Page #1
--------------------------------------------------------------------------
________________
roidcocoROOOOOOOOOcwooooooooooooooooooan. श्रीमद्गणधरगौतमस्वामिसंदृब्ध-श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तिचूर्णियुतं
श्रीमजिनदासगणिमहत्तरकृतयासूत्रचूर्णा समेत
श्रीमदावश्यकसूत्रं (पूर्वभागः)
प्रकाशिका-जामनगरवास्तव्य श्रेष्ठिधारशीभाइदेवराजस्य सद्गतसुपुत्रलक्ष्मीचन्द्रस्यस्मरणार्थ तत्सुपुत्र चुन्नीलालेत्यनेन कृतेनार्थसाहाय्येन
श्रीऋषभदेवजी केशरीमलजी श्वेतांबरसंस्था रतलाम. मुद्रयिता-इन्दौर नगरे श्री जैनबन्धुमुद्रणालयाधिपः श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा. प्रतयः २५० वीरसंवत् २४५४ विक्रमसंवत् १९८४ क्राइस्टसन् १९२८ ग्राहकाणां पण्यं ४-०-० WOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOood
or dooooooooooooo
Page #2
--------------------------------------------------------------------------
________________
विषयः
मतिज्ञानं
श्रुतज्ञानं
अवधिज्ञानं मनः पर्यायः केवलज्ञानं
आवश्यक निक्षेपाः
उपक्रमादयः
निर्युक्तौ मंगलं
मृगावतीकथा
ज्ञानचरणसिद्धिः सम्यक्त्वलाभः
चारित्रभेदाः
उपशमश्रेणिः
क्षपकश्रेणिः
पृष्ठ.
विषय.
पृष्ठ.
विषय.
१२४ नयाः
२४ | अनुयोगनिक्षेपाः ३६ उपोद्घाते - उद्देशानिर्देशौ १२७ वज्रस्वाम्यार्यरक्षितौ
गोष्टामाहिलच निह्नवाः
७१ निर्गमे श्रीवीरचरित्रं कुल७२ कराः ऋषभजन्मोत्सवः ७७ श्रेयांसः भरतः मरीचिः ८०
| नयतः सामायिकं
८४ निर्वाणं भवाः दीक्षामह उपसर्गाः
८७
९१ समवसरणं
चक्रिवासुदेवादयः ऋषभ
९८ गणधराः १०१ क्षेत्रकालौ
१०४ |सामाचार्यः
१०४ आयुर्वेदादि
१०७ कारणादयः
विषय. ३८१ | रागद्वेष कषायपरीषहोपस
पृष्ठ.
गोः सदृष्टान्ताः ४१५ सिद्धभेदाः बुद्धिभेदाः ४३० समुद्घातादि ४३६ आचार्यादयः
फले दृष्टान्ताः
४४६ सूत्रानुगमः
सामायिकस्य भेदाः स्वामिक्षेत्रादयः ३२३ |चोल्लकादयः आलस्यादयश्च ४५२ करणपदं ३३४ | सामायिकस्य हेतवः
पृष्ठ.
३३९ तद्दृष्टान्ताश्च स्थित्यादयः ३४१ पर्यायेषु दृष्टान्ताश्च ५०१ ३५४ नमस्कारे–उत्पच्यादयः ५०९ ३७० सार्थवाहनिर्यामकमहागो
३७७ पत्वं
५३६
५६८
५८४
५८८
५९१.
५९५
६०१
६०४
४६६ कृताकृतादयः
भयं सामायिकं सर्वमवद्यं प्रत्याख्यानं योगाः (१४७ भेदाः ) ६१३ चालनाप्रसिद्धी निन्दादयश्च६१६ ५१३ | इत्यावश्यकचूर्णिपूर्वार्धक्रमः
Page #3
--------------------------------------------------------------------------
________________
प्रस्तावना
॥ श्रीजिनदासगणिमहत्त रकृता श्रीआवश्यकचूर्णिः ॥
आवश्यक
नमो अरहंताणं । नमो सिद्धाणं । नमो आयरिआणं । नमो उवज्झायाणं । नमो लोए सम्वसाहणं । काउण णमोकारं तित्थकराणं तिलोकमहिताणं । आयरिउज्झायाणं णमिऊणं सव्वसावणं ॥१॥
कोति सुसीसो आयरियकुलवासी जातिकुलरूवसुयायारसत्तविणयसंपण्णो म दुगुंछिओ अभीरू सत्तिजुओ विणीतो गंभीरो | अदीणो ण रूसणो ण कुसीलो ण चवलो ण बहुभासी ण गारविओ ण तुरिओ असंपसारो ण पिसुणो ण परोपतापी ण अत्तगुरुओ टू Mण मच्छरी ण अकयण्णू ण अहच्छंदो ण मंदो ण संदिद्धवादी ण सढोण दिण्णकयपसंसी ण दिण्णकयपच्छाणुतावी णातिणिद्दो ण
पडिकूलो णालसो ण तण्हालू ण छुहालू ण असंतुट्ठो नादेसकालण्णू ण थद्धो ण लुतो णाकालचारीण मूढो ण णिल्लज्जा ण नाण| स्स कारणे विप्पसवति एकाकी ण कंदप्पितो ण कोऊइतो ण मोहरितो ण आयारभावसुतवइतेणो उज्जुभावो विसुद्धसमचो द्रढचरित्तो दढाभिग्गहो सुगुत्तो समिओ समतण्णू दढोग्गहो दढीहो दढावाओ दढधारणो णायरियपरिभासी भत्तिजुत्तो अणुरत्तो अपडिरूवो हितओ अणुलोमो गणसोभी संघसोभी छंदण्णू अवायष्णू सुहदुस्खण्णू असुई अपुयत्ततो विसेसप्णू उज्जुत्तो अपरितंतो बहुसुती ण अंतरकहापुच्छी ण समइच्छियपुच्छी ण उट्ठियपुच्छी सुहासणविण्यपुल्ली मेधावी भिलिखिसुद्धवको पियधम्मो ढ
AAAAAककर
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना
26
धम्मो संविग्गो मद्दवितो अमाई चिरपव्वइतो सुपडिचोइओ अविसाई अपरिस्सावी पच्चतभूतो अणुण्णयमाणो सुत्तत्थभावपरिणामतो आवश्यकता एवमाइएहिं गुणेहिं उववेओ बहुपुरिसपरंपरागयं चिरपरूढं जिणिंदवरसासणं काले आवस्सगं सोउकामो कंचि आयरियं चूर्णी
आयारकुसलं एवं संजमपवयणसंगहउवग्गहष्णुग्गहकप्पववहारपण्णत्तिदिहिवायससमयपरसमयकुसलं ओयंसिं तेयंसि वच्चर्सि
जसंसिं दुद्धरिसं अलहुगवित्तिं जितकोहपयारं ४ जितिंदियं जीवियासंसमरणभयविप्पमुक्कं जितपरिसहं पुव्वरयपुव्वकीलिय॥ २ ॥
पुव्वसंथवविरहितं णिम्ममं णिरहंकारं अणाणुतावि सकारासकारलाभालाभसुहदुक्खमाणावमाणसहं अचवलं असबलं असंकिलिहं णिव्वणचरित्तं दसविहआलोयणादोसविहण्णू अट्ठारसआयाराणजाणगं अट्ठविहालोयणारिहगुणोवएसगं आलोयणारिहं | सुतरहस्सं अपरिस्साई पायच्छित्तकुसलं मग्गामग्गविणायगं उग्गहईहाअपायधारणापवरबुद्धिकुसलं अणुओगजाणयं णयविहि
ण्णूं आहरणहेउकारणणिदरिसणुवमाणनिरुत्तलडं अट्ठदरिसिं बहुविहओपायायारोवएसगं इंगियायारणेगमभिलसितमूगत्तममाणुवइट्ठावायसच्छंदविकप्पविहिविहिन्नू लिविगणियसद्दत्थणिमित्तुप्पायपोराणपंडिच्चसहावजाणगं वसुहसमं सीतघरममाणं ट्र पुक्खरपत्तमिव निरुवलेवं वायुमिव अपडिबद्धं पव्वयमिव णिप्पकर्ष सागरमिव अक्खोभं कुम्मो इव गुत्तिन्दियं जच्चकणगमिव जाततेयं चंदमिव सोम्मं सूरमिव दित्ततेयं सलिलमिव सव्वजगनिव्वुइकरं गयणमिव अपरिमितणाणं मतिकेतुं सुतकेतुं सुदि
इत्थं सुपरिणिहितत्थं एगायतसुहगवेसगं दुद्दोसजद तिदंडविरतं तिगारवरहितं तिसल्लनिसल्लं तिगुत्तिगुत्तं तिकरण8 विसुद्धं चउव्विहविकथाविवज्जितमति चउक्कसायविजढं चउविधविसुद्धबुद्धिं चतुविधाधारनिरालंबमतिं पंचसमियं पंचमहव्वय
धारगं पंचणियंठणिदाणजाणगं पंचविहचरित्तजाणगं पंचलक्खणसंपण्ण छव्विविकहविवज्जियं छव्विहदव्वविधिवित्थर
॥२॥
Page #5
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णी
जाणगं छट्ठाणविसुद्धपच्चक्खाणदेसगं छज्जीवकायदयापरं सत्तभयविप्पमुक्कं सत्तविहसंसारजाणगं सत्तविहगोत्तोवदेसगं अह
आदि विहमाणमहणं अट्ठविहबाहिरज्झाणजोगरहितं अहविधब्भंतरज्झाणजुत्तं अट्ठविहकम्मगंठिभेदगं णवबंभचेरवावत्तिघातगं दसविह-2
मध्यान्त समणधम्मजाणगं एक्कारसमातियक्खरविहिवियाणगं एकारसउवासगपडिमोवएसगं बारसभिक्खुपडिमाफासगं बारसंगतवभावणा-14
मंगलानि भावियमतिं बारसंगसुत्तत्थधारगं एवमादिगुणोववेयस्स णिग्गंथमहरिसिस्स सगलसकर्म किइकम्मं काऊणं भणति-भगवं! बहुपुरिसपरंपरागतं संसारणित्थरणोपायं आवस्सयाणुओगं सोतुमिच्छामि, तस्सायरिओ गुणमाहप्पं णच्चा आवस्सयाणुओगं परिकहेति । तत्थ आवस्सगं छव्विहं, तंजहा-सामाइयं चउवीसत्थओ वंदणं पडिक्कमणं काउस्सग्गो पच्चक्खाणमिति । एसा पुवायरि| एहिं रइया पुव्वाणुवुन्वी इति ।
तस्स य पुव्वामेव मंगलमिच्छावेति, जम्हा 'मंगलाईणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि, मंगलपरिग्गहिया सिस्सा उग्गहेहावायधारणासमत्था य अविग्घेणं सत्थस्स पारगा भवंति, ताणि य सत्थाणि लोए विरायंति, वित्थारं च गच्छन्ति,' एतेण कारणेणं आदिमि मज्झमि अवसाणे य मंगलं कीरइत्ति । तत्थ आइमंगलेण सीसा अविग्घेण तस्स सत्थस्स पारगा| भवंति, मज्झमंगलेण पउत्तेण तं सत्थं थिरपरिचितं भवति, अवसाणमंगलेण तं सत्थं सिस्सपसिस्साणं अव्वोच्छित्तिकरं भवति, अतो मंगलतियमिच्छिज्जति, तत्थ आदिमंगलं सामाइयज्झयणं, कम्हा ?, जम्हा तंसि सामाइयज्झयणे तित्थकरगणहरउप्पत्तिमाइणो ॥३॥ बहवे अत्था परूविया, ते य जो सद्दहति, सद्दहित्ता य जो करणिज्जे कति अकराणिज्जे य परिहरति सो तं सव्वमंगलनिहाणं निव्वाणं पाविहितित्तिकाऊण सामाइयज्झयण मंगलं भवति । सुत्ततोऽवि मंगलं करेमि भंते ! सामाइय'न्ति, कहं ?, जम्हा
15045455561564545445
Page #6
--------------------------------------------------------------------------
________________
आवश्यक
चूर्णी ॥४॥
AGRA
SHORSEEM
तत्थ सव्वसत्तेसु समता कायव्यत्ति एतं पइण्णमारूहति साधू, अतो तमवि सामाइयसुत्तं व मंगलं चेव, जो य समभावो सो कहं 3
आदिसव्वमंगलनिधाणं ण भविस्सति ?, तम्हा करेमि भंते ! सामाइयंति एयमादिसुत्तं मंगलं चेव। मझेवि मंगलं वंदणज्झयणं,
मध्यान्त कह , जम्हा वंदमाणस्स णीयागोयकम्मक्खओ भवति, विनयमूलो जिणसासणे धम्मो परूविओ, अओ वंदणज्झयणं मज्झे मंगलं
मंगलानि भवति, सुत्ततीवि 'इच्छामि खमासमणो ! बंदिउ' ति एसो सद्दो मंगलिओ दट्ठव्वो, अहवा मज्झे मंगलं चउवीसत्थयादि, कहं ?, जम्हा तित्थगरत्थयादि परूविज्जति, तेण य सम्मइत्ताइसुद्धी जायतित्ति, दरिसणादिविसुद्धा य जीवो सव्वप्पवरमंगलणिधाणो भवइ । अवसाणेऽवि पच्चक्खाणज्झयणं मंगलं, कम्हा, जम्हा संवरियासवदुवारस्स णवस्स पावस्स आगमो ण भवति, तता पुव्वसंचितं लहुं चेव बारसविधेण तवसा झोसिज्जति, अतो पच्चक्खाणज्झयणं मंगलं, सुत्ततोऽवि 'नमोक्कारसहियं पच्चक्खामि'त्ति, एवमाई अवसाणियं मंगलं भवति । | आह-जति आदी मज्झं अवसाणं च इमस्स सत्थस्स मंगलं तो जाणि पुण इमस्स अंतरालाणि ताणि किं अमंगलियाणि
भवंतु ?, आयरितो आह-ताणिवि मंगालियाणि, कहं ?, जम्हा ताणिवि परूवणालक्खणाणि सव्वण्णुभासियाणि य, अतो ताणिवि | मंगलियाणि भवंति, एत्थ दिद्रुतो मोयगो- जहा अविरोधिदव्वाणं समवाएण मादगो णिप्फण्णो सव्वो चेव मधुरो भवति, | एवं ताणिवि अंतरालाणि सुयणाणाइसामत्थजुत्ताणि चेव काऊणं मंगलियाणि दट्ठव्वाणि । |तं च मंगलं ४, तंजहा-णाममंगलं ठवणामंगलं दव्वमंगलं भावमंगलमिति, तत्थ णाममंगलं जस्सणं जीवस्स वा अजीवस्स वा जीवाण, वा अजीवाण वा तदुभयस्स वा तदुभयाण वा मंगलंति णाम कीरइ से तं णाममंगलं, तत्थ जीवस्स जधा कस्सति मणूसस्स मंग
Page #7
--------------------------------------------------------------------------
________________
श्री
SALA
चूर्णी
EERROCK
मवणाणं को पासरतकालभूसितामोहि अभिथुव्यात जाणए अणुवउत्त, कारजाणओ
लोचि णाम कीरइ, अथवा अग्गिस्स मंगलत्ति णाम केसुवि देसेसु भवति, अजीवस्स जहा-वेणुपब्वमज्झस्स देसाविक्खाए, तदुभ-18 नामादिआवश्यक
यस्स जहा तस्सेव मणूसस्स मुंजसीयदलमज्झसाहयस्स, अहवा तस्स अग्गिणो वेणुपन्वमज्झसहियस्स, एवं पुहुत्तेऽवि विभासा १ मंगलानि इयाणिं ठवणामंगलं, तं च दुविहं, तं०-सम्भावतो असम्भावतो य, तत्थ सम्भावओ जथा-चित्तकम्मादिसु अरहंतसाधुणाणमादिणो ठाविता ते ठवणामंगलं भवंति, असम्भावओ. जथा-अक्खमादि णिवेसिज्जति, इंदलट्ठीवि इंदमि णिवोसिज्जइ, एवमादि । आह-णामठवणाणं को पइविसेसो ?, उच्यते, णामं पायसो आवकथितं, ठवणा इत्तिरिया वा होज्जा आवकाहिया वा, तत्थ इत्तिरिया जथा-अक्खो इंदो वा सरतकालभूसितो, एवमादि, आवकहिता जथा जे देवलोकादिसु घडसुत्थियादिणो चित्तकम्मलिहिया, अहवा इमो विसेसो-जहा ठवणाइंदो अणुग्गहत्थीहिं अभिथुव्यात ण एवं णामिदोत्ति २। ।
दव्वमंगलं दुविहं-आगमतो णोआगमतो य, तत्थ आगमतो जाणए अणुवंउत्ते, णोआगमतो पुग तिविहं, तंजहा-जाणग& सरीरदव्वमंगलं भवियसरीर० तव्वतिरत्त०, तत्थ जाणगसरीरं जो जीवो मंगलपदत्थाधिकारजाणओ तस्स जं सरीरं ववगयजीवं,
पुव्वभावपण्णवणं पडुच्च, जहा-अयं घयकुंभे आसी, अयं महुकुंभे भविस्सति, एवं भवियसरीरविभासा कायव्या, तव्यतिरित्तं जहासोत्थियसिरिवच्छादिणो अट्ठमंगलया सुवण्णदधिअक्खयमादीणि य भावमंगलनिमित्ताणित्ति दव्वमंगलं ३।
भावमंगलंपि दुविहं, तं०-आगमतो णोआगमतो य, तत्थ आगमतो जहा जाणए उवउत्ते, णोआगमतो पसत्थो आयपरि-10५॥ णामो जह णाणादि, अहवा 'वंदे उसभं अजितं संभवं' एवमादि जे यावण्णे भगवंते, अहवा 'जयइ जगजीवजोणीवियाणयो द इत्यादि, अहवा 'सुधम्मं अग्गिवेसाणं' एवमादि जाव अप्पणो आयरियत्ति, अहवा पंचनमुक्कारो, अहवा जावतिया थया थुतीतो
मायामा
SO4848622-4050-5054
R
SA
Page #8
--------------------------------------------------------------------------
________________
आवश्यक
॥६
॥
य, अहवा भावनंदी, सव्वं तं नोआगमतो भावमंगलंति ॥ एत्व चोअओ चोअयइ, जहा-अहो भगवं ! तुब्भेहिं अतिसुद्धं भासि-18/ तंति, कहं णाम जो जस्स उवओगो सो सो चेव भविस्सइ, णो य खलु अग्गिंमि उवउत्तो देवदत्तो अग्गी चेव भवति, आयरिओ भणति-अहो वच्छ ! तुमं चेव अतिसुद्धाणि वयणाणि उल्लावयसि, णणु णाणंति वा संवेदणंति वा अहिगमोत्ति वा वेयणित्ति वा भावोत्ति वा एगट्ठा, जीवलक्खणं च णाणं, ण उणाणाओ वतिरित्तो आया, जदि य चेयणातो जीवो अण्णो भवेज्ज ततो जीवदव्वं अलक्खणं चेव भविज्ज, ण वा बंधो मोक्खो वा अचेयणस्स जुत्तो, तेण जो सो णाता सो जं तं अग्गिस्स सामत्थं दह-|| णपयणपगासणादि तं जाणति, तओ अग्गिणाणाओ सोणाता अवतिरिचो, तेण सो अग्गिसामत्थजाणओ भावग्गी चव लम्भति, जम्हा य उप्पायट्टितिभंगजुत्तो आता अओ जम्मि उवउत्तो सो सो चेव भण्णइ ।। आह-दव्यभावमंगलाणं को पइविसेसो, भण्णइ, दव्वमंगलं अणेगतियं अणच्चतियं च भवति, तत्थ अणेगतियं णाम जं किं (केसिं) चि तारिसं मंगलं भवति तं चैव अण्णेसिं न भवइ, अमंगलं वा भवइ, अणच्चंतियं णाम जंपडिहणिज्जति, भावमंगलं पुण एगतियं अच्चंतियं च भवति, इमं पुण सत्थजायं भावमंगले समोयरइ-जओ भावणंदीए अंतग्गतं, कहं एवं', गंदी चतुविधा, तं०-णामनंदी ठवणानंदी दम्वनंदी भावनंदी, G णामठवणाओ परूवियव्वाओ, दव्वणंदी दुविहा तिविहा य, केवलं तव्वइरित्ता संखबारसंगाणि तूराणि, भावणंदी दुविहा-आगमओ जाणए उवउत्ते, णोआगमओ पुण पंचविधं णाण, तंजहा
आभिणियोहियनाणं०॥ १ ॥ एतं पंचविधमवि णाणं समासओ दुविहं-पच्चवखं च परोक्खब, पच्चक्खं ताव अच्छतु, परोक्खं पुण अप्पतरगतिकाऊण पुव्वं वणिज्मइ ।। आह-क: अनयोर्विशेषः , उच्यते, अक्खो-जीवा तस्स जं
SUSSIONAGGALSECORRECR
Page #9
--------------------------------------------------------------------------
________________
44
श्री आवश्यक
प्रत्यक्ष
चूणौँ
ज्ञानानि
23
परतो तं परोक्खं, ज णो विणा इंदिएहिं जाणतित्ति वुत्तं भवति, जं सयं चव जीवो इंदिएण विणा जाणति तं पच्चक्खं भण्णति, लोइआणं पुण अक्खाणि इंदियाणि भण्णति, तेसिं परतो परोक्खं, जं पुण तेहिं उवलब्भति तं पच्चक्खं, तं च ण युज्जते, जेण
परोक्षे इंदियाणि रूवाईणं विसयाणं अगाहगाणि, जीवो च्चव चक्खुमादिएहिं रूवाईणं विसयसत्थाणं गाहतो, कही, जम्हा जीवोवओगविरहियाणि इंदियाणि णो उवलभंति, अओ जं इंदिएहिं उपलब्भति तं णाण लिंगितं,लिंगिवति वा चिंधणिप्फण्णंति वा करणनि| फष्णंति वा परनिमित्तणिप्फणति वा एगई, एस विसेसो।
तं च परोक्खं दुविहं-तं०-आभिणिबोहियणाणं सुयणाणं च, जत्थ आभिणिबोहितं तत्थ सुयणाणं, जत्थ सुतं तत्थ आभिाणबोहिय, कहं , मि चेव पुरिसे आभिणिबोहियं तंमि चेव पुरिसे सुतमपि अस्थि, जीम सुतं तमि आभिणियोहियतं आत्थि चेव, एवं एयाई दोवि अण्णमण्णमणुगयाइं तहाऽवत्थ आयरिया एतेण कारणेणं तेसिं णाणत्तं पण्णवयंति, तं०-अभिणिबुज्झतीति आभिणिकोहिअं, सुणेतीति सुतं, अविसेसिया मती, विसेसिया सम्मदिहिस्स मती आभिणियोहियणाणं, मिच्छदिट्ठिस्स मती मतिअण्णा, अविसेसितं सुतं, विससितं सम्मदिहिस्स सुयं सुचनाणं, मिच्छदिहिस्स सुतं सुयअण्णाणं । इत्थ सीसो आह- भगवं! कि भणितं होति अभिणिबुज्झतीति आभिणिबोहियं सुणेतीति सुतं ?, आयरिओ आह-जमत्थं ऊहिऊण जो निद्दिसति तं आभिाण
बोहियप्पा भण्णति, एत्थ निदरिसणं, जहा- कस्सइ मंदपगासाए रवणीए पुरिसप्पमाणमेतं खाणुं दट्टण चिंता समुप्पज्जति-M॥ ७ ॥ काहिं पुष्पमस पुरिसो भविज्ज उदाहु खाणुत्ति ?, ततो तं खाणुं वल्लीविणद्धं दळूण पक्खिं वा तहिं णिलीणं पासिऊणे आभिणिलोधो भवति जहा एवं खाशत्ति, तं च जइ अभिमुहमत्थं जाणति णो विवरीयं ततो आभिणियोहियं भवति । अभिमुहम
AUCAM
Page #10
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां
ज्ञानानि
116 11
त्थं गाम जो खाणुं खाणुं चैव अभिणिबुज्झति, ण पुण खाणुं पुरिसं मण्णति, एवं अभिमुहमत्थं भण्णत्ति, जं च अभिमुहमत्थं तं आभिणिबोहियं णो विवरीयंति । जो पुण अत्थं ऊहिऊण निद्दिसइ तं सुयणाणं भण्णा, जम्हा सुयणाणेऽवि ऊहा अत्थि ततो सुतणाणं आभिणिबोहितणाणसहितं चैव दट्ठव्वन्ति १ ॥ अहवा आभिणित्रोहियणाणसुतणाणाणं इमो विसेसो, तं०-आभिणिबोहियणाणं ताव मतिविसयं परिणायव्वंति, सुयणाणं पुण मइपुव्वगं चैव दुभेयं दट्ठव्यंति, तं० अंगपविद्धं अंगबाहिरं च, तत्थ जं तं अंगबाहिरं तं अणेगभेयं, आवस्तयं दसवेयालियं उत्तरज्झयणाई दसाओ कप्पो एवमादि, तत्थ जं तं अंगपविङ्कं तं दुवालसविहं, तंजहा- आयारो जाव दिट्टिवादो । आह-भगवं ! तुल्ले चैव सव्वण्णुमते को बिसेसो जहा इमं अंगपविट्ठे इमं अंगवाहिरन्ति ?, आयरिओ आह- जे अरहंतेहिं भगवंतेर्हि अईयाणागयवमाणदव्वखेत्तकालभावजथावत्थितदसीहिं अत्था परूविया ते गणहरेहिं परमबुद्धिसन्निवायगुणसंपण्णेहिं सयं चेत्र तित्थगरसगासाओ उवलभिऊणं सव्वसत्ताणं हितट्टयाय सुतत्तेण उवणिबद्धा तं अंगपबिटुं आयाराइ दुवालसविहं । जं पुण अण्णेहिं विसुद्धागमबुद्धिजुत्तेहिं थेरेहिं अप्पाउयाणं मणुयाणं अप्पबुद्धिसत्तीणं च दुग्गाहकंतिणाऊण तं चैव आयाराइ सुयणाणं परंपरागतं अत्थतो गंथतो य अतिबहुतिकाऊण अणुकंपाणिमित्तं दसवेतालियमादि परूवियं तं अगभेदं अणंगपविद्धं, जम्हा य सुयणाणस्सवि अत्थो अणूहितो णो णज्जइ अओ मतिपुव्वगं सुयणाणं भण्णतिसि २ ।
अहवा आभिणिबोहियसुतणाणाणं इमो विसेसो तंजहा - 'सोइंदिओवलद्धी भवति सुतं, सेसयं तु मतिणाणं । मोत्तणं दव्वसुतं अक्खरलंभो य सेसेसु ॥ १ ॥ जे सोइदिएवि अत्था उपलब्भति तं सुतं, सेसेसु पुण चक्खुमादीहिं जे अत्था उवलब्भंति तं मतिणाणं भण्णति, जा य सा सोइंदिओवलद्धी तत्थ दव्वसुतं मोचूण मतिसहितं सुयणाणं भण्णति, दव्वसुयं णाम जं भावय
मतिश्रुतयोर्नानात्वं
|| 2 11
Page #11
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ ज्ञानानि
॥ ९ ॥
निबंधणभूतं तं दव्वसुयं भण्णति, जेऽविय सेसेहिं चक्खुमाईहिं इंदिएहिं अत्था उवलब्भंति तत्थचि भवणाए मतिणाणं भवति, कहं ?, जे चक्खुमाईहिं अत्थे उवलहिऊण अक्खरलद्धीए भासति तं सुतं मतिसहितं भण्णति, जाव ण भासह ताव महणाणं चैव भण्णइ ३ अहवा 'बुद्धीदिट्ठे अत्थे जे भासति तं सुतं मतीसाहियं । इमरत्थवि होज्ज सुतं उवलद्धिसमं जदि भणिज्जा ॥ २ ॥ जे बुद्धीए दिट्ठे अत्थे भासति तं सुतं मतिसहितं भण्णति, मतिसहितं नाम मतिसहितंतिवा मतिअणुगयंति वा एगट्ठा, 'इयरत्थवि' आहिणिबोहियणाणे सुतं हविज्जा जदि उवलद्धिमेत्तमेव अत्थं भासेज्जा, अहवा उवलद्धिसमं णाम जे उवलद्धा अत्था ते जति | सक्केज्जा भासेउं तं सुतं भवति । आह- उवलद्धावि अत्था किं न सक्कंति भासितुंति ?, उच्यते, आमं, 'पण्णवणिज्जा भावा अणन्तभागो उ अणभिलप्पाण । पण्णवणिज्जाणं पुण, अनंतभागो सुयणिबद्धो ॥ ३ ॥ जे पण्णवणिज्जा भावा ते अणभिलप्पाणं भावाणं अनंतभागो, तेर्सि पुण पण्णवणिज्जाणं भावाणं अनंतइमो भागो सुयनिबद्धो, कहं ?- जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होंति । तेण उ अनंतभागो पण्णवणिज्जाण जं सुतं ॥ १ ॥ अक्खरलंभेण समा ऊणहिता होंति मइविसेसेणं । तेऽवि यहु मतिविसेसे, सुअणाणन्तरे जाण || ५ || दोऽवि एयाओ गाथाओ कंठाओ ४ ।
अहवा इमो विसेसो फुडो चेव- जे अभिनिबुद्धे अत्थे ण ताव भासति तं आभिणिनोद्दियनाणं भष्णति, तं चैव भासितुं पवत्तो ततो सुयणाणं भवति, एत्थ सुबबलगदितो, जारिसगा वलगा तारिसं आभिणिवोहितं, जारिसमं सुंबं तारिसं सुतं, एवं जाव परिण्णाता अत्था ण भासति ताव आभिणिवोहियं भण्णति, जाहे भासिउ पवतो ताहे सुतं भण्णति ५ ।
अहवा अणक्खरं आभिणिवोहितं सुयं अक्खरं वा होज्ज अणक्खरं वा, एस विसेसो ६ ।
आभिनिबोधिक
श्रुतयोर्व
शेषः
॥ ९ ॥
Page #12
--------------------------------------------------------------------------
________________
विशेषः
श्री
अथवा आभिणिबोहियं अत्ताणं चेव एक्कं पगासेति, सुतणाणं पुण असाणं परं च दोवि पगासेति, पगासेतित्ति वा बुज्झा- मतिभुतआवश्यका
द वेति वा पच्चाणेतित्ति वा एगत्था, एत्थ दिछतो-मूका अमूका, जहा मूको अत्ताणं चेव एर्ग पगासेति, अमूको पुण अत्ताणं परं चूर्णी च दोवि पगासेति, एवं आभिणिबोहियणाणं मूकसरिसं दडव्वं, सुयणाणं पुण अमूकसरिसंति ७।
श्रुतनिश्रित ज्ञानानि ५ भणितो आभिणिबोहियणाणमुतणाणविससो, इयाणि एतेसिं चेव दोण्हवि परूवणा भाणियव्वा । तत्थ पढम ताव आभिणि
मतिब ॥१०॥लाबोहियणाणस्स परूवणं काहामि, जम्हा सुत्ते एतस्स चेव पढममुच्चारणं कतं, तं च दुविध- सुयणिस्सितं असुतनिस्सितं च, तत्थ
नातं असुतनिस्सियं तं चउम्विह-तंजहा-उप्पत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४, एसा चउब्विहा बुद्धी उवरि
णमोकारनिज्जुत्तीए भण्णिहिति, इह गंथलाघवत्थं ण भण्णति । तत्थ तं सुयणिस्सितं तस्सिमा परूवणगाथा| उग्गह इहाऽवाओ य० ॥२॥ सुतनिस्सितं आभिणिबोहियणाणं चउब्विहं भवति, तंजहा- उग्गहो ईहा अवाओ धारणा,
एयाणि उग्गहाईणि चत्तारि आभिाणबोहियणाणस्स भेदवत्थूणि समासेण दडव्वाणीति । तत्थ भेदो णाम भेउत्ति वा विकप्पोत्ति लवा पगारोत्ति वा एगट्ठा, वत्थुणाम मूलदारभेदोत्ति वुत्तं भवति, समासो णाम संखेवो ॥२॥ इदाणं एतेसिं चेव उग्गहाईणं चउण्डं दाराणं विभाग भणामि-.
अस्थाणं उग्गहमी० ॥ ३ ॥ तत्थ अत्था मुत्ता अमुत्ता पयत्था भणंति, एतेसिं जे ओगिण्हणं तमि उग्गहो, वियालणा|S पुण इहा, तत्थ वियालणंदि वा मग्गणंति वा ईहणंति वा एगहूं, अवादो ववसाओ भण्णति, तत्थ ववसातो णाम ववसाउत्ति वा णिच्छयत्थपडिवत्तित्ति वा अवबोहोत्ति वा एगट्ठा, धारणा णाम धरणंति वृत्तं भवति, धारणं णाम जो उग्गहादीहिं जाणितो
ASAX
RAHUBASE
Page #13
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णौ
ज्ञानानि
॥ ११ ॥
अत्थो तं चैव अण्णंमि काले पुणोऽचि संभरति, तत्थ जो सो उग्गहो तं अत्थालोयणं भण्णति, अत्थालोयणं णाम जं अत्थस्स सामण्णेण गहणं, सो य उग्गहो दुबिहो- अत्थोग्गहो वंजणोग्गहो य, तत्थ अत्थोग्गहो छव्विहो, तंजहा सोइंदियअत्थोग्गहो चक्खुइंदियअत्थोग्गहो घार्णिदियअत्थो० जिभिदियअत्थो० फासेंदिय अत्थो० गोइंदियअत्थो, वंजणोग्गहो पुण चउव्विहो, तंजहासोइंदियवंजणोग्गहो घानिंदिय० जिम्भिदिय० फासिंदिय० । ईहाअवायधारणाओऽवि एवं चैव छव्विहाओ, चउब्विहाओ ण भाणियव्वाओ || ३ || इयाणिं एतेसिं उग्गहाईणं चउन्हं दाराणं वित्थरतरएण कालस्स परूवणत्थं इमं गाहासुत्तं भण्णइ, तंजड़ा
उग्गह एक्कं समयं० ॥ ४ ॥ एत्थ पुव्वं ता उग्गहस्स परूवणं करिस्सामि दोहिं दिट्ठतेहिं, तंजहा- पडिबोहगदिट्ठतेणं मल्लगदितेण य । से किं तं पडिबोहगदि तेणं, २ से जहा नामए केइ पुरिसे सुत्तं पुरिसं पडिवोहिज्जा 'अम्मुया अमुय'ति, तत्थ चोदए पण्णवयं एवं वयासी- किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति दुसमय० तिसमय० जाव दससमय ० संखेज्जसमय ० असंखेज्जसमयपविट्ठा प्रोग्गला गहणमागच्छंति ?, एवं वदंतं चोदयं पण्णवए एवं वयासी णो एगसमयपविट्ठा पोग्गला गणमागच्छति जाव णो संखेज्जसमयपविट्ठा०, असंखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति, जहा को दिट्ठेतो?, से जहा णाम एकेड पुरिसे आवागसीसाओ मल्लगं गहाय तत्थ एगं उदयबिंदु पक्खिचिज्जा, से गट्ठे, णट्ठित्ति वा विगपत्ति वा अतथाभूपति वा एगट्ठा, अण्णं पक्खिवेज्जा, सेवि गडे, अण्णंपि, सेवि णट्टे, एवं पक्खिप्पमाणेहिं २ होहिति से उदगबिंदू जेणं तं मल्लगं रावेहिति, होहिति से उदगबिंदू जे मल्लगं पवाहेहित्ति, एवामेव कलंबुया पुप्फसंठियं सोइंदियं तं जाहे अणंतेहिं पोग्गलेहिं पूरितं भवति ताहे हुति करेइ, ण पुण जाणति केवि एस सद्दाति, एस एगसमइओ सोइंदियओग्गहो भण्णइ, ततो अंतोमुहुत्तियं ईहें पविसर, जहा
अवग्रहाद्या मतिभेदाः
॥ ११ ॥
Page #14
--------------------------------------------------------------------------
________________
आवश्यक
चूणी
ज्ञानानि
॥१२॥
STORAGOSSASSUOSIOS
डा केस णं पुण एस सद्दे भवेज्जात्त, ततो अतोमुहत्तिय अवायं गच्छइ, ततो से उवगर्य भवइ, ततो धारणं पडइ, ततो धारेति संखेज्ज प्रतिबाधक| वा असंखेज वा कालं, संखेज्जवासाउए संखेज कालं असंखेज्जवासाउए असंखेज्ज कालं धरेइ, एसो सोइंदियदुग्गहो । एत्थ
मल्लक
दृष्टान्ता सीसो चोदेति, जहा-हेट्ठा सोइंदियउग्गहो दुविहो भणितो, तंजहा- अत्थोवग्गहो वंजणवग्गहो य, ण पुण एएसिं विसेसो भणि-12 | तोत्ति, आयरिओ आह- जो कलंबुयापुप्फसठियस्स सोईदियस्स सद्दपोग्गलेहिं सह संजोगो एस सोइंदियवंजणाग्गहो, अत्थोग्गहो पुण जो सो सद्दो तेण कलंबुयापुप्फागितिणा इंदियएणं जीवस्स उवणीओ, तस्स अत्थस्स जं सामण्णगहणं एस सोइंदियअत्थोग्गहो भण्णइ, भत्थोग्गहस्स ईहाअवायधारणातो अस्थि, वंजणोग्गहस्स पुण अवग्गहणमेत्तमेव, ण तु ईहाअवायधारणाओ तंमि अत्थिति।
इदाणं चक्खिदियस्स उग्गहादीणं परूवणा मण्यति, से जहा णामए केइ पुरिसे चक्खिदिएण मसूरगचंदगसंठणसंठिएणं अब्बत् रूवं पासिज्जा, णो चेव णं जाणति-किं खाणुं पुरिसोत्ति, एस एकसमतितो चक्खिदियउग्गहो, ततो अंतोमुहुत्तियं इहं पविसति, जहा-'किं पुण एतं खाणुं होज्जी उदाहु पुरिसोति', ततो सो अंतोमुहुत्तियं अवायं गच्छति, ततो से अवगयं भवति जहाखाणुमेयं, णो पुरिसोत्ति', ततो धारणं पडति, ततो धरेति संखेज्जं असंखेज वा कालं, संखेज्जवासाउए संखिज्जं कालं, असंखज्जवासाउए असंखेज्ज कालं, एस चक्खिदियअत्थोग्गहो, एयस्स पुण चक्खिदियस्स बंजणोग्गहो पत्थिति। इदाणिं घाणिंदियस्स उग्गहादीणि परूवेयवाणि, से जहाणामए कोइ पुरिसे घाणिदिएणं अतिमुत्तगपुष्फचंदगसंठाणसंठिएणं
॥१२॥ अव्वत्तं गंध आधाएज्ज, ण पुण जाणइ कस्सेस गंधोति, 'किं उप्पलस्सी उदाहु अन्नस्स कस्सइ दव्वस्स!' स इक्कसमइतो घाणिदियउग्गहो, एवं तेणेव कमेण जहा सोइंदियस्स, णवरं घाणाभिलावो भाणियब्वो, अत्थोग्गहवंजणोग्गहविसेसोऽवि तहेव ।
AAAAAAA
Page #15
--------------------------------------------------------------------------
________________
- इयाणि जिभिदियस्स उग्गहेहादीण परूवणा, से जहा णामए केइ पुरिसे खुरुप्पसंठाणसंठिएणं जिभिदिएणं अव्वत्तं रसमासा-विग्रहादा आवश्यक एज्जा, ण पुण जाणइ-किमेस खीररसो? उदाहु अन्नस्स कस्सति दव्वस्सत्ति, सेस जहा सोइंदियस्स तहेव अहीणमइरित्तं भाणियव्वं ।
नां क्रमः चूर्णी इदाणिं फासिदियस्स, से जहा णामए केइ पुरिसे अणित्थंथसंठाणसंठिएणं फासिदिएण अव्वत्तं फास वेदिज्जा, ण पुण
&ाप्राप्ताप्राप्तज्ञानानि जाणइ-किमेस सप्पस्स फरिसो? उदाहु उप्पलणालस्सत्ति, सेसं जहा सोईदियस्स । .
