________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७६१ (A)
जइ तह वि न उवसामेई ताहे जयति चउत्थभंगेण। पुव्वुत्तेणं विहिणा, निग्गमेण नवरि नाणत्तं ॥ १६०० ॥
यदि तथापि पुनरपि निर्विकृतिकादिना विधिना [नोपशाम्यति तदा] चतुर्थभङ्गेन परलिङ्गेन परलिङ्गे इत्येवंरूपेण यतते। नवरं-द्वितीयभङ्गाच्चतुर्थभङ्गे निर्गमने नानात्वं विशेषः। तथाहि- पूर्वोक्तेन विधिना द्वितीयवारमपि स्त्रीसेवानन्तरं भूयो निर्विकृतिकादिके विधौ कृते यदि नोपशाम्यति वेदस्तत्र परदेशे गन्तव्यम् ॥१६०० ।। तत्र च गमने इयं यतनाउम्मत्तो व पलवते, गतो वि आणेत्तु बज्झई सिढिलं। भाविते वसभा मा णं, बंधह नासेज मा दूरं ॥ १६०१ ॥
स परदेशं गन्तुमना उन्मत्तकवेषं करोति। उन्मत्तक इव बहु असम्बद्धं प्रलपति, उन्मत्तक इवेतश्चेतश्च गच्छति। गतोऽपि च वृषभैः आनीय शिथिलं बध्यते। एवं चोन्मत्तकरूपतया * प्रलपन् पलायमानो वा तथा बाल-शैक्षकादीन् साधूनज्ञान् भावयति, यथा ते जानते
सूत्र १९-२२
गाथा १५९९-१६०३
पदयोग्याज्योग्यतादिः
७६१ (A)
For Private and Personal Use Only