________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७३१ (B)
॥ व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः ‘से किमाहु भंते' इत्यादि एतत् पदं व्याख्यानयति
चोएइ तिवासादि, पुव्वं वन्नेउ दीहपरियागं। तद्दिवसमेव इण्हिं, आयरियादीणि किं देह ?॥ १५२५ ॥
चोदयति प्रश्नयति परः यथा- पूर्वं त्रिवर्षादिकं दीर्घ पर्यायं वर्णयित्वा किमिदानी | तद्दिवसमेव आचार्यादीनि भावप्रधानोऽयं निर्देश आचार्यत्वादीनि दत्थ? ॥ १५२५॥
अत्र सूरिराहभण्णति तेहि कयाइं, वेणइयाणं तु उवहि-भत्ताइ। गुरु-बाला-ऽसहुादी, अणेगकारेहुवग्गहिया ॥ १५२६ ॥
भण्यते अत्रोत्तरं दीयते। तैराचार्यादिपदयोग्यैर्वैनयिकानां विनयमर्हन्तीति वैनयिका |* आचार्यादयस्तेषां कृतानि उत्पादितानि उपधि-भक्तानि। किमुक्तं भवति ?-तथारूपाणि : स्थविराणां तैर्वैनयिकानि कुलानि कृतानि, येन तेभ्यो यथाकालमुपधिर्भक्तं चोपजायते। इति १. 'मादीय णेगकारेह' जेभा. खंभा.। मादीय णेगपगारेहु वाभा. ॥
सूत्र ९
गाथा १५२४-१५२६
पदप्रदाने अपवादः
७३१ (B)
For Private and Personal Use Only