विषयता ॥१३॥
इयाणिं णोइंदियस्स, से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा, ण पुण जाणति-किंपि मए दिट्ठति, ततो अंतोमुहुत्तियं लाइहं पविसति, ततो जाणति अंतोमुहत्तेण जहा देवे मए दिट्ठोत्त, ततो अवातो, ततो धारणं पडइ, ततो धरेति मंखिज्ज असंखज्ज वा कालं, संखेज्जवासाउए संखेज कालं, असंखे० असंखे०, एस णोइंदियस्स अस्थोग्गहो । एयस्सवि वंजणोग्गहो णस्थित्ति ।
एत्थ सीसो आह-णो एस सव्वत्थ तरतमजोगो विज्जए, जहा पुब्धि उग्गहो ततो ईहा ततो अवाओ ततो धारण, आयरिओ आह-कह ?, सीसो आइ-जहा कोइ कंचि पुरिसं सहसत्ति पासिज्जा, तंमि उग्गहादयो जुगवमुप्पज्जंति, आयरिओ आह-तमिवि PI अस्थि चव, कहं , जहा उप्पलपत्तसतवेहे कालणाणत्तं अस्थि, अहवा सुहमत्तणेण णज्जए जहा एककालमेव विद्धंति, ण उब| रिल्ले पत्ते अविद्ध हेडिल्लस्स वेधो जुज्जए, एवं सहसत्ति दिढे पुरिसे उग्गहादीणं तरतमजोगो अस्थि चेव, ण पुण कालस्स सुहुमतणेण जाणितुं सक्किज्जतित्ति ॥ ताणि य इंदियाणि काणिइ पत्तविसयाणि काणिवि अपत्तविसयाणि, कहं -
I ॥१३॥ पुढे सुणेइ सई० ॥५॥ पुढे णाम फरिसितं, जाहे तं सोइंदियं अतेहिं सद्दपोग्गलेहिं पूरियं भवति तदा सुणेइ, जं पुण। दापासति तं अपुटुं, कहं !, जइ पुढे पासिज्जा तो अग्गि दट्टण णयणाणं दाहो भवेज्जा, मूलं वा दट्टण णयणाणं वेहो भवेज्जा ।
SAATAARACTERE
Page #16
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णो ज्ञानानि
॥ १४ ॥
एत्थ सीसो आह-जति अपुठ्ठे पास तो कई देवलोयं ण पासति ?, आयरियो आह - षिसए इंदियाणं गाणं दंसणं वा भवति । सीसो आह भगवं ! को पुण एतेसिं विसउत्ति, आयरिओ आह-सोइंदियस्स जहण्णेण अंगुलस्स असखेज्जतिभागो, उकोसेणं बारस जोयणाई, चक्खिदियस्स जहण्णेणं अंगुलस्स संखेज्जतिभागं उक्कोसेणं जोयणसयसहस्सं साइरेगं, गंधरसफासाणं जहष्णो अंगुलस्स असंखेज्जतिभागो, उक्कोसेणं नव जोयणाईति । गंधरसफासिंदिया बद्धपुढं वियाकरेज्जा, कहं?, जाहे घाणपोग्गला घाणिदियं पविट्ठा भवंति ताहे पुट्ठा, जाहे पुण घार्णिदिएण सह गाढं संजुत्ता भवंति ताहे बुद्धा भण्णंति, एवं पुठ्ठे बद्धं च गंधमग्वायइति, तहा जिम्भिदिएवि, मुखे जया पक्खितो आहारो भवति तदा पुट्ठो, जया लालाए सद्धि एकीभूओ मनात जिम्भिदिय साए य परिणामिओ तदा बद्धो, एवं पुढं बद्धं च रसं आसादयतिति । जाहे फासपोग्गला ईसिं फालिदिएण सह समागया भवंति तदा पुट्ठा भवंति, जदा पुण गाढं फार्सिदिएण सह परिणामिया भवंति तदा बद्धा भण्णंति, एवं पुटुं बद्धं च फरिसं वेदेतित्ति ।। ५ ।। एत्थ सीसो आह-भगवं ! जे पुण निसिरिया भासापोग्गला ते किं ते चैव सुणेति उआहु अण्णेति ?, आयरिओ आहभासासमसेढीयं ० || ६ || जाओ एयाओ लोगागासपएसाणं सेढीओ पाईणपडिणायताओं उत्तरदक्खिणउद्धमधायताओ य वासिं सेढीणं जो सोइंदियस्स समसेढीए ठितो भासति ते पोग्गला अण्णेहिं सहपोग्गलपाओग्गेहिं सह मीसा सुव्वर, जो पुष्प विसेढी भासह ते पोग्गला णो सोइंदियं पविसंति, णियमा अष्णे सहपोग्गल पाउग्गपोस्गला तेहिं पोग्गलेहिं परंपरा धारण पोलिज्जमाणा २ सोइंदियं पविसंति, जे य ते पोग्गला णिसट्टा भासतेणं तेहितो बहुतरगा जे सोइंदियं पविसंति । आह-एकओमुहेऽवि ते कह विसेढी सुणेति, उच्यते, ते पुण णियमा छद्दिसिं पविसंति || ६ || सीसो आह-भगवं भणितं तुम्भेहिं जहा 'जं सई
भाषायाः समविषमश्रेणयः
॥ १४ ॥
Page #17
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णों ज्ञानानि
॥१५॥
समसेडीए सुणेइ तं मीसग सुणोतति' बत्थ पुण ताणि भासादब्वाणि कवरेण जोगेण मेण्हति ? कतरेण वा णिसरतित्ति ?, है भाषादव्यआयरिओ शाह- .
ग्रहणादि गेण्हइ य काइएण०॥७॥ भासालद्धीओ जीवो भासागहणपाउग्माणि दव्वाणि कायजोगण घेत्तूण भासताए परिणामेउं वयजोगेण पिसिरति, णिसिरह णाम भासइचि बुत्तं भवति, सो पुण ताणि दव्वाणि एगंतरेण मेण्हति एक्कन्तरं च णिस्सिरचिति, | कई?, एगसमएण जया भासापोग्गलागहिया भवति तदा एगेण चेव समएण णिसिरति, एवं महणामिस्सिरणं काउं कोइ तंमि चेवहितो
भवति, ठितिक्खयं वा करेज्जा, एवं गहणानिसिरणाणं कालो जहण्णेण दुसमइओ उक्कोसेणं अंतोमहचितो, ते पुण अंतोमहत्तस्स समयाद | असंखेज्जा णायब्वा, तेसु एक्कंतरं गेहति णिसिरति य, कहं , जो भासंतो-जो उवरमति सो जमि समए णिस्सरति तंमि चेव समए भासं भासतो अण्णाणि भासादब्वाणि पुणो गेण्हति, घेत्तूण य तइए समए णिसिरति, ताणि य वितियसमयमाहताणि तइए समए णिसिरमाणो अण्णाणि भासादब्वाणि पुणो गेण्हति, ताणि चउत्थे णिसरति, ताणि य तइयसमयगहियकाणि चउत्थे | समए णिसिरमाणो अण्णाणि भासादव्वाणि पुणो गेण्हति, ताणि पंचमे समए णिसरति, एवं एसांतरं तस्स पुगंतरं शिरिसरं| तस्स य अब्भतरेसु मुहुत्तस्स असंखेज्जा समया भवंति ॥७॥ जाणि पुण ताणि भासाव्यापण गेण्हह काइएण जोगेण ताण पंचण्ड * सरीराणं कतरेणं हतित्ति', एत्थ भण्णातिति
॥१५॥ तिविहंमि सरीरंमि०टातिविहसरीरमहणेण ओरालियवेउब्वियआहारगाणं गहणं कयं, इयसाणि पुण तेयाकम्ममाण तदंबग्म-3 लायाणि चेव काऊण ण भणियाणि, जस्स ओरालियसरीरं मो जीवपएसेहिं गेण्हिऊण ओरालियसरीरेण णिसिरति, जस्स देउक्क्यिसरीरं
RECRACK
REACREASEX
Page #18
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ ज्ञानानि
॥ १६ ॥
सो जीवपएसेहिं गेण्हिऊण वेडब्बियसरीरेण णिसिरति, एवं आहारगेणऽवि, 'तो भासति भासतो भासति भासं' ति णाम जति भासतो भवति तो भासति, किं कारणं, अण्णेसिं ओरालियवेउब्वियआहारगा अत्थि, ण पुण भासंति। कम्हा, पज्जत्तिअभावा, कारणं वा किंचि पडुच्च ण भासं तिति ॥ ८ ॥ तं पुण भासं कतिप्पगारं गेण्हतिः, एत्थ भण्णति
ओरालियवेडाविय० ॥ ९ ॥ ओरालियवेउध्वियआहारगसरीरी चउब्विहं भासं गेण्हति य मुंचइ य, तंजहा - सच्चं असच्च सच्चामोसं असच्चामोसं च, जाए भासाए गेण्हति ताए चैव णिसिरति, णो अण्णाए घेत्तूण अण्णाए णिसिरइति || ९ || एत्थ सीसो आह- कतिहिं समएहिं लोगो० ' ॥ १० ॥ गाहा कंठा । आयरिओ आह
उहिं समहिं० ॥ ११॥ जीवो जाई दव्बाई मासताए गहियाई णिसरति ताणि भिण्णाणि वा णिसिरति अभिन्नाणि वा, जाई भिन्नाई णिसिरति ताई अनंतगुणपरिवुड्डीए परिवमाणाई २ चउहिं समतेहिं समंतओ लोगंत फुसंति, फुसंति णाम पावतित्ति वृत्तं भवति, जाई अभिण्णाई णिसिरति ताई असंखेज्जाओ उग्गाहणवग्गणाओ गंता भेदमावज्जंति, संखेज्जाई जोयणाई गंता विद्धसमागच्छंति, विद्धंसमागच्छति णामाभासीभवंतित्ति वृत्तं भवति । एवमेव जाई भिण्णाई णिसिरति ताई महंतलेछुकसमाई चउहिं समएहिं लोगंत पावंति, जाणि पुण अभिण्णाणि णिसिरति ताणि खुडलगले डुगसमाणाई अंतरा चैव विद्धसमागच्छंति, तेहि य भिण्णेहिं भासादब्वेहिं चउहिं समएहिं लोगो निरंतरं सव्वो चैव फुडीकओ, जो य लोगस्स चरिमो अन्तो सो चेव भासाएवि चरिमो अंतोत्ति । कहं ?, जेण अलोए जीवाजीवदव्वाणं धम्मत्थिकायदव्वस्त अभावे मती चैव णत्थि, अतो लोगस्स चरिमंते भासाएऽवि चरिमंतो भण्णतित्ति ||११|| इयाणि एयस्स आभिणिवोहियस्स एगड्डिया भष्णंति, तंजहा
भाषायाः प्रकारालोक व्याप्तिव
॥ १६ ॥
Page #19
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूणों
ज्ञानानि
॥१७॥
SECRESSI
ईहापोह वीमंसा०॥ १२ ॥ ईधत्ति वा अपोहोचि वा विमंसत्ति वा मग्गणात्ति वा गवसणत्ति वा सण्णत्ति वा सइत्ति वा मतेरेकाथिमइत्ति वा पण्णत्ति वा सव्यमेतं आभिणिबोहियं, एतेहिं एगट्ठिएहिं भणितति ॥ तं पुण इमेहि अणुओगदारेहिं अणुगन्तव्वं, तंजहा- कानि
संतपय परूवणया दब्वपमाणं च खित्तफुसणा य । कालो अंतर भागो भावो अप्पाबहुंकंति ॥ १३ ॥ सदादीनि तत्थ संतपयपरूवणया पढमदारन्तिकाऊण पुदि भण्णति, तत्थ संतं णाम संतति वा अत्थित्ति वा विज्जमाणंति वा एगट्ठा, IN
द्वाराणि 31 संतं च तं पयं च संतपदं तस्स परूवणा संतपयपरूवणा, परूवणत्ति वा कहणंति वा वक्खाणमग्गोत्ति वा एगट्ठा, सा य इमेण ला पगारेण भवति, जहा- कोई सीसो कंचि आयरियं पुच्छेज्जा, जहा आभिणिबोहियस्स किं संतस्स परूवणं असंतस्स वा?, आयरिओ
आह- वत्थ! कतो ते संदेहो?, सीसो आह-संताणं असंताणं च परूवणा दिट्ठाघडादिणं असंभवे भं(सिं)गादीणं च अतो मम संसओ, आयरिओ आह-संतस्स, कह?, जम्हा ओहिणाणादीहिं पच्चक्खेहिं जे दिवा अत्था सुत्तनिबद्धा असुतनिबद्धावा ते आभिाणबोहियणाणसामत्थजुत्तो जीवो संत गिण्हइ परं च गाहेति, अतो णियमा अस्थि आमिणिबोहियणाणंति, सीसो आह-जइ अत्थि तो | कहिं मग्गितव्वं ?, आयरिओ आह- इमेहिं ठाणेहिं मग्गियव्वं, तंजहा
गइ इंदिए य काए जोगे वेए कसाय लेसा य । संमत्त णाण सण संजय उवओग आहारे ॥१४॥ भासग परित्त पज्जत्त सुहुम सपणी य हुंति भवचरिमे । एतेहिं तु पदेहिं संतपदे होंति वक्खाणं ॥ १५॥ ॥१७॥
तत्थ पढम गतित्ति दारं, मा णिरयगतिआदी चउब्बिहा, तत्थ पडिवज्जमाणयं पडुच्च चउसुवि गतिओ (सु) आभिणिहि-15 यणाणं भवेज्जा, पुव्वीडवण्णमंपि पडुच्च चउसुवि भवेज्जा, तत्व पडिबज्जमाणओ पाम जो तप्पडमताए चेव आभिाणि
SOCIEOCOCCCCCESS
30439
Page #20
--------------------------------------------------------------------------
________________
श्री
-%-24560
आवश्यक
चूर्णी ज्ञानानि
॥१८॥
| बोहियणाणं पडिवज्जइ, सो य एगसमयइओ लष्मति, सेसेसु समएसु पुछ्वपडिवण्णओ लब्भीत, गइत्तिदारं गयं १॥
सत्पदे इदाणिं इंदिएत्ति दारं, तत्थ पुढवीकाइयाइणो वणप्फतिकायावसाणा पंच काया एगिदिया, तेसु दोवि णत्थि, बिति
गत्यादीनि चउरिदिएसु णत्थि पडिवज्जमाणओ, पुव्वपडिवण्णओ पुण भवेज्जा, कहं , जो कोई अविरयसम्मद्दिट्ठी विगलिंदिएसु उबवज्जति सो जाव अपज्जत्ततो ताव घंटालालादिद्रुतेण पुव्वपडिवण्णओ लब्भति, पंचिंदिएसु पुव्वपडिवण्णतो पडिवज्जमाणोऽवि आभिणिवोहियणाणी हविज्जा, इंदिएत्ति गयं २॥
काएत्ति, पुढविकाए जाव वणप्पप्फतिकाए ण पुव्वपडिवण्णओ ण वा पडिवज्जमाणओ, तसकाए उभयं होज्जा ३॥ जोगेत्ति जोगो तिविहो, तंजहा-मणवइकायजोगित्ति, एतेसु तिसुवि पुवपडिवन्नो पडिवज्जमाणतो वा होज्जा ४ ॥ वेदेत्ति, सो तिविहो तंजहा-इत्थी, पुरिसो णपुंसगात्त, एतेसु तिमुवि दुविहोवि होज्जा ५॥ कसाएत्ति, ते य कोहादिणो चउरो, तेसु दुविहोवि होज्जा ६॥
लेसत्ति, तत्थ उवरिल्लासु तिसु विसुद्धलेसासु पुखपडिवनतो पडिवज्जमाणओ वा होज्जा, हेडिल्लासु अविसुद्धलेसासु पुचपडिवण्णओ होज्जा, पडिवज्जमाणओ णस्थि ७॥
॥१८॥ सम्मत्तेत्ति, तं आभिणिबोहियणाणं किं सम्मदिट्टी पडिवज्जति मिच्छद्दिट्ठी सम्ममिच्छद्दिट्ठी , एत्थ दो णया समो. लातरंति, तंजहा-णिच्छतिए य वावहारिए य, तत्थ णिच्छइयनयस्स सम्मदिट्ठी पडिवज्जइ, पुब्बपडिवमओवि सम्मद्दिट्ठी चेव, वावहा-1है। | रियस्स मिच्छादिडीपडिवज्जति, पुव्वपडिवण्णओ से णत्थि, सम्ममिच्छदिट्ठीण वा पुव्वपडिवण्णओ ण वा पडिवज्जमाणओ ८॥
RSARASWA4%
Page #21
--------------------------------------------------------------------------
________________
श्री
सत्पदे
आवश्यक
चूणौँ
ॐॐ54535
ज्ञानानि
॥१९॥
णाणत्ति, तं आमिाणचोहियणाणं किं णाणी पडिवज्जति उदाहु अण्णाणी , एत्थ दो णया, तंजहा-णिच्छतिए य वावहा| रिए य, णिच्छतियस्स णाणी पडिवज्जति, पुवपडिवण्णओऽविणाणी चेव हवेज्जा, जति णाणी पडिवज्जति किं आभिणिबोहिय- गत्यादीनि | णाणी सुयणाणी ओहिणाणी मणपज्जवणाणी केवलणाणी पडिवज्जति ?, तत्थ आभिणिबोहियणाणी आभिणिबोहियणाणउप्पत्तिसमकालमेव पडिवज्जमाणतो भवति, ततो कालतो पच्छा णत्थि पडिवज्जमाणतो, पुच्चपडिवण्णओ पुण भवेज्ज, सुतणाणी णस्थि है पुवपडिवण्णओ, पडिवज्जमाणस्स पुण आभिणिबोहियसुयणाणाणं जुगवं चेव समुप्पत्ती भवति, ओहिणाणी पुव्वपडिवण्णओ भवेज्जा पडिवज्जमाणओऽवि, कहं १, जम्हा जुगवं चेव आभिणिबोहियसुतओहिणाणाणं समुप्पत्ती भवति, अओ पडिवज्जमाणता| | हवेज्जा, मणवज्जवणाणे पुव्वपडिवण्णओ हवेज्जा, पडिवज्जमाणओ णत्थि, केवलणाणे दोषि णत्थि, वावहारियस्स विभासा ९॥
दंसणेत्ति दारं, किं चक्खुदंसणी पडिवज्जति अचक्खदंसणी० ओहिदसणी केवलदसणी पडिबज्जइ ?, तत्थ चक्खु० अच-13 खु० ओहिदसणी य पुन्वपडिवण्णओ वा होज्जा पडिवज्जमाणओ वा, केवलदसणे दोऽवि णत्थि १०॥ PI संजमेत्ति-आभिणिबोहियं किं संजओ पडिवज्जति?, असंजओ संजयासजओ०?, संजओ पुव्वपडिवण्णओ वा पडिवज्जमाणी दावा होज्जा, पडिवज्जमाणओ जो सम्मत्तं चरितं जुगवं पडिवज्जति तस्सेत गहणं कतंति, भणितं च-णत्थि चरितं सम्मत्तविहणं |
सणं तु भयणिज्ज । सम्मत्तचरित्ताई जुगवं पुचि व सम्मत्तं ॥१॥ असंजतोऽवि पुब्बपडिवण्णओ वा पडिवज्जमाणओ वा|| दाहोज्जा, संजतासंजतोवि एवं चेव ११ ॥
उवओगिति, आभिणिबोहियं किं सागारोवउत्ते पडिवज्जति उआहु अणागारोवउत्ते पडिवज्जति ?, सागारोवउत्ते पडिव
AM-ECRE
Page #22
--------------------------------------------------------------------------
________________
चूणों
ज्ञानानि
8 जतिणो अणागारोवउत्तो, जम्मि समए पडिवण्णो आभिणिबोहियणाणं तमि समए सो जीवो सागारोवउत्तो लब्भात, पुव-31 आवश्यक पडिवण्णओवि सागारोवउत्तो हुज्जा, अणागारोवउत्तो पुव्वपडिवण्णओ होज्जा, णो पडिवज्जमाणतो १२ ॥
उपयोगा
| दीनिआहारेत्ति, आभिणि० किं आहारतो पडिवज्जति अणाहारतो वा ?, आहारतो पडिवज्जति, णो अणाहारतो, जति आहा- द्वाराणि
रतो तो किं पुव्वपडिवण्णओ पडिवज्जमाणो वा होज्जा ?, दोऽवि होज्जा, अणाहारओ पुण पुव्वपडिवण्णओ होज्जा, णो पडिव-131 ॥२०॥ ज्जमाणओ १३ ॥
भासत्ति, किं भासतो पडिवज्जति अभासतो वा ?, जस्स भासालद्धी अत्थि सो भासंतोऽवि अभासंतोऽवि पडिवज्जति, जस्स पत्थि सो ण चेव पडिवज्जति १४ ॥ .
परित्तत्ति, किं परित्तो पडिवज्जति अपरित्तो घा?, परित्तो पुव्वपडिवण्णतो वा पडिवज्जमाणओ वा होज्जा, अपरित्तो दुबिहो कायापरिचो संसारापरित्तो य, एस दुविहोवि ण वा पुवपडिवण्णओ ण वा पडिवज्जमाणतो १५॥
पज्जत्तचि, किं पज्जचतो पडिवज्जति अपज्जत्ततो वार, पम्जत्ततो, पुष्वपीडवण्णओ पडिक्जमाणो वा होज्जा, अपज्जतितो पुव्वपडिवण्णओ होज्जा, णो पडिवन्जमाणतो १६ ॥
॥२०॥ सुहुमेत्ति, किं सुहुमो पडिवज्जति बायरो वा', बायरो पडिवज्जति, णो सुहुमो, सो य बायरो पुवपडिवण्णओ पडिवज्जमाजाणओ वा होज्जा १७॥
CARE
SANSARKESERECENSAR
पा
१
॥
Page #23
--------------------------------------------------------------------------
________________
आवश्यक
चूर्णी ज्ञानानि
॥२१॥
सण्णित्ति, कि सण्णी पडिवज्जति असण्णी वा?, सण्णी पडिवज्जति, णो असण्णी, सो य सण्णी पडिवज्जमाणओ वा पुवप- &ा सत्पदे Pाडिवण्णओ वा होज्जा, असण्णी पुण पुव्वपडिवण्णओ होज्जा, णो पडिवज्जमाणओ १८॥
सक्ष्मादीनि भवसिद्धिएत्ति, किं भवसिद्धिओ पडिवज्जति अभवसिद्धिओ वा पडिवज्जति !, भवसिद्धिओ, णो अभवसिद्धिओ, सो भवसि-1 द्वाराणि दिओ दुविहोवि होज्जा १९॥ | चरिमेत्ति, किं चरिमे पडिवज्जति अचरिमे वा!, चरिमे पडिवज्जति, णो अचरिमे, से य चरिमे पडिवज्जमाणए वा होज्जा,
प्रमाणं च पुवपडिवण्णए वा होज्जा २० ॥१॥
गतं संतपदपरूवणत्तिदारं, इयाणि दवपमाणंति दारं, तंजहा-आभिणियोहियणाणपडिवण्णगा जीवा दन्वपमाणेण केवइआ ?, पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, जति अत्थि जहण्णेण एको वा दो वा तिण्णि वा, उक्कोसेणं पलिओ-13 | वमस्स असंखज्जतिभागे जावतिया वालग्गा, पुव्वपडिवण्णए पडुच्च जहण्णपदे असंखेज्जा उक्कोसपदेवि असंखज्जा, जहण्णपयातो उक्कोसपदे विससाहिया २॥
खेत्तत्ति दारं, आभिणिबोहियपडिवण्णया जीवा लोगस्स कतिभागे होज्जा ?, किं संखेजतिभागे असंखेज्जतिभागे संखेज्जेसु भागेसु असंखिज्जेसु भागेसु सव्वलोए वा होज्जा ?, असंखेज्जइभागे वा होज्जा, सेसपडिसेहो, थूरगणणाए विसयं पडुच्च है।
लोगस्स चोद्दसखंडीकतस्स सत्तसु चोद्दसभागेसु होज्जा, विसओणाम विसओति वा संभवोत्ति वा उववत्तित्ति वा एगट्ठा, पडुच्च द नाम पहच्चत्ति वा पप्पत्ति वा अहिकिच्चत्ति वा एगट्ठा ३ ॥
CAN
Page #24
--------------------------------------------------------------------------
________________
श्री
का
चूर्णी
ज्ञानानि
पणत्ति दारं, आमिणिपोहियणाणपडिवण्णगा जीवा लोगस्स किं संखेज्जतिभागं फुसंति ? तहेव उच्चारणा, एक जीवं|मतिज्ञान आवश्यकपडच्च संखेज्जतिभाग वा फुसंति असंखज्जतिभागं वा संखेज्जे वा भागे, णो असंखज्जे भागे फुसति, णो सबलोग फुसति,
क्षेत्रादीनि एमेव पूरणवि जीवा माणियव्वा ४ ॥
द्वारााण ता कात्ति दारं, आमिणिबोहियणाणी जीवा लद्धिं पडुच्च केवतियं कालं होज्जा, एग जीव पहुच्च जहण्णेण अंतोमुहुई ॥२२॥
कोण छाबद्रि सागरोवमाई सातिरेगाई, कहं , जो आमिणिबोहितं लणं तक्खणा चेव ततो परिपडति केव(का)लं वा करेज्जा तस्स आभिणिोहियलद्धी अंतोमुहुत्तं संभवति, जो पुर्ण अणुत्तरविमाणेसु दो वारा उववज्जति उकोसठितितो तस्स छापट्टि सागरोवमा सातिरेगा, सातिरेगं तु जे मणुस्संभवे आउयं देसूणा वा पुचकोडी अप्पयरं वा कालं, णाणाजीचे पडुच्च सब्बडा । उवओगं पडच्च एकजीवस्स जहण्णेणवि उक्कोसेणऽवि अंतोमुहुर्स, णाणाजीवे पडुच्च जहण्णेणऽवि उकोसेणवि अंतोमुहुत्तं ५॥
रेत्ति दारं-आभिणिबोहियणाणस्स णं भंते ! केवइयं कालं अंतरं होति !, अंतरं णाम जो आभिणियोहियणाणी भवित्ता पणोवि कालंतरण आमिणिबोहियणाणी चेव भवति, एत्थ एग जीवं पडुच्च जहण्णेणं अंतोमुहु, उकोसणं अवद्धं पोग्गलपरियट्ट | देसूर्ण, णाणाजीवे पडच्च णस्थि अतरं ६॥ ' "भागेत्ति दारं, आभिणिबोहियणाणी णं मैते ! जीवा सेसजीवाणं कतिभागे होज्जा !, गोयमा ! अणन्तभागे ७॥
॥२२॥ भावेत्ति, आभिणिबोहियणाणी मते ! जीवे ओदइयओवसमियादीणं पंचण्हं भावार्ण कतरंमि भावे होज्जा ,खओवसमिए । 13 होज्जा ८॥
ASEXSEKASSOChits
SAGAR
Page #25
--------------------------------------------------------------------------
________________
श्री
आवश्यक चूर्णी
S
ज्ञानानि
॥२३॥
अप्पबहुत्ति दारं, एतेसि णे मैत ! जीवाण आभिणियोहियणाणीणं णोआमिणिबहियणाणीणं कयरे कयरेहितो अप्पा वा IN मागादीनि बहुया वा ?, सव्वत्थोवा आमिणिबोहियणाणी, णोआभिणिवोहियणाणी अणंतगुणा । अप्पाबहुयत्ति दारं गतं ९॥
सत्पदादौ अण्णे एवं भणंति-किं सम्मद्दिडी पडिबज्जति मिच्छादिडी० सम्मामिच्छादिही?, एत्य दोणया-णिच्छइए य वावहारिए य, तत्थ
अन्यमतं | वावहारियस्स मिच्छद्दिट्ठी पडिवज्जति, मेच्छतियस्स सम्मदिछी पडिवज्जति, सम्मामिच्छो ण एकवि, किं णाणी परिषज्जइ | उआहु अण्णाणी', एत्थवि एमेव । किं चक्खुदंसणी पडिव०१, केवलदंसणवज्जे पुव्वपडिवण्णणो वा पडिवज्जमाणओ वा।
किं संजओ प० असंजओ वा प० संजयासंजतो वा', 'णत्थि चरितं.' गाहा । किं सागरोवउत्चे प० अणागारोवउत्ते पडिवज्जई, | सागारोवउत्ते पडि०, णो अंणागारोवउत्ते, जमि पडिवण्णो सो सागारोवउत्तो, सेसेसु सागारोवओगेसु य अणागारोवओगेसु य पुव्वपडिवण्णओ। किं आहारओ प० अणाहारओ प० ?, आहारओ प०, नो अणा०प०, दोवि पुण पुव्वपडिवण्णगा होज्जा। किं मासतो प० अभासतो प०१, जस्स भासालद्धी अस्थि सो भासंतोऽवि अभासतोऽवि, जस्स णत्थि सो ण पडिव० । | किं परित्तो प० अपरित्तो पं०१, दुविधोवि परित्तो प०, अपरित्तो ण पडि०, पुष्वपडि० । नोपरित्तोनोअपरित्तो ण |प०, ण पुर्वपडि. । पज्जत्तओ परिवज्जइति २, अपज्जे पुव्वप० होज्जा । बायरो प०,२। सुहुमो ण प०, ण पुष्व० । सण्णी |पडि० २, असण्णी पुबंध | मवसिद्धिओ पडि० २, णो अभवसिद्धिओ। चरिमो पडिवज्जति अचरिमो प०, पुष्वपडिवण्णगं| Bाच पडिवज्जमाणगं च पडुच्चचरिमो, अचरिमो ण । सत्तं संतपदपरूवणा १।
दव्वपमाणं आभिणिमोहिषणाणपडिवण्णगा जीवा दव्यपमाणेण केवइया होज्जा', पडिज्जमाणए सिय अस्थि सिय
8
॥२३॥
SAMS
Page #26
--------------------------------------------------------------------------
________________
Bणत्थि, जति अत्थि एक्को वा दो वा तिण्णि वा, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागो, पुष्वपडिवण्णए पडुच्च जहण्णपए मतांतरेण आवश्यक पद असंखेज्जा उक्कोसपएवि असंखेज्जा, जहण्णपयाओ उक्कोसे विसेसाधिका २ खत्तंति, लोयस्स कि संखेज्जइभागे होज्जा जाव
सत्पदाचूर्णी सव्वलोए?, णो संखेज्जतिभागे होज्जा, नो संखेज्जेसु णो असंखेज्जेसु णो सव्वलोए ३। फुसणावि एमेव ४। कालतो एगजीवं पडुच्च
दीनि ज्ञानानि
लद्धी जहण्णणं अंतोमुहुत्तं, उक्कोसेण छावहिसागरोवमाई पुवकोडिपुहुत्तहियाणि, णाणाजीवे पडुच्च सव्वद्धं ५। सेस तहेव । ॥२४॥ तं च आभिणिबोहियणाणं समासओ चउविहं पण्णतं, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वतो णं आभिणिबोहिय-10
माणाणी आदेसोणं सव्वदव्वाई जाणति, ण पासति, खेत्ततो णं आदेसेणं सव्वखत्तं जाणति, ण पासति, कालतो णं आएसेणं सव्वकालं
जाणति, ण पासति, भावओ आएसेणं सव्वभावे जाणति, न पासति ॥ इयाणिं एतस्स आभिणिबोहियणाणस्स पगाडिभेदपयहै रिसणत्थं इमं गाहापुव्वद्धं भण्णति, तंजहा8 आभिणिबोहिय नाणे, अट्ठावीसं भवति पगडीओ ॥ १६ अ॥ ता य इमा, तं०- छव्विहो अत्थोग्गहो सोईल दियाई, तंमि छव्विहा चेव सोईदियाई ईहा पक्खित्ता, तासि मज्झे सोइंदियाई छव्विहो अवाओ पक्खित्तो, तासु छव्विहा धारणा
तहेव पक्खित्ता, तासु सोइंदियघाणिदियजिब्भिीदयफासिंदियवंजणोग्गहो चउब्विहो पक्खित्तो, जाया पगडी अट्ठावीसंति ॥ ४ एवमेते आभिणिबोहियणाणं अट्ठावीसति, पगतिभेदं गयं ॥ इयाणि सुतणाणस्स पगडिभेयपदरिसणत्थं इमं गाहापच्छद्धं भण्णतिला सुतणाणे पगडीओ वित्थरओ यावि वोच्छामि ॥१६ व ॥ जातो सुयणाणे पगडीओ भवंति तातो वित्थरओ सवण्णेहामि, अविसद्दो संभावणे, किं संभाषयति?, दुविधो वक्खाणधम्मो, तंजहा-संखेवओ वित्थरतो य, तत्थ संखेवओ भणिहामि,
2256*******
वन
Page #27
--------------------------------------------------------------------------
________________
श्री
चूणों
॥२५॥
ल वित्थरओ पुण तासि पगडीण भेदा चेव दरिसायेउं अहं समत्थो, ण पुण पत्तेयं पत्तेयं जो तासि अत्थो तं समत्थो दंसिउंति अक्षरश्रुतेऽआवश्यक संभावयति ॥ ते य तासिं भेदा वित्थरओ इमे
४क्षरस्वरूपं I पत्तयमक्खराइं०॥ १७॥ जावइयाई पत्तेयं पत्तेयं असंजुत्ताणि अक्खराइं लोए जावइया य तेसिं अक्खराणं परोप्परतो . श्रुतज्ञाने
संजोगा एवइयाओ सुयणाणे पगडीओ भवंति णायव्वाओत्ति ॥ एयाओ पगडीओ वित्थरेण अहं ण सक्कोम परूवेउं गाउं वा, जतो परिमियमाऊ णाणसंपत्ती य इतिकाऊण इमं गाहासुत्तं भणामि___कत्तो मे० ॥१८॥ अण्णे पुण भणंति- एयाओ पगडीओ वित्थरेण चोद्दसपुव्वधरा जाणंति परूवति य, अभिण्णदसपुव्विणो वा, अहं पुण असमत्थोत्तिकाउं इमं गाहासुत्तं भणामि 'कत्तो मे वण्णे' गाहा, पुव्वद्धं गयं, संखेवेण पुण अहं जहा आभिणिबोहियणाणं अट्ठावीसपगडिभेदं परूवितं तहा सुयणाणे यावि चोद्दसविहं णिक्खेवं वण्णेहामित्ति । तंजहा-
४ & अक्खर०१९॥ अक्खरसुतं सण्णिसुतं सम्मसुतं सादिसुयं सपज्जवासयं गमितं अंगपविटुं, एते सत्त भेदा सह पडिवक्खेहिं मेलिया
चोद्दस भवति, तत्थ पढमं दारं अक्खरसुतंति, एत्थ क्खरसद्दो संचलणे वट्टइ, अकारो पडिसेहे, जम्हा णो क्खरति अओ अक्खरं, ण क्खरति णाम सव्वविसुद्धणेगमणयादेसेण ण कयाइवि जीवेण सह विजुज्जत्ति वुत्तं भवति, ये पुण अत्था अक्खरेहिं अहिलप्पंति ते क्खरा अक्खरा य भणति, तत्थ अमुत्तदव्वाणि धम्मत्थिकायादीणि अक्खराणि, सासयाणित्ति वुत्तं भवति, तेसिपि परिपच्च
इतो असासयभावो भवति चेव, जहा आगासस्स पडागाससंजुत्तस्स पडागासत्तेण विगमो घडाकासत्तेण उप्पाओ, आगासत्तेतणावाहिती चव, जीवपोग्गलावि दव्वट्ठयाए अक्खरा, पज्जवट्ठयाए पुण क्खरा, कहं , जहा जीवस्स मणुस्सत्तादिणा उप्पाओ
Page #28
--------------------------------------------------------------------------
________________
/ देवत्तादिणा विगमो, जीवत्तेण अवद्विती चव, तहा अजीवदव्वस्सवि दुपदेसितादित्तेण उप्पाओ परमाणुमादित्तेण विगमो पोग्गल-15 संज्ञाक्षरं आवश्यक तेण अवद्वितीचव । जो अविणासीभावो तस्स निच्छयतो अक्खरंति सन्ना।
व्यंजनाक्षरं चूर्णी
म तं पुण अक्खरं तिविहं, तंजहा- सनक्खरं वंजनक्खरं लद्धिअक्खरं च, से किं तं सन्नक्खरं ?, जा अक्खरस्स संठाणागिती, श्रुतज्ञाने
४.जहा वट्टो ठकारो वज्जागिती वकारो, एवमादि सण्णक्खरं भण्णति । ॥२६॥
वंजणक्खरं णाम जो अक्खरस्स अहिलावो, जेण य अत्था णिव्वंजीयंति, णिव्यंजीयंति णाम विभाविज्जति फुडीकज्जंतीत्यर्थः, जहा अंधकारे वट्टमाणो घडो पदीवेण णिव्वं जिज्जति, एवं जम्हा अभिहाणेण उच्चारिएण अत्था णिव्वंजीयंति अतो वंजणक्खर भण्णति, ते य एवं णिव्वंजीयंति जहा गोणित्ति भणिए तीए चेव ककुहणंगुलविसाणाइगुणजुत्ताए संपच्चओ भवति, |ण पुण आसहात्थमाईसुत्ति । तं च वंजणक्खरं दुविहं-जहत्थाणिययं अजहत्थणिययं च, तत्थ जहत्थणियतं जहा दहतीति दहणो तवतीति तवणो एवमाइ, अजहत्थणियतं णाम जहा अमाइवाहगो माइवाहगो, णो पलं असईति पलासो एवमादी १ तहा वंजणक्खरं अणेणवि पगारण दुविहं भवति, तंजहा- एगपरिरयं च अणेगपरिरयं च, एगपडिरयंति वा एगपज्जायंति वा एगणाम-IC
भेदति वा एगट्ठा, तंजहा-कस्सइ दव्वस्स एगं चेव नामं भवति, णो बितिय, अणेगपरिरयंति वा अणेगपज्जायंति वा अणेगणामलाभेदंति वा एगट्ठा, तं च जहा कस्सइ दव्वस्स अणेगाई णामाई भवंति, जहा.घडस्स 'घडकुडकुंभा' हत्थिणो 'हत्थिदंतिकुंजरा' एवमादी २। अहवा तं वंजणक्खरं दुविहं-एगक्खरं अणेगक्खरं, एगक्खरं जहा श्रीःही धीः स्त्रीः एवमादि, अणेगक्खरं जहा
॥२६॥ 'सहस्सक्खो ईसाणोत्ति एवमादि ३ । अहवा तं वंजणक्खरं दुविहं- सक्कयं पागयं च, सक्कयं जहा- आत्मा पुद्गलः एवमादि,
POSTSCRACOCK
ROACHES
Page #29
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णां श्रुतज्ञाने
॥ २७ ॥
पागयं जहा आया पोग्गला एवमादि ४। तं च वंजणक्खरं देसिओ अणेगविहं भवति, जहा- जं खीरं लाडाणं तं चैव कुटुक्काणं पीलुं भण्णति, तं च अभिधेयातो भिन्नं अभिन्नं च, कहं ?, जम्हा मोदउत्ति भणिए णो वयणस्स पूरणं भवति, अतो णज्जति जहा भिन्नया, जम्हा पुण मोदउत्ति भणित तंमि चैव संपच्चता भवति, णो तव्वतिरित्तेसु घडादिसु, अतो अभिन्नया, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं, लद्धिअक्खरं पंचविधं पण्णत्तं, तंजहा- सोइंदियलद्धिक्खरं जाव फासिंदियलद्धिक्खरं, से किं तं सोइंदियलाद्धअक्खरं १, २ जहा केणइ संखसद्दो सुतो, तओ तस्स तप्पच्चइया दोन्हं अक्खराणं लद्धी भवति, ताणि य अक्खराणि इमाणि, तंजहा संखोत्ति, से तं सोइंदियलद्धिअक्खरं १ । से किं तं चक्खिदियलद्धि० १, चक्खिदियला० जहा केणइ उड्डकुंडलायतबट्टगीवो घडो दिट्ठो, ततो तस्स तप्पच्चइया दोन्हं अक्खराणं लद्धी भवति, ताणि य इमाणि, तं० घडोति, एवं गंधरसफासाणवि भाणियव्वं । किं च- एयस्स इंदियपच्चक्खस्स सोईदियमादिणो द्विअक्खरप्पमाणस्स य अणेगतिकी अक्खरलद्धी भवति, कहं ?, जम्हा पुव्यमदिट्ठमसुतं किंचि अत्थं दट्ठूण णो अक्खरलाभो भवति, जहा पण सफलं पारसिंगा दट्ठूणवि पणसमेतंति एताणि अक्खराणि णो उवलमंति, तहा पुव्वं सुतं दिट्ठे च किंचि अत्थं दण णो अक्खरलंभो भवति, कहं ?, जम्हा मंदष्पगासे खाणुं दद्दूण किं पुण एस पुरिसो उदाहु खाणुत्ति संसतो समुप्पज्जति जाव णो विभावयति पक्खिणिलयादीहिं कारहि ताव खाणुत्ति एतेसिं दोन्हं अक्खराणं णो लाभो भवति, तहा कस्सइ पुरिसस्स कोई पुरिसो णामं असरमाणो जाव ईहं पविट्ठो अच्छति ण तात्र संभरति जहा अमुगणामधेज्जोत्ति ताव तेसिं णामक्खराणं णो उवलद्धी भवति । तहा कस्सति पुण परोक्खेऽवि अत्थे सारिक्खं दण तव्विपक्खं वा दणं अक्खरलंभो भवति, तत्थ सारिक्खओ जहा कोइ पुरिसो अण्णस्स
लब्ध्यक्षरा
धिकारः
॥। २७ ॥
Page #30
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ २८ ॥
कस्सई पुरिसस्स अणुसरिसो भवति, ततो तं दद्दूण अक्खरलंभो भवति, जहा- अहो इमो अमुगणामधेज्जस्स सरिसोत्तिः, तहा विपक्खतो, जहा अहिं दट्ठूण तव्विपक्खस्स णउलस्स णामक्खरोवलंभो भवति, कहं ?, जइ पुण इदाणिं एत्थ णउलो भवेज्जा ततो एवं अहिं खंडाखंर्डि करेज्जा, अहिस्स वा णउलो पडिसत्तुत्तिकाऊण कस्सति दयाजुत्तस्स अहिदरिसणाणुसमयमेव णउलक्खरे वलभो भवति, जहा - अहो एतेसिं अहिणउलाणं अणवराहेऽवि भवपच्चतितो वेराणुभवो बंधोत्ति २। एवं इंदिओवलद्धिं पडुच्च अक्खरलंभो जहा भवति जहा वा ण भवति तहा परूवितंति । एतेण य सोइंदियादिणा पंचविहेण लद्धिअक्खरगहणेण इंदियपच्चक्खप्पमाणं गहियं भवति । एगग्गहणे तज्जातियाण ग्रहणं भवतित्तिकाउं अणुमाणउवम्मआगमावि गहिता चैव भवंति, तत्थ अणुमाणमवि पडुच्च इमेण पगारेण अक्खरोवलंभो भवति, जहा कोई अत्थो पुब्बोवलद्धो, तम्मि अ काले अदिस्समाणो अणुमाणेण वेष्पति, एत्थ दितो, जहा- धूमं दट्ठूण अपंच्चक्खस्स अग्गिस्स अक्खरोवलंभो भवति, जहा एत्थ एस धूमो एत्थ अग्गणा भवितव्वं, तहा रतं णिद्धं च संझं दट्ठूण वरिसिउकामो अंतरिक्खोत्ति एतेसिं अक्खराणं उबलद्धी भवति, एवमादी अणुमाणिओ अक्खरोवलंभो भवतित्ति । तहा उवम्ममवि पडुच्च अक्खरोवलंभो भवतित्ति, कहं ?, जहा- जारिसो गौः तारिसो गवतोति । तहा आगममवि पडुच्च अक्खरोवलंभो भवति, तत्थ आगमो णाम अत्तवयणं, तंमि भव्वाभव्वदेवकुरुत्तरकुरादीणं भावाणं अक्खरोवलंभो भवति । एवमादि जो य एसो अक्खरोवलंभो इदाणिं चिंतितो एस पायेण सण्णीण जीवाण भवति, णो असण्णीणत्ति, कथं ?, असण्णिणो पंचेंदिया पासंतावि अत्थे घडपडादिणो णोऽभिजाणंति किमवि एयंति, तम्हा पायसो एसो | लद्धिअक्खरलंभो सण्णीणं भवति, णो असण्णीति । सेतं लद्धिअक्खरं, तस्स पुण एगमेगस्स अक्खरस्स दुविहा पज्जाया भवति,
स्वपूरपयोयाः
॥ २८ ॥
Page #31
--------------------------------------------------------------------------
________________
श्री
चूर्णी श्रुतज्ञाने ॥२९॥
NCRECRec
