________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७६ (A)
एयाणि य अन्नाणि य, पलवियवं सो अभाणियव्वाई। कुसलेण अमच्चेणं, खरगेणं सो उवाएणं ॥१११३॥ [बृ.क.भा. ६२४८]
एतानि अनन्तरोदितानि अन्यानि च सोऽभणितव्यानि बहूनि प्रलपितवान्। ततः स कुशलेन खरकनाम्ना अमात्येनोपायेन प्रतिबोधयितुकामेन [इदं विहितम्] ॥ १११९ ॥ किमित्याह
विद्दवियं केणं ति य, तुब्भेहिं पायतालणा खरए। कत्थ त्ति मारितो सो, दुटुं ति य दंसणे भोगा ॥ १११४ ॥
[बृ.क.भा. ६२४९] विद्रवितं विनाशितं समस्तं स्तम्भ-कुड्यादि, राज्ञा पृष्टम् केनेदं विनाशितं?। अमात्यः सम्मुखीभूय सरोषं निष्ठरं च वक्ति-युष्माभिः। ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता। तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च। ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम् 'कुत्रामात्यो वर्तते' ? सङ्केतितपुरुषैरुक्तम्- देव 'युष्मत्पादानाम
गाथा १११३-१११९ लोकोत्तरिक दीप्तचित्तः
५७६ (A)
For Private and Personal Use Only