________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१३ (B)
व्याख्यातः प्रथमोद्देशकः । साम्प्रतं द्वितीय आरभ्यते। तस्य चेदमादिसूत्रम्
सूत्रम्- दो साहम्मिया एगओ विहरंति तत्थेगे अण्णतरं अकिच्चट्ठाणं | पडिसेवित्ता आलोएज्जा, ठवणिज्जं ठवइत्ता करणिजं वेयावडियं ॥ १ ॥
"दो साहम्मिया एगतो विहरंति'' इत्यादि, अथास्य सूत्रस्य कः सम्बन्ध? उच्यतेअब्भुट्ठियस्स पासम्मि, वहंतो जइ कयाइ आवजे। अंत्येण एस जोगो, पढमाओ होति बितियस्स ॥ ९६४ ॥
योऽसौ पार्श्वस्थादिः प्रायश्चित्तदानतपोवाहनार्थमभ्युत्थितस्तस्य अभ्युत्थितस्य पार्श्वे प्रायश्चित्ततपो वहन् यदि कदाचिद्भूयोऽपि तपोऽहँ प्रायश्चित्तमापद्यते तदपि नियमादालोचयितव्यमिति तदालोचनाऽनेन प्रतिपाद्यते। एषोऽर्थेन अर्थमाश्रित्य प्रथमादुद्देशकादनन्तरस्यास्य द्वितीयस्योद्देशकस्य योगः सम्बन्धः ॥९६४॥ अत्रैव प्रकारान्तरमाह
सटीक व्यवहारसूत्रे उद्देशः २
५१३ (B)
१. अत्थेण व उ जोगो - मु . भाष्यप्रतिषु ॥ २. तपोदानवहना० पु. प्रे.॥
For Private and Personal Use Only