जहा- सपज्जाया असपज्जाया य, तत्थ सपज्जायत्ति वा अस्थिभावोत्ति वा विज्जमाणभावोत्ति वा एगट्ठा, असपज्जायत्ति वा रुलाया
४ दिपर्यायाः गणस्थिभावोत्ति वा अविज्जमाणभावोत्ति वा एगट्ठा, तत्थ जे ते सपज्जाया ते दुविहा, तंजहा-संबद्धा असंबद्धा य, जेवि ते | असपज्जाया तेऽवि दुविहा, तं०-संबद्धा असंबद्धा य, एत्थ णियरिसणं अकारो, अकारस्स जे सपज्जाया ते अत्थित्तेण संबद्धा, पत्थित्तेण असंबद्धा, ते चेव अकारपज्जाया अण्णेसिं अत्थित्तेण असंबद्धा णत्थित्तेणं संबद्धा, तहाजे असपज्जाया अकारस्स ते णत्थित्तेण संबद्धा, त्थित्तेण असंबध्धा ते चव अकारस्स असपज्जाया अन्नेसिं अत्थित्तेण संबद्धा, पत्थि० असं० एवं एतेण पगारेण सव्वत्थ सपज्जाया असपज्जाया संबद्धा असंबद्धा य चारेयव्वा । अक्खरग्गहणेण णाणस्स गहणं कतं, णाणं च णेयाओ अव्वतिरित्तं, कह?, जाव जाणियव्वा भावा ताव णाण, अतो एतेसिं णाणणेयाण परिमाणं इमं भण्णति, तंजहा-सव्वागासपदेसग्गं अणंतगुणितं पज्जवग्गं अक्खरं लब्भति, तत्थ सव्वसद्दो णिरवसेसिए अत्थे वट्टइ, आगासं पसिद्धं चव, तस्स जंपएसग्गं, अग्गंति वा परिमाणंति वा पमाणंति वा एगट्ठा, तेण चेव सव्वागासपदेसग्गेण अणंतगुणितं पज्जवग्गं अक्खर लब्भति, पज्जायाणं च एगमेगस्स आगासपदेसस्स जावइया / अगुरुलहुपज्जाया तेसिं संपिडियाणं जं अग्गं एतं परिमाणं अक्खरस्सत्ति, णाणपमाणंति वुत्तं भवति ।
इयाणिं एतेसिं अगुरुलहुदव्वाणं परूवणा भण्णति, गुरुलहुदव्वाणि य पडुच्च अगुरुलहू भवंति अतो पुचि तेसिं परूवणं काहामो, पच्छा अगुरुलहुदव्वाणंति, णिच्छयणयस्स णत्थि सव्वगुरुंदव्वं, णावि सव्वलहुं, ववहारणयादेसेण पुण बायरखंधेसु सव्वेसु दोऽवि अत्थि, जहा सव्वगुरू कोडियसिला, सव्वलहु मूलगपत्तं तूलं वा, आह-केसु खधेसु बादरसन्ना लब्भतित्ति?, उच्यते, परमाणुतो आढत्तं जाव अणंतपदेसितो संधो एते सुहुमा खंधा भण्णति, अगुरुलहुपज्जाया य णिच्छयतो एतेसिं भवंति, जे णो गुरू णो
I
Page #32
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णां श्रुतज्ञाने
॥ ३० ॥
लहुगा ते अगुरुलहुपज्जाया भण्यंति, जे पुण सुहुमातो अणतपदेसितातो आरम्भ अनंताणंतपदेसिया खंधा तेसिं जे पज्जाया। ते गुरुया लहुया य मिच्छयतो पातव्वत्ति, जे य गुरुदव्वाणं गुरुलहुयपज्जाया जे य अगुरुलहू ते बुद्धीए पिंडेतुं तेण चैव रासिणा जाहे अनंते वारे गुणिया भवंति वाहे एगस्स अमुत्तदव्वस्स अगुरुलहुपज्जवेहिं समा न भावंति, एत्थ सीसो चोदेति एवं केवइएहिं मुत्तदव्वाणं पिंडियपज्जाहिंतो अमुत्तदव्वाणं अगुरुलहुयपज्जाया अनंतगुणा भवंति ?, आयरिओ आह- बहुयावि अनंतएण गुणेज्जमाणे णत्थि परिमाणंति, तम्हा एतेण कारणेण अमुत्तदव्वस्स अगुरुलहुपज्जाया अनंता भवंति, जावइया य अमुत्तदव्वस्त अगुरुलहुपज्जाया एवइयं प्रमाणं अक्खरस्सन्ति । एयस्स य अक्खरस्स सव्वजीवाणं अनंतभागोऽवि पिचुम्बाडियतो, कहं १, अणुचरोववाइयाणं देवाणं सव्वविसुद्धं सुतणाणं, तयणंतरं असंखज्जगुणपरिहीणं उवरियगेवेज्जगाणं, एवं च जाव पुढविकाइयाणं ताव असंखेज्जगुणपरिहीणा सेढी, जइ य तेसिं तंपि थोवगं आवरियं होतं ततो तेसिं अजीवभावतो होतो, वं च तैसि तं थोवगं णावरितं से अनंततमो भागो अक्खरस्स गातव्वोत्ति । एत्थ दितो रविपहा, जहा सुद्धवि मेहच्छष्णं गई बहावि रविणो पभा अस्थि चैव, एवं गाणावरणिज्जस्स कम्मस्स अणतेहिं अविभागपलिच्छेदेद्दि जतिवि एक्केक्को जीवपदेसो आवेदितो परिवेदितो भवति सहावि णाणभावो अस्थि चैव पुढविकाइयादीणति । अक्खरसुतं गतं, इयाणि अप्णक्खरसुतं भण्णति, तंजहा
ऊससितं० ||२०|| उस्ससियादीणि सिंघितावसाणाणि कंठाणि, अणुस्सारं णाम पम्हुट्ठे अत्थे सतं वा संभरिते अण्णेण वा संभारिते जं अक्खरविरहितं सद्दकरणं तमणुस्सारं भण्णइ, छोलतं णाम सिंटी, आदिग्गहणेण य पुष्कसिविडिकारजट्टिमुट्ठिप्पहारसद्दादिणोऽवि भेदा गहिता भवंति से तं अणखरसुर्य २ । इयाणि सण्णिसुयं भण्णति, सण्णि पास जो संजापति, ईहापोहादि
उद्घाटितोऽनन्त भागः संज्ञिश्रुतं
॥ ३० ॥
Page #33
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूणों
श्रुतज्ञाने ॥३१॥
RAKARAE%ASAARE
गुणजुत्तोत्ति वुत्तं भवति, तस्स जं सुतं तं सण्णिसुर्य भण्णति, तं च तिविह, तंजहा-कालिओवएसेण हेतुवाओवदेसेष दिडिवा- संन्यसंजिओवएसेणंति, तत्थ कालिओवदेसो णाम जो सम्भावो कालणियमेण पढिज्जति सो कालिओ भण्णति, तस्स उवएसो कालिओव
श्रुतं । एसो, तेण जस्स अस्थि ईहा चूहा मग्गणा य गवेसणा सो कालिओवदेसेण सण्णी भण्णति, सो पुण सण्णी सई सोऊण तस्स अत्थं ईहितुकामो अणंतपदेसिए खंधे मणपाउग्गे अणंते कायजोगेण घेत्तुं मणयति, तत्तो तस्स सण्णिणो जहा चक्खुसामत्थजुत्तस्स पुरिसस्स पगाससंजुत्ते रूवे उवलद्धी भवति एवं तस्सवि सोइंदियादीहिं पंचहि मणेण य जुचस्स सई सोऊणं अत्थोवलद्धी भवति, से ते कालिओवदेसणं सण्णिसुतं भण्णति २ इयाणिं हेउगोवएसेणं भण्णति-तत्थ हेउगोवएसोत्ति वा कारणोवएसोत्ति वा पगरणोवएसोत्ति वा एगठा, सो य हेउगोवएसो गोविंदणिज्जुत्तिमादितो, तंमि भणितं-जस्स अहिसंधारणपुश्विगा करणसत्ती अस्थि सो सनी लन्भति, अभिसंधारणपुब्विया जाम मणसा पुव्वापरं संचिंतिऊण जा पवित्ती निवत्ती वा सा अभिसंधारणपुब्विगा करणसत्ती भण्णति, सा य जेसिं अत्थि ते जीवा जं सई सोऊण बुज्झति तं हेउगोवएसेण सण्यिसुर्य भण्णति २। इयाणित | दिहिवाइगोवदेसेणं सण्णिसुयं भण्णइ-तत्थ दिहिवाओ चोइस पुवाणि तस्स उवदेसो २ तेण जेहिं कम्मेहिं सण्णिमावो आवरितो | तेसिं केसिंचि खएण केसिंचि उवसमेणं सण्णिभावो लन्मति, सो य सण्णी जं सदं सुणेति सुणित्ता य पुव्वावरं बुज्झति तं दिहि|वाइओवदेसण सण्णिसुयं भण्णति, सेत्सं सचिसुतं ३।।
इयाणि कालियहेतुदिठिवाइओवदेसेण चेव असण्णिसुयं भण्णइ, तत्थ कालिओवएसेणं जम्हा जस्स णत्थि इर्दा व्हा मग्गणा | गवेसणा सो असन्त्री भवति, तस्स य सई सोऊण अव्वत्ता अत्थोवलद्धी भवति, कहं ?, जहा पित्तमुच्छिकतस्स मज्जाईहिं वा
ACHXHCASPAS CHERAS CAMAI*9
Page #34
--------------------------------------------------------------------------
________________
श्री
करनCRE5%255
थ्या- . श्रुतानि
दव्वेहिं मत्तस्स ईसिं वा सइयस्स सदं सोऊण अव्वत्ता अत्थोवलद्धी भवति, जहा य से सद्दे विसओवलद्धी अव्वत्ता तहा रूवर्ग-13 संश्यसज्ञिआवश्यक धरसफासाणवि जा अत्थोवलद्धी सावि अव्वत्ता चेव भवति, सेतं कालिओवएसेण असन्निसुयं । इयाणि हेउगोव० जस्स णं ही चूणी
अभिसंधारणपुब्बिया करणसत्ती णत्थि से असन्नी भवति, सो य तीए तहाविहाए सत्तीए अभावेण जं सद्दादिअत्थं उवलभति श्रुतज्ञान
8 तं अव्वत्तं उवलभति, सेत्तं हेउगोवएसेणं असन्निसुयं । इयाणि दिडिवाइतोवएसेण असन्नीसुर्य भण्णति, तंजहा-अत्थि ते असण्णिणो | ॥३२॥ बेइंदियाई जेसिं असण्णिसुतावरणकम्मोदएण सोयव्वलद्धी चेव णत्थि, केसिंचि पुण असण्णिणं पंचेंदियाणं सोइंदियावरणस्स
कम्मस्स खओवसमेण असण्णिसुयलद्धी भवति, तेसिंपि जा सद्दादिसु अत्थेसु उवलभियन्वएसु लद्धी साऽवि अब्बत्ता चेव, सेतं दिट्ठिवाइगोवदेसेणं असण्णिसुयं भण्णति । एयं च असण्णिसुतं असण्णिपंचिंदियं पडुच्च एव भणियं, एगिदियबेइंदियतेइंदिय-IXI चउरिंदियाण य मइसुयाणि अण्णोऽण्णाणुगयाणित्तिकाउं तेसिपि तिविहणवि कालिगहेउगदिद्विवादिओवदेसण असण्णिसुयं अत्थि
चेव, एत्थ सीसो आह- एतेसिं पुण सण्णिसुयअसण्णिसुयाणं तुल्लेवि जीवभावत्ते को पतिविसेसो ?, आयरिओ आह- जहा लातुल्ले लोहभावे जा तिण्हया चक्करयणस्स, तओ बहुगुणपरिहीणा पिंडलोहसत्थस्स, तओ परिहीणतरा अपिंडलोहसत्थस्स, एवं जा
सण्णीणं इंदिओवलद्धी सा बहुगुणपरिहीणा असन्निपंचिंदियाणं, ततो बहुगुणपरिहीणा जहाणुक्कमेण चतुरिंदियतेइंदियबेइंदिय181 एगेंदियाणंति । सेतं असण्णिसुतं ।
॥३२॥ अण्णे पुण सामण्णेण जस्स णं ईहापोहमग्गणगवेसणा अस्थि से सण्णी लब्भइ, जस्स णत्थि से असण्णी, से तं कालिओव-161 एसेणं, जस्स णं अभिसंधारणपुब्बिका करणसत्ती से सण्णी लन्भइ, जस्स णत्थि सो असण्णी, से तं हेतु०, सण्णिसुयस्स खओवसमेण
ॐॐॐ
15
Page #35
--------------------------------------------------------------------------
________________
श्री
चूर्णी
सण्णी, असण्णिसुयस्स खओवसमेण असण्णी, सेतं दिहिवाईओवदेसेणं, सेत साणिसुतं, सेतं असण्णिसुतं ।।
साधनादिआवश्यक
इदाणिं सम्मसुतं, जं इमं अरहंतेहिं भगवंतेहिं आयाराइ दुवालसंग गणिपिडगं परूवितं एतं सम्मदिद्विपरिग्गहितं सम्मसुतं सपयेव मिच्छदिद्विपरिग्गहियं पुण मिच्छसुयं भवइ, सेत सम्मसुतं ५। से किं तं मिच्छसुतं?, मिच्छसुयं जं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं
सितापर्यवश्रुतज्ञाने सच्छन्दपरिकप्पियं, तंजहा-भारहं रामायणं एवमादि मिच्छदिट्ठीपरिग्गहियं मिच्छसुयं भण्णाति, एयंचव सम्मदिट्ठीपरिग्गहियं सम्मसुतं
सितानि भण्णति, से मिच्छसुयं ६ । इयाणि सादियं अणादीयं सपज्जवसियं अपज्जवसिय च एत्ते चत्तारिवि दारा समगं चेव भण्णन्ति, ॥३३॥
| तंजहा-इच्चेयं दुवालसंगं गणिपिडगं वोच्छित्तिणयट्ठयाए सादीयं सपज्जवसितं, अवोच्छितिणयट्ठयाए अणाईयं अपज्जवसियं, अभवसि|द्धियस्स सुतं अणादीयं अपज्जवसिय, भवासिद्धियस्स सुयं अणाइयं सपज्जवसियति । अण्णे तं समासओ चउन्विहं, तंजहा-दव्वओ | खेचओ कालओ भावतो, दब्बतो एगं पुरिसं पडुच्च साईयं सपज्जवसितं, कह?, जम्हा पंचहि ठाणेहिं सुतं सिक्खिज्जा० (जहानंदीए,४ | एग) पुरिसं पडुच्च सुयणाणं सादीयं सपज्जवासयं भवति, आह-तुब्भेहिं भाणयं, जहा-देवलोगं गयस्स सुयणाणं परिवडइ, तो
कहं इमो आलावगो एवं पढिज्जति?, जहा 'इहभविए भंते! णाणे पारभविए नाणे तदुभयभविए नाणे?, गोयमा इहभविएवि नाणे द परभविएऽवि णाणे तदुभयभविएऽवि णाणि'त्ति, उच्यते, एगणयादेसेण एस आलावगो एवं पढिज्जति, कहं परभवियं तदुभयभवियं
(वा)गाणं णियमा भवति?, ण पुण जोणाणमहिज्जते तस्स सव्वस्स चेव एवं भवति, कम्हा?, जम्हा चोद्दसपुब्बी देवलोगं गओ णियमा ॥३३॥ पतं सव्वं सुयण्णाणं णिरवसेस ण संभरति, जो पुण एगंगवा जाव भिण्णदसपुच्ची सो सव्वं णिरवसेसं संभरेज्ज वा ण वा, तम्हा 3 द सिद्धं इहभविए णाणे परभविए णाणे तदुभयभावए णाणत्ति । बहवे पुण पुरिसे पडुच्च अणादीयं अपज्जवासयं, संताणधम्मेण |
Page #36
--------------------------------------------------------------------------
________________
चूर्णी
श्रुतज्ञाने
श्री
भवतित्ति, खेत्तओ पंच भरहाई पंच एरवयाई पड्डुच्च साईयं सपज्जवसियं, पंच विदेहाई पडुच्च अणादीयं अपज्जवसित, कालोत्ति साधादीनि आवश्यकाल छव्विहं उस्सप्पिणि छव्विहं ओसप्पिणि पडुच्च सादीयं सपज्जवसितं, पोउस्सप्पिणिअवसप्पिणिं पडच्च अणादीयं अपज्जवसितं,
गमिकागभावओ पण्णवर्ग पहच्च पण्णवणिज्जा य भाषा पडुच्च सादीयं सपज्जवसितं, कहं', जओ उवउत्तो पण्णवेति अणुवउत्तो पण्ण
मिकांगानं
HC गानि 131वेति, तहा उदत्तेण सरेण पण्णवेतुं अणुदत्तेण पण्णवेति, तहा आयरेण पण्णयतुं अणादरेण पण्णवोत, तहा निच्चलो पण्णवेउं आउंटण॥३४॥ लिपसारणादीणि कुव्वंतो पण्णवेति, एवमादिसु कारणेसु पण्णवर्ग पहुच्च भावओ सादीयं सपज्जवसिय सुयणाणं भवति । इयाणिं
पण्णवणिज्जा भावा पड्डुच्च जहा तहा भण्णति-गतिपरिणयं हव्वं पण्णवितुं ठाणपरिणयं पण्णवति, अतो सादीतं सपज्जवसितं भवति, 18 तथा दुपएसितं खंधभेदं पण्णवेऊण तिषएसियं पण्णवेति, एवमादिभेदं पडच्च सादीयं सपज्जवसिय, तहा दो परमाणू संहता दुपदे
सितो गंधपरिक वण्ण० खंधो भवति, एवं पण्णवेतुं तिपदेसितं एवमादि संघायं पडुच्च सादीसपज्जवसिय, तहा दब्वाणं वण्णपरिणाम पण्णवेऊण एवमादी पण्णवणिज्जा भावा पडुच्च सादिसपज्जवसिय । जम्हा खओवसमिते भावे णिच्च वट्टइ सुयणाणं, बद्धा य | अत्था जम्हा दब्बड्डयाए णिच्चा अतो सुयणाणं. भावतो अणादीयं अपज्जवसियं च भवति । गताणि चत्तारिवि दाराणि७-८-९-१०
इयाणि गमिय अगमियं च दोऽवि द्वारा समं भण्णंति, तत्थ गामयं णाम जं भंगजुत्तं गणितगमियं वा, जं वा कारणवसेण का सरिसगमं भवति, तत्थ भंगगमियं एगद्गतिगचउभंगमादी, गणियगमितं णाम जहा एक्कजीवाधणुपट्ठकरणेण अण्णाणिवि
जीवाधणुपड्डाण गणिज्जंति, सरिसगमं णाम जहा- कोहस्स उदयनिरोहो कायब्बो उदयपत्तस्स विफलीकरणं कापव्वंति तहा माणमायालोभाणवि, एवमादि ११ | अगमित विवरीयं १२।
R
Page #37
--------------------------------------------------------------------------
________________
श्री
चूर्णी
श्रुतस्य
विषयः
____ इयाणिं अंगपविट्ठ बाहिरं च दोणिऽवि भण्णति, अंगपविट्ठ आयारो जाव दिडिवाओ, अणंगपविट्ठ आवस्सगं तव्यतिरित्तं भूतवादेआवश्यक च, आवस्सगं सामादियमादी पच्चक्खाणपज्जवसाणं, वतिरित्तं कालियं उक्कालियं च, तत्थ उक्कालियं अणेगविहं, संजहा- दस- योग्याः
वेयालियं काप्पियाकप्पियं एवमादि, कालियंपि अणेगविहं, तंजहा-उत्तरज्झयणाणि एवमादि१३-१४ ।। एत्थ सीसो आह जहा दिहिवाए श्रुतज्ञाने सव्वं चेव वयोगतमत्थि तओ तस्स चेव एगस्स परूवणं जुज्जति, आयरिओ आह- जतिवि एवं तहावि दुम्मेहअप्पाउयइत्थिया
दीणि य कारणाणि पप्प सेसस्स परूवणा कीरतित्ति, तत्थ बहवे दुम्मेधा असत्ता दिडिवायं अहिज्जिङ अप्पाउयाण य आउयं ण ॥३५॥ दिपहुप्पति, इत्थियाओ पुण पाएण तुच्छाओ गारवबहुलाओ चलिंदियाओ दुम्बलधिईओ, अतो एयासिं जे अतिसेसज्झयणा
अरुणोववायणिसीहमाइणो दिडिवातो य ते ण दिज्जंति, तत्थ तुच्छा नाम पुब्बावरओ वक्खाणे असमत्था, गारवबहुला णाम181 गव्वमन्तीउत्ति, चलिंदियाओ णाम इंदियविसयणिग्गहे भूयावादं पप्प असमत्थाओ, दुम्बलधितीओ णाम चलचित्ताओ इति मातं सुखणाणलही उवजीविस्संति, अतो तेसिं अतिससज्झयणाणि वारिज्जतित्ति । गतं अंगवाहिर, सम्मत्तं च चोद्दसविधणिक्खेवं सुयणाणं ।।
एतंपि संतपदपरूवणाईहिं दारेहिं अविसेसमणाणत्तं जहा आभिणिबोहियणाणं भणितं तहा भाणियव्वं । तं च समासओ चउविहं, तंजहा- दब्बओ खेत्तओ कालओ भावओ । दव्यओ णं सुयणाणी उवउत्तो सम्वदन्वाई जाणइ पासइ, एवं खेत्तओ सव्वखेत्तं जाणति पासति, एवं कालभावावि भाणियब्वा । केति पुण पढंति- दबओ खेत्तओ कालओ भावओ, दबओ ण सुयणाणी जाणति न पासति, एत्थ सीसो आह-सुटु जे एवं पढ़ति, आयरिओ आह-कह?, सीसो आह-जं पच्चक्खग्गहणं ण एति सुयणा|णसंसिया अच्था । तम्हा दंसणसद्दो ण होति सकलेवि सुयणाणे ॥१॥ आयरिओ आह-जे जाणति पासतित्ति एवं पढ़ति ते इमं
SECSCREENER%2525
RECTORRENESCRECRe%
Page #38
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण
श्रुतज्ञाने
॥ ३६ ॥
%
कारणं पडुच, जम्हा सुवणाणी दीवसमुद्दाणं देवकुरूत्तरकुरादणिं च भावाणं संठाणादििण जाणतो पासंतो इव आलिहिऊणं दरिसेति अतो जाणति पासतिचि एस आलावगो न विरुज्झइ || इयाणि इमस्स सुतणाणस्स इमो गहणोवाओ भण्णतिआगमसत्थग्गहणं० ॥ २१ ॥ आह- आगमग्गहणेण चैव सत्थरगहणं गतं, किं पिहुग्गहणं, उच्यते, णज्जंति अत्था जेण सो आगमी, ते य पंचविणऽवि णज्जंति, अतो सुयणाणवज्जाणं चउण्हं निवारणत्थं सत्थग्गहणं कीरति, अहवा सुयणाणस्स चैव पज्जाय वेदपदरिसणत्थं सत्थग्गहणं, तस्स आगमसत्थस्स जं गहणं भवति तं अट्ठहिं बुद्धिगुणेहिं जुत्तस्स सीसस्स भवति ण पुण एतद्विरहियस्स, एवं तित्थयरेहिं दिट्ठेति । आह- कस्सेसो आदेसो जहा एतं एवं १, आयरिओ आह- तं पुव्वविसारया धीरा. विराइगुणजुत्ता आयरिया एतेण पगारेण सुतणाणस्स लंभ बेतित्ति । ते अट्ठ बुद्धिगुणा इमे --
सुस्सुसति पडिपुच्छति० ||२२|| सुस्सूसति णाम सोतुमिच्छति, आयरियस्स विणयं पउंजति, विणओववेयस्त्र आयरिओ सर्विसेस सुयं उवदिसति, अतो सुस्सूसा सुग्रणाणग्गहणस्स उवग्गहे वट्टह, तहा पडिपुच्छारणोऽवि सुयणाणस्स उवग्गहे चैव व ंति । पडिपुच्छाणाम संकियस्स वीसरियस्स वा जा पुणो पुणो पुच्छणा, सुणेति णाम णिसामेति, गेण्हति अवधारयति, ईहति- मग्गति, सुचन्थपदं गवेंसतित्ति वृत्तं, अपोहए णाम एवमेतं ण अन्नहा इति निच्छित करेति, धारेति परियट्टणुप्पेहाहिं, ण णासेति, करेति सुचो देसे सम्ममायरतित्ति ।
एवमेतं, सुयणाणं सम्मतं, सम्मत्तं च दुविहमवि परोक्खं । इयाणिं तिप्पगार पच्चक्खं भण्णइ, तत्थ पढमं ताव ओहिणाणं भण्णति, तस् य पयडिभयपयरिणत्थं इमं गाहासुतं --
बुद्धिगुणाः
॥ ३६ ॥
Page #39
--------------------------------------------------------------------------
________________
1-
ये काई भवपञ्चायाणवि भवपञ्चएण चेव आगासगमाया असमत्थो वित्थरतो वष्णेति का पवियं तहा
वसमियाओ, तत्थ भव भवति, एवं देवणेरडवाणउति काउं इमं गाहासन्हा ओहि
श्री
[रावती 'मू तिमाथा सुत्तत्त्थो' गाथा च वःते संखाइयातो खलु० ॥ २५ ॥ तत्थ संखा गणणा तं संखं चतुर्दशविआवश्यक अतीयाओ २, (ओहारणे) खलुसहो, जहा निरुवियत्यो ओहिसदो मज्जायाए वट्टति, जओ मज्जायत्ति वा ओहित्ति वा मेरत्ति वा धोऽवधिः
चूर्णी एगट्ठा, सा य मज्जाया इमा-जाणि रूविदव्वाणि तेसु जम्हा ओहिणाणस्स विसओ, ण पुण अमुत्तदव्वेसु धम्मात्थिकायादिसु, श्रुतज्ञाने INणाणसदो परिपट्ठो, ओहिए णाण २, सव्वसद्दो निरवसेसिए अत्थे वट्टति, पगडीओत्ति वा पज्जायात्त वा भेदात्त वा एगट्ठा, एयाओ
|य काई भवपच्चइयाओ काओ य खाओवसमियाओ, तत्थ भवपच्चइयाओ देवाणं णेरइयाण य, कहं ?, जहा पक्खीणं विज्जादि॥३७॥
| सयादिकारणविरहियाणवि भवपच्चएण चेव आगासगमणलद्धी भवति, एवं देवणेरइयाणं भवपच्चइया ओहिणाणलद्धी भवति, | मणुस्सपंचेंदियतिरिक्खजोणियाणं पुण खओवसमिया ॥ एयाओ असमत्थो वित्थरतो वण्णेउंति काउं इमं गाहासुत्तं भण्णइ
कत्तो मे वण्णेउं० ॥ २६ ॥ गाहापुव्वद्धं गतं । किं पुण ?, संखेवेण जहा चोद्दसविहं सुयणाणं परूवियं तहा ओहिणाणमवि | | चोदसविहनिक्खेवं चेव भणिहामि, तप्पसंगेण य इड्डीपत्ते य भणिहामित्ति, ते य ओहिस्स चोद्दसऽवि भेदा इड्डीपत्ताणुओगो य इमाहिं दोहिं गाहाहिं संगहिता, तंजहा
ओही खेत्त परिमाणे॥२७॥ गाहा। णाण दंसणविन्भंगे॥२८॥ गाहा,तत्थ ओहित्ति पढमा पडिवत्ती,बीया खेत्तपरिमाणं, | तइया संठाणे, चउत्थी आणुगामिए, पंचमी अवविए, छट्ठी चले, सत्तमा तिव्वमंदे, अट्ठमा पडियाओप्पाया, णवमा णाणे, दसमा ॥३७॥ | दंसणे, एक्कारसमा विभंगे, बारसमा देसे, तेरसमा खेत्ते, चोद्दसमा गतीएत्ति । इड्विपत्ताणुओगे य तप्पसंगेण पण्णरसमा पडिवत्ती भवति, पडिवत्ती णाम भेदो पगारोत्ति बुत्तं । तत्थ पढमाए पडिवत्तीए परूवणत्थं इमं गाहासुतं
%A4%
A
CARE
Page #40
--------------------------------------------------------------------------
________________
1
श्री
चूणों
___णाम ठवणा०॥२९॥ गाहा, सत्तविहो ओहिस्स निक्खेवो भवति, तंजहा-णामोधी ठवणोही दब्बोहि खेत्तोधी कालोधी भवोधी अवधिक्षेत्रआवश्यक द भावोहित्ति । तत्थ णामठवणाओ जहा मंगलं, दव्योही दुविहो, आगमतो णोआगमतो य, आगमओ जाणए अणुवउत्ते, णो आगमओला द्वारे
जाणगसरीराई तहेव, केवलं वतिरित्तो इमो जे दव्वे ओहिणा जाणति जे वा ओहिदिढे परूवेति जेसु वा दब्वेसु ठियस्स ओही उप्पज्जइ श्रुतज्ञाने
जेसु वा ठियल्लओ ओहिं परूवेति से तं दव्वोधी, खेत्तोधी णाम मि खेत्तंमि ओगाढाण दव्वाणि जाणति जाणित्ता वा परूवेति, ॥३८॥
जमि वा काले ओही उप्पज्जइत्ति जैमि वा परूवेति, भवाही णाम जेसु णरयादिसु भवेसु ओही उप्पज्जति, उप्पनेण वा जावइयाणि भवाणि अप्पणो वा परस्स वा तीताणागताणि जाणति पासति परूवेति वा जम्मि वा भवे ठियो ओहिं परूवेति, भावोधी णाम २,
आगमतो णोआगमतो, आगमतो तहेव, णोआगमतो ओहिणाणस्स उदइयादिणो भावे जाणमाणस्स परूवेमाणस्स य भवति । &ा अहवा ओहिणाणं चेव सामित्तेण असंबद्धं भावोधी भण्णति, ओहित्ति दारं गतं । | इदाणिं खेत्तपरिमाण, तत्थ ओहिस्स रूविदव्वेसु विसओ, ताणि य रूविदथ्वाणि खेत्तावबद्धवाणित्तिकाऊण खेत्तस्स परिमाणं
भण्णति, तं चेह खेत्तपरिमाणं तिविहं-जहबयं उक्कोसयं मज्झिमंति, जेसिं च जीवाणं गुणपञ्चतितो ओधी ते पडुच्च एस जहMण्णओ उकोसओ य ओही इयागि भण्णति, तत्थं पुचि ताव जहण्णखेत्तस्स परूवणा इमा, तंजहा18 जावतिया तिसमयाहारगस्स०॥३०॥ गाहा, अस्थि इहं तिरियलोए सयंभूरमणो नाम सम्बवहिरओ समुद्दो, तमि जो मच्छो
लाजोयणसाहस्सिओ सो मरिऊण णियए चेव सरीरकवल्ले सुहुमपणगत्तेण उववज्जिउकामो पढमसमए पुव्वावरायतं दीहं सेढिं साह- ॥३८॥ रिति, बितिए समए वित्थारं साहरति, तइए समए हेछुच्चत्तं साहरति, सा० चउत्थे समए अंगुलस्स असंखेज्जभागमेचीए ओगा
Page #41
--------------------------------------------------------------------------
________________
अवधे
*
आवश्यक
चूर्णी श्रुतज्ञाने ॥३९॥
35A5
*
*
हपाए अप्पणो देहकवल्ले सुहुमपणगजीवताए उववो, तस्स णं पढमवितियततियसमये आधारयस्स जावइए खेत्ते सा सरीरोगा
रुत्कृष्ट हणा एवइए खेत्ते रूचिदव्वाणि ओगाढाणि जहण्णेण भोहीनाणी जाणति पासति । जहण्णयं खेत्तपरिमाणयं गयं ।।
क्षेत्रं इदाणिं उक्कोसं भण्णति-सब्बबहुअगणिजीवा०॥३१॥जया पंचसु भरहेसु पंचसु एरवयएसु उत्तमकट्ठपत्ता मणुगा भवंति तदा सव्वबहुअमणिजीवा णायव्बा, जेण तत्थ लोगवाहुल्लयाए पयणादीणिवि चेव बहूणि भवति, आह- कया पुण अतीव उत्तमकट्ठपत्ता मणुया आसि ?, उच्यते, जया अजियसामी आसि तदा मिहुणधम्मभेदगुणेण चिरजीवियत्तणेण य बहुपुत्तणत्तुका मणुया जाया, अतो अजियसामिकाले उत्तमकट्ठपत्ता मणुया आसित्ति, एत्थ सीसो आह- ते सव्वे अग्गिजीवा बुद्धीए रासिं काऊण एक्कक्के आगासपदेसे एकेक अगणिजीवं ठवेऊण रुयगसंठियं खित्तं कीरइ, एवं ठविजंते सव्वदिसाग रुयगं पूरित्ता अलोए असंखेज्जाणि जोयणाणि सो रुयतो पविट्ठो, एवतियं खेचं उक्कोसे आहिणाणस्स विसओ भवतित्ति , आयरिओ आह- अतिथोवं एयं, अवि यअवसिद्धतदोसो य एत्थ, कहं , जेण एकमि आगासपदेस ण चेव जीवस्स अवगाहणा भवति, णियमा असंखेज्जेसु आगासपदेसेसु जीवो ओगाहतित्ति । एत्थ पुणोऽवि सीसो आह-जति एवं ततो ते अगणिजीवा सगाए असंखेज्जपदेसिआए ओगाहणाए रुयओ कीरउ सो पुणोवि य लोय पूरित्ता असंखेज्जाणि जोयणाणि अलोए पविट्ठो, एवइयं खेत्तं परमोही जाणइ पासइ ?, आयरिओ आह-जतिवि एत्थ अवसिद्धन्तो णत्थि तहावि अतत्थोवएसो भवति चव, तओ पुणोऽवि सीसो आह- तो खाई एग-14॥३९॥ पदेसितं पतरं रइज्जति उड्डअहदिसिवज्जं तं जहा पतरं लोगं पूरिता असंखेज्जाणि जोयणाणि अलोए पविटुं, एवतियं खेत्तं परमोही जाणइ पासइ, आयरिओ भणइ-एवमवि अतिथोवं, अवसिद्धृतो य पुन्बप्पगारेणेव, सीसो पुणो आह- तो ते अगणिजीवा सगाए २
%
*
*
Page #42
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
1180 11
असंखज्जपदेसियाए ओगाहणाए पतरं कीरउ, तं च पतरं लोगं पूरिता जाव पविठ्ठे एवतियं जाव पासति ?, आयरिओ भणतिएवं अतिथोवं पुणो सीसो आह- तो खाइएगादसिं एगपदेसियाए सेढीए ते सव्वे अगणिजीवा एगमेगे आगासपदेसे एकेक अगणिजीवं ठावंतेर्हि सूई कीरउ जाव सव्वे गिट्टिया, सा य सूई लोग वोलेता असंखेज्जाई अलोए लोयप्पमाणमेत्ताई खंडाई विट्ठा, ततो बुद्धी उड्डअहतिरियासु सव्वासु दिसासु भमाडिया, एवतियं जाव पासति ?, भण्णति- तहावि अतिथोवं एयं, अवसिद्धंतो य तहेव, पुणोऽवि आह- तो ते सव्वेऽवि अगणिजीवा सगाए असंखेज्जपएसियाए ओगाहणाए एगदिसिं सूई कीरउ जाव | सव्वेऽवि ते अगणिजीवा णिट्ठिता, सा य सूई लोगं वोलेता असंखेज्जाई अलोए लोयप्पमाणमेत्ताई खंडाई पविट्ठा, ततो उड्डअहतिरियासु सव्वासु दिसासु भमाडिया, एवतितं खेत्तं परमोही जाणति पासति १, आयरिओ आह- आमं, एवतियं खेत्तं जाणति पासइ । सो य परमोही अंतोमुहुत्तं भवति, ततो परं केवलनाणं समुप्पज्जति, उक्कोसं ओहिखेत्त परिमाणं गतं । एतेसिं जहण्णुकोसाणं जं मज्झ तं मज्झिमं भणितं । तहावि सीसहियट्ठाए विभागं दरिसेति
अंगुलमावलियाणं० ||३२|| जो ओहिनाणी अंगुलस्स असंखेज्जभागमेत्तं रूविदव्वाबद्धं खेत्तस्स वित्थारं जाणति पासति दव्वतो जे तत्थ रूविदव्वा ते जाणति पासति, खेचं पुण अरूविं ण जाणति ण पासति, सौ कालओ आवलिआए असंखेज्जइभागे जावइया समया एवइयं कालं तीयं च अणागयं च जाणति पासति, भावतो जे तेसिं अंगुलस्स असंखेज्जइभागावद्वियाणं दव्वाणं कालगणीलगाइणो पज्जाया ते जाणति पासति १ । जो अंगुलस्स संखेज्जभागमेत्तं रूविदव्वावबद्धं खेत्तस्स वित्थारं जाणइ पासइ सो दव्वओ अंगुलस्स संखेज्जतिभागमेचे जावतिया रूविदव्वा ते जाणइ पासर, कालओ आवलियाएवि संखेज्जइभागे जावतिया
मध्यमा वधेः
क्षेत्रादयः
॥ ४० ॥
Page #43
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण श्रुतज्ञाने
॥ ४१ ॥
७०१६
समया एवतियं कालं तीयं च अणागयं च जाणइ पास, भावतो तेसिं अंगुलस्स संखेज्जतिभागावडियाणं दव्वाणं कालगणीलगाइणो पज्जाते जाणति पासति २। एवं जो अंगुलं पासति वित्थरतो सो आवलियस्संतो भाणइ पासति, ३। जो अंगुलपुडुतं सो आवालयं पुष्णं जाणति पासति दव्वाणि, भावतो य तहेव । तत्थ पुहुत्तसद्दो दोसु आरद्धो जाव णव लब्भंतित्ति ४। मज्झिमओहिखेत्तपरिमाणे चैव वट्टमाणे इमोवि मज्झिमओ चेव ओही दट्ठव्वो- तंजा -
हत्थंमि मुहुत्तंतो० ॥ ३३ ॥ जो हत्थवित्थरं खेत्तं पासति सो कालतो अंतोमुहुत्तं तहेव जाणति पासति, दव्वभावावि सन्वत्थ तहेव भाणियव्वा५ जो पुण गाउयं सो दिवसभंतरं ६ । जो जोयणं जा०पा० सो दिवसपुहुत्तं ७, जो पणवीसं जोयणाणि सो पक्खतो ८ । किं च- एयंमि चेव अहिगारे इमं गाहासुतं तं जहा -
भरहंमि अद्धमासो० ॥ ३४ ॥ जो भरहप्पमाणमेतं रूविदव्वावबद्धं खेत्तस्स वित्थारं जाणति पासति तस्सवि दव्वभावा जहा हत्थुस्स, कालपरिमाणं पुण से संपुष्णं अद्धमासं तीतं च अणागयं च कालं जाणति पासति ९ । एवं जंबुद्दीवे साहितो मासो १०, माणुसखेत्ते वरिसं ११, जो इतो जाव रुयमवरो दीवो एयप्पमाणमित्तं जाव पासति कालपरिमाणं से वासपुहुत्तं जाव पासइ, १२ अण्णे वाससहस्सं भण्णंति । एवं एतेण पगारेण खेत्तदव्यकालभावाणं वुड्डीए भण्णमाणीए गंथबाहुल्लया भवतित्तिकाऊणं इमं गाहासुतमागतं -
संखेज्जमि उ काले० ॥ ३५ ॥ एत्थ सीसो आह- भगवं ! जो ताक असंखेज्जं कालं तीयं च अणामयं च जाणति पासति सो असंखेज्जे दीवसमुद्दे पास, जे पुण संखेज्जा दीवसमुद्दा ते तस्स असंखेज्नकालदसिणों ण जुजंति, आयरियो आह-जो
मध्यमावधेः
क्षेत्रादयः
॥ ४१ ॥
Page #44
--------------------------------------------------------------------------
________________
चूणों
असंखेज्जकालदंसी संखेज्जजोयणवित्थडे दविसमुद्दे जाणति पासति सो कोई णियमा असंखेज्जे दीवसमुद्दे जाणति पासति, जो पुणकालादिआवश्यकता असंखेज्जकालदंसी असंखेज्जजोयणवित्थडे दीवसमुदे जाणति पासति सो कोती संखेज्जे दीवसमुद्दे जाणइ पासइ, कह', जहा
वृष्ध्यवृद्धी | सयंभुरमणे ठियस्स कस्सइ तिरियस्स असंखेज्जकालविसइओ ओही उप्पण्णो, ततो सो सयंभुरमणाइणो संखेज्जे दीवसमुद्दे जाणति श्रुतज्ञाने
पासति, तम्हा एतेण कारणण काले असंखेज्जे दीवसमुद्दा संखेज्जा असंखेज्जा वा भतियव्वत्ति ॥ इयाणि गुणपच्चइयस्स ओहि॥४२॥ लणाणस्स उप्पण्णस्स सुभपरिणामोदएण दव्वखेत्तकालभावाणं जहा बुड्डी भवति तहा भण्णति-तंजहा
_ काले चउण्ह वुड्डी० ॥ ३६॥ काले बड्वमाणे दव्वखेत्तकालभावा चउरोवि णियमा वटुंति, खेत्ते पुण वड्डमाणे दबभावा ४नियमा वढेति, कालो वड्डति वाण वा वड्डति, वुड्डीए य दवपज्जवाणं खेत्तकाला वटुंतित्ति, एत्थ पुण केई एवं चोएऊण एवं परिहरंति
जहा किल कोइ सीसो आह-भगवं ! कह खित्तवुड्डीए कालो वड्डति वा न वा वड्डति ?, दव्वभावाणं च वुड्डीए कहं खेत्तकाला वढंति वाण वा वड्र्युतित्ति ?, आयरिओ आह-जया कालो दवावबद्धातो खेत्ताओ अण्णो चेव संभाविज्जइ तदा तंमि खत्ते वड्डमाणे कालोण ४ वडति, जया पुण तस्स चेव दव्वावबद्धस्स खेत्तस्स परिणामो कालो संभाविजइ तया खेचे वड्डमाणे कालो णियमा वड्वति, णिच्छ
यनयस्स पुण ण चेव दव्वावबद्धातो खेत्तातो कालो अण्णो भवति, जच्चेव सा तस्स दबावबद्धस्स खेत्तस्स परिणती सो कालो भण्णति, एत्थ दिद्रुतो रवी, जहा तस्स रविणो गइपरिणयस्स जं पुवदिसादरिसणं सो पुव्योहकालो भण्णति, तस्सेव गतिपरिण
॥४२॥ | यस्स जं णहमज्झे दरिसणं सो मज्झण्हकालो भण्णति, तस्सेव गतिपरिणयस्स जं पच्चत्थिमेण गमणं सो अवरण्हकालो भन्नइ, | अतो निच्छयनयस्स दव्वपरिणामो चेव कालो भन्नति, दबपज्जवाणं च वुड्डीए खेत्तमवि दव्वावबद्धं वित्थारं पडुच्च चड्ढति चेव,
RASARAS
Page #45
--------------------------------------------------------------------------
________________
ARMER
'क्रमः
चूणौँ
R6944
श्री &ामि खत्ते अवगाढा दब्वपज्जाया तं अरूवित्तणेण आगास न वड्डति, कालोवि जया दवपज्जवाणं अण्णो चेव संभाविज्जतिराद्रव्यादिपुर आवश्यक तया तेसु दव्वपज्जवसु वटुंतेसु सो कालो ण वड्डइ, जया पुण दव्वपज्जवाणं चेव परिणामो कालो संभाविज्जति तदा तेसिं
सूक्ष्मता४ी बुड्डीए कालोऽवि बड्डति चव, अतो दब्वपज्जवाणं वुड्डीए खत्तकाला दोऽवि भइयत्ति । थुतज्ञाने
- एत्थ सीसो आह-भगवं ! तेसिं पुण दवखेत्तकालभावाणं किं सव्वसुहुमत्ति ?, आयरिओ आह-सट्टाणं पडुच्च दव्वतो
का सव्वदव्वाणं परमाणुपोग्गलो सुहुमो, खेत्ततो सट्ठाणं पडुच्च एगो आगासपदेसो सुहुमो, कालतो सट्ठाणं पडुच्च समओ सुहुमो, ॥४३॥
दाभावतो सट्ठाणं पडुच्च एगगुणकालतो सुहुमो, परट्ठाणं पडुच्च दबातो भावो सुहुमतरागो, कह ?, जेण परमाणुपोग्गलो
अणतगुणकालओऽवि अत्थि, अतो दव्वेहिन्तो भावो सुहुमयरागो, मुत्तदव्यभावेहिंतो अमुत्तभावत्तणेण कालखेत्ता सुहुमा, कालतो य खेत्तं सुहुमयरागति, कहं ,
सुहुमो य होति कालो० ॥ ३७॥ कालो ताव अतीव सुहुमो दट्टब्बो, कहं ?, से जहा जामए तुण्णागदारए तरुणे बलवं Pणउणसिप्पोवगयादिगुणजुत्ते पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमे ओसारेज्जा, एत्थ सीसो आह-भगवं !
