________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः
७६१ (B)
'सत्यमयमुन्मत्तक एव' इति। एवं भाविते साधुजने तान् बनतो वृषभा ब्रुवते- मा गाढमेनं बनीथ मा बन्धनस्योद्वेगतो नष्टः सन् दूरं नंक्ष्यति, पश्चाद् मार्गयद्भिरपि न लप्स्यते ॥१६०१ ॥
गुरु आपुच्छ पलायण, पासुत्तमिगेसु अमुगदेसंति। मग्गण वसभाऽदिढे, भणंति मुक्कामो सोसस्स ॥ १६०२ ॥
रात्रौ मृगेषु अज्ञेषु बाल-शैक्षकादिषु प्रसुप्तेषु गुरुम् आचार्यमापृच्छ्य 'अमुकं देशं | गच्छामि' इति पलायते। प्रभाते च वषभा ब्रवते नष्टः स पिशाचः, न दृश्यते इति मार्गयामस्ततो |* वृषभाः कैतवेन चिरं मार्गयित्वा तस्मिन्नदृष्टे वसतावागत्य भणन्ति ‘नष्टः स पिशाचो न
| सूत्र १९-२२ क्वापि दृष्ट इति मुक्ताः स्मः छुट्टा वयं' शोषस्य तद्गवेषणाद्यायासस्य।। १६०२ ॥
|१५९९-१६०३ तेन च परदेशं गच्छता यानि स्थानानि परिहर्तव्यानि, तान्यभिधित्सुराह
पदयोग्या
ऽयोग्यतादिः विहरण वायण खमणे, वेयावच्चे गिहत्थ धम्मकहा।
७६१ (B) वजेज समोसरणं, पडिवयमाणो हियट्ठीओ ॥ १६०३ ॥
गाथा
For Private and Personal Use Only