________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
भोक्तुं वा पातुं वा, किन्तु कल्पते से तस्याऽपारिहारिकस्य स्वकीये वा पतद्ग्रहे तुम्बादिमये स्वकीये वा पलाशंके पलाशपात्रात्मके स्थाले, स्वकीये वा कमढके, स्वकीये वा खुड्डएति, पलाशादिपत्रमये दोण्णके उद्धट्टु उद्धट्टु इत्यवकृष्य अवकृष्य भोक्तुं वा पातुं वा, उपलक्षणमेतत् दुर्लभपानीयभावे कालाप्रापणे वा तत्पात्रे एव पारिहारिकेण सता उद्देशक: अपारिहारिकेण समं कल्पते भोक्तुं वा पातुं वा । उपसंहारमाह - एष कल्पोऽपारिहारिकस्य ६५९ (B) परिहारिकतः पारिहारिकमधिकृत्य । एष प्रथमसूत्रसंक्षेपार्थः ॥
सूत्रम्
द्वितीय
www.kobatirth.org
******
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - परिहारकप्पट्ठिए भिक्खू थेराणं पडिग्गहेणं बहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा य णं वदेज्जा-पडिग्गाहेहि अज्जो ! तुमं पि एत्थ भोयसि वा पाहसि वा । एवं से कप्पइ पडिगाहित्तए, तत्थ णो कप्पड़ पारिहारिएणं अपरिहारियस्स पडिग्गहंसि असणं वा पाणं वा खाइमं वा साइमं वा भोयए वा पायए वा, कप्पड़ से सयंसि वा पडिग्गहंसि सयंसि वा पलासगंसि वा सयंसि वा
१. 'सि पाणिंसि वा उ श्युब्रीग । एवमग्रेतन सूत्रेऽपि ॥ सि सयंसि कमण्डलंसि वा सयंसि वा खुब्भगंसि वा पाणिंसि उ' आगमप्रकाशन ब्यावरपाठः ॥ एवमग्रेतनसूत्रेऽपि ॥ २. 'शमये पलाशपत्रात्मके स्थाले खं. मु.।।
For Private and Personal Use Only
सूत्र २९ गाथा १३३२-१३३४ परिहारिकापरिहारिक्योः भोजनविधिः
६५९ (B)