जेण कालेण तेणं तुण्णागदारएण तीसे पडसाडियाए वा पट्टसाडियाए वा हत्थमेत्ते उस्सारिए से समए भवति १, आयरिओ आह-ण भवति, कहं ?, जम्हा संखेज्जाणं तंतूर्ण समागमेण से वत्थे णिप्फण्णे, उवरिल्ले य तंतुमि अच्छिण्णे हिडिल्ले तंतू ण छिज्जति, IM॥४३॥ अनमि काले उवरिल्ले तंतू छिज्जति, अण्णमि हेडिल्ले, अतो से समए ण भवति, एत्थ पुणोऽवि सीसो आह-भगवं! जेणं कालेणं तेण तुण्णाकदारएण तत्थ वत्थस्स उवारल्ले तंतू छिण्णे से समए ', आयरिओ आह–ण भवति, कहं ?, जम्हा संखेज्जाणं
PE
-
Page #46
--------------------------------------------------------------------------
________________
भी
चूणा
श्रुतज्ञाने
पम्हाणं समागमेण स तंतू णिप्फज्जति, उवरिल्ले य पम्हंमि अच्छिण्णमि हेडिल्ले पम्हे ण छिज्जति, अण्णमि काले उवरिल्ले पम्हे 81 वगेणाआवश्यकाट छिज्जति, अण्ण मि काले होटल्ले पम्हे छिज्जति, अतो सेवि समए न भवति, एतेणं सुहुमतराए समए पण्णते समणाउसो', एवं
प्ररूपणा ताव कालो सुहुमो भवति, एयाओ य कालाओ खेत्तं सुहुमतरागं भवति, कहं , जेण अंगुलप्पमाणमेत्ते आगासे जावतिया आगास
पदेसा ते बुद्धीए समए समए एगमेगं आगासपदेसं गहाय अवहीरमाणा अवहीरमाणा असंखज्जाहिं उस्सप्पिणीहि अवहिया ॥४४॥
M भवंति, अतो कालतो खेत्तं सुहुमतरागं भवति । इयाणि मज्झिमखेत्ताहिगारे चेव वट्टमाणे उप्पज्जमाणओ ओही जाणि दव्वाणि पढमं पासति जेसु वा दव्वेसु परिवडति ताणि भण्णति, तंजहा
तेयाभासादवाणमंतरा०॥३८॥ एसा गाथा महत्था दुरहिगमा य अतो आयरितो सीसहियट्ठयाए (ओरालविउव्व०॥३९॥) चउब्विधाओ वग्गणाओ दरिसेति, ताहि य पदरिसियाहिं एतस्स गाहासुत्तस्स अत्थो सुहं घेप्पिहिति, कहं ?, तत्थ दिढतो कुइयण्णो, जहा कुइयण्णगाहावइस्स अणेगा गोउलाण वग्गा, तेसिं पुण वग्गाण एक्केको वग्गो पिहप्पिहं रक्खगाण दिण्णो, ततो तेसिं एगभूमीए चरंताणं अण्णवग्गमिलणेणं अतिबहुलत्तणेण य गोणीण ते गोवाला असंजाणता मम एसा ण एसा तुम्भंति परोप्परओ भंडणं कुव्वंति, तेसिं च भंडणपमारण ताओ नोणीओ सीहवग्याईहिं खजंति, दुग्गविसमेसु य पडियाओ भजंति
मरंति य, ततो तेण कुइयण्णेण एतं दोसणाऊण तेसिं गोवालाणं असंमोहणिमित्तं एमो कालियाणं वग्गो कओ, एगो नीलियाणं, है एगो लोहियाणं, एगो सुक्किलियाणं, एगो सबलाणं वग्गो कतो, एवं सिंगाकिइविसेसेवि काउं पिहप्पिहं समप्पिया, पच्छा ते गोवा भण संमुच्छं(झ)ति ण वा कलहिंति, विसरिसाओ य पए पागडा जहा हंसमझे काओ, एवं आयरिओ सिस्साणुग्गहानमित्तं इमाओ
SNESSOCRACRORESAMACG
SECRUCTECECRUNG
४४॥
Page #47
--------------------------------------------------------------------------
________________
चउबिहाओ वग्गणाओ दंसेति, तंजहा- दव्वतो खेसओ कालतो भावतो, तस्थ दव्यतो इमातो वग्गणातो भवंति, तंजहा-पला वर्गणाआवश्यक एगा परमाणुपोग्गलाण दव्ववग्गणा, एगा दुपदेसियाणं, एवं जाव दसपएसियाणं, एगा संखेज्जपएसआणं खंधाणं वग्गणा, एगाप्ररूपणा
चूर्णी असंखेज्जपएसियाणं खंधाणं वग्गणा, एगा अणंतपएसियाणं खंधाणं वग्गणा, एयाओ दव्ववग्गणाओ । इयाणिं खेत्तवग्गणाओ, श्रुतज्ञाने तंजहा- एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा, एवं जाव एगा दसपएसोगाढाणं पोग्गलाणं वग्गणा, एगा संखेज्जपएसो
गाढाणं वग्गणा, एगा असंखेज्जपदेसोगाढाणं, एयाओ खेत्तवग्गणाओ । इयाणिं कालवग्गणाओ, तंजहा- एगा एगसमयट्टि-2 ॥४५॥
लातीयाणं पोग्गलाणं वग्गणा, एवं जाव एगा असंखेज्जसमयठितीताणं पोग्गलाणं वग्गणा, एयाओ कालवग्गणाओ। इयाणि वावीसभेप्रदातो भाववग्गणातो भण्णंति, तंजहा-एगा एगगुणकालाणं पोग्गलाणं वग्गणा, एवं जाव एगा अणंतगुणकालाणं पोग्गलाणं वग्गणा,
एवं नीललोहियहालिद्दसोकिलावि वण्णा भाणियन्वा, एवं दो गंधा पंच रसा अट्ठ फासा य भाणियव्वा, जाब एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगागरुयलहुयाणं पोग्गलाणं वग्गणा, एगा अगुरुलहुयाणं, एवमेयाओ वग्गणाओ, गंधरसफासगरुयलहुयअगरुय
लहुयसहियाओ बावीस वग्गणाओ भवंतित्ति । एयाओ कालभावाणं वग्गणाओ पसंगेण भणियाओ। एत्थ पुण दव्यवग्गणासु खेत्तवग्गसणासु य पाहण्णण अधिगारो। तासु यदव्ववग्गणासु खेत्तवग्गणासु य पंचण्हं सरीराणं भासाए आणपाणुस्स मणस्स य जाओ अग्गहणपा
उग्गाओ वग्गणाओ जाओ य गहणपाओग्गाओ ताओ भण्णंति, तंजहा-एगा परमाणुपोग्गलाणं वग्गणा जाव अणंतपदसियाणं खंधाणं वग्गणा, तत्थ जहिं पढमो अणंतसद्दो णिप्फण्णो तमणंतरं एकुत्तरियाए परिवुड्डीए जाहे अणंते वारे गुणियं भवति ताहे एगा ओरालियसरीरस्स अग्गहणपाओग्गा दव्ववग्गणा भवति, कहं, जओ ओरालियसरीरं एत्तोऽवि थूलतरएहिंतो खंधेहितो निप्फणं,
10-15-
1CRECE
USCALARS
॥४५॥
ama
Page #48
--------------------------------------------------------------------------
________________
श्री
|
वर्गणाप्ररूंपणा
चूर्णी
ते य अणंताणंतपदोसिया खंधा तं ओरालियसरीरं पहुच्च थोवतरएहिं परमाणूहि णिप्फण्णत्ति, अतो ते अणंताणंतपदेसिया आवश्यकता
खंधा ओरालियसरीरस्स अग्गहणपाउग्गा दव्ववग्गणा भवति, जाहे य ते अणंताणंतपदोसिया खंधा एक्कुत्तरियाए परिवुड्डीए
अणंते वारे गुणिया ताहे ओरालियसरीरस्स एगा गणपाउग्गा दव्ववग्गणा भवति, किं कारण ?, जेण तावरूविमेत्तेहिं खंधेहि श्रुतज्ञाने
| ओरालियसरीरं णिप्फज्जति, तेहिंतोवि ओरालियसरीरस्स गहणपाउग्गेहिंतो खंधेहिंतो एक्कुत्तरियाए वड्डीए अणताओ दव्ववग्ग॥४६॥ णाओ वोलेउं ताहे एगा ओरालियसरीरस्स अग्गहणपाउग्गा दव्यवग्गणा भवति, किं कारणी, जम्हा ओरालियसरीरगहणपाउग्गेहिं
खंधेहिंतो बहुतरएहिं परमाणूहिं णिफण्णा, अओ ओरालियसरीरस्स एगा अग्गहणपाउग्गा दब्बवग्गणा भवति । ततोऽवि एक्कुत्तरियातो अणंता ओरालियसरीरस्स अग्गहणपाउग्गातो दच्चवग्गणातो गंता ताहे एगा वेउब्वियसरीरस्स अतिसुहुमत्तणेण खंधाणं एगा अग्गहणपाउग्गा दव्ववग्गणा भवति, ताओ उब्वियसरीरस्स अग्गहणपाउग्गाओ द्व्ववग्गणाओ एक्कुत्तरियाओ अणंताओ गंता ताहे वेउव्विगसरीरस्स एगा गहणपाओग्गा दव्ववग्गणा भवति, ततोऽवि वेउव्वियसरीरस्स अग्गहणपाउग्गा एक्कुत्तरियाओ अणंताओ गंता ताहे वेउव्वियसरीरस्स अतिथूरत्तणेण खंधाणं एमा अग्गहणपाउग्गा दव्ववग्गणा भवति, वेउन्वियसरीरं च ओरालियसरीरातो जतिवि सुहुमयरागं दीसति तहावि तं बहुतरएहिं परमाणुसंघायनिप्फण्णहिं खंधेहिं निष्फज्जति, घणणिचियत्तणेण य ताओ ओरालियसरीराओ सिढिलखंधनिप्फण्णातो, तं चिय वेउव्वियसरीरं सुहुमयरागं भवति । एत्थ दिटुंतो वहरं, जहा वरं सकातो पमाणातो अण्णण त दुगुणपमाणमत्तेण सिढिलखंधणिप्फण्णेण फुट्टपत्थरादिणा दव्वेण सह तोलिज्जनाणं घणणिचियत्तणेण खंधाणं डहरयपि दीसमाणं बहुतरायं तुलति, एवं वउब्बियसरीरं मुहुमतरागपि दीसमाणं ओरालिय
LLECREENERLOCKR
SECRECAREAUCRACK
Page #49
--------------------------------------------------------------------------
________________
RECECAR
चूणों
मेणाः
ते सरीरपाउग्गखंधेहिंतो बहुतरएहिं परमाणुसंघायनिष्फण्णेहिं खंधेहिं निप्फज्जतित्ति । ताओ य वेउव्वियसरीरस्स अग्गहणपाउग्गाओ
द्रव्यक्षेत्रआवश्यक | एकुत्तरियाओ अणंताओदव्ववग्गणाओगंता ताहे एगा आहारकसरीरस्स अतिसुहुमत्तणेणं खंधाणं अग्गहणपाउग्गा दख्ववग्गणा भवति,
कालभावनाओवि आहारगसरीरस्स अग्गहणपाउग्गाउ एकुत्तरियाओ अणंताओ दव्ववग्गणाओ गंता ताहे एगा आहारगसरीरस्स गहण-६ थुतज्ञाने पाउग्गा दव्ववग्गणा भवति, ततोऽवि आहारगसरीरस्स गहणपाउग्गातो एकुत्तरियाओ अणंताओ दबवग्गणातो गंता ताहे अति
थूरतणणं खंधाणं एगा आहारगसरीरस्स अग्गहणपाउग्गा दव्ववग्गणा भवति, एवं एतेण कमेण आहारगाओ अणंतरं तेयकस्स ॥४७॥
CI अग्गहणं गहणं पुणो य अग्गहणं भाणियवं, तेयकाणंतरं एतेण चव कमेण भासाएवि तिण्णि पगारा भाणियब्वा, आणपाणुस्सविद
तिणि पगारा भाणियब्वा, मणस्सवि तिणि पगारा भाणियव्या, कम्मस्साव तिणि पगारा भाणअव्वा, जाव कम्मकस्स ४. उवरिल्ला अग्गहणपाउग्गा दव्ववग्गणा । ताओ एकुत्तरियातो अणंतातो दब्ववग्गणाओ गंता ताहे अणंताओ धुववग्गणाओ भवंति, | ताओऽवि एकुत्तरियाओ अणंताओ धुवाओ गंता ताहे अणंताओ अद्धववग्गणाओ भवंति, ताओऽवि एगुत्तरियाओ अणंताओ गंता ताहे अणंताओ सुनंतरवग्गणाओ भवंति, तातोऽपि एकुत्तरियातो अणंताओ गंता ताहे अणंतातो असुण्णंतरवग्गणातो भवंति, चत्वारि
धुवर्णतराई चत्तारि सरीरवग्गणातो गंता एत्थ मीसयखंधो भवतित्ति, पच्छा अचित्तमहाखंधो भवति, एवमेयाओ दब्बवग्गणाओ MI भणियातो। इयाणि खेत्तं पडुच्च तेसिं चेव दवाणं ओगाहणवग्गणाओ भणीत, तंजहा-एगा एगपदेसोगाढाणं पोग्गलाणं वग्गणा, का एवं जाव एगा दसपदेसोगाढाणं पोग्गलाणं वग्गणा संखेज्जाओ संखेज्जपदसोगाढाण पोग्गलाणं वग्गणाओ असंखेज्जाओमा॥९॥
असंखेज्जपदेसोगाढाणं पोग्गलाणं वग्गणाओ, तत्थ असंखेज्जपदेसोगाढाणं पोग्गलाणं एकुत्तरियाए ओगाहणपरिवुड्डीए अतिसु
SAMRECCALCURC5 5
RES
Page #50
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णां श्रुतज्ञाने
॥ ४८ ॥
हुमत्तणेण खंधाणं अग्गहणपाउग्गा ओगाहणवग्गणा, ताओवि एक्कुत्तरियाओ कम्मगसररिस्स असंखेज्जा ओगाहणवग्गणाओ गंता |एगा कम्मगसरीरस्स गहणपाउग्गा ओगाहणवग्गणा, गहणपाउरगावि एकुत्तरियाए असंखेज्जाओगाहणवग्गणाओ गंता अतिथूरतणेण खंधाणं एगा कम्मगसरीरस्स अग्गहणपाउग्गा ओगाहणवग्गणा, एवं एतेण कमेण मणस्सवि अग्गहणं गहणं पुणोऽवि ४ अग्गहणमुहेण तिष्णि पगारा भाणियव्वा, एवं आणापाणुस्सवि तिष्णि पगारा भाणियव्वा, भासाएवि तिनि पगारा भाणियव्वा, तेयगस्सवि तिनि पगारा भाणियव्वा, आहारगस्सवि तिष्णि पगारा भाणियव्वा, वेउव्वियस्सवि तिष्णि पगारा भाणियव्वा, ओरालियस्सवि तिष्णि पगारा भाणियव्वा, एवमेयातो खेत्तवग्गणाओ भाणियव्वाओ। कालवग्गणा एगसमयार्द्धतिकादी सव्वा गहणं एंति, भावेऽवि सव्वा वग्गणाओ गहणं एंति, गुरुकलहका अगुरुकलहुका य, एयाओ कस्सवि एंति कस्सइ णिति । इयाणि तीए गाहाए अत्थो समोतारिज्जति, तंजहा
जाणि तेयकसरीरस्स अतिथूरत्तणेण अग्गहणपाउग्गानि दव्याणि भासाए य जाणि अतिसुहुमत्तणेणं अग्गहणपाउरगाणि दव्याणि एत्थ अंतरालं भवति, पढवतो लहति णाम ओहिण्णाणं पडिवज्जइत्ति वृत्तं भवति, पट्टवतो णाम तप्पढमयाए एतानि | दव्वाणि पासित्तुमारभतित्ति वृत्तं भवति, गुरुलहुअगुरुलहुयं णाम जो तेयकसरीरस्स भासाए य अंतरदव्वा तेसिं केइ गुरुलहुया के अगुरुलहुया, ते गुरुल हुगा अगुरुलहुगा य ओहिनाणी पढमं पासिऊण जति पसत्थेहिं अज्झवसाणेहिं बट्टति ततो विसुद्ध - परिणामगो ओहिणा परिवढमाणेण उवारं जाव अचित्तमहासंघां ताव पासति, हेट्ठावि जान परमाणू पोग्गला ताव पासति, 1. अप्पसत्थेहिं पुण अज्झत्रसाणेहिं वहमाणो अविसुद्धपरिणामको ओहिणा हायमाणेणं एवं चेत्र उवरिं हिट्ठाओ, तं ओहिणाणं तेसु
द्रव्यक्षेत्रकालभाववगेणाः
॥ ४८ ॥
Page #51
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ श्रुतज्ञाने
॥ ४९ ॥
चैव दच्चेसु गिट्ठाइ, गिट्ठाइ याम ताणि चैव दव्याणि पासिऊण परिवडतिसिवृत्तं भवति । इदाणिं जमेतं गाहासुतं महत्थं हेडा वणितं एयस्स दब्वग्गणाणं खेत्तवम्गणाण य. दोन्हवि जाओ ग्रहणपाओग्गाओ अग्गहणपाओस्याओ य वणाओ तासिं कमपरिवार्डि भणिहामि, तत्थ दब्ववग्गणाणं अणुक्कमपरिवाडी इमेण गाहापुव्वद्वेणं गहिता, तंजहा
( ओरालविउव्वाहारतेअभासाणपाणमणकम्मे । अह दव्बवग्गणाणं, कमो विवज्जासओ वित्ते ॥ ३९ ॥ कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणताओ । चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ ओरालियवेउब्वियआहारगतेअ गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अगुरुयलहुआई ॥ ४१ ॥ ( इतिवृत्तौ)
आहारतेयभासामणकम्मकदव्बवग्गणासु कमो ॥ ४० ॥ पूर्वार्धं ॥ तत्थ आहारकग्गहणेण एगग्गाहणे गहणं तज्जा|इयाणं सव्वेसिं भवतित्तिकाऊण वेउब्विय ओरालियावि गहिया चेव, तेणं पुव्वं तिविहाओ ओरालियस्स सरीरस्स वग्गणाओ भणिआओ, तंजहा- अग्गहणवग्गथा गहणवग्गणा पुणोऽवि अग्गहणवग्गणा चेव, एवं वेउव्वियस्सवि तिष्णि चेव पगारा भाणियव्वा, आहारकस्सवि तिष्णि चैव पगारा भणिता, तेयकस्स भासाए य दोण्हवि तिष्णि पगारा भणिया, एगरगहणेण महणं तज्जातीयाणं सव्वेसिं भवतिचिकाऊण भासामहणेण आणापाणुस्सवि ग्रहणं कतं चैव भवति, तस्सवि आणापाणुस तिष्णि पगारा भणिता, मणकम्मकाणवि दोण्हवि तिष्णि चैव पगारा भणिता । दब्ववग्गणासु कमो भणितो ॥ इयाणि खेत्तवग्गणासु कमो इमेण गाहापच्छद्वेण भण्णइ, जहा—
अवधि
अस्थापननिष्ठास्थाने
॥ ४९ ॥
Page #52
--------------------------------------------------------------------------
________________
व्यादि
द्रव्याणि
श्री
कम्मकमणभासाए य तेय आहारए खेत्ते ॥ ४०॥ पश्चाधं ॥ खेत्तं पडुच्च पुव्वं कम्मकसरीरस्स तिविधा आवश्यक वग्गणा भणिता, तंजहा- अग्गहणवग्गणा गहणवग्गणा पुणो य अग्गहणवग्गणात्ति, एवं मणस्सवि तिण्णिवि पगारा भणिया,
विगेणाक्रमः चूर्णी 15 एक्कग्गहणेण तज्जातीताणं गहणंतिकाऊण आणपाणुस्सवि भासाएवि तिण्णि चेव पगारा भणिता, तेयस्सवि तिण्णि पगारा
गुरुलध्वश्रुतज्ञाने भणिता, आहारकस्सवि तिण्णि पगारा, एगग्गहणे तज्जातीयाणं गहणंतिकाऊण ओरालियवेउब्बियाणवि तिणि चेव पगारा
गुरुलघु॥५०॥
भणितत्ति । इयाणि एतेसिं चेव पयाणं जत्थ गरुयलहुयाणि दव्वाणि भवंति जत्थ वा अगुरुयलहुयदब्वाणि भवंति ताणि इमाए गाहाए भणंति, तंजहा
तेआहारगविकुब्वणोराल०॥४१॥ तेयकसरीरं तेयगसरीरस्स अग्गहणपाओग्गाओ दब्बवग्गणाओ आहारकसरीरं आहारकसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ वेउव्वियसरीरं वेउब्वियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ ओरालियसरीरं ओरालियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ, एताणि गरुयलहुएसु दब्बेसु निफजंति, भासा भासाए य अग्गहणपाउग्गाणि दव्वाणि आणपाणू आणपाणुस्स य अग्ग० मणो मणस्स य अग्गहणपाउग्गाणि दव्वाणि कम्मगं कम्मकस्स य अग्गहणपाउग्गाणि दवाणि, एताणि अगुरुयलहुएसु निष्फज्जति । जाणि पुण ताणि तेयकसरीरस्स अतिथरत्तणेण अग्गहणपाउग्गाणि दब्वाणि भासाए व अतिसुहुमत्तणेण अग्गहणपाउग्गाणि दष्याणि ताणि अंतराले वट्टमाणाणि दव्वाणि गुरुलहुयाण अगुरुलहुयाणि य भण्णातिति ।। मज्झिमओहिखेसपरिमाणाहिकारे चेव वट्टमाणे इमं गाहामुत्तमागतं, तंजहा
॥५०॥ संखेज्ज मणोदव्वे ॥ ४२ ॥ तत्थ मणदव्वाणि य भवंति मणो य भवति, मणदब्वाणि पाम जाणि मणपाउग्गाणि
SASSESESSAGARSASAKAL
Page #53
--------------------------------------------------------------------------
________________
R
मनतेजसकार्मणानामवधिः
आवश्यक चूर्णी
CE
श्रुतज्ञाने
दवाणि गहियाणि न ताव मणेति ताणि मणदबाणिं भण्णंति, जाहे य मनिताणि भवति ताहे मणो भण्णति, जो ओहिणाणी मणदव्वाणि पासति सो खेत्तओ लोगस्स रूवावचळू संखेज्जतिभागं पासति, कालतो पुण पलिओवमस्स संखेज्जे भागे तीतं च अणागयं च जाणति पासति, जो कम्मगदव्याणि पासइ सो खित्तओ लोगस्स रूवावबद्धे संखेज्जभागे जाणति पासति, कालओ पुण पलिओवमस्स संखेज्जतिभागे तीयं च अणागर्य च कालं जाणति पासति, भावओ जे तेसिं दव्वाणं कालगणीलगादिणो भावा ते जाणइ पासइ, जो पुण ओहिणाणी खेचतो रूबावचळू लोग ता जाणति पासति सो कालतो ततो थोवृणयं पलिओवमं तीतं अणागयं च कालं जाणति पासति ।। किंच-मज्झिमओहिक्खेत्तपरिमाणे चेव वट्टमाणे जोवि इयाणि ओही भणिहि सोवि मज्झिमओ चेव दहब्बो । तंजहा
तेयाकम्मसरीरे०॥४३॥ जो ओहिनाणी तेयगसरीरै कम्मगसरीरं तेयग (कम्मग) सरीरगहणपाउग्गाणि दव्वाणि भासं भासागहणपाउग्गाणि य दव्वाणि दव्वतो जाणति पासति सो खेत्ततो रूवावबद्धे असंखेज्जे दीवसमुद्दे ओहिणा जाणति पासति, कालतो पुण असंखेज कालं तीतं च अणागयं च ओहिणा जाणति पासति, भावतोणं जे तेसिं दव्वाणं कालगणीलगातिणो भावा ते जाणति पासतित्ति ॥ इयाणि जं तं उक्कोसयं खेत्तपरिमाणं हेढे वणितं तं पडुच्च तेयगसरीरं च इमं गाहासुत्तमागतं
एगपदेसोगाढ०॥४४॥ जो परमोहिणाणजुत्तो जीवो भवति सो एगपदेसोगाढं कम्मकसरीरं लभति, लभति णाम जाणातित्ति वुत्तं भवति, ण केवलं परमोही एकपदेसोगाढं कम्मकसरीरं चेव जाणति, किंतु परमाणु वा परमाणुवतिरित्त वा खधं जाणेज्जा, जाणि य अगुरुलहुयदब्वाणि ताणिवि सो परमोही एगपदेसोगाढाणि जाणिज्जा, अण्णे भणंति- 'एगपदेसों' गाहा, जो
%
Page #54
--------------------------------------------------------------------------
________________
परमावधेः
द्रव्यादयः
चूर्णी
श्री पुण परमोही भवति सो एगपदेसोगाढं दव्वं पासति, तं पुण परमाणु वा वतिरित्तं वा, कम्मगसरीरं च अगुरुयलहुयं च दव्वं आवश्यक
|पासइ, जो य ओहिणाणी तेयकसरीरं जाणति पासति सो अप्पणो वा परस्स वा तीताणागताणं भावाणं पुहुत्तं जाणति, पुहुत्तसद्दो
पुव्वभणितो चेव दट्टव्वोचि ॥ इदाणि दव्यखेत्तकालभावा पडुच्च जो परमोहिस्स विसओ सो भण्णतिश्रुतज्ञाने
परमोहि असंखेज्जा० ॥ ४५ ॥ जो परमोही भवति सो लोग जाणति चेव, अलोगेवि से असंखज्जेसु लोगप्पमाणमेत्तेसु ॥५२॥
&खंडेसु विसओ भवति, कालतो पुण असंखज्जाओ उस्सप्पिणिओसप्पिणीओ तीयं च अणागयं च जाणति पासति, दन्वओ सव्व
रूविदवाई जाणइ पासइ, भावओऽवि तेसिं दवाणं कालगणीलगाइणो भावा जाणति पासति । एत्थ सीसो आह-भगवं! जाणि | ताणि खत्तओ अलोए लोयप्पमाणमेत्ताई खंडाई जाणइ पासइ ताणि कतराए उवमाए अम्हहिं गेण्हियब्वाइंति , आयरिओं
आह-खेत्तस्स उवमा अगणिजीवा भवंति, सा य तेहिं अगणिजीवेहिं जहा भवति तहा हेतु वण्णितत्ति ॥ इदाणिं तिरियाण सरीरगाई का पडुच्च जस्स वा जावतिओ ओहिविसओ सो इमेण गाहापुन्वद्धेण भण्णति, तंजहा
आहारतेयलंभो उक्कोसेणं तिरिक्खजोणीसु॥ ४६॥ पूर्वाध ॥ तिरिक्खजोणिया जहण्णेण ओहिणा ओरालियं सरीरं जाणिज्जा, उक्कोसेण ओरालियवेउवियआहारमतेयगसरीरणि जाणंति पासंति य, कम्ममसरीरं पुण ण चेव जाणंति ण 18 वा पासंतिचि ॥ एस तिरिक्खए मणुए य पडुच्च गुणपच्चइओ एवंविहो ओही वण्णिओ । इदाणिं पेरइयाण देवाण य भवपच्चइओ ओही भपिहामि, तत्थ पुचि नेरइयाणं ओहेण जहण्णयं उकोसयं च इमेण गाहापच्छद्धेण भणीहामि, तंजहा
माउय जहण्ण ओही णिरएमु य जोयणुकोसो ॥४६॥ पश्चाध ॥ णेरइया जहण्णेण ओहिणा गाउयं पासंति, उक्कोसेणं
॥५२
Page #55
--------------------------------------------------------------------------
________________
चूणों
MAIजोयणं पासंतित्ति । एस ओहेण णिरओही वण्णितो। इयाणि पत्तेयं पत्तेयं सत्तसुवि पुढवीसु जहण्णुकोसयं ओहिं वणे हामि, तंजहावमानिकाआवश्यक चत्तारि गाउयाई, अदुहाई तिगाउयं चेव । अड्डाडज्जा दाणि य दिवड्डमेगं च णरएसु ॥४७॥ जस्स रयणप्पभा-1
15 पुढविणेरइयस्स दसवाससहस्साई जहणिया ठिती सो अद्भुट्ठाई गाउयाई ओहिणा जाणति पासति, जस्स पुण रयणप्पभापुढवि-| श्रुतन्त्राने
| णेरइयस्स सागरोपमं ठिती सो चत्तारि गाउयाई ओहिणा जाणइ पासति, एवं जाब अहे सत्तमाय जहण्णठितीओ अद्धगाउयं उक्का18 सद्वितीओ गाउयं ओहिणा जाणति पासति । एस ताव णरइयाणं आहेण पत्तेगण य जहण्णुकोसओ ओही वण्णिओ । इदाणिं ॥५३॥
दी देवाणं ओहेणं पत्तेगेण य जहण्णयं उक्कोसयं च ओहिं भणिहामि, तत्थ ओहेण देवा जहण्णेणं अंगुलस्स असंखज्जतिभागं
ओहिणा जाणंति पासंति, उक्कोसेणं संभिण्ण लोगनालिं ओहिणा जाणंति-पासंति, एस ओहेणं देवाणं ओही भणिओ, इदाणिं पत्तेयं पत्तेयं देवाणं जहण्णुक्कोसयं ओहिं भणिहामि-तत्थ भवणवासिणो दसप्पगारा असुरकुमारादी थणियकुमारपज्जवसाणा,
एतेसिं दसण्हपि जहण्णओ ओही पणुवीस जोयणाई, उक्कोसओ आही असुरकुमारवज्जाणं खेज्जाई जोयण्णाई, असुरकुमारा पण पुण उकासेणं असंखिज्जे दीवस मुद्दे ओहिणा जाणंति पासंति, वाणमंतराणं पुण जहंनउकोसओ ओही जहा असुरकुमारवज्जाणं
ओही भवणवासीणं तथा भाणियव्यो, जोइसिया जहण्णेणवि संखिज्जदीवसमुद्दे उक्कोसेणवि संखेज्जे दीवसमुद्दे ओहिणा जाणीत MIपासंति । वेमाणिया सोहम्मातो आरम्भ जाव सव्वसिद्धगा देवा ताव जहण्णणं अंगुलस्स असंखज्जतिभागं ओहिणा जाणंति
पासंति, अहे पुण जो एतेसिं सोहम्मगातीणं वेमाणियाणं अणुत्तरोववाइयपज्जवसाणाण देवाण ओहिणाणविसओ सो इमाहिं तिहिं गाहाहिं भण्णति, तंजहा
CARRORE
R
Page #56
--------------------------------------------------------------------------
________________
श्री
चूणों
C
सक्कीसाणा पढमं०॥४८॥ आणयपाणय०॥ ४९० ॥ छ8 हिट्टिममझिगवेज्जा०॥५०॥ एवाओ गाहाओ उत्कृष्टजधद्रतिण्णिवि कंठाओ, णवरं पुण इमो विससो-जो जं पुढवि देवो ओहिणा जाणति पासति सो तीए पुढवीए सकातो सरीराओ
लान्यावधी | आरब्भ जाव हिडिल्लो चरिमंतो ताव णिरंतरं संभिण पव्वयकुडादीहिं णिरावरणं ओहिणा जाणति पासति । जे य एते
अवधेराश्रुतज्ञाने
कार: 18 सकीसाणादयो अणुत्तरोववाइयपज्जवसाणा एवं विविहमणेगप्पगारं हेटा ओहिणा जाणंति पासंति य, जो तेसिं तिरियं उर्दु च ॥५४॥18 ओहिण्णाणविसओ सो इमाए गाहाए भण्णति
है एतेसिमसंखज्जी०॥५१॥ एतेसिं णाम सोहम्मादीणंति वुतं भवति, असंखज्जा णाम गणणमतिकंतत्ति वा असंखेमाज्जत्ति वा एगट्ठा, ते य असंखेज्जा तिरिय पडुच्च. दीवा सागरा य सकीसाणादीणं देवाण ओहिणाणस्स विसओ णायब्वा,
सतिवि असंखज्जगत्ते तहावि जहा जहा उवरिमा देवा तहा तहा तेसिं हेडिल्लएहितो देवेहिंतो बहुतरका दीवसमुद्दा उपरिमगाणं देवाणं ओहिण्णाणविसओ भवति । उड्डेजाव सकाणं विमाणाणं उवरिल्ले चरिमंतत्ति ॥ किंच
संखेज्ज जोयणा खलु ॥५२॥ जेसिंदेवाणं अद्धसागरोवमं ऊणयं ठिती ते जहण्णेण पणुवीसं जोयणाई ओहिणा जाणंति | पासंति, उक्कोसेण संखेज्जाइ जोयणाई ओहिणा जाणंति पासंति य, तेण परं णाम ततो ऊणगाओ अद्धसागरोवमाओ परेण ॥५४॥ संपुण्णसागरोवमाइसु जहण्णेण पणवीसं० उक्कोसेण असंखेज्जे दीवसमुद्दे ओहिणा जाणति पासति ।। इयाणिं जेसिं सव्वुकोसो सव्वजहण्णो य ओही भवति जावतियपमाणमेत्तो वा सो ओही परिवडति तं भण्णति, तंजहा
Page #57
--------------------------------------------------------------------------
________________
श्री आवश्यक
अवधेराकारः
चूणौँ
श्रुतज्ञाने
RRENCE
उकोस मणुस्सेसु०॥ ५३ ।। तत्थ उक्कस्सगहणेणं परमोहिस्स गहणं कतं, जहण्णगहणणं तिसमयाहारगपणगजीवप्पमाणमेत्तस्स ओहिस्स गहण कतं, सो य परमो मणुएसु चेव एगेसु भवति, जहण्णोधी पुण मणुएसु वा तिरिएसु वा भवेज्जा, जहण्णुकोसवज्जो मज्झिमओधी भण्णति, सो य चउसुवि गतीसु भवति, उफोसेण य ओही जाव लोगप्पमाणमेत्तो ताव परिवडेज्जा, तत्तो परं णत्थि पडिवातोत्ति । खेत्तपरिमाणंति दारं गतं ॥ इदाणिं तइयं संठाणोत्त दारमागतं, तत्थ संठाणं णाम संठाणंति वा आगितित्ति एगट्ठा, तं च जो सो हेढे वण्णितो जहष्ण उक्कोस मज्झिमो य तिविहो ओही तस्स इमं संठाणं-तत्थर
थिवुगागारु जहण्णो० ॥ ५४ ॥ जो सबजहण्णो आही सो थियुगागारसंठितो भवति, तत्थ थिचुगामारसंठितो णाम पाणियबिंदुसंठाणोत्ति वुत्तं भवति, जो पुण सव्वुक्कोसओ ओही सो वट्टो भवति, जो व सो तस्स उक्कोसगस्स ओधिस्स वट्टभावो सो पुण लोगं पडुच्च किंचिआयतो भवति, जो पुण सो मज्झिमओही सो खेत्तं पडुच्च अणेगविहसंठाणो भवति, तंजहा-तप्पागारसं-18 ठाणं सठियं खत्वं पडुच्च तप्पागारसंठितो भवति, पल्लगसंठाणसठियं खत्तं पडुच्च पल्लगसंठितो भवति, तहा हयसंठाणसठियं खेत्तर पडुच्च हयसंठिओ भवति, गयसठाणसठियं खत्तं पडुच्च गयसंठितो भवति, एवमाइ, पव्वयसंठाणसंठियं खत्तं पडुच्च पव्वयसंठिओ भवति, एवमादि, तत्थ जो सो मज्झिमओ ओही अणेगसंठाणो भणितो तस्स तप्पगारादीणि संठाणाणि भवंति, जेसि वा | हयादीणि संठाणाणि भवंति ते इमाए गाहाए भण्णति, तंजहा
तप्पागारे पल्लग०॥ ५५॥ तत्थ तप्पागारसंठितो ओही नेरइयाण भवति, तत्थ तप्पयग्गहणेण जे णदिसंतरणणिमित्र लोएणं तप्पया बज्झति तेसिमेयं गहणं कयंति, तस्स य नप्पयस्स आगारो तप्पागारो, आगारो णाम आगारोत्ति वा आगितित्ति
Page #58
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
।। ५६ ।।
वा संठाणंति वा एगट्ठा, भवणवासीणं देवाणं पल्लगसंठितो ओधी भवति, वाणमंतराणं पुण पडहगसंठिओ ओही भवति, जोइसियाणं | देवाणं झल्लरिसंठितो ओही भवति, सोहम्मातो आरम्भ जाव अच्चुतो कप्पो एतेसिं कप्पोवगाणं देवाणं अद्धमुइंगागारसंठिओ ओही भवति, गेवेज्जगदेवाणं पुप्फचगेरीसंठितो भवति, अणुत्तरोववाइयाणं देवाणं जवणालीसंठितो भवति, तत्थ जवणाली णाम जीए णालीए जवा वाविज्जांत सा जवणाली भण्णइति । णेरइयदेवाणं ओहिस्स संठाणं भणितं ।
इयाणिं तिरियमणुयाणं जारिसं ओहिस्स संठाणं तं भण्णति, सो य तिरियमणुओही हयगयादीसठाणसंठितो पुव्वि चैव भणितोति । संठाणित्ति दारं गतं ।। इयाणिं आणुगामियत्तिदारं आगतं, तत्थ आणुगामियं णाम जं तमोहिण्णाणिणं गच्छंतमणुगच्छति तं आणुगामियं भण्णइ, तं च दुविहं भवति, तंजहा - अंतगयं च मज्झगयं च तत्थ जं तं अंतगतं तं तिविहं भवति, तंजहा- पुरओ अंतगतं मग्गतो अंतगयं पासतो अंतगर्तति, तत्थ पुरंतो अंतगयं णाम तमोहिण्णाणिं पडुच्च चक्खिदियमिव अग्गतो दरिसणसामत्थजुत्तंति वृत्तं भवति, जत्थ जत्थ ओहिणाणी गच्छइ तत्थ तत्थ पुरतो अवट्ठिया रूवावबद्धा अत्था जाणेति पासति य, से तं पुरतो अंतगयं । तत्थ मग्गतो अंतगतं णाम मग्गतोत्ति वा पिट्ठउत्ति वा एगट्ठा, जत्थर सो ओहिण्णाणी गच्छति तत्थर संफरिसिया फासिदियमिव पिट्ठतो अवट्ठिता रूवावबद्धा अत्था ओहिणा जाणति पासति, सेतं मग्गतो अंतगयं । पासतो अंतगयं णाम वामतो दाहिणतो वत्ति वृत्तं भवति, जत्थ जत्थ सो ओहिणाणी गच्छति तत्थ तत्थ सोइदिएणमिव पासतो अवत्थिता रूवावबद्धा अत्था ओहिणा जाणति पासति य, तं पासतो अंतगतं, सेतं अंतगतं । तत्थ मज्झगतं णाम जं समंततो अत्थग्गाहि तं मज्झगयं भण्णति, एत्थं दितो फरिसिंदियं चैव, जहा फरिसिंदियणं समंतओ फरिसिए जीवो अत्थे उवलभति, एवं सोवि ओहिणाणी
आनुगामिकोऽवधिः
॥ ५६ ॥
Page #59
--------------------------------------------------------------------------
________________
चूणौँ
श्री M जत्थ जत्थ गच्छति तत्थ तत्थ समंतओ रूवावबद्धे अत्थे ओहिणा जाणति पासति य, से तं मझगयं ओहिणा । एत्थ सीसो अनानुगाआवश्यक
आह--भगवं! अंतगयमज्झगयाण को पडिविसेसो ?, आयरिओ आह-अंतगयं तिविहं वणियं, तत्थ पुरतो अंतगएण पुरतो चेव मिकः
संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि ओहिणा जाणति पासति, मग्गतोअंतगएणं मग्गतो चेव संखेज्जाणि असंखेज्जाणि ५ क्षेत्राद्यवश्रुतज्ञाने
वा जाणति पासति, पासतो अंतगएणं पासतो चेव संखेज्जाणि वा० मज्झगएण सत्वतो समंता संखेज्जाणि वा असंखेज्जाणि वा स्थानं
जोयणाणि जाणति पासति, तम्हा एतेण कारणेणं अंतगयस्स व मज्झगयस्स व महतो चेव पडिबिसेसोत्ति । ॥५७॥
हा अणुगामियओहिण्णाणपसंगेण चेव अणाणुगामिओवि ओधी तप्पडिवक्खोत्तिकाऊण भण्णति, तत्थ अणाणुगामिओ रणाम जो तमोहिण्णाणिं गच्छन्तं पाणुगच्छति, जत्थेव उप्पण्णं तंमि चेव ठाणे जाणति पासति, ततो ठाणातो अण्णत्थ गतो ण हैजाणइ पासइ, एत्थ दिवतो पुरिसो, जहा--कोइ पुरिसो अगणिमुज्जालेऊणं तस्सेव अगणिस्स परिपेरतेहिं परिघोलमाणो२ तं उज्जो-181 है। यठाणं पासति, अन्नत्थ गए ण पासइ, एमेव अणाणुगामियं ओहिण्णाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि २ जोवणाई आहि
ण्णाणी जाणति पासति, अण्णत्थ गए ण जाणाति पासति । से तं अणाणुगामियं ओहिण्माणं॥ इयाणिं जेसिं जीवाणं ओधा आणु-11 दूगामितो अणाणुगामितो वा तं इमाए गाहाए भण्णति, तंजहा
। अणुगामितो य ओही० ॥५६॥ जो णेरइयदेवाणं ओही सो णियमा आणुगामिओ, जो पुण मणुस्सतिरियाणं सो आणुगामिओ वा होज्जा अणाणुगामिओ वा होज्जा मिस्सो वा होज्जा, मिस्सो णाम जं पुदिट्ठ अत्थं अण्णत्थ गओ किंचि उबलभइम द किंचि णो उवलभइ सो मिस्सो भन्नति । अणुगामियंति चउत्थदारं सम्मत्तं ॥ इयाणि अवठ्ठाणन्ति पंचमं दारमागतं, तं च
CPSC
Page #60
--------------------------------------------------------------------------
________________
10) अवट्ठाणं चउव्विहं, तंजहा--दबावट्ठाणं खत्तावहाणं कालावट्ठाणं भावावट्ठाणं, तं च अवट्ठाणं चउविहंपि दोहिं गाहाहिं भणिहामि,
18 अवस्थानं आवश्यक तत्थ बंधाणुलोमं पडुच्च एगाए गाहाए पुब्बि खेत्तावट्ठाणं ततो दब्बावट्ठाणं पच्छा भावावट्ठाणं च भाणहामि, कालावट्ठाणं
चलद्वारं चउण्ह अवठ्ठाणाणं जं जहा णेय अवट्ठाण तं वितियाए गाहाए भणिहामि, तत्थ जा सा पढमा गाहा सा इमाश्रुतज्ञाने
तं०-खेत्तस्स अवट्ठाणं० ॥५७|| तत्थ खेत्तगहणणं भवखेत्तस्स गहणं कतं, तं च भवं पडुच्च ओहिनाणं जहन्नेण एकं समय ॥५८॥
लहोज्जा, उक्कोसेणं तेत्तीसं सागरोवमाणि होज्जा, एत्थ एगो समओ तिरियस्स वा मणुयस्स वा भवति, कह?, जस्स कस्सइ एकमि
