________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७२६ (B)
तालुग्घाडिणि-ओसावणादि, विजाहि तेणगा आसि। इण्डिं ताओ न संती, तह वि किं तेणगा न खलु? ॥१५११॥ दारं ३।
पूर्वं स्तेनकाश्चौरा विजय-प्रभवादयस्तालोद्घाटिन्यवस्वापिन्यादिभिरुपेता आसीरन्, ताश्च विद्या इदानीं न सन्ति, तथापि किं खलु स्तेनका न भवन्ति ? भवन्त्येव। तैरपि परद्रव्यापहरणादिति भाव: ३ ॥१५११ ॥
अधुना गीतार्थदृष्टान्तं भावयतिपुव्वं चउदसपुव्वी, इण्हिं जहण्णो पकप्पधारी उ। मज्झिमग पकप्पधारी कह सो उ न होइ गीयत्थो ?॥ १५१२ ॥ दारं ४।४/१५१०-१५१६
पूर्वं गीतार्थश्चतुर्दशपूर्वी अभवत्, इदानीं स किं गीतार्थो जघन्यः प्रकल्पधारी | कालपरिवर्तने निशीथाध्ययनधारी मध्यमश्च कल्पधारी न भवति ? भवत्येवेति भावः ४॥ १५१२ ॥ ७२६ (B)
.
.X.
X
गाथा
H
दृष्टान्ताः
१ किं
सा उ-ला. ॥
For Private and Personal Use Only