________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
अहिता:- अवर्णभाषिणः तन्निग्रहे समर्थः प्रवचनाहितनिग्रहसमर्थः। पाठान्तरम्-पवयण|| हियनिग्गमसमत्थो" प्रवचनाय हितः प्रवचनहितः, स्वशक्तव्यनिगृहनेन प्रवचनप्रभावक इत्यर्थः, व्यवहार
निर्गमे आत्मनः परस्य च संसारान्निस्तारणे समर्थः निर्गमसमर्थः ॥१४७८ ।। सूत्रम् तृतीय
अत्रैव कतिपयपदव्याख्यानार्थमाहउद्देशकः ७१७ (A)
नय-भंगाउलयाए, दुद्धर इवसद्द होति ओवम्मे। धारियमविप्पणटुं, गुणियं परियत्तियं बहुसो ॥ १४७९ ॥ पुव्वाऽवरबंधेणं, समीहियं वाइयं तु निजवियं। बहुविहवायणकुसलो, पवयणअहिए निग्गिण्हे ॥ १४८० ॥
गाथाद्वयमपि गतार्थम् । नवरम्-वाचितमाक्षेप-परिहारपूर्वकतया। सम्यग् गुरुपादान्तिके | निर्णीतार्थीकृतं, निर्यापितम्। विपुलवाचनासमृद्ध इत्यस्य व्याख्यानम् बहुविधया वाचनया कुशल:- दक्षो बहुविधवाचनाकुशलः ॥१४७९-८० ॥
उक्त: प्रवचनकुशलः । सम्प्रति प्रज्ञप्तिकुशलमाह
४
गाथा १४७७-१४८२ प्रवचनकुशलप्रज्ञप्तिकुशलौ
७१७ (A)
For Private and Personal Use Only