समए ओहिण्णाणं उप्पण्णं बितियसमए से आउयं पहीणं चेव, अतो तिरियमणुयाणं एगो समओ भवं पडुच्च ओहिन्नाणं संभवति, । देवस्स वा मिच्छद्दिट्ठिस्स एगं समयं सम्मत्तं पडिवनस्स, नवरं वितियसमए आउयं पहीणं चेव तम्मित्तिकाऊणं देवेवि एकं समओ
ओहिणाणस्स भविज्जा, उक्कोसयं पुण तेत्तीससागरोवामियं भवखेत्तावट्ठाणं देवे रइए पडुच्च भविज्जा, दव्ववट्ठाणं जहण्णेणं एक समयं उक्कोसेणं भिन्नमुहुत्तो, भिन्नमुहुत्तो णाम ऊणो मुहुत्तोति बुत्तं भवति. तं च भिन्नमुहुत्त ओहिण्णाणी एगदव्वे णिरंतरोवउत्तो
अच्छेज्जा, ततो परेणं निरोहमसहमाणो ण सकेति तंमि दव्वंमि उवउत्तो अच्छिउं, एत्थ दिट्ठतो पुरिसो, जहा-कोइ पुरिसो अइव ॥ सहसूइए पासछिद्दे णिरतरोवउत्तो न सक्केति दीहं कालं अच्छितुं, एवं सो ओहिणाणी तमि दब्वे णिरंतरं उवउत्तो ण सकेति
भिण्णमुहुत्ताउ परं अच्छिउंति, भावओऽवि अवठ्ठाणं जहण्णणं एक समयं, उक्कोसेणं सत्तट्ट समया, किं कारणं?, जम्हा तिब्बयरेण द उवओगेण दव्वस्स पज्जवोवलंभो भवति, अओ तिव्वोवओगेण य सुटुतरं निरोहमसहणो न सकेति तंमि पज्जए सत्तण्हं अट्ठण्हं
वा समयाणं उवरि अच्छिउंति, एवमेस एकाए गाहाए अत्थो भणितो, इयाणि वितियाए गाहाए अत्थं भणिहाभि, सा य इमा, तंजहा
।
REarra
RESS RECEREMORRCORRORECORECCC402
-
-
APAREGGIATRICE**
Page #61
--------------------------------------------------------------------------
________________
GeSCRECRed
चले ४ वृद्धिहानी
अद्धाए अबढाणं० ॥५८॥ अद्धा णाम कालो भण्णति, तस्स कालस्स अवट्ठाणं जहण्णेणं एकं समयं उक्कोसेणं छावहि आवश्यक सागरोवमाणि सातिरेगाई, ताणि पुण छाव९ि सागरोवमाण साइरेगाई जो अणुत्तरेसु विमाणेसु उक्कोसट्ठितितो दो पारा उववज्जह
चूणी 5 तस्स भवति, सातिरेगं से जं मणुस्सभवे आउयं देसूणा वा पुवकोडी अप्पतरगं वा कालं एतं सातिरेगं भवतित्ति, जो य एस। श्रुतज्ञाने
दिएको समतो एयमि गाहापच्छद्धे जहण्णेण भणितो एसो चउण्हवि दबाइणं अवट्ठाणाणं अप्पप्पणो सट्ठाणे भणितोत्तिकाऊण
131 इहं न भणितो । अवट्ठाणेत्तिदारं सम्मत्तं ॥ इदाणिं चलेत्ति दारमागतं, तं च चल बुडि वा हाणिं वा पहुच्च भवति, साय बुड्डी को ॥ ५९॥
Giहाणी वा इमेण पकारेण भवति, तंजहाRI बुड्डी वा हाणी वा० ॥ ५९॥ तत्थ खेत्तस्स कालस्स य बुडी चउबिधा भवति, तंजहा संखेज्जतिभागवुड्डी वा होज्जा 81 असंखेज्जतिभागबुडी वा होज्जा संखेज्जगुणवुड़ी वा होज्जा असंखेज्जगुणबुड्डी वा होज्जा,तत्थ संखेज्जतिभागबुड्ढी णाम जावातवी
असिं जीवाणं ओहिणाणस्स विसओ तस्स जो संखेज्जइमो भागो तावडतो सुभज्झवसियस्स जाहे भागो पुबुप्पण्णयाओ ओहि21ण्णाणाओ आहिओ समुप्पज्जति ताहे सा ओहिण्णाणस्स संखेज्जतिभागबुड्डी भण्णति, असंखेज्जतिभागवुड्ढी णाम जाबतितो जाप
जीवाणं ओहिण्णाणस्स विसओ तस्स जोऽसंखेज्जइमो भागो तावइतो सुभज्झावसियस्स जाहे भागो पुब्बुप्पण्णयाओ ओहिण्णाMणाओ अहिओ समुप्पज्जति ताहे ओहिणाणस्सऽसंखेज्जतिभागवुड्डी भण्णइ, जा य एसाऽसंखेज्जतिभागबुड्डी एसा संखज्जइभागह
ड्डीओ थोवतरिया णायव्यत्ति, संखेज्जगुणवुड्डी णाम जावतिओ जेसिं जीवाणं ओहिनाणस्स विसतो सो तप्पमाणेहिं चेव खंडे । सुभज्झवसियस्स परिवड्डमाणो २ जाहे संखेज्जे वारे परिवडिओ भवति ताहे सा संखेज्जगुणा बुड्ढी भवति, असंखेज्जगुणवुड्डी णान
- - RRRRRROR
॥ ५९॥
Page #62
--------------------------------------------------------------------------
________________
श्री
वृद्धिहानी
जावइतो जेसिं जीवाणं ओहिण्णाणस्स विसओ सो तप्पमाणेहिं चेव खंडेहिं सुभज्झवसियस्स परिवड्डमाणो परिवड्डमाणो जाहेऽसंख
चले आवश्यकता
इज्जबारे परिवड्डितो भवति ताहे सा असंखेज्जगुणवुड्डी भण्णति, संखेज्जगुणवुडीओ य असंखेज्जगुणवुड्डी बहुतरिया भवातत्ति । चूर्णी
खेत्तकालाणं च वड्डी चउव्विहावि भणिता, इदाणिं एतेसिं चेव खेत्तकालाणं हाणी भाणियब्वा, सावि य एवं चेव गिरवसेसा श्रुतज्ञाने
18] हाणिअहिलावेणं चउव्विहा भाणियव्या, णवरं सा असुभज्झवसियस्स भवतित्ति । एवमेसा हाणी गया ॥ वड्डीओ हाणीओ य: ॥६ ॥ खेत्तकालाणं गयाओ । इयाणिं दव्वस्स वुड्डीओ य हाणीओ य दुविहाओ भण्णति, तत्थ वड्डी इमा, तंजहा-अणंतभागवुड्डी वा
अणंतगुणवुड्डी वा । तत्थ अणंतमागवुडी णाम जावतितो जेसि जीवाणं दव्वाणि पडुच्च ओहिणाणस्स विसओ भवति तेसिं जो अणंततिमो भागो तावइओ सुभज्झवसियस्स जाहे भागो पुव्वुपण्णयातो ओहिण्णाणाओ अहिओ समुप्पज्जति ताहे सा ओहिण्णाणस्स अणंतभागवड्डी भवति, अणंतगुणवुड्डी णाम जापतिओ जेसि जीवाणं दब्वाणि पड्डुच्च ओहिण्णाणस्स विसओ सो य तप्पमा
णेहिं चेव खंडेहिं सुमज्ज्ञवसियस्स परिवड्डमाणेहिं २ जाहे अणंतवारे वड्डिओ भवति ताहे सा अणतगुणवुड्डी भण्णति, अणंतभागला वड्डीओ य अणंतगुणवड्डी बहुतरिका णायव्वनि । दव्ववुड्डी गता। इदाणं तस्सेव दव्बस्स हाणी भण्णइ, सावि एवं चेव | मणिरवसेसा हाणिअभिलावेण भाणियव्वा, णवरं सा हाणी असुभज्झवसितस्स भवतित्ति। एवमेसा दव्वस्स हाणी गता, दव्वं पडुच्च । 18/ बुड्डीओ हाणीओ य गताओ । इदाणि पज्जवे पडुच्च छब्बिहाओ वुड्डिहाणीओ भण्णंति, तत्थ पुश्वि ताव बुड्ढी भणामि, तंजहा
_अणंतभागवुड्डी वा असंखेज्जहभागवड्डी वा संखेज्जतिभागवुड्डो वा अणंतगुणवड्डी वा असंखज्जतिगुणवड्डी वा संखेज्ज-13॥६॥ गुणवड्डी वा, तत्थ अणंतभागबुढी जहा दव्वस्स अणतभागवड्डी भणिया तहेव भाणिमच्चा, णवरं इह पज्जवाभिलावो भाणियव्वाति ।
-CREASEASE
Page #63
--------------------------------------------------------------------------
________________
श्री
तीव्रमंदे मा स्पर्धकाः
आवश्यक
श्रुतज्ञाने
| असंखेज्जतिभागवुड्डी संखज्जतिभागवुड़ी य जहा खेत्तकालाणं तहेव भाणियव्वा णवरं पज्जवाभिलावो भाणियब्वो, अणतगुणषुड्डी है| | जहा व्वस्स भणिया तहा भाणियच्वा, णवरं इह पज्जवाभिलावो भाणियव्यो, असंखज्जगुणबड्डी संखेज्जगुणवड्डी य एयाओ दोऽवि | जहा खेचकालाणं भणियाओ तहा भाणियवाओ, णवरं इहं पज्जवाभिलावो भाणियव्यो । एवमेसा छविहा पज्जववुड्डी सम्मत्ता ।। | इदाणिं वेसिं चेव पज्जवाषं हापी भण्णति, सा एवं चेव णिरवसेसा हाणिअभिलावण माणियव्वा, णवरं सा हाणी असुभज्झव
सितस्स भवतिचि । एवमेसा छन्विहा पज्जवहाणी भणिया । वुड्डीओ हाणीओ य पज्जवे पडुच्च भणियाओ । एवमेव चलन्ति ॥६१॥
दारं सम्मचं । इदाणिं तिब्वमंदेति दारमागतं, तंजहा
फड्डा य असंखेज्जा ॥ ६१॥ तिव्वमंददारपदरिसणत्थं इमो जालकडगदिद्रुतो कीरइ जहा जालकडगस्स अंतो दीवको ४पलीविओ, ततो तस्स पईवस्स लेसातो तेहिं जालंतरेहिं निग्गच्छंति, णिग्गताओ य समाणीओ चाहिं अवट्ठियाणि रूविद्दव्याई | उज्जोवेंति, एवं जीवस्सवि जेसु आगासपदेसेसु ओहिण्णाणावरणिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिण्णाणं समुप्पज्जति,
जेसु पुण आगासपदेसेसु ओहिण्णाणावरणक्खओवसमो णत्थि तेसु ओहिण्णाणं ण उप्पज्जति, जेसि जीवाणं केसुवि आगासपदेसेसु | ओही उप्पण्णो केसुवि न उप्पन्नो, तत्थ जेसु उप्पणो ते फड्डगा भण्णंति । अण्णे पुण एवं भणंति जहा-एवं जीवस्सवि जेसिं जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिण्णाणं समुप्पज्जइ, जेसिं पुण जीवस्स जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं पत्थि खओवसमो तेसु ओहिण्णाणं ण उप्पज्जइ, तेसिं च जीवाणं
॥६१॥ | केसुवि जीवप्पएसेसु ओहिण्णाणं उप्पण्णं केमुवि जीवप्पएसेसु ण उप्पण्णं, तत्थ जेसु उप्पणं ते फड्डगा भणंति, एतच्च
%5450565
SHARE
Page #64
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण श्रुतज्ञाने
॥ ६२ ॥
चिंत्यं, ते य फड्डगा एगजीवस्स संखेज्जा वा होज्जा असंखेज्जा वा होज्जा, जया य सो ओहिष्णाणी एगंमिवि फड्डए उवउत्तो भवति तदा नियमा सव्वेसु चैव फड्डएसु उवउत्तो भवति, एतेसिं फडगाणं अण्णोऽण्णं फड्डगं पडच्च केवि फड्डया विसुद्धा केइ पुण तओ विसुद्धतरगा केई पुण तओऽवि विसुद्धतमा भवतित्तिकाऊणं ते फड्डया तिब्बा भण्णंति, तहा तेसिं | चेव फड्डाणं अण्णोऽण्णं फड्डगं पडुच्च केइ फड्डगा अविसुद्धा केइ पुण ततो अविसुद्धतरगा केइ पुण ततो अविसुद्धयमा भवंतित्तिकाऊ ते फडगा मंदा भण्णंति । देवाण णारगाण य तित्थगरस्स य देवभविएण ओहिणा अपरिवडिएण चैव काऊणं फड्डगा, ओहिप्रभावं पडुच्च तिव्वमंदा फड्डगा सव्वहा चेव णत्थि, मणुयतिरियाण पुण ते तिव्वमंदा फड्डगा छव्विहभेदा इमे, तंजहा
फड्डा य आणुगामी ॥ ६१ ॥ मणुयतिरियाणं फडगा केइ आणुगामिया केइ अणाणुगामिया केइ मीसगा के पडिवादी केइ अपडिवादी केइ पडिवाईअप्पडिवाई य, तत्थ आणुगामिया णाम जे तावोहिण्णाणी अण्णत्थवि गच्छमाणमणुगच्छंति ते आणुगामिया भण्णंति, जे पुण णाणुगच्छति ते अणाणुगामिया भण्णंति, जेसिं पुण फड्डगाणं किंचि अणुगच्छेति किंचि णाणुगच्छंति ते मीसगा भण्णंति, जेसिं पुण तिरियमणुयाणं फड्डगाणं उप्पज्जेऊण पुणो सब्वहा चैव ण भवंति ते पडिवाई भण्णंति, जे ण पद्धति ते अपरिवाडी भण्णंति, जेसिं पुण फडुंगाणं किंचि पडिवडति किंचि ण पडिवडति ते पडिवातिअपडिवातित्तण मीसगा भण्णंति । तिब्वमंदात दारं गतं । इदाणिं पडिवाउप्पातत्ति दारमागतं, तंजहा-
बाहिरलंभे भज्जा० ।। ६२ ।। तत्थ बाहिरलंभग्गहणेणं अभितरलंभोऽवि सूयितो चेव, सो य बाहिरलंभो नाम जत्थ से |ठियस्स ओहिण्णाणं समुप्पर्ण तंमि ठाणे सो ओहिण्णाणी ण किंचि पासति, तं पुण ठाणं जाहे अंतरियं होति, तंजा - अंगुलेण वा
प्रतिपातोत्पादौ
॥ ६२ ॥
Page #65
--------------------------------------------------------------------------
________________
प्रतिपातो
त्पादा
अंगुलपुहुत्तेण वा, विहत्थीए वा, विहत्थिपुहुत्तेण वा, एवं जाव संखेज्जेहिं वा असंखज्जेहिं वा जोयणेहिं ताहे पासति, एस बाहिरआवश्यक | लंभो भण्णति, सो य बाहिरलंमलद्धीओ ओहिण्णाणी पडिवातं उप्पातं तदुभयं च पडुच्च भयणिज्जो, कहं , तस्स
चूौँ बाहिरलंभलद्धीयस्स ओहिण्णाणिस्स एकसमएणं दव्वखेत्तकालभावाणं कयाइ सव्वेसिं चेव उप्पातो भविज्जा कयावि सव्वेसिं श्रुतज्ञाने चेव पडिवातो भवेज्जा, कयावि सब्वेसिं चेव उप्पातो पडिवातोऽवि एगसमएण भवेज्जत्ति, उप्पायपडिवाओ णाम जोसिं
दव्बखेत्तकालभावाणं काणिवि एगसमएण चेव पुव्वदिवाणि ण पासति, काणि पुण अदिट्टपब्वाणि पासति, एस उप्पायपडिवातो ॥६३॥
ति भण्णति ॥ इयाणिं अभितरलंभं पड्डुच्च जहा उप्पातो पडिवातो तदुभयं च भवति तहा इमाए गाहाए भण्णति, तंजहा
| अभितरलद्धीए० ॥ ६३ ॥ तत्थ अम्भितरलद्धी णाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्णं ततो ठाणातो आरम्भ सो 18 ओहिण्णाणी निरंतर संबद्धं संखेज वा असंखेज वा खत्तं ओहिणा जाणति पासति, एस अभितरलद्धी भण्णति, तीए य अम्भि
तरलद्धीए तदुभयं नत्थि एकसमएणं, तभयं णाम जो अण्णसिं दव्यखेत्तकालभावाणं उप्पाओ अण्णेसिं च पडिवातो एवं तदुभयं [. भण्णति, उप्पायपडिवायाणं च एगतरो एगसमएणं भवति, कहं १, अभितरओहिण्णाणलद्धीयस्स परिणामविसेस पडुच्च दव्वखेत्तकालभावाणं जंमि समए उप्पाओ भवति णो तंमि चेव समए पडिवातो भवति, अण्णंमि समए उप्पातो भवति, अण्णमि समए पडिवातो भवति, एगपगडीए णाम दोण्ह एयासिं उप्पायपडिवायपगडीणं एगसमएणं एगाए पगडीए उप्पाओ वा पडिवातो वा भवतित्ति ।
दब्बाउ असंखेज्जा०॥६४॥ जो ओहिण्णाणी एकं दब्बं पासति सो तस्स दव्वस्स उक्कोसेणं एगगुणकालकादिको संखेजे
USAROGANESINCRE
D
॥६३॥
A
S
Page #66
--------------------------------------------------------------------------
________________
श्री
श्रुवज्ञाने
18 वा असंखेज्जे वा पज्जवे ओहिणा लभइ, अणंते पज्जवे न लभति, लभति णाम पासतित्ति वुत्तं भवति, पज्जवग्गहणेण य तस्स ज्ञानदर्शनयावश्यक दन्चस्स वण्णगंधरसफासा गहिता भवंति, सो य एगदव्वदंसी ओहिण्णाणी तस्स एक्कस्स दव्वस्स जहण्णेण दो पज्जवे दुगुणिते
विभंगाः चूर्णी
पासति, दुगुणियग्गहणेण य चउण्हं गहणं कतं, किं कारणं?, जेण दोण्णि चेव दुगुणिज्जमाणे चउरो भवंति, अतो दुगुणितगहणेण
चउण्हं गहणं कयंति, ते य चउरो पज्जाया इमे-वणं गंधं रसं फास, तेसिं पुण वण्णगंधरसफासाणं जे एगगुणकालगाइणो ॥६४॥
पज्जाया ते सो एगदव्वदंसी ओहिण्याणी न पासतित्ति, एवमेतं पडिवातोप्पातत्ति दारं गतं ॥ इयाणिं णाणदसणविभंगं च एते | तिण्णिऽवि दाराई इमाए गाहाए मण्णंति, तंजहा
सागारमणागारा० ।। ६५ ।। तत्थ तिव्वमंदातीणि कारणाणि पडुच्च तिरियमणुयाण ओहिण्णाणं ओहिदंसणं विभंगणाणं |च विसओ अतुल्लो एतेसिं भणितोचिकाऊण इह ण भणितो । एत्थ पुण णेरइया देवा व पडुच्च जसि ओहिण्णाणं ओहिदंसणं | विभंगणापं च तुल्लं भवति ते भण्पति, तत्थ सागारग्गहणेणं ओहिण्णाणस्स गहणं कतं, अणागारग्गहणेणं ओहिदंसणस्स गहणं कतं, विभंगगहणेषं विभंगणाणस्स गहणं कयं, तत्थ विभंगणाणं णाम तं चेव ओहिण्णाणं मिच्छादिहिस्स वितहभावगाहित्तणेण| विभंगणाणं भण्णति, तत्थ जहण्णयगहणेणं खेत्तकालाणं गहणं कतं, ते य खेत्तकाला णेरइएहितो आरभ तिरियमणुए मोत्तुं जाव ॥४॥ उवरिमगेविज्जगा देवा, एत्थ जे जे तुल्लद्वितीया तेसिं ओहिण्णाणं ओहिदंसणं विभगणाणं च पडुच्च विसओ तुल्लो भवति, 13 दव्वभावविसओ पुण तुल्लद्वितीणपि एतेसिं सम्मदंसणं पडुच्च विसुद्धतवोकम्माईणि य कारणाणि य पडुच्च अतुल्लो भवति, उवरिमगेविज्जगाणं च परेण खचं झालं च पडुच्च ओहिणाणओहिदसणाणं विसओ असंखेज्जो भवति, दव्वपज्जवेसु पुण
CAERS555
PAISAIRAAMAHORA
Page #67
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ ६५ ॥
ओहिण्णाण ओहिदंसणाणं विसओ अणंतो भवतीति || ओहिण्णाणओहिदंसणाविभंगाणि य एते तिष्णिऽवि दारा गता ।
to पुण भांति इयाणि नापदंसण विभगोचे दारं, तत्थ 'सागारमणागारा' गाहा, सागारंति णाणं, तं पुण ओहिण्णाणं गहितं, अणागारग्गहणेण ओहिदंसणं गहितं, ते सागारपज्जवा य अणागारपज्जवा य ओहिविभंगाणं जहण्णगा तुल्ला जाव गेवज्जा, तेण परं उवरिमगेविज्जेसु परेषं खेचतो य कालतो य असंखेज्जा, दव्वपज्जवेसु अनंता । इदाणिं देसेत्ति दारमागतं ।
पोरइय देव तित्थंकरा य० ।। ६६ ।। णेरइया देवा तित्थंकरा य एते तिष्णिवि ओहिण्णाणस्स अबाहिरा भवति, अचाहिरा णाम ओहिण्णाणवत्थियत्ति वृत्तं भवन्ति, ते य णेरइय देव तित्थंकरा य ओहिणाणस्स मज्झवत्थितत्तेण सव्वओ समंतापासंति, जे पुण सेसया तिरियमणुया ते देसेणवि पासंतित्ति | देसित्ति दारं गतं ॥ इदाणि खेत्तोत्ति दारमागतं, तंजहा
संग्वेज्जमसंखेज्जा० ।। ६७ ।। संखिज्जाणि वा असंखज्जाणि वा जोयणाणि ओही पुरिसमबाधा य भवति, अबाहा णाम पुरिसस्स य ओहीए य जं अंतरं सा अबाधा भण्णति, सो पुण ओही दुविहो भवति, तंजहा संबद्धो य असंबद्धो य, जो य संबद्धो सो सरीरातो आरम्भ णिरंतरं संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणति पासा, जोऽवि असंबद्धो सोऽवि संखेज्जाणि वा असेखज्जाणि वा जोयणाई सरीरातो अन्दरित्ता तसो परेण पासति, आरेण ण पासतित्ति । एत्थ संबद्धे असंबद्धे य ओहिण्णाणे चउभंगो भवति, तंजहा पुरिसे संबद्धो लोगंते असंबद्धो १ लोगते संबद्धो पुरिसे असंबद्धो २ अण्णो लोगंतेऽवि संबद्धो पुरिसेऽवि संबद्धो ३ अण्णो दोसुवि असंबद्धो४, जो पुण अलोगस्स अप्पमवि पासति सो पुरिसे णियमा संबद्धो ओही णायव्वोत्ति ।। खेत्तत्ति दारं गतं ॥ तं पुण ओहिण्णाणं इमेहिं णवहिं दारेहिं अणुगन्तव्त्रं, तंजहा
देशक्षेत्रद्वारे
॥ ६५ ॥
Page #68
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
॥ ६६ ॥
संतपयपरूवणया० ।। १३ ।। तत्थ संतपयपरूवणा णाम जहा कोइ सीसो कांच आयरियं पुच्छिज्जा भगवं ! एवं ओहिकृष्णाणं किं अस्थि पत्थिति ?, आयरिओ आह— नियमा अस्थि, सीसो आह-जदि अस्थि तो कहिं मग्गितव्वं १, आयरिओ आह-इमहि ठाणेहिं मग्गितव्यं
गइ इंदिए य का० ॥ १४ ॥ भागपरित० ॥ १५ ॥ सत्थ पढमं गतित्ति दारं, ताए चउन्विहाऽवि गतीए ओहिणाणं पुव्व पडिवण्णओ य पडिवज्जमाणो य दोsवि अस्थि । गतित्ति दारं गतं, इयाणि इंदियत्ति दारमागतं तत्थ एगिंदिया वि० ति० चतु ण वा पुव्व पडिवण्णओ ण वा पडिवज्जमाणओ, पंचिदिएसु पुण पुव्वपडिवण्णओ पडिवज्जमाणओ य दोऽवि अस्थि, इंदिपत्ति दारं गतं । इदाणिं काययोगवेदकसायलेसासम्मत पज्जबसाणा एए छप्पि दारा जहाभिणिबोहियणाणे भणिया तहा भाणियन्त्रा ओहिअभिलावेणंति । इदाणिं णाणेत्तिदारं आगतं, तंजहा- ओहिणाणं किं णाणी पडिवज्जति उदाहु अण्णाणी ?, एथ दो णया समोतरंति, तंजा—णेच्छइए य वबहारिए य, निच्छयनयस्स णाणी पडिवज्जत्ति, पुव्वपाडवण्णओवि गाणी चेव होज्जा, ववहारियणयस्स णाणी वा पडिवज्जति अण्णाणी चा, जति णाणी पडिवज्जति किं आभिणिबोहियणाणी पडिवज्जति सुत० ओहि मणपज्जवणाणी पडिवज्जति ?, तत्थ आभिणिबोहियणाणसुयणाणिणो वट्टमाणसमयं पच्च ओहिणाणे पुव्वपडिवण्णगा वा होज्जा पडिवज्जमाणगा वा, सम्मतसमुप्पत्तिकालातो पुण ओहिण्णाणी पुञ्चपडिवण्णओ णत्थि, पडिवज्जमाणओ पुण आभिणिबोहियणाणसुतओहिणाणाणि कोइ जुगवं चैव परिवज्जेज्जा, ओहिण्णाणी ओहिष्णाणउप| तिसमकालमेव पडिवज्जमाणओ भवति, ततो उष्पत्तिकालतो पच्छा पुव्वपडिवण्णओ लब्भति, मणपज्जवणाणी जीवां ओहिण्णाणे
सत्पदादीनि
॥ ६६ ॥
Page #69
--------------------------------------------------------------------------
________________
सत्पदा
चूणों
| पुग्धपडिवण्णओ वा पडिवज्जमाणओ वा होज्जा, केवलणाणांण वा पुग्यपडिवन्नतोण वा पडिवज्जमाणतो। णाणत्ति दारं गतं ।। आवश्यकइयाणि दंसणेत्ति दारमागतं । तत्थ चक्खुदंसणी अचक्खुदंसणी अहिणाणं पुब्बपडिवनओ वाऽवि पडिवज्जमाणओ वाका
होज्जा, ओहिदसणी उप्पत्तिसमकालमेव पडिवज्जमाणओ भवति, उप्पत्तिकालाओ पच्छा पुचपडिवनओ लब्भड, केवलदसणी श्रुतज्ञाने
न वा पुवपडिवन्नओ न वा पडिवज्जमाणओ । दसणत्तिदारं गतं । इयाणि संजमत्ति दारमागतं, तत्थ ओहिण्णाणं|
संजतो असंजतो संजतासंजतो य एते तित्रिवि पुब्बपडिवनगा पडिवज्जमाणगा वा होज्जा, संजमेत्ति दारं गतं ।। ॥६७॥
उवओगआहारभासगपरित्ता एते चउरोऽवि दारा जहा आभिनिबोधिते बहेव भाणियव्वा ओहिअभिलावणीत । इयाणि । पज्जत्तएत्ति दारमागतं, तत्थ पज्जत्तओ पुवपडिबन्नओ वा पडिवज्जमाणओ वा ओहिण्णाणं दोसुवि भवेज्जा, अपज्जत्तओ ण वा पुवपडिवण्णओ ण चा पडियज्जमाणओ, पज्जत्तियात्तदारं गतं । इयाणं सुहुमे सन्निभवसिद्धियचरिमा एते चउरोवि दारा जहा आभिणियोहियणाणे भणिता तहा ओहिहिलावेण निरवसेसा भाणियब्धा । संतपयपरूवणत्ति दारं गतं ।। इयाणि दख्वपमाणादीण भाणियवाणि, ताण दव्वपमाणादीण अप्पाबहुकपज्जवसाणाणि अदृषि दाराणि जथा आमिीणबोहियणाणे भणिताणि तू तहेव निरवसेसाणि ओहिअहिलावेण भाषियब्वाणित्ति ।
इयाणिं तमोहिनाण समासतो चउब्विहं भवति, तंजहा-दव्बतो खत्तओ कालतो भावतो, दव्वओणं ओहिनाणी रूविदब्याण जाणति पासति, खेत्तओ णं ओहिमाणी जहणं अंगुलस्स असंखज्जतिभागं उक्कोसणं अलोए लोयप्पमाणमेत्ताई असंखेज्जाई
॥६७॥ खंडाई ओहिणा जाणति पासति, कालओ णं ओहिनाणी जहण्णेणं आवलियाए असंखेज्जतिभागं उकासेणं असंखेज्जाओ
RER.2 EXAM.२६%२६२
Page #70
--------------------------------------------------------------------------
________________
श्री
द्रव्यादि
IS ओसप्पिणियो तीतं च अणागतं च कालं ओहिणा जाणति पासति, भावतो पं० अणते पज्जवे जाणति पासति, सब्बपज्जवाणं | 31 भिरवधिः आवश्यक
दअणंतभागं । एवमेत ओहिनाणं चोदसपगडिभेदं सम्मत्तं ॥ ओहिनाणरिद्धिअवसरे चेव आमोसधिमादीयायोऽवि रिद्धीओ जीवाणदा आमौंचूर्णी भवंतिचिकाऊण इड्डिपचाणुओगस्स अवसरो आगतो, सो य इड्डिपत्ताणुओगो इमाहि दोहिं गाहाहि भन्नति, तंजहा
पध्यादयः श्रुतज्ञाने
आमोसधि विप्पोसधिः ॥ ६९ ॥ चारण आसीविस केवली य०॥ ७० ॥ ॥६८॥
___तत्थ आमोसधी नाम रोगाभिभूतं अत्ताणं परं वा जंचव तिगिच्छामित्ति सांचंतेऊण आमुसति तं तक्खणा चेव ववगयरोगातंक | करोति, सा य आमोसधीलद्धी सरीरेगदसे वा सव्वसरीरे वा समुप्पज्जतित्ति, एवमेसा आमासहित्ति भन्नति । तत्थ विप्पोसधिगहणण विट्ठस्स गहणं कीरइ, तं चव विटुं आसहिसामत्थजुत्तत्तेण विप्पासही भन्नति, तं च जीविए (जंचव) विप्पासधी य रोगाभिभूतं अपाणं वा परं वा छिवति तं तक्खणा चव ववगयरोगायकं करेति, सेत्तं विप्पोसधी, खलजल्ला पसिद्धा, तेवि एवं
चेव ओसहिसामत्थजुत्ता कस्सति तवरिद्धिसंपन्नस्स भवंतित्ति । संभिन्नसायरिद्धी नाम जो एगतरेणवि सरीरदेसेण पंचवि द इंदियविसए उवलभति सो संभिन्नसायत्ति भन्नात । उज्जुमतिलद्धिगहण य विउलमतिलद्धीवि गहिता चेव, तत्थ उज्जुमती नाम मणोगतं भावं पडच्च सामण्णमेचग्गाहणी मती जस्स सो उज्जुमती भन्नति, विउलमती नाम मणोगयं भावं पडुच्च
॥६८॥ सपज्जायग्गाहिणी मती जस्स सो विउलमती भन्नति, जाणि य दबखेत्तकालभावाणि उज्जुमती जाणति ताणि विउलमती) विसुद्धतराणि वितिमिरतराणि जाणतित्ति । तत्थ सम्बोसधी नाम सब्बाओ ओसधीआ आमासधिमादीयाओ एगजीवस्स चेव जस्स | समुप्पण्णाओ स सव्वोसधी भन्नति, अहवा सन्चसरीरेण सव्वसरीरावयवहिं वा खेलोसधिमादीहिं जो ओसहिसामत्थजुत्तो सो
*SASTERARASEROS
-CRACROCR
ACCRECOR
Page #71
--------------------------------------------------------------------------
________________
ST
श्री
CONCER
द सव्वोसधी भन्नति, अहवा सव्ववाहीणं जो निग्गहसमत्थो सो सव्वोसधी भन्नति । एगाते गाथाए एसऽत्थो भणितो । ते चारणादि आवश्यक इयाणि वितिज्जियाए गाथाए अत्थो भन्नति, तंजहा- एत्थ चारणलद्धी णाम दुविहा चारणा भवंति, तंजहा-जंघाचारणा य
लब्धया: चूर्णी
| विज्जाचारणा य, तत्थ जंघाचारणलद्धिसंपन्नो अणगारो लूतापुडकतंतुमेत्तमवि णीसं काऊण गच्छति, विज्जाचारणलद्धीजो पुण श्रुतज्ञाने
| विज्जातिसयसामत्थजुत्तयाए पुव्वविदेहअवरविदेहादीणि खेत्ताणि अप्पेण कालेण आगासेण गच्छतित्ति ॥ तत्थ आसीविसलद्धी ॥६९॥ लणाम आसीविसोविव कुवितो जो देहविणिवायसामत्थजुत्तो सो आसीविसलद्धीओ भन्नतित्ति, केवलमणपज्जवणाणीपुल्वधरा
3. अरिहंता चकवट्टी बलदेववासुदेवा य एतेवि केवलणाणादाहिं वासुदेवपज्जवसाणाहिं लद्धीहिं उववेया णायव्वा, केवलणाणादीयाओ दय सिद्धाओचिकाऊण इहं ण भणिताओ ।
एत्थ सीसो आह- भगवं ! उज्जुमतिग्गहणेण चेव मणपज्जवणाणस्स गहणं कयं तो किमत्थं पुणो गहणं कयंति?, आवरिओ आह- तत्थ पुब्बि उज्जुमतिविउलमतिणो भेदा पडुच्च मणपज्जवणाणलद्धी परूविता, इह पुण अविसेसियस्स मणपज्जवणाणस्स | गहणं कयंतिकाऊण णत्थित्थ दोसो। इयाणिं जा अरहंतचक्कवट्टिबलदेववासुदेवाणं च सारीरबलसामत्थं पडुच्च रिद्धी तं | मणीहामि, जा पुण तेसिं अणुवमरूवपण्णासोहग्गसत्तमातीयाओ रिद्धीओ ताओ पसिद्धाओत्तिकाऊण इह ण भण्णंति, तत्थ पुव्वं वासुदेवस्स सारीरबलसामत्थरिद्धी भणीहामि । तीए पुल्वि भणिताए बलदेवस्स सरीरबलसामत्थरिद्धी वासुदेवसारीरबलसामत्थरिद्धीतो अद्धप्पमाणा सुहग्गहणतरिका भविस्सति, वासुदेवस्स य सारीरबलसामत्थरिद्धीए चक्कवट्टिस्स बलरिद्धी अहियतरियत्ति
10
N ऊऊऊऊ
Page #72
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण श्रुतज्ञाने
1110 11
काऊण पच्छा भणीहामि । चक्कवट्टिबलरिद्धीओ य अरिहंताणं भगवंताणं बहुतरियत्तिकाऊण पच्छा भणिहामि । तत्थ जा सा वासुदेवसारीरबलसामत्थरिद्धी सा इमाहिं दोहिं गाहाहिं भन्नति । तंजहा
सोलस रायसहस्सा० ॥ ७१ ॥ घेतूण संकलं सो० ॥ ७२ ॥ एताओ दोऽवि गाहाओ कंठाओ । जाविय सा चक्कवट्टिणो सारीरबलसामत्थरिद्धी सावि इमाहिं दोहिं गाहाहिं भण्णति, तं०-' दो सोला बत्तीसा०' ॥ ७३ ॥ 'घेतूण संकल सो० ॥ ७४ ॥ एताओ दोऽवि गाथाओ कंठातो, इयाणि जं केसवस्स सारीरबलसामत्थं ततो जावतितेण भावेण चक्कवट्टिणो अहियतरागं सारीरबलसामत्थं भवति जं च अरिहंताणं भगवंताणं सारीरबलसामत्थं तं इमाए गाहाते भण्णति, तंजहा
जं सवस्स उ बलं० ॥ ७५ ॥ एवमेसो इड्डिपत्ताणुतोगो ओहिन्नाणपसंगेण आगतो भणितोत्ति । अन्ने एत्थ इमाओवीसं इड्डीओ पनवेंति, तंजहा- आमोसहि १ खेल० २ जोसधि ३ विप्पोसधि ४ सव्वोसहि ५ कोट्ठबुद्धी ६ बीयबुद्धी ७ पयाणुसारी ८ संभिन्नसोता ९ उज्जुमती १० विपुलमती ११ वेउब्वीय १२ खीरासवा महुआसवा १३ अक्खीणमहाणमा १४ चारणा १५ विज्जाहरा १६ अरहंता १७ चक्कवट्टि १८ बलदेव १९ वासुदेव २० ।। एताओ भवसिद्धीयपुरिसाणं भवंति । एतातो जाणएणं विभासियव्वाओ । तत्थ बीयबुद्धी नाम बीजमात्रेण उवलभति, जहा सित्थेण दोणपाकं । एगेणं पदेणं सेसमवि जाणति जो सो पयाणुसारी | कोबुद्धी नाम जहा कोट्ठए धष्णं एवं जं सिक्खति । संभिन्नसोतो णाम जति बारसजोयणचक्कवट्टिखंधावारे जमगसमगं बोल्लेज्जा सव्वेसिं पत्तेयं पत्तेयं जाणति, एगेण वा इंदिएणं पंचवि इंदियत्थे उवलभति, अहवा सव्वेहिं अंगोवंगेहिं, अहवा चक्रवद्विधावारे सव्वतूराणं विसेसं उवलभति, एस संभिन्नसोओ भन्नति । खीरासवो बोलेज्ज णज्जति खीरासवं मुयति,
केशवादिबलं लब्धिवर्णनं
॥ ७० ॥
Page #73
--------------------------------------------------------------------------
________________
मनः पर्यव
ज्ञानं
आवश्यक चूर्णी श्रुतज्ञाने
SRO
॥७१॥
२-
खीरासवो नाम जहा चकवाट्टिस्स लक्खो गावीणं, ताणं खीरं तं अद्धद्धस्स दिज्जति, तं चातुरकं, एवं खीरासवो भवति । एवं | महुआसवावि बुद्धयाऽपेक्ष्य परूवेयव्वा अक्खीणमहाणासयस्स भिक्खंण अन्नेणं णिविज्जति, तंमि जिमिते निहाति । उज्जुमती। विपुलमती । तहेव इच्छितं विउव्यति बेउव्वी । चारणो दुविहो- जंघाचारणो आगासचारणो य, आगासचारणो आगासेण जाइ, जंघाचारणो जाव लूतातंतुएणवि जाति, विज्जाधरस्स विज्जा आगासगमणा, सेसं तहेव । इयाणिं मणपज्जवणाणं भणीहामि,
तस्स य मणपज्जवणाणस्स य दोनि भेदा भवंति, तंजहा- उज्जुमती य विउलमती य, सो य जहेव इड्विपत्ताणुतोग भणितो तह लचिव एत्थीप भाणियब्योति । तं च लक्खणतो इम, तंजहा--
मणपज्जवणाणं० ॥ ७६ ॥ एत्थ मणपज्जवणाणं णाम जेण उप्पण्णण णाणेण मणुस्सखेत्ते सत्रिजीवेहिं मणपातोग्गाणि दब्वाणि मणिज्जमाणाणि जाणति तं मणपज्जवणाणं भन्नति, एत्थ दिटुंतो पिहुज्जणो, जहा सो पिहुजणो अन्नो अनस्स कस्सइ आगारे दट्टणं दुमणं सुमणं वा भाव जाणति, एवं मणपज्जवणाणीवि संनीणं पंचेंदियाणं मणोगते भावे जाणति, जहा एरिसेहिं दव्वेहिं मण्णिज्जमाणाहं एरिसं चिंतितं भवतित्ति । तं च मणपज्जवणाणं मणुस्साणं गब्भवक्कंतियाण कम्मभूमगाणं संखेज्जवासाउयाणं पज्जत्तगाणं सम्मदिट्ठीणं इड्डिपत्तमपमत्तसंजयाणं भवतित्ति । तं च मणपज्जवणाणं समासओ चउबिहं भवति, तंजहा- दव्वतो खेत्तओ कालतो भावतो, तत्थ दव्वतो णं उज्जुमती अणंते अणंतपएसिते खंधे जाणति पासति, ते चेव विउलमती विसुद्धतराए वितिमिरतराए खंधे जाणति पासति, खेत्तओ णं उज्जुमती जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुड्डगपतरेसु, उड्डे | जाव जोतिस्सस्स उवरि तलो, तिरियं जाव अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे
॥७१॥
Page #74
--------------------------------------------------------------------------
________________
जाणति पासति, ते चेव विउलमती अड्डाइज्जेहिं अंगुलेहिं अम्भहिए खेत्ते विसुद्धतराए वितिमिरतराए जाणइ पासइ, कालओ णं 31 केवलज्ञानं दिउज्जुमंती जहन्नेणं पलिओवमस्स असंखेज्जाविभागं उक्कोसेणवि पलितोवमस्स असंखेज्जतिभागं तीयं च अणागयं च कालं चूर्णी
जाणति पासति, तं चेव विउलमती विसुद्धतरागं वितिमिरतरागं जाणति पासति, भावतो णं उज्जुमती अणते भावे जाणति श्रुतज्ञाने
पासति सव्वभावाणंतभागं, ते चेव विउलमती विसुद्धतराए वितिमिरदराए जाणति पासति । से तं मणपज्जवणाणं ॥ इयाणिं ॥७२॥ केवलनाणं भन्नति, तंजहा
___ अह सब्बदब्वपरिणाम ॥७७॥ तत्थ अहसदो आणतरिए वति, तत्थ आणतरियं णाम आणतरियति वा अणुपरिवाडित्ति 5 दवा अणुक्कमेति वा एगट्ठा, मणपज्जवणाणातो य अपंतरं केवलनाणं भवति, अह तस्स केवलणाणस्स अवसरो संपत्तोत्ति, तत्थ से केवलसद्दो गिरवसेसिते अत्थे वट्टति, आभिणिबोहियणाणाईणिवि णाणाणि चेव भवंति, ण पुण ताणि केवलाणि नाम संपुनाइंति
वुत्तं भवति, एत्थ दिद्रुतो कदमोदगं, जहा कद्दमोदकस्स कयकफलादिणा दग्वेण अच्छता भवति, सा य अच्छता काइ विसुद्धा, 4 कावि ततोऽवि विसुद्धतरा, कावि पुण ततो विसुद्धतमा भवति, एवं तदावरणिज्जाणं कम्माणं खतोवसमेण आभिनियोहियसुयINणाणाणि उप्पज्जति, ततो विसुज्झमाणस्स ओहिनाणं उप्पज्जति, ततो विसुज्झमाणस्स मणपज्जवणाणं उप्पज्जति, ततो णाणातावरणदसणावरणमोहणिज्जअंतरायाणं चउण्हवि कम्माण णिरवसेसक्खतेण अविगप्पं एगं चेव केवलनाणं समुप्पज्जति । जे य81॥७२॥
आभिनिबोहियणाणादयो विगप्पा ते तस्स केवलणाणिणो ण हवंति, कस्सति पुण ओहिन्नाणावरणिज्जाणं कम्माणं खओवसमे अकतेवि मणपज्जवणाणं उम्पज्जति, पच्छा ओधिणाणावरणखतोवसमं काऊण ओहिनाणं उप्पाडेति, ततो केवलणाणावरणक्खयं
GRASARANAE
Page #75
--------------------------------------------------------------------------
________________
केवलज्ञानं
.
