________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः | ७०२ (A)
अहवा इमे अणरिहा, देसाणं दरिसणं करेंतेण। जे पव्वाविय तेणं, थेरादि पयच्छति गुरूणं ॥ १४४१ ॥
अथवेति अनर्हाणामेव प्रकारान्तरतोपदर्शने। इमे वक्ष्यमाणा अनर्हाः । तानेवाऽऽह-देशानां दर्शनं कुर्वता तेन ये प्रव्राजिता स्थविरादयस्तान् प्रयच्छति गुरूणाम्। न तरुणादीन् । पूर्वं बहुवचनमनेकव्यक्त्यपेक्षयेत्यदोषः ॥१४४१ ।।
स्थविरादीनेवाऽऽहथेरे१ अणरिहे सीसे२, खग्गूडे३ एगलंभिए४। उक्खेवग५ इत्तिरिए६ पंथे कालगते७ इय ॥ १४४२ ॥ दारगाहा। यः स्थविरान् प्रयच्छति शिष्यान् १ यो वाऽनर्हान् २ यो वा खग्गूडान् ३। यदि वा || गणधारणा
ऽयोग्या: य एकलम्भिकान्, अथवा य एकं- प्रधानं शिष्यमात्मना लभते- गृह्णाति शेषांस्त्वाचार्यस्य | समर्पयति। स एकलाभेन चरतीति एकलाभिकः ४। यो वा शिष्याणामुत्क्षेपकः५ ७०२ (A) यश्चाऽऽचार्याणामित्वरिकान् शिष्यान् करोति ६। यो वा गुरुसम्बन्धिनः शिष्यान् पथि
गाथा १४४१-१४४७
For Private and Personal Use Only