________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सचित्तं सचेतनमिति। पर आह-यथैष चेतने विशेषो निस्सन्दिग्धप्रतिपत्तिविषयो भवति तथा भणत प्रतिपादयत। आचार्यः प्राह-तत इदं वक्ष्यमाणं निशामय आकर्णय॥१०९७ ॥
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५७२ (A)
तदेवाहजो पेल्लितो परेणं, हेऊ वसणस्स होइ कायाणं। तत्थ न दोसं इच्छसि, लोगेण समं तहा तं च ॥ १०९८ ॥
[बृ.क.भा. ६२३३] यः परेण प्रेरितः स च कायादीनां पृथिव्यादीनां व्यसनस्य सचट्टन
सूत्र ११, परितापनादिरूपस्य हेतुः कारणं भवति, तत्र तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ तथा
गाथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः। कथं पुनर्दोषं नेच्छसि? इत्यत आह-४१०९८-११०६ लोकेन समं लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि- लोको यत्रानात्मवशतया
दीप्तचित्ते
सामाचारी प्रवर्तते तत्र निर्दोषमभिमन्यते ततो लोके तथादर्शनतस्तमपि कायव्यसनहेतुं निर्दोषमभिमन्यताम्। यथा च तं निर्दोषमिच्छसि तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य,
५७२ (A) १. नेच्छामि ? इ° खं. बृहत्कल्पे च ॥
For Private and Personal Use Only