-
काऊण केवलणाणमुप्पाडेतिचि । कोवि पुण ओहिमणपज्जवणाणाणि अपाविऊण चेव केवलणाणमुप्पाडति । अतो केवलणाणं चेव आवश्यक | निच्छयणयस्स वत्तव्वयाए आवरणं पडुच्च आभिाणबोहियणाणादीण णामाणि लब्भति । तं चेव केवलणाणं सव्वदव्वाणं चूर्णौ परिणामस्स सव्वभावाणं च परिणामस्स विन्नत्तिकारणं भवति, एगगहणे गहणं तज्जातीयाणं सव्वेसिंतिकाऊण दव्यभावग्गहणेण श्रुतज्ञाने सव्वखेत्तपरिणामस्स सब्वकालपरिणामस्स य दोण्हवि विनत्तिकारणं भवति । जम्हा य सव्वदव्वखेत्तकालभावाणं चउण्हवि
सव्वपरिणामाणं विन्नत्तिकारणं भवति अतो तं केवलणाणं अणंतं दट्ठव्वंति । तत्थ सव्वदव्वपरिणामो णाम, दव्वं दुविहं भवति, ला तंजहा- जीवदव्वं अजीवदव्वं च, तस्स दुविहस्सावि दबस्स जो उप्पायट्ठितिभंगेहिं पज्जायभावो सो दव्वपरिणामो भन्नति, तत्थ खेत्तगहणेण आगासत्विकायस्स गहणं कयं, तस्स खेत्तपरिणामो परपञ्चइओ पोग्गलत्थिकायादिणो दव्वे पडुच्च भवतित्ति, तत्थ कालपरिणामो णाम समयावलियमुहुत्तादी अणेगभेदो भवति, भावपरिणामो णाम एगगुणकालादी अणेगभेदो ददुव्वोत्ति ।
एतसिं चउण्हवि दन्वखेत्तकालभावाणं जो परिणामो तस्स सबपरिणामस्स वित्तिकारणमणंतं केवलणाणं भवतित्ति । तत्थ IP विन्नत्तिकरण नाम विन्नत्तिकारणंति वा जाणितव्वगसामत्थजुत्तंति वा विन्नत्तिहेउभूयंति वा एगट्ठा, जहा य केवलणाणं अणंतं
भवति तहा सासतं अपडिवादी एगविहं च भवति । तत्थ एगविहं णाम आभिणिबोहियनाणादीभेदविउत्तति वुत्तं भवति, एत्थ सीसो आह- जमेतं दुवालसंगं गणिपिडगं एयं केवलणाणोवलद्धति काऊण कहं केवलं चेव ण भवति ?, आयरितो आहदा केवलणाणेणऽत्थे० ।। ७८ ॥ दुविहा भावा भवंति, तंजहा-अभिलप्पा य अणभिलप्पा य, तत्थ जे ते अणभिलप्पा ते ण दाचेव अभिलविऊण सतित्तिकाऊण तेसु अधिकारो चेव णत्थि, जे ते पुण अभिलप्पा ते दुविहा भवंति, तंजहा- पण्णवणिज्जा
RAO
Page #76
--------------------------------------------------------------------------
________________
भवस्थकेवलज्ञानं
51 अपण्णवणिज्जा य, तत्थ जे ते अपनवणिज्जा तेसु ण व अहिगारो अस्थित्ति, जे पुण पण्णवाणिज्जा भावा ते केवलणाणेण आवश्यकता पासिऊण तित्थकरो तित्थकरनामकम्मोदतेण सब्वसत्ताणं अणुग्गहनिमित्तं भासति, जं च सो भगवं भासति तं पतिजोगजुत्तत्तचूर्णी
Pणेण सुयणाणं भवति, जं च पुण सेसं केवलणाणोवलद्धं ण चेव भासति तं केवलणाणं दट्ठव्वंति ॥ श्रुतज्ञाने हा
तं च केवलणाणं सामित्वं पहुच्च दुविहं भवति, तंजहा- भवत्थकेवलणाणं च सिद्धकेवलणाणं च, तत्थ भवत्थकेवलणाणं नाम जं मणुस्सभवे चेव अवस्थितस्स चउहि घातिकम्मेहिं खीणेहिं समुप्पज्जति, तंजाव चउरो केवलिकम्मा अक्खीणा ताव | भवत्थकवलणाणं भन्नति, जं पुण केवलिकम्मेहिं खीणेहिं सिद्धस्स तं सिद्धकेवलणाणं भवति, तत्थ जंतं भवत्थकेवलणाणं तं दुविहं, तंजहा- सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च, तत्थ सजोगिग्गहणेण केवलणाणसमुप्पत्तीओ आरम्भ जाव पंचहस्सक्खरियं सेलेसिं ण पडिवज्जति ताव सयोगिभवत्थकेवलणाणं भन्नति, जाहे पुण पंचहस्सक्खरियं सेलेस पडिवन्ने भवति ताहे अजोगिभवत्थकेवलणाणं भवति, तत्थ जं तं सजोगिभवत्थकेवलणाणं तमवि दुविहं भन्नति, तंजहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च, तत्थ पढमसमयसजोगिभवत्थकेवलणाणं णाम मि चेव समये केवलणाणमुप्पन्नं तंमि चेव तस्सं केवलणाणस्स पढमसमयसजोगिभवस्थकेवलणार्णति सभा भवति, ततो य केवलणाणुप्पत्तिपढमसमयातो जो वीतो अणंतरसमतो ततो आरब्भ जाव पंचहस्सक्खरियं सेलेसि ण पडिबज्जति ताव अपढमसमयसजोगिभवत्थकेवलणाणं भन्नति, तहा एयस्स चेव सजोगिभवत्थकेवलणाणस्स अन्ने इमे दुए भेदा भवंति, तंजहा- चरिमसमयसजोगिभवत्थकेवलनाणं च अचरिमसमयसजोगिभवत्थकेवलनाणं च, तत्थ चरमसमयसजोगिभवत्थकेवलनाणं णाम जातो समयातो अणंतरं।
SIRISIREASARESALOSSA
% ASACARSACARE
॥७४॥
Page #77
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
श्रुतज्ञाने
1104 11
पंचहस्स क्खरियं सेलोसें पडिवज्जति सो य सजोगिभवत्थ केवलणाणिस्स चरमसमयो भन्नति, तंमि य समये वट्टमाणस्स केवलिस्स जं केवलणाणं तं चरिमसमयसजोगिभवत्थकेवलनाणं भन्नति, तातो य सजोगिचरिमसमयाओ आरम्भ जो से अतीतो कालो जाव केवलणाणुष्प चिपढमसमयो एत्थ अचरमसमयसजोगि भवत्थकेवलणाणं भन्नति, से तं सजोगिभवत्थकेवलनाणं । तत्थ जं तं अजोगिभवत्थकेवलणाणं० से तं भवत्थकेवलनाणं ॥
से किं तं सिद्धकेवलणाणं?, सिद्धकेवलणाणं दुविहं भवति, तंजहा - अणंतरसिद्ध केवलणाणं च परंपरसिद्ध केवलनाणं च तत्थ अतरसिद्ध केवलणाणं णाम जंमि समते एगो केवली सिद्धां ततो जो अनंतरो वितीओ समतो तंमि अनो केवली सिद्धो तस्स केवलिस्स जं गाणं तं अणंतरसिद्ध केवलनाणं भन्नति, तं च पन्नरसविहं, तंजहा तित्थसिद्ध केवलणाणं अतित्थसिद्ध० तित्थगरसिद्ध० अतित्थकर० सयंबुद्ध० पत्तेयबुद्ध० बुद्धबोहिय० इत्थिलिंगसिद्ध० पुरिस० णपुंसकलिंग अनलिंग० गिहिलिंग० एगसिद्ध ० अणेगसिद्ध केवलणाणंति । तत्थ तित्थसिद्धकेवलणाणं णाम जे तित्थगराणं तित्थे सिद्धा तासें जं णाणं तं तित्थसिद्धकेवलणाणं भन्नति, अतित्थसिद्ध० णाम जे तेसिं तित्थगराणं तित्थातो तित्था ण मिलिता तत्थ तित्यंतरे च वट्टमाणे जे सिद्धा तेसिं जं केवलणाणं तं अतित्थसिद्धकेवलणाणं भन्नति, तित्थगरसिद्धकेवलणाणं जहा उसभादीणं, अतित्थगरसिद्ध केवलनाणं जहां भरहादीणं, सयंबुद्धकेवलनाणं जं सयं चैव संबुज्झिऊणं किंचि आयरियं उवसंपज्जति ततो पच्छा जं तस्स केवलणाणं तं सयंबुद्धकेवलणाणं भण्णति, पत्तेयबुद्ध केवलणाणं णाम जहा णमिस्स रायरिसिणो, ते य पत्तेयबुद्धा सयं चैव संबुज्झिऊण सयं चैव पव्वज्जं अन्वगच्छंति तेसिं जं केवलणाणं तं पत्तेयबुद्धकेवलणाणं भन्नति, अथवा सयं- अप्पणिज्जं जातिस्सरणादिकारणं पडुच्च बुद्धा सयंबुद्धा, फुडतरं
अनन्तरसिद्ध केवलज्ञानं
·|| 04 ||
Page #78
--------------------------------------------------------------------------
________________
श्री
सवा अभिधीयते, बाह्यप्रत्ययमतरेण ये प्रतिबुद्धास्ते सयंबुद्धाः, ते य दुविहा- तित्थगरा पदरित्ता य, इह वतिरित्तेहिं अहिगारो, अनन्तरआवश्यक दकिंच-सयंबुद्धस्स बारसविहोवि उवही भवति, पुव्वाधीतं से सुतं भवति वा ण वा, जति से पत्थि तो लिंग नियमा गुरुसंनिहे|
- सिद्ध चूणौं पडिवज्जति गच्छे य विहरति, अहवा पुब्बाधीतसुयसंभवो अस्थि तो से लिंग देवता पयच्छति गुरुसंनिहे वा पडिवज्जति, जदि
PI केवलज्ञानं श्रुतज्ञाने
य एगविहारविहरणजोग्गो इच्छा य से तो एगो चेव विहरति, अन्नहा गच्छे विहरति, एयम्मि भावे ठिता सिद्धा, पती पती ॥७६॥ IS (पत्तेयता) ओ वा भावतो सिद्धा पत्तेयबुद्ध०, पत्तेयं बाह्य वसभादिकारणमभिवीक्ष्य बुद्धा पत्तेयबुद्धा, एतेसिं णियमा पत्तेयं विहारो
जम्हा तम्हा ते पत्तेयबुद्धा, जहा करकंडुमादयो, किंच-पत्तेयबुद्धाणं जहन्नेण दुषिहो उक्कोसेण णवविहो उवधी णियमा पाउरणवज्जो
भवति, किंच-पत्तेयबुद्धाणं नियमा पुव्वाधीतं सुतं भवति, जहन्नेण एक्कारसंगी उक्कोसेण भिन्नदसपुव्वी, लिंगं च देवया पयच्छति & लिंगवज्जितो वा भवति । जतो भणितं 'रुप्पं पत्तेयबुद्धा' इति । बुद्धबोहियकेवलणाणं णाम जं संमं सोऊण वेरग्गतवजुत्तस्स भवति
तं बुद्धबोहियकेवलणाणं भन्नति, इथिलिंगण सिद्धाणं जं नाणं तं इथिलिंगसिद्धकेवलणाणं, एवं पुरिसणपुंसएसुवि भाणियव्वं, तिहा सलिंगसिद्धाण जं णाणं ते सलिंगसिद्धकेवलणाणं भन्नति, अन्नलिंगसिद्धकेवलणाणं णाम जे अन्नलिंगण सम्मत्तं पडिवनस्स
केवलणाणं समुप्पज्जति, समुप्पत्तिकालसमयमेव कालं करेति तं अन्नलिंगसिद्धकेवलणाणं भन्नति, सो य अन्नलिंगिकेवली जति 18 आउयमप्पणो अपरिक्खीण पासति ततो साधुलिंग चेव पडिवज्जतित्ति । गिहिलिंगसिद्धकेवलणाणं णाम जहा कस्सति गिहिणो
चैव सम्मचं पडिवनस्स केवलणाणं उप्पज्जेज्जा, समुप्पत्तिकालसमयमेव कालं करेज्जा तस्स जं जाणं तं गिहिलिंगसिद्धकेवलणाणं ॥७६॥ भन्नति, एगसिद्धकेवलणाणं नाम जमि समये सो सिद्धो न मि अन्नो कोइ सिद्धोत्तिकाऊण तस्स जं नाणं तं एगसिद्धकेवलनाणं
CARE
ॐवर
Page #79
--------------------------------------------------------------------------
________________
श्री
परंपरसिद्धकेवलं
आवश्यक चूर्णी
श्रुतज्ञाने
॥७७॥
SESSAGAUR
| भण्णति, अणेगसिद्धकेवलनाणं नाम जीम समए सो सिद्धो तमि समये अनेवि सिद्धा एतेसि जं गाणं तं अणेगसिद्धकेवलणाणं भवति । एवमेतं अणंतरसिद्धकेवलणाणं भन्नतित्ति ॥
तत्थ परंपरसिद्धकेवलणाणं अणेगविहं भवति, तंजहा-अपढमसमयसिद्धकेवलणाणं एवं दुसमय जाव दससमय० संखेज्जसमय. असंखेज्जसमय० अणंतसमयसिद्धकेवलणाणंति । तत्थ अपढमसमयसिद्धकेवलणाणं णाम अत्थि ते सिद्धा जे अन्नस्स सिद्धस्स सिज्झणकालातो अपढमिल्ले समये सिद्धा तेसिं जं केवलनाणं तं अपढमसमयसिद्धकेवलणाणं भन्नति, तहा अस्थि ते सिद्धा जे अनस्स सिद्धस्स सिझणकालातो चितिए समए सिद्धा तेसिं जे केवलणाणं तं दुसमयसिद्धकेवलणाणं भवति, एवं जाव अस्थि ते सिद्धा जे अन्नस्स सिद्धस्स सिझणकालातो अणंततिमे समये सिद्धा तेसिं जंणाणं तं अणंतसमयसिद्धकेवलनाणं भन्नति । सेत्तं परंपरसिद्धकेवलणाणं । से तं सिद्धकेवलनाणं ॥ तं च केवलणाणं समासती चउन्विहं भवति, तंजहा-दब्बतो खेत्ततो कालतो भावतो, दव्बतो णं केवलणाणी सव्वदव्वाई जाणति पासति, खेत्तओ णं केवलनाणी सब्बखेत्तं जाणति पासति, कालओ णं केवलनाणी सव्वकालं जाणति पासति, भावतो णं केवलणाणी सव्वभावे जाणति पासति । सेत्तं केवलणाणं । एवमेतं पच्चक्खणाणं तिविहमवि भणितं, बनिया य पंचविहाबि आभिणियोहियणाणाती केवलणाणपज्जवसाणा भावणंदित्ति॥भावनंदी सम्मत्ता॥
एवमेताई आभिनिवोहियणाणादीणि पंच णाणाई भावमंगलणिमित्तं परूविताई । एत्थ पुण सुयणाणेणं अधीगारो, कम्हा ?, जम्हा सुयणाणे उद्देसो समुद्देसो अणुण्णा अणुतोगो य पवत्ततित्ति, अहवा जम्हा सुयणाणेण अवसेसाणि णाणाणि णज्जति परूविज्जति वा तम्हा सुयणाणेण अधोगारो । अहवा चत्तारि णाणाणि ससमुत्थाणि इमं परसमुत्थं तेणं तस्स अधिकारो ।।
Page #80
--------------------------------------------------------------------------
________________
आवश्यकनिक्षेपाः
C
आवश्यक
चूणी
श्रुतस्कंधे
॥७८॥
KARACAEXE
URRECRUSSROCALCHOKA
| जति सुयणाणेण अधिगारो तो उद्देसादीणि एयस्स पवत्तंति, तो किं अंगपविट्ठस्स अंगबाहिरस्स ?, दोण्हवि, इमं पुण पट्ठवणं | पडुच्च अंगवाहिरस्स, जति अंगबाहिरस्स तो किं आवस्सगस्स आयस्सगवतिरित्तस्सी,दोण्हवि, इमं पुण पट्ठवणं पडुच्च आवस्सगस्स
अणुतोगो, आवस्सगन्नं किं अंग अंगाई सुअक्खंधो सुयखंधा अज्झयणं अज्झयणाई उद्देसो उद्देसा ?, आवस्सगं णं णो अंग | णो अंगाई सुयक्खंधो णो सुयक्खंधा णो अज्झयणं अज्झयणा णो उद्देसो णो उद्देसा, तम्हा आवस्सगं णिक्खिविस्सामि सुर्य | णिक्खिविस्सामि खधं णिक्खिविस्सामि ।
से किं तं आवस्सयं, आवस्सगं समासतो चउविहं-णाम ठवणा० दब्ब० भाव०, णामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा आवस्सएत्ति णामं कीरति, से तं णामावस्सगं । से किं तं ठवणावस्सगं', २ जनं कठकम्मे वा पोत्थकम्मे वा | सम्भावओ असम्भावओ वा आवस्सएत्ति ठवणा ठप्पति सेत्तं ठवणावस्सगं । से किं तं दव्वावस्सगं ?, दवावस्सगं दुविहं, तंजहा
आगमओ य णोआगमओ य, आगमओ जस्स णं आवस्सएतिपदं सिक्खितं ठितं इच्चादि, सिक्खितं नाम जं अंतं पत्तं, ठितं णाम जं से ठितं हियये, जितं नाम जं मूले घेसूण अग्गं पावेति, मितं णाम जं अक्खरेहि पदेहिं सिलोगेहिं मितं-एत्तियाई ताई, परिजितं नाम जं मूलाओ अग्ग पावेति अग्गाओ य मूलं पावेति, णामसमं णाम जहा अप्पणो णामं एवं तंपि अज्झयण, घोससमं उदत्तअनुदत्तस्वरितकंपितद्रुतविलंबितविश्लिष्टापेक्षस्वरनियतं, उच्चरुदात्तं जहा उप्पति वा भूएत्ति वा, अणुदत्त उप्पन्नेति वा भूएति वा, सयाहारे उप्पन्नभूयपरिणया, हीणक्खरे उदाहरणं-दव्ये अगारीए पुत्तस्स ओसहं ऊणं दित्तं, भावे विज्जाहरो, 'रायगिहे' गाहा० अच्चक्खर उदाहरणं-दब्वे तहेव अगारी, अहिए भावे 'जो जह बढ़ती०' गाहा, अहवा-'चंदगुत्ता' गाहा।
॥ ७८
कर
Page #81
--------------------------------------------------------------------------
________________
आवश्यक
चूणों
श्रुतस्कंधे
॥७९॥
RA%-%AAKAKAR
| खलिते पत्थरंमी नांगूलं मिलिए धनरासी विच्चामेलिते कोलियपायसो ‘पडि पुन्नं' पडिपुग्नयोस कंठोढविप्पमुकं जहा आवश्यक
निक्षेपाः | 'कप्पपेढिताए' तहा भणियन्वं । सेतं आगमतो।
से किं तं णोआगमतो दवावस्सयं १, २ जाणगसरीर० भवियसरीर० तव्यतिरित्तं ३ जहा णियोगदारे जा वतिरित्तेहि णवरि लोउत्तरिए दवावस्सए इमं अ[त्थ]क्खाणगं भाणियब्वं-वसंतपुरं णगरं, तत्थ गच्छो अगायत्थसंविग्गो विहरति, तत्थ या | एगो अगीयत्थो समणगुणमुकजोगी, सो दिवसदेवसियं उदउल्लससिणिद्धआहाकम्माणि पडिसेवित्ता महता संवेगेणालोएति, ते पुणो अगीयत्था पायच्छित्तं अयाणमाणा अहो इमो धम्मसड्डीओ साधू, सुहं पडिसविउं दुक्खं आलोएउं, एवं नाम एस आलो
एत्ति अगूहतो, तं दणं ते अवसेसा पव्वइया चिंतेति-णवरि आलोएयव्वं, . णस्थित्थ किंचि पडिसवितेणं । तत्थअन्नदा कयाती 8 गीयत्थो संविग्गो विहरमाणो आगतो, सो त दिवसदेवसियं दट्ठणं तत्थ उदाहरणं दाएति--गिरिणगरे णगरे वाणियओ रत्तरला तणाणं घरं पूरइत्ता पलीवेइ, तत्थ सबलोगो पसंसति-अहो इमो भगवंतं अग्गि तिप्पेइ, अन्नया कयावि तेण य पलिवितं, वायो आय पबलो जातो, सव्वं णगरं दृढं, अनहिंपि णगरे एको एवं चेव करेइ, सो राइणा सुओ जहा एवं करेतित्ति, सो य सव्वस्स हरणं टू काऊणं विसज्जितो, अडवीए कीस ण पलीबेसि ?, जहा तेणं वाणियएणं अवसेसावि दृड्डा, एवं तुम्भेऽवि एतं पसंसंता इमे साधुणो सब्वे परिचयह, एवं च एस महाणि«धसो, जदि एयस्स निग्गहं ण करेह ताहे सब्वे विणस्सेहा, एयं दब्वागासतं ।
से किं तं भावावासगं, २ आगमतो य णोआगमतो य, आगमओ जाणओ उवउत्तो, णोआगमतो तिविहं-लोइयं लोउचरियं कुप्पावयाणयं, जहा अणुओगदारे ।। तस्स णं इमे एगट्ठिया णामधेज्जा पं०-आवस्सगंति वा अवस्सकायव्यं अवस्सकर
Page #82
--------------------------------------------------------------------------
________________
4694-10-
गं च तं सुयखंचायः, सुर्य जहा अणुया, एन्थ गाथा फालेय
श्रुतस्कंधे
श्री गंति वा अवस्सकरणिज्जंति वा धुवकायचंति वा निग्गहोत्ति वा, एत्थ गाथा फासेयव्बा, 'समण सावगे' एवं निरुत्तं आव-
1 आवश्यकआवश्यक स्सगस्स, सेत्तं आवस्सगं । से किं तं सुर्य?, सुयं जहा अणुओगद्दारे, खंधोवि तहेव, एत्थ सामादियादीण सुयविसेसाणं छण्हं
पस्योपक्रमः चूर्णी
| खंधो सुयक्खंधो, आवस्सगं च तं सुयखंधो २। एत्थ य छ अत्याधिगारा सामाइयादीणं जहाजोगमणुगंतव्वा, तं०-सावज्जजोगवि
रती उक्किचण गुणवतो य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥ आवस्सयस्स एसो पिंडत्थो वनितो ॥८ ॥
समासेण । एत्तो एकेक पुण अज्झयणं वत्तइस्सामि ॥१॥
तत्थ पढम अज्झयणं सामाइयं, तस्स इमाणि चत्तारि अणुओगदाराणि भन्नति, तंजहा-उवक्कमो निक्खेवो अणुगमो णयो, किं णिमित्तं चत्तारि दारा कता ?, एगेणेव अणुगमणं कीस णाणुगम्मति ?, तत्थ दिटुंतो-एगदुवारेण नगरेण समंततो जोयणा| यामेणं, जहा तत्थ एगेणं दुवारण कठ्ठतणयादिकज्जांणं संकिलेसो भवति सबलोगस्स, जहा तं नगरं दुन्निक्खमणपवेसं भवति एगेणं दुवारेणं, एवं चेव सिस्सस्स दुम्मेहस्स दुक्खं एगणं दारेणं अत्याधिगमो भवति, तेण चत्तारि दारा कया उवकमादिया।
से किं तं उवकमे?, उवक्कमो णासस्स अपत्तावत्थापावण, सो पुण छव्विहो-णामोवक्कमो ठवणोवक्कमो दब्बो खत्तो कालो० भावोवक्कमो, णामठवणाओगयाओ, से किं तं दव्योवकमो?,२ दबस्स उवकमो दब्बोवक्कमो, दवाण वा उवक्कमोर दव्येण वा उवकमो ४दव्योवकमो दव्वेहि वा उवकमा दब्बंमि वा दब्वेसु वा, दबस्स उवकमो जहा मोदगस्स, दवाणं उवक्कमो जहा णिप्फावाणं, दव्वेण 31 उवकमो जहा फलएणं समुदं तरति, दब्बेहिं जहा बहुहिं फलएहिं णावा णिप्फज्जति ताए तरति, दव्बंमि उवकमो जत्थ कासति
॥८॥ सीसं काऊण उवकामिज्जति । अहवा दव्योवक्कमो तिविहो-सचित्तो अचित्तो मीसओ, सचित्तो तिविहो-दुपदचतुष्पदअपदाणं,
CROSA
EESHEECH
Page #83
--------------------------------------------------------------------------
________________
आवश्यक
चूणों
श्रुतस्कंधे
॥८१॥
दुपदाणं दुविहो उवकमो-संवर्त्तने च परिकमणि च, संवर्तने जहा कोइ मणूसो मारिज्जति, परिकम्मणे जहा सो चेव बावत्तरी कलातो आवश्यकसिक्खाविज्जति, एवं चेव चउप्पयाणंपि, अपयाणं परिकम्मणे जहा कक्कडियाओ जारिसियाओ इच्छिज्जति तारिसा खड्डा खणंति
मास्योपक्रमः पच्छा तारिसा भवंति, संवट्टणे सव्वेवि छिज्जंति । अचित्ते दव्वोवक्कमो जहा सुवणं अंगुलीयकत्तेण परिकम्मिज्जति, संवदृणे जहा तं चैव विणासिज्जति । से किं तं मीसो दव्वोवक्कमो ?, २ सचामरधासलपरिमंडितो आसो धावणवग्गणधारणत्तियइवइ एवमादि | सिक्खाविज्जति, सो चेव जहा संगामे आवडिते ववरोविज्जदि सो संवट्टणावकमो। से किं तं खेत्तोवकमो?, खत्तोवक्कमो जहा खेत्तं हलकुलियणंगलादीहिं उवकामिज्जति । से किं तं कालोवा मे?, कालोवकमो जहा कालो नालिकादहिं उवक्कामिज्जति । भावोवक्कमो दुविहो-पसत्थो अपसत्थो य, अपसत्थं मरुइणिगणियाअमच्चदिवतहिं, एगा मरुइणी, सा चिंतेति-किह धूतातो सुहिगाओ होज्जत्ति?, ताए जेहिता धृता सिक्खाविता, जहा चडंतिया मत्थए पण्हीए आहणेज्जासि, ताए आहतो भत्ता, सो तुट्ठो पाया महिउमारद्धो, ण हु दुक्खावियत्ति, ताए मातुं सिटुं, ताए भणित-जं करेहि तं करेहि, ण एस सक्कति तुझ किंचिवि कातुं, वितिया सिक्खाविता, ताएवि आहओ, सो झंक्खित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, ततिओ रुट्ठो घेत्तुं पिट्टिता धाडिता य, तं अकुलपुत्तिया जा एवं तुमं करेसि, पच्छा किहवि गमितो, एस अम्ह कुलधम्मो, सा भणिता-जहा देवयस्स तहा वढेज्जासि, मा छड्डितिया बहुं कालं अच्छिहिसिति ॥ गणिकावि चित्तसभाए भावं परिक्खित्ता तहा उपचरति ॥ अमच्चे आसमुत्तणं तलागारामकरणं च, एस अपसत्थो भावोवक्कमो ।
25ARY
Page #84
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण श्रुतस्कंधे
॥ ८२ ॥
32455
पत्थो आयरियस भावो उवक्कमेयन्यो, जं चिंते तं उवणेतव्यं पढमालिकादि णिरिक्खितेणं, खेलमल्लाइ वा जं भणति तं तहा गेण्डियन्त्र, श्वेतः काकः ?, आमं श्वेतः, पीतो वा ?, आमं पीतः, एवं वायाए, कारण-मिण गोणसंगुलीए०, मणेण सहमाणो, एवं सर्वार्थेषु । तत्र राजदितो - अमय कोसे राया भणति कतमो विणतो बलिओ ?, आयरिया भणति लोगुत्तरिओ, पच्छा परिक्खितं रण्णा नदीए वहंतीए पेसितं अमयकोसो, काइयमत्तओ पच्छनं खुदओ ढोएति, तन्निमित्तं पुच्छा, आयरिएणवि कतो मुहा वहतित्ति, एत्थ परिक्खितो विणतो ।
अहवा उवकमो छविहो- आणुपुव्वि नामं पमाणं वत्तव्वया अत्थाहिगारो समोतारो, एयाणि सव्वाणि परूवेऊणं इमं सामाइयअज्झयणं उवकमे, आणुपुत्रिमादीएहिं दारेहिं जत्थ जत्थ समोयरइ तत्थ तत्थ समोतारियव्वं । आणुपुच्चीए उकित्तणाणुपुत्रए समोतरति, साय विविधा - पुव्वाणुपुच्ची पच्छाणुपुत्री अणाणुपुच्ची, पुव्वाणुपुब्बीए पढमं, पच्छाणुपुवीए छहं, अणाणुपुच्चीए एतेसिं चैव एकादियाए एगुत्तरियाए छगच्छगताए सेढीए अन्नमन्नन्भासो दुरूवूणो तावतियाओ ताओ अणाणुपुब्बीओ, करणं अणाणुपुव्वीण- एगो बेहिं गुणिज्जति जाता दोनि, दोन्नि तिर्हि गुणिज्जंति, जाता छ, छ चउहिं गुणिज्जंति, जाता चउव्वीसं, चउव्वीसा पंचहिं गुणिज्जति, जातं सयं वीस, तं छहिं गुणेत्ता जावतिओ रासी सो दोहिं ऊणो कीरति, किंनिमित्तं ?, पुव्वाणुपुब्वी य पच्छाणुपुब्बी य दोषि अवणिज्जंति, तां अणाणुपुव्वीतो होंति । णामे छम्विहणामे समोतरह, तत्थवि खओवसमिए नामे समोयरति, कम्हा १, जम्हा सव्वसुयं खओवसमियमितिकट्टु । पमाणं चउन्विहं दब्ब० खेत्त० काल० भाव०, भावप्पमाणे समोतरति तं तिविहंगुण ०णय० संख०. गुणप्पमाणे समोतरति, गुणप्पमाणं तिविहं णाणप्पमाणं दंसणप्पमाणं चरित्तप्पमाणं, णाणगुणप्पमाणे समोतरति, णो
उपक्रमावतारः
॥ ८२ ॥
Page #85
--------------------------------------------------------------------------
________________
चूर्णी
बसेसेहि, णाणगुणप्पमाणं चउबिह, तंजहा-पच्चक्खे अणुमाणे ओवम्मे आगमे, आगमे समोतरति, आगमे तिविहे, तंजहा-अत्तागमे दो निक्षेपाआवश्यक अणंतरागमे परंपरागमे, इमस्स सामाइयज्झवणस्स तित्थगरस्स अत्थस्स अत्तागमे, गणहराणं अत्थस्स अणंतरागमे, सुत्तस्स अत्तागमे, नुगमो:
गणहरसीसाणं अत्थस्स परंपरागमे, मुत्तस्स अणंतरागमे, तेण परं अत्थरसवि सुत्तस्सवि नो अत्तागमे नो अणंतरागमे, परंपरागमे । श्रुतज्ञाने
से किंतं संखप्पमाणे?, संखा अढविहा, तत्थ परिमाणसंखाए समोतरति, साय दुविहा परिमाणसंखा-कालियसुयपरिमाणसंखा ॥८३॥ य दिहिवायसुयपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति, पज्जवसंखाए अणंता पज्जवा संखज्जासंघाया संखेज्जा
अक्खरा संखेज्जा पदा गाथा सिलोगा वेढा, अज्झयणसंखाए एगं अज्झयणं, णो उद्देसो संखाए ।
से किं तं वत्तव्वया?, वत्तव्वया तिविहा, तंजहा--ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया, तत्थ सससमयवत्तब्वयाए समोतरति, वत्तव्बतत्ति गता । से किं तं अत्थाहिगारो', सावज्जजोगविरती अत्थाहिगारो, एवं जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेयव्वं । सेत् उवा मत्ति दारं गतं ।।
से किं तं निक्खेवे?, निक्खेवे तिविहे पन्नत्ते, तंजहा-ओघनिष्फने नामनिप्फन्ने सुत्तालावगनिप्फने, ओहनिप्फने अज्झयत्ति वा अज्झीणित्ति वा आएत्ति वा ज्झवणेति वा, जहा अणुयोगहारे णामनिष्फन्ने समोयारियंति, तं चउबिह-नामसामाइयं साठव० दब्ब० भाव०, नामट्ठवणाओ गताओ, पत्तयपोत्थयलिहितं जं वा निण्हगाणं असविग्गाणं एवं दब्बसामाइय, भावसामाइयं ट्र चउव्विहं उरि भणिहामि, सुत्तालावगनिप्फनो निक्खेवो पत्तलक्खणोऽवि ण णिखिप्पति, कम्हा ?, लाघवत्थं, जम्हा अस्थि
SHRESEARCH
Page #86
--------------------------------------------------------------------------
________________
श्री
181 अतो तइयमणुयोगद्दार अणुगमोत्ति, तर्हि वा निक्खित्तं इहं निक्खित्तं, इह वा निक्खित्तं तहिं णिक्खित्तं भवति, तम्हा तहिं चेव निक्षेपाआवश्यकता निक्खिप्पिहित्ति ।
नुगमो चूर्णी 15
___से किं तं अणुगमे?, अणुगमे दुविहे पं०, तंजहा-सुत्ताणुगमे य णिज्जुत्तिअणुगमे य, सुत्ताणुगमे सुत्तं अणुगंतव्वं, निज्जुउपोद्घाता नियुक्ती प्रवासात्तिअणुगमो तिविहो-निक्खेवनिज्जुत्तिअणुगमो उवग्घायनिज्जुत्तिअणुगमे सुत्तफासियनिज्जुत्तिअणुगमे, सामाइयनिक्खेव
| निज्जुत्तिअणुगमे जं एंत हेट्ठा वनितं । इयाणिं उबुग्धातनिज्जुत्तिअणुगमा, तं उवधायनिज्जुत्तिअणुगम वनेतुकामो आयरितो ॥८४॥
महत्था निज्जुत्तित्ति काऊणं मंगलं करेति- उयोग्घातो णाम उद्देसनिग्गमादीणिरूवणं, 'मेघच्छन्नो यथा चंद्रो, न राजति
नभस्तले । उपोद्घातं विना शास्त्रं, न तथा भ्राजते विधौ ॥१॥ तं पुण मंगलं चउबिह, चउब्विहपि जहा हेट्ठा भावमंगले, इमं || है गाथासुत्तं
तित्थगरे भगवंते अणुत्तरपरकमे अमियनाणी । तिने सुगतिगतिगते सिद्धपहपदेसए वंदे ॥२॥१॥
'तृ प्लवनतरणयोः' अयं तृधातुःप्लवने तरणे च, तं च तरणं चउद्धा- णामादि, णामट्ठवणाओ गताओ, दव्वतरणे तिमि सूइज्जति, तं०- दव्वतरओ दव्वतरणं दव्यतरियव्ययं, तत्थ दब्वतरओ पुरिसादी, दय्वतरणं उडुपादी, दव्वतरियव्वं णदिसमुद्द-12 | सरादि, एवं भावतरणेऽवि, णवर भावतरओ जीवो भावतरणं णाणादि भावतरियव्वयं संसारो चउविहो, एवं प्लवनमाप । तरंति
॥८४॥ अनेनेति तीर्थ, एवं ताव तित्थं निष्फन्न, तं दुविहं- दव्वतित्थं भावतित्थं च, दव्वतित्थं मागहमादि, भावातित्थं जिणवयणं, PI अहवा दव्यतित्थं ४-सोतारं सुउत्तार १ सोतारं दुरुत्तारं २ दुरोतारं सुउत्तारं ३ दुरातारं दुरुत्तारं ४, एवं भावतित्थंपि सुओता
BHOSRACTORA%
A9-ॐॐ
Page #87
--------------------------------------------------------------------------
________________
चूणों
उग
रादि ४, सरखमइयाणं सुओयार सूत्तार, तच्चनियाणं सुओतारं दुरुत्तार, बोडियाणं दुओतारं सुओत्तारं, दुऔतारं दुरुत्तारं इणमेव टा
1 निक्षेपाआवश्यक निग्गंथं पावयण, अहचा 'दाहोवसमंतण्हाऍ छेदणं मलपवाहणं चैव। तिहिं अत्थेहि निउत्तं तम्हातं भावओतित्थं ॥१॥
एवं भावतित्थेवि समोतारिज्जति । जेहिं एवं दंसणणाणादिसंजुत्तं तित्थं कयं ते तित्थकरा भवंति, अहवा तिथं गणहरा, तं जेहिं उपोद्घात कयं ते वित्थकरा, अहवा तित्थं चाउब्बनो संघो, तं जेहिं कयं ते तित्थकरा, भगो जेसिं . अस्थि ते भगवंतो,-माहात्म्यस्य नियुक्ता ठसमग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इसींगना ॥१॥ अणुत्तरो परक्कमो जेसि ते अणुत्तरपर
क्कमा, न अन्नेसिं उत्तरतरो परक्कमो अत्यि सव्वसत्ताणमपि, अमितणाणी--अणंतणाणी, तिमा चाउरंतसंसारकंतारं, तरिऊण सुगतिगतिगता, सुमती सिद्धा तेसिं गती सुगतिगती तं गतार, सिद्धिए पहो २, पहो दुविहो- दन्चपहो णगरादीण भावप्पहोणाणदंसणचरित्ताई, तेहिं सिद्धी गम्मइत्ति, पगरिसेण देसगा पदेसगा, ते वंदे, वदि अभिवादणथुइसु. कायेणाभिवादयामि वाचा प्रस्तौमि, तित्थगरविसेसणत्थं भगवद्वचनं, दवअमवादितित्थगरणिसेहणत्थं, एतेऽवि कहिंचि भगवंतो व्याख्यायते, अणुत्तरपरक्कमवयण, जतो ण तेसिं एवं रागादिमहामत्तुअक्कमणं, तहा अमितणाणी न ते णाणरहिता परिमितणाणी वा, किंतु अमियस्स-अपरिसेसस्स
यस्स गाणीति, तिने य ण पुण संसारकतारस्था, तरिऊण ण पुणो तरिस्संति वा इति, तरिऊणं च सिद्धगतिं उड्डलोगं तं गता,81 प पुण अणिमादिअट्ठविहमिस्सरियं पाविऊण कतिणो, सव्वभावन्नू परमदुत्तरं तिना, इहेव सव्वदा मोदन्ते इति, 'सिद्धपहपदेसए'
इति अणेण लोइयतित्थगरासाहारणं परमोवगारित्तं दरिसेति, तत्किमुक्तं ?, जम्हा एतीव्वसेसंणविसिट्टसरूवा परमोवगारी य हा तम्हा वंदणारिहा, अतो तान् वंदे इति । एवं च लोइततित्थगराणं बंदणववच्छेदो कतो, तेसिं च भगवंताणं अतिसयसरूवकहण
PXE
ॐॐॐॐॐ
No-TOR
Page #88
--------------------------------------------------------------------------
________________
मंगलं
श्री 13 पुन्वं वंदणं कयं भवतीति । अहवा तित्थगरवयणं प्रणयनादिप्रदर्शनार्थ, भगवद्वचनं इस्सरियादिसंदसणत्थं, अणुत्तरपरक्कमवयणं आवश्यक- शक्तिपदरिसणत्थं, अमियणाणिवयणं णाणिड्डिथावणत्थं, तीण्णवचनं दुक्खच्छेदपदरिसणत्थं, सुगतिगतिवयणं अवत्थापदरिसणत्थं, चूणी
सिद्धिपथादिवयर्ण सव्वहितोवदेसोवगारत्थमिति ।। एवं ओहेण ताव णमोक्कारो कतो, इयाणि जेणेदं तित्थमुपदिदै तस्स धावा णमोक्कारो कीरति-'वंदामि' गाहा ॥ २॥२॥ महत्तं पाहने बहुत्ते य, पाहने मोक्खो पहाणो, महंतं भजतीति महाभागो, बहुत्वे नियुक्ती
तत्रैव सुखमतुलं, महायशः, अविसेसितो यशो विससिता कित्ती, विदितं मुणितमेकोऽर्थः, महंतं जेण मुणितं स भवति महामुणी, किं ॥८६॥ तन्महंत?- णव पयत्था, महावीरो नामं गुणनिष्फन, महन्तं वारियं यस्य स भवति महावीरो, सव्वदेवावि अंगुट्ठएणं पंडुकंबलसिदिलाए अवहितं तित्थगरं उप्पेल्लज्जा, ण सकेति उप्पेलेर्ड, एवं सकला रयणप्पमा सा पुढवी मेरंमि घेत्तूण सत्तवि पुढवीओ साहाणत्ता
अलोए खिविज्जा, एरिसं वीरियं, सा य अतीव लण्हा उच्चा य, ततो महावीरियजुत्तो इति महावीरो णाम, अमराणं णराण व |रायाणो अमरणररायाणो तेहिं महितो, सेसेहिं कि अमहितो', उच्यते, सेसेसु कामं ता, मह पूजायां, महितो पूजितो, पूजितो
नमंसितो एगट्ठा । इमस्स वित्थस्स कचा, इदं च पच्चक्खीभावे, अहया घरगादीण पडिसेहो । एवं सामिस्स अर्थवक्तुः मंगलत्थं IR|वंदणमभिहितं, इयाणि सुत्तकर्तृप्रभृतीनामपि पूज्यत्वाईदणं कीरति। एक्कारसवि०॥२३॥ एकारस इति संखा, तित्थगरेहिं सयमणुनातं गणं धातित्ति गणहरा, आविसद्दो समुच्चये, पगरिसेण
आदीए वा वायगा पवायगा, पवयणस्स दुवालसंगस्स । एतेण तेसिपि भगवंताणं परमोचगारि दंसेति । अतो तेऽवि वंदामिति । । 'सव्वं गणहरवंसं अज्जसुहम्मे थेरावलिया, जाव जेहिं अम्ह सामाइयमादायं वादित, बारगवंसो णाम जेहिं परंपरएणं
LGARCARRRRRES.
