________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७८ (B)
तिकम् , फलकं- चम्पकपट्टतिनिसपट्टादिकम् , आदिशब्दः स्वगतानेकभेदसूचकः, तथाविधश्राद्धप्रज्ञापनेन विद्यादिप्रयोगेन वा सम्पाद्य क्षुद्रेण क्षुल्लकेन गुणतः अवमतरेण शतभाग-सहस्रभागादिना हीनेन आनीतमुपदर्श्य सोऽपभ्राजितः क्रियते, ततः प्रगुणो भवति ॥ ११२० ॥ प्रासादादिविषये यतनामाह
अद्दिट्ठसडकहणं, आउट्टा अभिणवो य पासाओ। कयमेत्ते य विवाहे, सिद्धादिसुया कइयवेणं ॥ ११२१॥
[बृ.क.भा. ६२५५] यस्तेन श्राद्धो न दृष्टोऽदृष्टपूर्वस्तस्याऽदृष्टस्य श्राद्धस्य साधुना कथनं प्रज्ञापना, उपलक्षणमेतत्, अन्यस्य महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणं वा, ततस्ते आवृत्ताः सन्तस्तस्य लब्ध्यभिमानिनः समीपमागत्य ब्रुवते-वयमेतेन क्षुल्लकेन प्रज्ञापिताः, ततोऽभिनव एव कृतमात्र एव, चः अवधारणे प्रासादो दत्तः। तथा कैतवेन कपटेन सिद्धादिसुतः सिद्धपुत्रादिसुताः कृतमात्र एव विवाहे उत्पादनीयाः। इयमत्र भावनासिद्धपुत्रादिकेषु प्रज्ञापनमितरस्य प्रज्ञापनं विद्यादिप्रयोगं वा कृत्वा तत्सुताः कृतमात्रवीवाहा
गाथा ११२०-११२४ जक्षाविष्टे विधिः
५७८ (B)
For Private and Personal Use Only