________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७४५ (B)
तमेवाऽऽहअणाहोहावण१सच्छंदर, खित्त३ तेणा सपक्खपरक्खे ४। लयकंपणा य ५ तरुणे,६ऽसारण ७ माणाऽवमाणे य ॥ १५६४ ॥ |
दारगाहा। केषाञ्चिद् 'अनाथा वयं जाताः' इत्यवधावनं भवेत्। केषाञ्चित् सच्छंदत्ति स्वच्छन्दचारिता। अपरे केचित् क्षिप्ता: क्षिप्तचित्ता भवेयुः । तथा स्तेनाः स्वपक्षे परपक्षे चोत्तिष्ठन्ति। लताया इव साधूनां कम्पनम् । तथा तरुणानामाचार्यपिपासयान्यत्र गमनम् | तथाऽसारणा संयमयोगेषु सीदतां पुनः संयमाध्वन्यप्रवर्तनम्। तथा मानापमानं च ॥१५६४॥
साम्प्रतमेतानेव दोषान् व्याचिख्यासुः प्रथमतोऽनाथा-ऽवधावन-स्वच्छन्दचारिताक्षिप्तचित्तानि व्याख्यानयति
जाया मो अणाहत्ति, अण्णहि गच्छंति केइ ओहावे। सच्छंदा व भमंती, केई खित्ता व होजाहि ॥ १५६५ ॥ दारं ३ ।
गाथा १५६०-१५६५
आचार्ये कालगते सामाचारी
७४५ (B)
For Private and Personal Use Only