Page #89
--------------------------------------------------------------------------
________________
CG
-
श्री
आवश्यक चूर्णी उपोद्घात नियुक्ती
॥८
॥
ARREARRRRECAREGAORAKA
सामाइयादि अत्यो गंथो य वादितो, अनओ गणहरवंसो अन्नो य वायगवंसो, तेण पत्तेयं क्रियते, पवयर्ण चाउव्वनो समणसंघो गणधरदुवालसंगं वा गणिपिडगं तं च बंदामित्ति ।
नमस्कारः तेवंदिऊण ॥ २४ ॥ ते तित्थगरादयो पवयण च सिरसा-परमायरेण बंदिऊण अस्थाणं पुहुत्तं-बाहुलं जस्स तस्स तेहिं नियुक्तितित्थगरादीहिं कहियस्स, कस्स ?-सुयणाणस्स भगवतो, किं ?-निज्जुत्तिं कित्तयिस्सामि-परूवेस्सामि पनवेस्सामि एगट्ठा । कतमस्स * कंथनसुयणाणस्स ?-आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे सुयगडे दसाणं कप्पस्स ववहारस्स परमणिउणस्स मरियपनीए प्रतिज्ञा च | इसिभासियाणं, चसद्देण चूलाण प पेढीण य जाणि य भाणिताणि, एवं कालियसुपस्स, दिद्विवायस्स अनेण पगारेण भणिहिति । तत्थ अवसेसाणि ताव अच्छंतु, आवस्सगस्स ताव भणामि, तं आवस्सगं छबिह-सामायिकादि, तत्थ पढमं सामाइयस्स, एतेणाभि-1 संबंधेण सामाइयाणिजुत्ती, तत्थ परंपरओ दुषिहो, तंजहा-दव्वपरंपरओ भावपरंपरओ य, दब्बपरंपरए इमं उदाहरणं-तेणं कालेणं तेणं समतेणं साकेयं णगर, तत्थ बहिता उत्तरपुरधिमे दिसीभागे सुरप्पिए णामं जक्खाययणे होत्था, वन्नओ, संनिहितपाडिहरो, सो य वरिसे २ चित्तिज्जति, महो य से कीरति, सो य चित्तितो समाणो तं चेव चित्तगरं मारेति, तेण भएण चित्तकरका सब्वे पलाइतुमारद्धा, पच्छा रना नायं-जदि एते सव्वे पलायंति पच्छा एसो जक्खो अचित्तिज्जंतो अम्हं वधाय भविस्सति, तेणं भएण चित्तकरका रना संकलिता बद्धा, पाहुए हिकता, तसिं सव्वेसिं नामाई पत्तएहिं लिहिऊणं कुडे छूढाई, ततो वरिसे वरिसे जस्स णाम उद्देति तेण चित्तेयब्बो । एवं च कालो बच्चति । अनया कयाइ एगो चित्तकरचेडो सो भमंतो साएयं गतो, तत्थेगस्स चित्तकारस्स घरं अल्लीणो, तत्थ एगपुत्तिया थेरी, सोवि से चेडो मित्तं जातो, एवं तस्स तत्थ अच्छंतस्स अह तमि वरिसे तस्स
CCESCRke
Page #90
--------------------------------------------------------------------------
________________
चूणों
थेरिसुयस्स वारओ जाओ, पच्छा सा थेरी बहुप्पगारं रोयति, तं रूयमाणिं थेरि दणं भणति-कि आइए ! परूयास एवं १, द्रव्यपरंपरआवश्यक
ताए सिट्ठ, सो भणति थेरिकाभत्तेणं, मा तुम्भे रुयह, अहं तं जक्खं चिचइस्सामि, ताहे सा भणति- तुम किं मे पुत्तो न भवसि, तोऽवि अहं चित्तेमि, अच्छह निरद्दबाओ, एवं तेण छट्ठभत्तं काऊणं अहतवत्थजुगलपरिहितेणं चोक्खेण पयतेण सुतिभूतेणं णवएहिं ।
इष्टकउपोद्घात
परंपरका नियुक्ती
कलसेहिं हाणित्ता णवएहिं कुच्चएहिं नवएहिं मल्लयसंपुडेहिं असिलेसेहिं वन्नएहिं एवं तेण सो चित्तितो, चित्तेऊणं पादपडितो
भणति-जं च मए एत्थ किंचि अवकतं तं खमह, तत्थ सो तुट्ठो संनिहितपाडिहेरो भणति-वरे वरं पुत्ता, सो भणति-एस चेव मम ॥८८॥
वरो-मा लोग मारेहि, तं भणति-एवं तावट्टितमेव, जं तुहं ण मारितो, एवं अनपि ण मारेमि, अन्न भण, सो भणति-जस्स वीण दुपयस्स वा चउप्पयस्स वा अपयस्स वा एगमवि देसं पासामि तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं होतुत्ति तेण दिनो, एवं सो वरे लद्धे गओ कोसं िणगरिं ।
तत्थ य सयाणिओ नाम राया, सो अनया कयाइ सुहासणवरगतो दूतं पुच्छति-किं मम देवाणुप्पिया! णत्थि जं अन्नराईणं हा अत्थिर, तेण भणित-चित्तसहा णत्थि, मणसा देवाण वचसा पत्थिवाणं, तक्खणमेव आणत्ता चित्तगरगा, तेहि सभाओगासा विभत्ता,
तत्थ तस्स वरदिनस्स जो रखो अन्तेपुरकिडपदेसो सो लडो, एवं तेण तत्थ णिम्मितेसु तदाणुरूवेसु रुवेसु अनया कदाति मिगावतीए 18 जालंतरेण अंगुली दिट्ठा, तेणं अंगुलिसारिक्खेण देवी सव्वा तदाऽणुरूवा णिम्मविता, तीसे पुण चमि उम्मिल्लिज्जतमि एगो
| मसिविंदुयओ उरूमन्तरे पडितो, तेथ पुट्ठो, पुणोवि जातो, एवं तिन्नि वारे, पच्छा तेण णार्य-एवं एतेण होयब्वमेव, एवं चित्तसभा |णिम्माता। अमदा कयाति राया चित्तसमें पुलएंतोतं देसं पत्तो जत्व सा देवी, तं णिव्वन्नतेण सो बिंदुको दिवो, तंदट्टणं आसुरत्तो,
ॐॐॐॐॐॐ
का॥८८॥
ESIes
Page #91
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात नियुक्ती
॥ ८९ ॥
एतेण ममं पत्ती धरिसितत्ति वज्झा आणतो, सेणी उवडिता भणति सामी ! एस वरलद्धओत्ति, राया भगति जदि एवं तो खुज्जाए से मुहं दाइज्जतु, तेण तदाणुरूवं णिव्वत्तियं, तहावि तेण संडासां छिंदाविओ चैव निम्विसतो य आणत्तो । सो पुणो जक्खस्स उपवासेण ठितो, जक्खेण भणिओ- 'वामेण चित्तहिसि'त्ति, सो तस्स रनो पओसं गतो, "तेण चिंतितं पज्जोतो एयस्स पीति पीएज्जा चिंतिऊण मिगावतीए चित्तफलए रूवं काऊणं जहा मल्ली तहा पज्जोतस्स उबट्ठवितं, पज्जोतेण दूतो पयट्टओ, तेण निद्धमणेण णिच्छूढो, तेण सिहं, इमो दूतत्रयणेण रुट्ठो सव्यवलेण कोसवि एति, तं आगच्छंतं सोऊण इमो अप्पलो अतिसारेण मतो, ताहे ताए चिंतितं मा इमो बालो मम पुत्तो विणस्सिहिति, ताहे पज्जोओ आणतो- एस कुमारो अपटुप्पन्नो मा अमेण सामंतराइणा पेल्लिज्जिहिति, तहा नगरी उज्जेणियाए इट्टयाए दर्द कीरउ, एवं ते चोदस रायाणो सबला, परंपरएण तेहिं सा आणिता इदुगा, णिम्माता गगरी जाहे ताहे ताए भन्नति- इयाणि भरेहि नगरं धन्नस्स, जाहे णगरी रोहगसज्जा जाता ताहे सा पुणो विसंवतिता, एवं अभिरुद्धाए ताए चिंतितं धनाणं ते गामागरणगरखेडकव्वडा जाव संनिवेसा जत्थ णं समणे भगव महावीरे विहरति, पव्वज्जामि जदि सामी एज्ज, समोसरणं, तत्थ सव्वाणि वैराणि पसमति । मिगावती पनि गया, धम्मं कहिज्जमाणे एगे पुरिसे धम्माणुरागरते इमे सव्वष्णू ण किंचि से अविदितं तम्हा इह पुच्छामि इमं पच्छन्नपुच्छं, मणसा पुच्छति, ताहे सामिणा सो भन्नति वायाए पुच्छ देवाणं पिया, बहवे सत्ता संबुज्झिस्संति, एवमवि भणिते तेण भन्नति
'भगवं ! जा सा सा सा' ?, तत्थ गोयमसामिणा भणितं किं भणितं एतेणं जा सा सा सा ?, एत्थ तीसे उड्डाणपारियाणितं स सामी परिकहति - तेण कालेणं २ चंपा णगरी, तत्थ सुवण्णकारो एगो, सो पंच पंच सुत्रन्नसयाणि दाऊणं जहापहाणा
द्रव्य परंपर
क
इष्टकपरंपरकः
॥। ८९ ।।
Page #92
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥ ९० ॥
दारिया तं गण्हति एवं तेण पंच सया पिंडिता, एगेगाए तिलगचोद्दसं भंडालंकारं देति, जद्दिवसं भोगे भुंजइ तद्दिवसं देइ, तीसे अवसेसं कालं न देइ, सो इस्सालुओ तं घरं ण कयाति मुयति, ण वा अन्नस्समल्लिउं देति, सो अनया कदाति मिलेणं पगते वाहितो जमेतुं, सो तहिं गतोति णाऊण ताहिं जातं किं अम्ह एतेण सुवन्नएणंति ?, अज्ज णे पतिरिक्कं माणेमोति ण्हातातो पतिरिक्कं मज्जियब्वयविधिए तिलकचोदसेणं अलंकारेण अप्पाणं अलंकिऊणं अद्दायं गहाय अप्पाणं देहमाणीओ चिट्ठति, सो य ततो आगतो, तं दद्दूणं आसुरतो, तेण एगा गहाय ताव पिट्टिता जाव मयत्ति, ततो णं अन्नातो भांति एवं अम्हए एक्केका एतेण हंतव्यत्ति, तम्हा एतं एत्थ चैव अदागपुंजं करेमो, तत्थ एगूणेहिं पंचहि महिलासएहिं पंचएगूणाई अदागसताइं जमगसमगमेव पक्खित्ता, तत्थ सो अद्दागपुंजो कतो, पच्छा पुणो तासिं पच्छातावो जातो, का गती अम्हं पतिमारियाणं ?, लोए य उर्द्धसणाओ सहियव्वाओ, तह चैव ताहिं तं घरं घणकवाडणिरंतरणिच्छिद्दाणि दाराणि काऊण अग्गी दिनो सव्वतो समंता, अने भांतिओलंबिउं मयाओति, तेण पच्छाणुतावेण साणुकोसयाए य ताए य अकामणिज्जराए मणुस्सेसु आउगं निबद्धं ।
सोऽवि कालगतो तिरिक्खेसु उववनो, तत्थ जा सा पढमं मारिता सावि एगं भवं तिरिएसु, पच्छा एगंमि बंभणघरे डो आयातो, सो य पंचवरिसो, सो ये सुवन्नकारो तिरिक्खेसु उब्वडिऊणं तंमि चैव कुले दारिका जाया, सो चेडो तीसे बालग्गाहो, साय निच्चमेव रुयति, तेणोदरपोप्पणं करतेणं कहवि सा जोणिद्वारे हत्थेण तालिया, तहेब सा ठिता, तेण णातं लद्धो मए उवाओति, एवं सो निच्चमेव तालेंतो मातापिताहिं णातो, ताहे हंतूण विसज्जितो, सावि अपडप्पन्ना चैव विधाता, सो चेडो पलायमानो चिरणगरविणदुसीलाचारचारिचो जाओ, गतो एगं चोरपछि जत्थ ताणि पंच एगूणाई चोरसयाई परिवसंति, सावि
परंपरकेयासासा
सामृगावत्याचोदा
हरणं
॥ ९० ॥
Page #93
--------------------------------------------------------------------------
________________
श्री
SA
है पइरिकं हिडंती एग गामं गता, सो गामो तेहिं पेल्लितो, सा य गेहिं गहिता, सा तत्थ पंच चोरसएहिं परिभुत्ता, तेसिं चिंता, परंपरकेआवश्यक समुप्पना-अहो इमा वराकी एत्तियाणं सहति, जाद अण्णावि बितिज्जिया लभेज्जा तो से विस्सामो भवेज्जा, एवं तेहिं यासासाचूर्णी | अनया कयाति तीसे वितिज्जिया आणीता, जं चैव सा आणीया तद्दिवसं आरद्धा सा तीसे आयं च उवायं च, केण उवाएण
&ासामृगावउपोद्घात एतं मारेज्जा', तत्थ अन्नया कयाति च्छिचकडयं गिरिं गता, तत्थ ताए भन्नति-पेच्छ. इमं महादुमं कुसुमितं, ताए दिडं, ताए
त्याश्चोदानियुक्ती
हरणं Bाणोल्लिया पडिता, ताहे पुच्छंति, ताए भन्नति-अप्पणो माहलं कीस ण सारवेह , तेहिं णायं-जहा एताए मारिता, तत्थ तस्स बंभ॥ ९१॥
गचेडस्स हियए ठितं, जहा एसा सा पावा, सुब्बति य भगवं, ताहे समोसरणे पुच्छति, ताहे सामी भणति-सच्चेव सा तव भगिणी, | एत्थ संवेगमावनो सो पव्वइतो । एवं सोऊण सव्वा सा परिसा पतणुरागसंजुत्ता जाता, तत्थ सा मिगावई देवी जेणेव समणे भगवं महावीरे वंदित्ता नम० णवरि पज्जातं आपुच्छामि, अहासुखं, सा मिगावती देवी जेणेव पज्जोते राया तेणेव उवागच्छति, | पज्जोतं करतलपरिग्गाहितं एवं व०-इच्छामिण देवाणंपिया! तुब्भेहिं अब्भणुण्णाया समणस्स भगवतो महावीरस्स०, तएणं से पज्जोते
राया तीसे महती महालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति जहा मा पव्वयाहित्ति एयम अणुजाणति । उदयणं च से | कुमारं निक्खेवयनिक्खित्तं करेति एवं संवड्डिहि, एवं पव्वइता मिगाबती, पज्जोयस्स य अट्ठ अंगारबतिसिवप्पमुहाओ पव्व| इयाओ देवीओ, ताणिवि पंचचोरसयाणि तेणाणित्तु संबोहिताई पव्वइताणि । एतं पसंगेण वन्नितं । एत्थ इगपरंपरएण अधिकारो । एस दव्वपरंपरओ, एएणं भावपरंपरए साहिज्जति, जहा बद्धमाणसामिणा सुहम्मस्स जबूनामस्स जाव अम्ह वायणारिया, आणुपुब्बीय कमपरिवाडीय आगतं सुत्तओ अत्थओ, करणतो य ॥ निज्जुत्तीए निरुत्तं भन्नति
33333
Page #94
--------------------------------------------------------------------------
________________
श्री
चूणौ ।
निज्जुत्ता जे० ॥२-४ ॥ साधु अञ्चत्थं वा जुत्ता निज्जुत्ता जे अत्था मुत्ते ते अत्था जम्हा बद्धा तेण निज्जुत्ती भवति, 8 नियुक्तआवश्यकाल यदुक्तं-'सुत्तनिज्जुत्तअत्थनिज्जूहणं निजुत्ती, आह-जदि सुत्ते निज्जुचा अत्था तो किं पुणो एत्थ तेसि योजनं ?, भवति-तहविदा निरुक्तिः
य इच्छावेती विभासितुं सुत्तपरिवाडी, जदिवि सुत्ते निज्जुत्ता अत्था तहावि ते जाव ण विभासिता ताव ण णज्जंति, अतो | वातार सुत्तपरिवाडी-सुत्तपद्धती विविहं भासितु इच्छावेतित्ति । एत्थ दिळतो मंखो, तत्थ सव्वं मंखफलए लिहितं तहवि सो तेण नियुक्ती
दंडएण दाएति पढति विभासेति य, एवेत्थवि, सीसो आह-किमिदं सुत्तं जस्स पद्धती विभासितुमिच्छावेति?, कुतो किमिति कहं वा ॥९२॥ पवित्ती एयस्स इति ?, उच्यते-सुत्तं नाम सुत्तंति वा पवयणंति वा एगट्ठा, तं पुण तित्थगरभासियाई गणहरगहिताई सामाइयादि
अणुक्कमेण ववत्थावियाई, एयस्स पुण तित्थगरगणहरेहिंतो सासण हियट्ठा जीयमिति काउं एवं पवित्ती इति, भन्नति
तवनियमः ॥ रूपकमिदं, इत्थ तुंगं विउलखंधं । जहा कोती कप्परुक्खमारूढो सपरकमो भरेज्जा पुचि सुरभीण कुसुमाणं, तत्थ य हेट्ठा पुरिसा बहवे उद्धंमुहा पलोएंति, घेत्तण ततो कुसुमे मुयती अणुकंपणट्ठाए । जहा कोती वणसंडो घणकडच्छाओ तस्स बहुमज्झे महतिमहालयो महादुमो, तत्थ अतीव गवन्नादिगुणसंपन्ना कुसुमा, तत्थ पुण दुक्खं विलग्गिज्जति, एगो य
महापयत्तो सो तत्थ विलग्गो तेसिं पेच्छंताणं, तत्थ मालेति, ते तं जायंति, अम्हवि देह, तेसिं सा अणुकंपट्ठयाए भणति-पडि४च्छह पडेसु, तओ मुयइ तं कुसुमबुद्धि, तं पडिच्छणसत्तिजुत्ता पयत्तेण पडिच्छंति तदट्ठी सुंदरेहिं पडेहिं, अप्पणो य मालेति, अन्नेसिं
च देति तहाविहाणं, एस दिट्ठतो । एवं तवनियमनाणरक्खं, तवो चारसविहो, नियमो दुविहो-इंदियनियमो नोइंदियनियमो य, नाणं पुब्वभणियं, एयाणि चेव रुक्खो, तं तवनियमनाणरुक्खं आरूढो-आश्रितः, को सो ? केवली, छउमत्थव्यवच्छेदत्थमेयं,
Page #95
--------------------------------------------------------------------------
________________
श्री
सूत्रीकरणं
आवश्यक
उपोद्घात नियुक्तो
।९३॥
AARA
अमियनाणित्ति अपरिसेसनाणी, सरूवक्खावणमिदं, तो किं -तो मुयइ नाणवुट्टि, एत्थ महत्थवयणवुट्ठी चेव विनाणकारणत्ता नाणवुट्ठी भण्णइ, तं किमत्थं मुयइ १, भवियजणा जे विबोहणजुग्गा तेसि विबोहणत्थं
तं बुद्धिमएण पडेण ॥ २५॥ तं नाणवुद्धिं बुद्धिमएण पडेण गेण्हिउं गणहरा निरवसेसं, अवि तेसिं पुप्फाइं पडेज्ज तेसु | पडेसु, ण पुण गणहरबुद्धिमयपडिग्गहिताणि भगवतो महत्थवयणाणि अणवधारियाणि य वडतित्ति, अतो गिण्हितुं निरवसेसं भन्नति, जहा ते गंथेति पच्छा मालेति अन्नेसि वा देंति, एवं इमेवि गणहरा तित्थकरभामिताइं गहेउं परिभाविऊण तहाविहाण सिस्साण | अणुप्पदेहिति तेण गंथंति । तत्तो पवयणट्ठत्ति भन्नति, पवयणं संघो । को गुणो पवयणस्स गंथितेहिं ?, भन्नति
घेत्तूण सुहं०॥ २-६ ॥ जहा ताणि कुसुमाणि अगहियाणि ण सक्का घेत्तुं, गहिताणिवि पडंति, एवं इमाणिवि भासिताणि अग्गहिताणि दुगेज्झाणि पवडंति य, गहिताणि पुण सुहं घेप्पति, तरतमजोगण सुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं धारिजंति, अमुगत्थ वीसरितंति सारिजति य, पोययव्य तं गेहंति, तस्स तारिसओ आलावओ दिज्जति । अहवा पुच्छतिकिमस्स सारो ?, सुत्तं अत्थो दोनिवि सुहं दिज्जति पदविनासेण, पुच्छाएवि ण जाणति, किं गतं हेट्ठा उवरित्ति, आदीए मजले अवसाणति सुहं पुच्छइत्ति । एवमादीहिं कारणेहिं जीतं सुत्तं तं कयं गणहरेहिं, अहवा एतेहि कारणेहिं पुवमणितेहिं गंथणं कयं| गणहरेहिं । अविय-जीयमेयं पुव्वाइनमेयं इतिच गंथणं कयं गणहरेहिं ॥ किह पुण एवं पुव्वाइन?, भवति
अत्थं०॥२-७ ॥ अत्थं भासति-पगासेति अरहा, सुत्तं गथंति-अज्झयणउद्देसगादिअणुक्कमेण रचयंति गणहरा, जतो निपुणा
54554
॥
९
॥
Page #96
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ ९४ ॥
निपुणं वा सूक्ष्मं बत्तीसदोसपरिसुद्धं एवमादि, सासणस्स संघस्स हियट्ठाए ततो सुतं पवत्ततीति । सीसो आह-तं पुण सुतं किमादि ? किंपज्जवसाणं १ किं परिमाणं १ को वा एयस्स सारो ? इति, भन्नति
सामाइयमादीयं ० ।। २-८ ।। सामाइयं आदीए, बिंदुसारं पज्जेते, परिमाणं पुण सामादियादि जाव बिंदुसारं एवतियं, को एयस्स सारो ?, एत्थ कस्सति बुद्धी भवेज्जा- एतं चैव सामादियमादीयं बिंदुसारपज्जंतं सुयणाणं सारं, को एयस्स अन्नो सारो मग्गिज्जतित्ति?, जतो अरहंतेहिं भगवंतेहिं तिलोगसारनिहाणभूतेहिं भासितं गणहरेहिं सुयणिपुणेहिं परमकल्लाणालएहिं सुत्तीकर्यं महत्थं परमसंवेगजणयं जीवादिपदत्थविभासगं सव्वकिरियाकलावपयत्तोवदेसगमिति परमं मोक्खकारणंति अतो एतं चैव सारो, अतो भन्नति तस्सव सारो चरणं, तस्सवि एवंगुणस्सवि सुयणाणस्स सारो- सव्वस्तं चरणं चारित्तं, चरणस्स पुण सारो निव्वाणं ।। किह पुण तस्सवि सारो चरणं भन्नति, न पुण तदेव ?, भन्नति
सुयणाणं० ।। २-९ ।। जेण सुग्रणाणंमि वट्टमाणो जीवो मोक्खं ण पाउणति । जो तवमतिए संजममइए य जोए ण चएइ वोढुं जो, को दृष्टांतः ? -
जह छेद० ॥२- १० ॥ तह णाणलद्ध० ॥२- ११॥ पाढसमा, तम्हा एतं णाऊण संसारसागराओ० ॥२- १२ ।। गाहद्धं दसहिं दिट्ठतेहि दुल्लहं माणुसत्तं लहिऊण, एवं खेत्तजातिमादीणिवि, संसारसागरे बुट्टो संतो कहमवि उब्बुड्डो चरणजलोवरितलवर्त्तित्वेन मा पुणो निब्बुड्डिज्जा, जं किंचिदालबणमासादेऊण, एतंमि अणादरेण, एत्थ दिट्टंतो, जहा नाम कोयि कच्छवां पउरतणपत्तसेवालात्मकनिच्छिद्दपडलाच्छादितोदगंधयारमहाहरयअंतग्गतो तदतग्गताणेगजलचरक्खो भादिवसणव्यथितमाणसो परिब्भमंतो
श्रुतस्या
दिपयवसनसाराः
॥ ९४ ॥
Page #97
--------------------------------------------------------------------------
________________
श्री
निब्रूडनवारणोपदेशः
है कहमवि पडलरंधमासादिऊण विणिगच्छिऊण ततो सारदससहरफरिससुहमणुभविय पुणाऽवि सबंधुणेहादिसमागिढचित्तो तेसिमपि आवश्यक वरायाणमदिट्ठकल्लाणाणम हमिदमञ्चन्भुयं किंपि संपादयामीति संपहारेऊण तत्थेव निब्बुडो, अह समासादितासमासादितबंधुवग्गो
चूर्णी वा तस्स रंधस्सोपलंभनिमित्तं इतो ततो परिज्ममतो ओहयमणसंकप्पो कट्टतरं वसणमणुभवति । एवं संसारसागराओ अणादिउपोद्घात
कम्मसंताणपडलसमच्छादिताओ विविहसारीरमाणसाच्छिवेदणजरजुद्धेद्ववियोगाणिट्ठसंपयोगादिदुक्खजलचरसंखोभादिवसणबहुलाओ नियुक्ती
कहमवि कम्मक्खतोवसमादिरंधमासादेऊण भणियणाएण चरणपडिवत्तीए उब्बुड्डो अप्पवेरो अप्पज्झज्झो एवमादिगुणजुत्तो जातो, ॥ ९५॥ | तो मा पुणो निम्बुड्डेज्ज भणितणाएणेव । स्याद् बुद्धिः-जो अप्पविनाणो सो णिबुडति, जो पुण बहुंपि जाणति सो तप्पभावादेव
नो निबुडिहिति इति, भन्नति
चरणगुणविप्पहीणो॥२-१२॥चरणमणाढायमाणो निहुति सुबहुंपि जाणतो।किमिति-सुबहुंपि।।२-१३शाचरणगुणविहणिस्स सुबहुंपि सुयमहीतं किं काहिति?, जतो ण तस्स तारिसं सामत्थमत्थि जेण धारेहिति, जहा अंधस्स समीवे दीवसयसहस्सकोडीवि पलीविता असमत्था तस्सऽवपातादिपवडणं धारेतुन्ति ॥ आह-जेण पुण थोवमहीयं किं तु चरणजुत्तो तस्स किं?, भन्नति___ अप्पंपि०॥ २-१४ ॥ कंठा, किं तु पगासगं-कज्जसाहगं ॥ पुणो आह-तो जे इमे बहुस्सुया एते णाम निरत्थय , एत्थ आयरितो भणति जहा खरो०२-१५।। वृत्तं, कंठं । एवं चरणे ख्यापिते मा भूच्छिष्यस्य एगतेणेव णाणंमि अणायरो भवस्सति । अतस्तभिरासार्थमिदं सूत्रं पठन्त्याचार्याः
कर
6445454
Page #98
--------------------------------------------------------------------------
________________
CACAA
श्री
हतं जाणं ॥२-१५।। जहा कियाहीणं णाणं हतं एवं हया अन्नाणयो किया । एत्थ दिढतो-एगमि महाणगरदाहे अंधलग- ज्ञान क्रिया आवश्यक पंगुलगा दो अणाहा, णगरजणे जलणसंभमुम्भंतलोयणे पलायमाणे पंगुलओगमणकिरियाऽभावातो जाणतोऽवि पलायणमग्गं कमागतेण
योग: चूणों
अग्गिणा दड्डो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतु अगणिभरियाए खाणीए पडिऊण दड्डो । नियुक्तो 18| एवं णाणी किरियारहितो ण कम्मग्गिणो पलाइतुं समत्थो, इतरोऽवि णाणरहियत्तणओत्ति, तो खाई कहं फलसिद्धी , भन्नति
__ संजोगसिद्धीए० ॥२-१६॥ वृत्तं, कंठं । णवरं दिढतो-एगंमि रने रायभएण णगराओ उव्वसिय लोगो ठितो, पुणोवि ॥९६॥ धाडिभएण पवहणाणि उज्झिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उज्झिता, लोगग्गिणा य वणदवो लग्गो, ते य भीता,
अंधो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणितं-अंधा! माइतो नास, णणु इतोप्पेव अग्गी, सो आह-कतो पुण गच्छामि, पंगू भणति-अहं मग्गदेसणासमत्थो पंगू, ता में खंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति है पडिवज्जितं, अणुट्ठितं पंगुवयणं, गता य खेमेण दोवि णगरंति, एवं णाणकिरियाहिं सिद्धिपुरं पाविज्जतित्ति । एत्थ सीसो आहकेण पुण पगारेण णाणकिरियाहिं मोक्खो साहिज्जतित्ति ?, अतो भन्नति___एवं-णाणं०॥ २-१७ ॥ दिद्रुतो-एगेण वणिएणं घरं गहितं कयवरेण भग्गविभग्गं, तेण चिंतितं-ण एत्थ भग्गविभग्गे सुधं है वसिज्जति, सोहेमि णं, अंधकारे य ण सक्कति सोहेतुं, ताहे पदीवं करेतिर कयवरं सोहेति, छिदविच्छिद्दाण पिहेति गुत्तकवाडं च 3 करेति, पच्छा निरूविग्गं विसयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं कज्जवरथाणीयं तवो वणियत्थाणीओ संजमो & | जहा छिद्दपिहाणं, सव्वाणि आसवच्छिद्दाणि पिहितव्वाणि, जहा सो वणितो तंमि घरे सुहं वसति, एवं णाणेण सुभासुभाणि णातूण |
*
Page #99
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णो उपोद्घात नियुक्ती
॥ ९७ ॥
सुभे पतति असुभे वित्तति, तत्रेण पुव्वसंचितं सोहेति, संजमेण णवं ण बंधति, तो अकम्मीभूतो मोक्खसु अणुभवति । एत्थ तवसंजमग्गहणं किरिया तवसंजमनियत्तत्तिकाउं सम्मदंसणं पुण णाणग्गहणेण गहितंति न पृथग् उक्तं । एवं णाणदंसणचरणाण समाओगे सति मोक्खे ख्यापिते सीसो आह--जदि एवं ता साह भगवं ! कंमि पुण भावे ताणि णाणादीणि भवति ? कहं वा एतेसिं अलाभो ? को वा लाभक्खमो ? कस्स वा किमावरणं ? कहं वा कस्स वा आवरणक्खतोवसमो ? कहं वा उवसमो खयो वा ? इति एत्थ आयरिया भणति -
भावे वमवसमिते ० ।। २- १८ ।। खओवसमितो णाम तस्स तस्स कम्मस्य सव्वघातिफड्डगाणं उदयक्खयात् तेषामेव सदुप शमात् देशघातिफड्डगाणं उदयात् खतोवसमितो भावो भवति, तंमि दुवालसंगंपि होति सुयणाणं, दुवाल संगग्गहणणं सव्वं सुयनाणं गहितं, अपिसद्देण मतिओहिमणपज्जवनाणाणिवि, केवलणाणं पुण खातिए भावे इति । आह- केवलियणाणलंभो णन्नत्थ खए कसायाणंति सव्वकसायाणं जाव खतो ण संजातो णाणावरणदंसणावरण अंतराइयाण ण ताव कंवलणाणलंभो भवतित्ति, एत्थ पुण कसायाणं चैव गहणं, कसायक्खया अतोमुहुत्तेण नियमा सेसघातिकम्मक्खय इति । एवं णाणं ताव किंपि खओवसमिते भावे किंपि खाइएति भणितं, सम्मत्तचरिताणि पुण खतोत्रसमिते वा उवसमिते वा खातिए वा ?, तत्थ सम्मदंसणं दंसणमोहस्स खओवसमे वा उवसमे वा खए वा भवति दंसणमोहस्स खतोवसमेण अणताणुबंधिअणुदए मिच्छत्तस्स सव्वघातिफड्डगाण उदयक्खते तेषामेत्र सदुवसमे सम्मत्तमोहणीयस्स उदये इति । उवसमखया पुण उवरिं भन्निर्हिति । चरितंपि चरितमोहस्स खतावसमे वा उवसमे वा खए, वा, चरित्तमोहखतोत्रसमे णाम बारसकसायोदयखये सदुवसमे य, संजलणचउक अन्नतरदेसघातिफ ड्डगोदए
ज्ञानादेर्भा वेष्वतारः
॥ ९७ ॥
Page #100
--------------------------------------------------------------------------
________________
C4
श्री आवश्यक
चूणों
उपोद्घात नियुक्ती ॥९॥
%9CRECTORRECORROS
णोकसायनवगस्स य यथासंभवोदये इति । चरित्ताचरित्तं पुण खओवसमिते चेव, कसायट्ठगोदयक्खए सदुवसमे य, पच्चक्खाण-18 कर्मस्थितिकसायसंजलणचउक्कदेसघातिफडगोदये णोकसायणवगस्स जहासंभवोदये य इति । जंमि भावे णाणादीण भवंति एतं भाणत, विचारः जहा एतेसिं लाभो ण भवति तं भन्नति
शेषक्षये अट्टण्हं०॥ २-२६ ॥ किह पुण अट्टण्हं पगडीणं उक्कोसद्विती भवति ?, एत्थ ताव सव्वासिं पगडीणं उक्कोसद्विती भाणि
वश्यकता यव्वा, जया मोहणिज्जस्स कम्मस्स उक्कोसिया ठिती भवति तदा आउगवज्जाणं छण्डं कम्मपगडीणं उक्कोसिया ठिती भवति, आउगस्स उक्कोसा वा अजहन्नुकोसा वा ठिती भवति, जदा आउयमोहवज्जाणं उक्कोसिया ठिती भवति तदा आउयमोहणिज्जाणं उक्कोसा वा अजहण्णमणुकोसा वा, जया आउकोसा तया सेसाणं उकोसा वा अजहन्नुकोसा वा, एवं उक्कोसद्वितीए अट्ठण्ह कम्मपगडीणं वट्टमाणो जीवो चउण्ह सामाइयाणं एगतरमवि ण लभति, कह पुण ताई चउरो , तंजहा- सम्मत्तसामाइयं सुयसामाइयं चरित्तसामाइयं चरित्ताचरित्तसामाइयं च । अपिशब्दात् मत्यादि च न लभतीति । इयाणि जहा एतेसिं लामो | भवति तं भन्नति
सत्तण्हं पगडीणं अम्भितर०॥ २-२७ ।। आउयवज्जाणं सत्तण्हं कम्मपगडोणं उक्कोसहितीओ जदा खवियाओ भवति, ४ा अवसेसा एकेका कोडाकोडी भवति, तीसे य कोडाकोर्डाए पलिओवमस्स असंखेज्जहभागं पविट्ठो भवति, एत्थ किल गंठी
पाउन्भवइ, गंठी णाम जहा इह रज्जूए दाभविसेसस्स वा घणो अतिगूढो रूढो दुम्मोओ दुम्भेदो य गंठी भवति, एवमेव आत्मनः18| ॥९८॥ कम्मविसेसपच्चतो अतिरागद्दोसपरिणामो गंठीत्ति ववदिस्सति, तमि भित्र सम्मत्तादिलाभो भवति, तब्भेदो य मणोविघात
Page #101
--------------------------------------------------------------------------
