________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७६४ (B)
तिण्हं समाण पुरतो, होयरिहो पुणो निम्वियारो उ। जावजीवमणरिहा, इणमन्ने उ गणादीणं ॥ १६१२ ॥ तिसृणां समानां संवत्सराणां परतः पुनर्यदि निर्विकारस्ततो भवत्यो गणादीनां गणावच्छेदकत्वादीनां पदानाम, शेषास्तु सूत्रोक्ता अनिक्षिप्तगणादयोऽनर्हाः । इमे अन्ये गणादीनां गणावच्छेदकत्वादिपदानां यावज्जीवमनर्हाः ॥१६१२॥
तानेवाहपढमोऽनिक्खित्तगणो१, बितितो पुण होइ अकडजोगि त्ति २।
सूत्र २३ ततितो जम्म सदेसे ३, चउत्थओ विहारभूमीओ ४॥ १६१३॥ पंचमो निक्खित्तगणो, कडजोगी जो भवे सदेसम्मि ५। जइ सेवंति अकरणं, पंचण्ह वि बाहिरा हुंति ॥ १६१४ ॥
दण्डादिः __ प्रथमोऽनिक्षिप्तगणः१ । द्वितीयः पुनर्भवति अकृतयोगी यतनायोगमकृतवान् । तृतीयो || ७६४ (B) जन्माधिकृत्य स्वदेशेऽकृत्यसेवी ३ । चतुर्थो विहारभूमौ स्वविहारभूमावकार्यसेवी४ ॥१६१३ ॥
गाथा १६११-१६१६
यतना
For Private and Personal Use Only