________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशक:
६०७ (A)
܀܀܀
www.kobatirth.org
अथवा तस्माद् रोगाद् अभिनवमुक्तः तत्कालमुक्तः स्यात् ततो न गच्छेत् । यदि वा काले दुर्बले न विद्यते बलं गमनाय यस्मिन् गाढातपसम्भवादिना स दुर्बलो ज्येष्ठाऽऽषाढादिकः, दुर्शब्दोऽभाववाची, तस्मिन् न गच्छेत्, शरीरक्लेशसम्भवात् । कज्जे अण्णे व वाघातो इति, अत्र सप्तमी तृतीयार्थे प्राकृतत्वात्ततोऽयमर्थः अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो भवेत्, ततो न गच्छेदिति । अगमने चोपाध्यायः प्रेषणीयोऽन्यो वा ॥ ११९८ ॥
तथा चाह
पेसेइ उवज्झायं, अन्नं गीयं च जो तहिं जोग्गो ।
पुट्ठो व अपुट्ठो वा, से यावि दीवेति तं कज्जं ॥ ११९९ ॥ [बृ.क.भा.५०४२]
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वोक्तकारणवशतः स्वयमाचार्यस्य गमनाभावे उपाध्यायं, तदभावेऽन्यो वा यो गीतार्थस्तत्र योग्यस्तं प्रेषयति । स च तत्र गतः सन् तेन पाराञ्चितेन किमिति अद्य
१. स या वि पु. प्रे. ॥
-
For Private and Personal Use Only
गाथा
१९९५-१२००
अनवस्थाप्य
पाराञ्चितयोः
ग्लानत्वे विधिः
६०७ (A)