________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७२२ (B)
܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
तदन्तरेण विसूरयतां ददाति, अनुपहितविधिः- यदनुत्पन्नमुत्पाद्य ददाति । अन्ये तु व्याचक्षते - यद्यस्य गुरुभिर्दत्तं तत्तस्योपनयतीत्येष उपहितविधिः, यत्पुनस्तस्य गुरुभिर्दत्तं तत्सोऽन्यस्य गुरूननुज्ञाप्य ददाति एषोऽनुपहितविधिः । एवं सर्वमुपग्रहं जानीहि ॥१४९७-९८ ॥
एतदेव लेशतो व्याख्यानयति
बालादीणेतेसिं, सेज्ज - निसेज्जोवहिप्पयाणेहिं ।
भत्तन्न-पाण- सज्जमादीहि उवग्गहं कुणइ ॥ १४९९ ॥ देइ सयं दावेइ य, करेइ कारावए य अणुजाणे ।
वह जं जस्स गुरूहिं दिण्णं तं तस्स उवणेति ॥ १५०० ॥
वह जं तस्स उ दिन्नं तं देइ सो उ अन्नस्स । खमासमणेहि दिण्णं, तुब्भं ति उवग्गहो एसो ॥ १५०१ ॥ दारं ६ |
९. जानाति पु. प्रे. ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
܀܀܀
गाथा
१४९७-१५०३ उपग्रह
कुशलादयः
७२२ (B)