________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशक:
६२८ (A)
܀܀܀
www.kobatirth.org
अह पुण भुंजेज्जाही, दोहि उ वग्गेहि तत्थ समयं तु । इत्थीहिं पुरिसेहि व, तहियं आरोवणा इणमा ॥ १२५० ॥
अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्याम् । एतदेव स्पष्टमाचष्टे स्त्रीभ्यां पुरुषाभ्यां वा समकं सार्धं, तुशब्दो वक्ष्यमाणसमस्तविशेषसूचकः, भुञ्जीत, तत्र इयमनन्तरमुच्यमाना आरोपणा प्रायश्चित्तम् ॥१२५० ॥ तामेवाह
लहुगा य दोसु दोसु य, गुरुगा छम्मास लहु गुरुछेदो । निक्खिवणम्मि य मूलं, जं चऽन्नं सेवए दुविहं ॥ १२५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वयोः चत्वारो लघुका द्वयोश्चत्वारो गुरुकाः । तथा षण्मासलघवः षण्मासगुरवः तथा छेदः, निक्खेवणम्मि य इत्यादि, यदा स्वयं लिङ्गं निक्षिपति परित्यजति तदा स्वयं लिङ्गस्य मूलम् । अथवा बलाद् लिङ्गं निक्षिपणे विड्वरे केनापि मोच्यते तदा शुद्ध इति । तथा यच्चान्यत् सेवते स्त्री-पुं- नपुंसकादिकं तन्निष्पन्नमपि प्रायश्चित्तं तस्य भवति । एष गाथासंक्षेपार्थः ॥१२५१ ॥
For Private and Personal Use Only
***
गाथा
१२५०-१२५६ अवधावने
शोधि:
६२८ (A)