________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६०६ (A)
आहरति भत्त-पाणं, उव्वट्टणमादियं पि से कुणति। सयमेव गणाहिवती अह अगिलाणो सयं कुणति॥ ११९६ ॥
[बृ.क.भा.५०३८] | अथ सोऽनवस्थाप्यः पाराञ्चितो वा ग्लानो भवेत् ततस्तस्य गणाधिपतिराचार्य: * स्वयमेव भक्तं पानं वा आहरति आनयति। उद्वर्तनादिकमपि, आदिशब्दात् परावर्तनोलकरणोपवेशनादिपरिग्रहः से तस्य स्वयं करोति। अथ जातः अग्लानो नीरोगस्ततः स आचार्यं न किमपि कारयति, किन्तु सर्वं स्वयमेव कुरुते ॥ ११९६ ॥ अधुना यदुक्तम् 'ओलोयणं गवेसण 'त्ति तद्व्याख्यानार्थमाह
गाथा
११९५-१२०० उभयपि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणिं।
अनवस्थाप्यआसासइत्ताण तवो किलंतं, तमेव खेत्तं समुवेंति थेरा॥ ११९७॥ पाराञ्चितयोः
ग्लानत्वे विधिः
[बृ.क.भा.५०३९] स्थविरा आचार्याः शिष्याणां प्रांतीच्छकानां च उभयमपि सूत्रमर्थं चेत्यर्थः। किं ६०६ (A) १. प्रती' वा. मो. पु. मु. ॥
For Private and Personal Use Only