________________
****
श्री
KN
| परिस्समादिभिः अतीव दुल्लभो, आह- जा सा सेसा ठिती कम्माणं सा जति विणा सामायितेण खविता एवं सेसावि किन्न खविति
करणत्रयं आवश्यक का तेण विहिणा ?, भन्नति-सो किर तत्थ विसेसेण परिश्राम्यति, महासंगामसीसगतो विव जोहो महासमुद्दतारीव परिश्रांतारोहणवत् ।
चित्तविघातादिविघ्नबहुलश्चासौ भवति, महाविद्यासाधकवत् , एत्थ अतीव परिस्समं मन्नति रोगबोसोदएणं, तमिदाणि कहला खवेति । जे तं कर्म उवसामेति ते जीवा दुविहा- भविया अभविया य, जे भविया ते तं गंठी केवि समतिच्छंति, केवि ततो
चेव पंडिणियत्तंति, जे अभविया ते नियमा ततो चेव पडिणियत्तंति, जहा को दट्ठतो ? पिपीलिंयाओ बिला ओद्धाइयाओ समा॥ ९९॥
| णीओ एग खाणुयं विलग्गेति, तत्थ जासिं पक्खा अस्थि ता उड्डेति, जासि नत्थि ता ततो चेव पडिणियत्तंति, एवं तेसिं भबियाणं सा लद्धी, अभवियाण णस्थि, तेहिं पुण जीवेहिं कह कम्मोवसमो कतो', भन्नति
संसारत्थाणं जीवाणं तिविहं करणं भवति, तंजहा- अहापवत्तिकरणं अपुव्वकरणं आणियट्टिकरणं, तिविहे च करणे इमो दिटुंतो, जहा तिन्नि पुरिसा बिगालसमयंसि गामातो गामं पत्थिता. तत्थ य अन्नेहिं भणियं, जहा-एत्थं भयं, पच्छा तेल भणतिसमत्था अम्हे तेणाणं पलाइतुंति, एवं ते वञ्चिति ताए चेय अहापवत्तीए गतीए, जहा सूरो अस्थमभिलसति । तहा तहा अपुवं गतिं उप्पाडेंति, जाहे पुण तं देसं पत्ता जत्थ तं भयं ताहे उभयतो पासं पंथस्स दुवे पुरिसा अमिहत्थगला
जमगसमग पाउन्भूया, तत्थ एगो पुरिसो ते आवतमाणे पासित्ता भीओ पडिनियत्तो, एगो जंघावलसमत्थो मा णं घेप्पिस्सामित्ति मतहेव तेसिं पलातो, ण य तेहिं तिनो ओलग्गितुं, एगो तत्थंय ठितो बद्धो, एवामहाडवी संसारो पुरिसत्तयोवमा तिविहा संसा-म टूरिजो पंथो कम्मद्विती बहुता भयत्थाणं गठिदेसो तक्करा रागदोसा, पतीवगामी गंठिदेसमासादेऊण पुणो आणि परिणामो कम्म
-*-XAS HACE%*%**
%
Page #102
--------------------------------------------------------------------------
________________
मिथ्यादृष्टे
रपि बह्वपचयः
संसारिणा महातिमहल्ले कुंभ पक्खिन संजते पमत्ते बहु
श्री ४ द्वितिसंवर्धकः, तक्करवरुद्धो पबलरागद्दासोदयो गंठियसत्तो, इट्ठदेसाणुप्पयातो सम्मदंसणपुरप्रापी, एत्थ य पुरिसत्तयसभाव
गमणोवमितमाद्यं गठिदेसपावगं अहापवित्तिकरणं, सिग्घतरगामिभावेणोवमितमपुव्वकरणं, इद्वपुरपावगगतिउवममणियट्टिकरणंति, चूणौ |
एत्थ य जाव गठिट्ठाणं ताव अहापवत्तं, गठिट्ठाणमतिक्कामतो अपुवकरणं, सम्मदंसणलाभाभिमुहस्स अणियट्टिकरणति । उपोद्घात द नियुक्तौ |
| आहउक्तं सव्वस्सेव संसारिणो सजोगतया पतिसमयं कम्मस्स उवचओ अवचयो य, असंजयस्स पुण बहुयतरस्स चओ अप्पतरस्स | अवचओ, जओऽभिहित-'पल्ले महतिमहल्ले कुंभं पक्खिवति सोहए णालि । अस्संजए अविरए बहु बंधइ, णिज्जरे थोवं ॥ १ ॥ | पल्ले महातिमहल्ले कुंभ सोहयात पक्खिवति णालिं । जे संजते पमत्ते बहु निज्जरे, बंधए थोवं ॥२॥ पल्ले महतिमहल्ले कुंभ | सोहयति पक्खिवे ण किंचि । जे संजते अप्पमत्ते बहु निज्जर बंधइ ण किंचि ।। ३ ॥” एवं च कहमसंजतो मिच्छादिट्ठी |
एत्तियाए अवणेता भविस्सीत ?, जतो एयस्स गठिदेसप्राप्तिरिति, भन्नति| पाओवित्ती एसा जमसंजयस्स बहुतरस्सोवचयो अप्पतरस्स वाऽवचयो, बंधणिज्जरणाओ पुण मिच्छद्दिष्ठीणंपि विचित्ताओ, | कस्सति कहंचिदिति, तम्हा जहा.जो अतिमहति धन्नपल्ले अप्पतरं पक्खिवेज्जा बहुतरं च अवर्णज्जा तस्स एवं कालंतरण उपक्खीयते धान्यं, एवमणाभोगता जीवो बहुं बहुतरं च खवयंतो गंठिदेसं पावति अहापवत्तिकरणणेति ॥ आह-कहं पुण अणाभागतो तेण अहापवत्तकरणेण कम्मरासी खवितो?, तत्थ दिलुतो-गिरिणइपत्थरेहिं, जहा तेसिं णो एवं उप्पज्जति सन्ना तिव्वा | जहा अम्ह वट्टा वा तंसा वा होमो, तेसिं वा अन्नेसिं पत्थराणं णो एवं उप्पज्जति जहा एते पत्थरा वट्टा तंसा वा होन्तु, एवं २ ते घोलणाविसोहीए तं कम्मरासिं खति जहा वा वत्तीणो पासाणो ।। आह-किं पुण सो सम्मदंसणादि उवदेसतो चेव लभति उत
॥ ३ ॥
MROSARMER
जयस्स बहुत महति घनतो गठिदस पत्थरेहि, जहा एते पत्थर उवदेसतो च
॥१०॥
Page #103
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात नियुक्ती
॥१०१॥
अणुवदेस तो वेति?, भन्नति-जहिह कोति पहप भट्ठो परिब्भमतो सयमेव पंथ लभति, कांदि परोपदेसातो कोयि तुण चैव लभति, एवं अच्चंतपणद्वसप्पथो जीवो संसाराडविमनुपतन् कोपि गंठिडाण मतिक मिऊण तदावराणिज्जाणं कम्माणं खतोवसमोवसमखएण सयं चैव सम्मदंसणादि णिव्वाणपट्टणपंथं लभति, कोदी परोपदेसातो, कोती पुण ण लभति चेव, जहा वा कोती जरो सयमेवापैति, कोती भेसज्जोवतोगाओ, कोती पुण नैवापैति, एवं मिच्छत्तादिमहज्जरोपि कोती सयमेवापैति, कोयां अरहदादित्रयण भे सज्जो - वओगाओ, कांती पुण नैवापैति, तदावरणिज्जाणं कम्माणं खतोयसमे पुण कोदवदिहंतो विभासियन्बो, उवसमे जलदिडंतो, खए वत्थदित इति । लाभक्कमो पुण एवं जे अभविता सो तं गंटिंण समत्थो भिदितुं तेण गठियसत्तो, गंठीए वा सत्तोर, तत्थ पुण अंतरे इडिविसेसं दट्टू तित्थगराणं अणगाराणं वा ताहे पव्वयति, तम्मूलागं देवलोगं गच्छति । जो भविओ तस्स तंमिकाले जति कोति संत्रोहेज्ज अहवा कोति सयं चैत्र संबुज्झति तस्स एत्थ सुयसामाइयस्स लंभो भवति, ताहे संखज्जाई सागरोवमाई गंतूणं सम्मत्त सामाइयलंभो, ताहे अन्नाणिवि संखेज्जाणि सागरोवमाणि गंतूणं चरित्ताचरित्तसामाइयलंभा, एवं संखेज्जेसु चरितं उवसमगसेढी खवगसेढी इति.
सम्मत्त सामाइयस्स आवरणे इमे चत्तारि कसाया अनंताणुबंधी कोहमाणमायालोभा, एते पढमिल्लुगत्तिवि भन्नंति, संजोयणाकसायत्तिवि भन्नंति, सुत्तक्कमपामन्ना पढमिल्लुगा भन्नंति, जम्हा बहूहिं नेरइयतिरिक्खजोणिय मणूसदेव भवग्गहणेहिं संजोएंति तम्हा संजोयणाकसायत्तिवि भन्नंति ।
सम्यक्त्वलाभे उपदेशादिदृष्टान्ताः
॥१०१॥
Page #104
--------------------------------------------------------------------------
________________
श्री
आवश्यक उपोद्घात
नियुक्ती
॥१०२॥
पढमिल्लुगाण उदए जीवो संजोयणाकसायाणं ।। २- २९|| जंवलं तेसिं उदए भवति ताहे भवसिद्धियाविण लमंति, किमंग पुण अभविया १, तहा अविसदा तस्सहचरितं णाणलंभमवि ण लभंति ॥ बितियकसायाणुदए अप्पच्चक्खाणणामधेज्जाणं । सम्मदंसणलं भं॥विभासेज्जा।। विरताविरतिं ण तु लमंति ।। २-३०।।
अप्पमवि एत्थ पच्चक्खाणं ण तु लभंति तेण अप्पच्चक्खाणकसाया ॥
ततियकसायाणुदए पच्चक्खाणावरणणामधेज्जाणं । देसेकदेसविरतिं । तहेव ॥ चरित्तर्लभं ण तु लभंति ।। २-३१ ॥ मूलगुणपच्चक्खाणं सव्वेसि मूलं गुणाणं तं केवलं पडिपुत्रं आवरेतित्ति तेण पच्चक्खाणावरणा ।। आह-किं पुण पढमबीयततीयकस याण उदए सम्म तदेसविरती सब्वविरतीओ न तु लभतित्ति?, भन्नति-इह य सम्मत्तादयो मूलगुणा, एते य पढमिल्लुगादयो कसाया मूलगुणघातिणो, ण य मूलगुणघातीणं कसायाणुदए मूलगुणाणं लंभं, 'ण लभति मूलगुणघातिणो उदये' त्ति, जदा पुण संजलणाणं उदयो भवति ताहे इतरचरित्तलभं विभासेज्जा, अहक्खायं पुण ण लभंति, तदभावे उ तंपि लभंतित्ति, सीसो आह-मा भवतु मूलगुणाणं लंभो मूलगुणघातीण उदए, जदा पुण ते लद्धा तदा कहं अतियरति पडिवतति वा इति ?, भन्नइ-
सव्वेऽवि ० ॥ २-३३ ॥ सव्वैविय छेदपज्जतपायच्छित्तसोज्झा अतियारात्ति वा अविसोहीओत्ति वा एगट्ठा, संजलणंतीति संजलणा, जहा इंधणं लभित्ता अग्गी उज्जलति एवं तेऽवि असणादीहिं उज्जलंति, तुसद्दा जो गुणो जहा अतियरति तं जहासंभवं विभासियच्वं, जया पुण संजलणवज्जाणं बारसहं कसायाणं उदयो भवति तदा मूलच्छेज्जं भवति, किं च मूलं ?, सम्मतं, पुणसहा असिंपि गुणाणं जेसिं उदए मूलछेज्जं भवति तं विभासियन्वं, मूलच्छेज्जंति वा मूलगुणपडिवाओत्ति वा एगट्ठा इति ।
कषायोदय
कार्य
॥१०२॥
Page #105
--------------------------------------------------------------------------
________________
श्री
आवश्यक उपोद्घात
नियुक्ती
॥१०३॥
पंच
एत्य सीसी आह-जति णाम तेोस के सिचि कसायाणं उदए चरितस्स लाभो चैव ण भवति, केसिंचि पुण लद्धमवि अतियरति 'पडिवयति 'वा, ता साह केस पुण कसायाणं कतिविहाणं कम्मि परिणामे वट्टमाणाणं चरिसलमो ? कहं वा सो परिणामो ? तेर्सि २ चारित्राणि केवयिया य भेदा चरित्तस्स ?, के य ते इति ?, भन्नति
बारस० ||२-३४|| सामाइयत्थ० ।। २-३५ ।। तत्तो य० ।। २-३६ ॥ एत्थ सम्मत्तसामाइयस्सावरणे जे भणिता चतारि कसाया ते वज्जिन जे सेसा चरितावरणा बारसविहा कसाया ते जदा खविता उवसामिता वा, वासद्दा खतोवसमतोऽवणीया वति तदा चरिचलंभो लब्भति, लब्भतित्ति वा दीसतित्ति वा पन्नायतित्ति वा एगट्ठा, अने पुण खतावसमे संजलणवज्जा वारस मनंति । आह-कहं पुण सो खयादिपरिणामो तेसिं इति १ भम्नति - जोगहिति, जोगोत्ति वा वीरियंति वा सामत्थंति वा परकमति वा उच्छाहोति एगट्ठा, अणेगभेदो जोगोत्ति बहुवयणं, तस्स पुण चरित्तस्स सामनेणं विसेसा भेदा इमे पंच । ते चैव दरिसिज्मंति सामाइयं इत्तिरियं आवकहियं च इत्तिरियं जो छेदोवडाणियाणं मेहो, तस्स इत्तिरियसामाइयं, आवकहियं मज्झिमतिस्थगराणं, एत्थ चरित पंचगे पढमं, छेदोवट्ठावणियं णाम सामाइयमित्तिरियं छेत्तण उबट्ठाविज्जतित्ति छदोवडावणियं, घीयं लभातीत्त बीयं, परिहारविसुद्धीओ नाम जो पंचमहव्वतियं विसुद्धं परिहरति सो परिहारविसुद्धीओ, सुहुमो अस्य रागः सुहुमसंपरागः । तत्तो--अनंतरं अहक्खायं णाम अकसायं, किह पुण अकसायं तु चरितं ? सव्येहिवि जिणवरेहिं पद्मत्तं । एते पंच विसेसा गता । इयाणि बारसविहे कसाए खविए उवसामिए खतोवसमिते वा भणितं तत्थ खतोवसमो पुव्वदरिसितो । उवसमणं ताव भन्नति अप्पतरंति काउं, अहवा खवगस्स उवसामणा ण भवति, तेण पुच्वं उवसामणा पच्छा खवणा, अहवा पच्छाणुपुवीए, ते
॥१०३॥
Page #106
--------------------------------------------------------------------------
________________
उपशमश्रेणि:
श्री
कह उवसामेति ?, भन्नति-पसत्थेहि मनवचिकायजोगेहिं, जहा अग्गी विज्झायसरिसो हेट्टा अच्छति सावसेसो एवं उवसामओ आवश्यक कम्म उवसामेति, जहा वा जलं कयगफलादीहि णिसंतमलं पसंतं भवति तं च तहेव अच्छति, जहा खंभो अंजणामयो जदि वेढिउं
चूर्णी HD उपोद्घात
मूले पलीवितो अग्गए ठाति एवं उवसामओऽवि । तत्थ इमा दारगाहानियुक्ती अणदंस०॥ २-३७ ॥ उवसामगसेढिपहवओ नियमा संजओ, खवगसेढीए पुण संजतो वा असंजतो वा संजतासंजतो वा,
एवं सो पसस्थेसु अज्झवसाणट्ठाणेसु वट्टमाणो विसुज्झमाणो अणंताणुबंधिकोहमाणमायालोभे जुगवं उवसामेति, ताहे सम्मईसणं ॥१०४॥
भिच्छादंसणं सम्मामिच्छादसणं तिविहं जुगवं उवसामेति, ताहे णपुंसगवेदं उवसामेति, ताहे इत्थीवेदं उवसामेति, पच्छा हासरतिअरतिभयसोगदुगुच्छत्ति एते छक्कम्मंसे जुगवं उवसामेति, पच्छा पुरिसवेदं उवसामेति, एवं ता पुरिसे, इत्थीवि एवमेव, णवर सव्वपच्छा इत्थिवेदं, एवं नपुंसओवि, णवरं पच्छा णपुंसगवेद, पच्छा दो दो एगंतरिते अप्पच्चक्खाणकसायं कोहं पच्चक्खाणावरणं च कोहं दोवि जुगवं उवसामति, ताहे संजलणं कोहं उवसामेति, पच्छा अपच्चक्खाणमाणपच्चक्खाणावरणमाणा दोवि जुगवं, पच्छा
संजलणमाणं उवसामति, पच्छा अपच्चक्खाणपच्चक्खाणावरणमायाओ. दोवि जुगवं उबसामेति, ताहे संजलणमायं उवसामेति, ४ पच्छा अपच्चक्खाणं पच्चक्खाणावरणं च लोभ दोवि जुगवं उवसामेति, जो संजलणलोभो तं संखेज्जाई खंडाई करेति, पच्छा & उवसामेति, पढमिल्लुगं च भाग उवसभितो एत्थ बादरसंपरागो उवसामओ लब्भति, जंतं संखज्जतिमं खडं तं असंखज्जभागे
करेति, पढमं च पवेदितो ताहे सुहुमसंपरागो उवसामओ लभति, समए समए खंडं एककं उबसामिति। तत्थिमा गाथा विभासियव्वा
55
कट
॥१०४॥
SALA
Page #107
--------------------------------------------------------------------------
________________
ज
नियुक्ती
लोभाणू वेतेन्तो० ॥२-३८।। जदा तंपि लोभस्स अणुं उवसामितं भवति तदा उवसामगणियंठो लब्भति, एत्थ जदिपकश्राणः आवश्यक
| अंतरे कालं करति ताहे सो अणुत्तरोववातिएम देवेसु उववज्जति, एत्थंतरे कालं ण करेति ताहे से पुणो पडिपतति, किं कारणं ?, चूर्णी
तस्स पच्चयावरुद्धा कोहादयो, जदा पुणो किंचि तहाविहं पच्चयं उवलभंति तदा उदयं गच्छंति, जहा वाही ओसहादीहि थंभितो उपायात
| तहाविहं पच्चयं उबलभित्ता उदिज्जात, एवं जहा रुक्खो अंतो बहिं दवेणं दुमितो ताव ण उलुज्झति जाव पाणियाइयं पच्चयं ण
| लब्भति, लद्धं उल्लुज्झति, एवं इहावि तस्स तत्थ अंतोमुहुत्तावसाणे कम्मिवि लोभहेउंमि संजलणलोभो सुहुमो उदिज्जति, पच्छा ॥१०५॥
| जेणव कमेण उवसामंतो गतो तेणेव पडिवतति जाव अणताणुबंधित्ति । एसा उवसामगसेढी सम्मत्ता। एतेण कमेण एकमवगहणं
दो उवसमसढीओ होज्जत्ति, जमि भवे उवसामओ ण तंमि खवतो होतित्ति । उबसमण मोहस्स तु एगम्मि भवे हवेज्ज 151 दो वारे । इयाणिं खवगसेढी भन्नति| अणमिच्छा० ॥२-४२ ॥ खवगसेढाए पट्ठवओ नियमा मणुयगतीए, णिट्ठवओ निरएसु असंखेज्जतिभागं पलियस्स सेसं खवेति, देवेसु वेमाणिएसु तिरियमणुएसु असंखेज्जवासाउएसु, एतं बद्धाउयस्स, अणंताणुबंधिकोहमाणमायालोभा जुगवं खवंति, पच्छा ताणं अणंतभाग मिच्छत्तवेयणिज्जे कम्मे छुभति, ताहे तं खबेति, तस्स तिब्बो परिणामो तो सावसेसे चेव अचं आरभति, जहा महाणगरदाहे अग्गी सावसेसे चेव इंधणे अनमि घरे लग्गति, एवं इमावि तंमि सावसेसेवि तिव्वज्झाणाग्गिणा
अचं आढवेति, तस्सवि जं सेस तं सम्मामिच्छत्ते छुभति, ताहे सम्मामिच्छत्तं खवेति, तस्स जं सेसं तं सम्मत्ते छुभति, ताहे| 31॥१०॥ द्र सम्मत्त खवेति, तत्थ सो खाइयसम्मद्दिट्ठी भवति । सो य पुण बद्धाउगो वा अबद्धाउगो वा, जति बद्धाउगो ताहे ठाति तमि
SOCIEOSAROKAR
Page #108
--------------------------------------------------------------------------
________________
श्री . बावश्यक
चूर्णी उपोद्घात नियुक्ती ॥१०६॥
%
चव, अह अबद्धाउगो ताहे तहपबत्तो चेव अवसेसाई खवेति, तत्थ तहेव संजलणवज्जे अढवि कसाए एगढ़ चेव खवेति. जाहे क्षपकोण: तेसिं अढण्हं कसायाणं संखेज्जतिभाग खवेमाणो गतो भवति ताहे नामस्स कम्मस्स इमाओ तेरस पयडीओ खवेद, तंजहा| निरवगइनाम एगिदियजातिनाम बेइंदिय० तेइंदिय० चउरिदियजातिनाम निरयाणुपुब्वीनामं तिरिक्खजोणियाणुपुष्वीनार्म अप्पसत्वविहाओमतिनाम थावरनामं सुहुमनामं साहारणनामं अपज्जत्तं, तहा दरिसणावरणीयस्स इमाओ तिनिपगडीओ, तंजहा-निद्दानिदा पयलापयला थीणगिद्धी य । तासिं अट्ठण्हं जं सेस तंपि । एत्थ गाथा
गतिआणुपुब्बि दो दो, जातीनामं च जाव चरिंदी। अपसत्था विहगगती थावरणामं च सहमं च ॥।॥४३॥ साहारमपज्जतं निहानिई च पयलपयलं च । धीण खवेति ताहे अवसेसं जं च अट्ठण्हं ॥२॥४४॥
ताहे णपुंसगवेदं ताहे इत्थिवेदं ताहे छक्कं हासरतिअतिभयसोगदुगुंछाओ, ताहे पुमवेदं तिमि भागे करेति, दो जुगवं, एग | संजलणकोहे छुभति, ताहे संजलणकोहं तिनि भागे करेति, दो भागे जुगवं खवेति, एग भाग संजलणे माणे छुभइ, ताहे तंपि तित्रि भागे करेति, दो भागे जुगवं खवेति, एगं संजलणमायाए छुहइ, ताहे तंपि तिमि खंडाई करेति, दो भागे जुगर्व | खवेति, एग संजलणे लोमे छुहति, ताहे तंपि तिनि भागे करेति, दो भागे जुगवं खवेति, एग भाग संखेज्जाई खंडाई करेति, एत्थ बादरसंपराओ खवओ ताहे खवेति, ( एग संखिज्जइमं भाग मोत्तूण सव्वं खवेति) जं संखेन्जतिम खंडं तं असंखज्जे भागे करेति, तेऽवि कमेण खवेति, तत्थ खवओ सुहुमसंपराओ, जाई तपि खवितं भवति ताहे खवगणियण्ठो लम्भति, एत्थंतराल वीसमति अणाभोगणिव्यतिएणं करणोबाएणं, जहा कोति महासमुई तरिऊण जाहे अणेण धाहो लदो भवति ताहे मदुर्ग अच्छिऊण |
FERENERARAN
ECTOR
Page #109
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूणौं
l
उपाघात नियुक्ती ॥१०७॥
| सेसं लरति, एवं सो अणेगभवसंचितं कम्म खविऊण ताहे मुहुत्तमंतरं आसत्थो, एत्थंतरा जाव अच्छति ताव नियंठो लम्भति जावट
केवलज्ञानं दोहिं समएहि सेसेहिं केवलणाणमुप्पज्जिस्सतित्ति, ताहे जो एगो समतो तत्थ निदं पयलं च खवेति, जो चरिमसमतो तत्थ पंचविहं णाणावरणिज्ज चउन्विहं दसणावरणिज्ज पंचविहं अंतराइयं एयाओ चोद्दस य कम्मपगडीओ जुगवं खवेत्ता अणंतं केवलमाणदंसणं उप्पाडेति । अन्न भणति-जत्थ निई पयलं च खवेति, तत्थ नामस्स इमाओ पगडीओ खर्वति, तंजहा-देवगति देवाणुपुब्बी विउन्विदुगं पढमवज्जाई पंच संघयणाई अनतरवज्जाई पंच संठाणाई आहारगं तित्थगरनामं जदि आतित्थगरो, एत्थ गाहा
वीलमिऊण० ॥२-४५॥ चरिमेणाणा०॥ २-४६ ॥ गतत्थाओ, एवं सो उप्पण्णणाणदंसणधरोजातो। संभिन्नं पासंतो०४ ॥२-४७|| समस्तं भिन्नं सं एकीभावे वा सत्तामंगीकृत्येकजीवाजीवादिभावण भिमं संभिन्न, अहवा दब्वपज्जायभावेण भिनं संमिन्नं, | सम्यग्भिग्नं वा वज्झन्भतरतो वा भिन्नं, अहवा भिन्नभिति जीवादिदव्वं गृहीतं, लोगमलोगं चति खेतं, सव्यतो इति भावाण गहणं, सव्वपगारेण सर्वतः, सर्व यात्किचिदित्यर्थः, भृतं भव्वं भविस्संचति कालस्स गहणं, न च द्रव्यादिभ्यो भूतादिकालाविशेषेभ्योल अन्यद् ज्ञेयमस्ति यदुपलभ्यतेति, तं नस्थि जं एवं पासतो न पासतित्ति एवं निज्जुत्तिसमुत्थाणपसंगतो जदिदं सुत्तं यतोऽयमिति, जहा वा एतस्स पवित्ती यदादि यत्पर्यवसानं एवमादि तवनियमणाणरुक्खारोहणादारब्भ जाब भूतं भव्वं भविस्सं चेत्यनेन भणितं । एवं पवयणउप्पत्ती विभासिता चव भवतित्ति । इयाणि पक्यणएगडियादि विभासियव्वं । जतो एत्थगा चिरंतणदारगाहा-
जिणपवयणुप्पत्ती०॥२-४८॥ तत्थ जिणपश्यणुप्पत्ती भणिता, तस्प पुण पवयणस्स इमाणि एगट्टियाणि तिथि, तंजहापवयणति वा सुत्तंति वा अत्थोत्ति वा, तत्थ सामग्रेण य सुयनाणमंगीकाऊण पवयणमिति ववादिस्सति, तथा अविवृतमत्थतो मुकुलकप्पं ५
Page #110
--------------------------------------------------------------------------
________________
श्री
सुत्तमिति, तदेव हि विवेचितं समुत्फुल्लकमलकल्पं अत्थ इति, स च सूत्राभिप्रायः, एतसिं तिण्हं एक्केक्कस्स णामा एगढिया पंच, प्रवचनायेआवश्यक तत्थ पवयणस्स इमे-सुयधम्मोत्ति वा तित्थंति वा मग्गोत्ति वा पावयणीत वा पवयणंति वा एगट्ठा, सुत्तस्स इमे- सुत्तंति वा कार्थिकानि चूणों
तंति वा गंथात्ति वा पाढोत्ति वा सत्थंति वा एगट्ठा, अत्थस्स इमे- अणुयोगोत्ति वा नियोगोत्ति वा भासत्ति वा विभासित्ति वा अनुयांगउपाद्घाता नियुक्ती
8. वत्तियंति वा एगट्ठा । पवयणएगट्ठिता गता। इयाणि विभागो, सो य सव्वत्थ विसयविभागादिणा पगारेण विभासिअब्बो, द्रा भदाः
द एत्थ पुण एगट्टितविभागं किंीच दरिसतित्ति ॥ अणुओगस्स सत्तविहं निक्खेवं भणति॥१०८॥
PL नाम ठवणा० ॥२४९।। णामठवणाओ गताओ, जाणगभवियसरीरवतिरित्ता दध्वस्स वा दव्वाण वा दव्वेण वा दव्वेहिं वा|
दव्वंमि वा दव्बेसु वा अणुयोगो दव्वाणुयोगो, दव्वस्स जहा जीवदव्वस्स अजीवदव्वस्स वा, जीवदव्वस्स चउव्विहो-दन्वतो खेत्ततो कालतो भावतो, दबतो एगं जीवदव्वं खेत्ततों असंखेज्जपएसोगाढं कालतो अणादीए अपज्जवसिते भावतो अणंता नाणपज्जवा दसण. चरित्त० अगुरुलहुयपज्जवा य एवमादि । अजीवदम्बस्सवि, किं पुण अजीबदव्वं ?, परमाणू , तस्स चउविहो | दव्वओ ४, दव्वतो एगदव्वं खेत्तओ एगपंदसोगाढं कालतो जहन्नेणं एग समयं उक्कोसेण असंखेज्जं काले भावतो एगवन्ने एगगंधे एगरसे दुफामे। दव्वाणं अणुतोगो जीवदव्याण य अजीवदव्वाण य, जीवदब्याण जधा कतिविहा णं भंते ! जीवपज्जवा पन्नत्ता ?. कतिविहा णं भंते ! अजीवपज्जवा पण्णता ?, दव्वेण अणुतोगो, जहा- कोति पलेवेण दा एगेण वा अक्खणं, दव्वेहिं
जहा बहूहि अक्खेहि, दब्बंमि जहा फलए वा एगंमि वा वत्थे, दव्वेसु जहा बहुसु कप्पेसु वा फलएसु वा, तत्थ दब्वस्स अणुतोगो सय अणणुतोगो य, तत्थ इमं निदरिसणं
म॥१०८॥
Page #111
--------------------------------------------------------------------------
________________
श्री आवश्यक
उपोद्घात
निर्युक्ती
॥१०९॥
वच्छगगोणी०॥२-५०॥गोदोहओ जो पाडलाएं वच्छओ तं बहुलाए मुयति बाहुलगं वा पाडलाए, एवं वितहकरणं अणणुओगो, जया जं जाए तं ताए मुयइ तया तहाकरणं भवति अणुओगो, तस्य चार्थस्य प्रसिद्धिर्भवति, एवमिहापि जह जीवदव्वलक्खणेणं अजीवं परूवेति तो अणणुयोगो भवति, तेण विसंवदंतेणं अत्थो विसंवदति, अत्थेण विसंवयंतेणं चरणं, चरणविणासे मोक्खाभावो, मोक्खाभावे दिक्खा निरत्थिया । वितिए पसत्थे समोतारो, एवं सव्वत्थ भाणियव्वं । खेत्तेवि छभेदा, खेत्तस्स जंबुद्दीवस्स खत्ताणं दीवसागरपन्नत्ती खेत्तेण जहा जंबुद्दीवं पत्थयं काऊण अलोके पक्खिप्पंति पुढवीजीवा, खेत्तेहिं अड्डाइज्जेहिं दीवसमुद्देहिं, बहूहिं वा पत्थयं काऊण जीवादिवियालणा कीरति, खत्तंमि भरहे अन्नत्थ वा जत्थ अणुतोगो कहिज्जति, खेत्तेसु पंचसु भरहेसु पंचसु एरवसु पंचसु महाविदेहेसु । तत्थ खेत्तओ अणुतोगये दिट्टंतो खुज्जाए - सातवाहणो राया, भरुयच्छे नहवाहणं रोहेति, एवं कालो जाति, वरिसारते य सणगरं वच्चति, अन्नदा तेण रोहएण गतेल्लएणं अत्थाणीमंडवियाए णिच्छूढं, पडिग्गहधारी खुज्जा, सा चिंततिएस अपरिभोगो, नूणं राया जाइतुकामो, तीसे य जाणसालिओ राउलओ परिजितओ, तस्स सिट्ठ, सो पर जाणगाई पमज्जितो पयहियाणि य, तं दद्दूण सेसएणवि लोयेण पयट्टिताई, राया य रहस्सियगं पधाइतो जाव लोगो पए पुरतो गतल्लओ दिट्ठो, राया चिंते--ण मए कस्सति कहितं, कओ नायं १, परंपरएणं जाव खुज्जत्ति, खुज्जा पुच्छिता, ताए तहेव अक्खायं ।। अत्थ खज्जाए अपरिभोगं खेत्तं जातंति पनवयंतीए अणुओगो । अन्नहा पुण अणणुतोगो, एवं समोयारो ।
कालस्सवि छ भेदा, कालस्स जहा समयस्स पट्टसाडितादिट्ठेतेणं, कालाणं जहा ओसप्पिणीए छब्बिहो कालो परूविज्जति, कालेण अणुओगो, जहा वाउकाइयाणं वेउब्वियसरीरा ए पलिओ मस्स संखेज्जति भागमेत्तेणं कालेणं अवहीरंति, कालेहिं इमीसे णं
द्रव्यानुयोगादयः
॥१०९ ॥
Page #112
--------------------------------------------------------------------------
________________
ॐॐ
श्री
अनुयोग
बेदाा .
चूणों
मते! स्यणप्पमाए पुढवीए नेरइया केवइकालेण अवहीरंति ?, ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसाप्पिणीहिं बहीरति आवश्यक
कालंमि अणुओगों वितियाएं पोरुसीए, कालेसु जहा ओसप्पिणीए तिसु कालेसु उस्सप्पिणीए दोसु । एत्थ उदाहरणे
एगो साहू पादोसियं परियट्टतो रहसेणं कालं ण जाणति, सम्मबिडिगा य देवता तस्स हियट्ठाए संबोहयति मिच्छादिहिगाए उपोद्घात भएणं, तक्कं विक्केइ महता सद्देणं, पुणो पुणो तीसे कन्नारोडगं असहमाणो भणति-अहो तकवेलत्ति, जहा तुम्भं सज्झायवेला, नियुक्तौ ।
उवउत्तो मिच्छामि दुक्कडंति, देवताए अणुसासितो-मा बितियं, मा च्छलिहिसित्ति । तस्स अकाले सज्झायंतस्स अणणुओगो, ॥११०॥
देवताए कालवेलं साहतीए अणुओगो। वयणस्स छ भेदा-वयणस्स०, एगस्स वयणस्स जणवयादिस्स, वयणाणं सोलसण्हंपि, वयणेणं अद्धमागहेणं, वयणेहिं अहारसहिं देसीभासाहिं, अहवा एयस्स कहेहित्ति बहूहिं भाणितो, वयणंमि खतोवसमिते, वयणेसु पत्थि, सव्वदेसीभासासु वा पवत्तति अणुओगो, अहवा सच्चे य असच्चामोसे य, एत्थ उदाहरणं
बहिरउल्लावो गामिल्लओ य, बहिरो हलं वाहेति, पंथं पुच्छितो भणइ-घरजाइगा मज्झ बइल्ला, भज्जाए से भक्तं आणीतं, तीसे कहेति जहा बइल्ला सिंगिता, सा-भणति-लोणितं वा अलोणितं वा माताए ते रद्धय, सा सासूए कहेति, सा भणति-धूलं वावरहुं वा थेरस्स पुत्र होहिति, थेरं सदाति, थेरो भणति-पीतु जीएणं एगपि तिलंण खामि, एत्थ तेसिं तं वयणं अन्नहा कहताणं अणणु । गामेल्लए एगो भग्गकुलपुत्तओ, सो मुतो, तस्स महिला णगरे दुल्लभंतणकट्ठपत्तन्तिकाऊणं गामं गता, पुच्चो से डहरतो, सो वढितो मातं &ापुच्छति कहिं मम पिता ?, ताए सिर्दु जहा मतेल्लओ, का पुण तस्स वित्ती, सेविताइतो, अहपि सेवामि, तुमं तं ण जाणसि,
किह सेविज्जति ?, विणीतेहिं, णागरं विणयं ण जाणसि, किह णगरे विणओ ?, णीओ सव्वहिं होज्जाहि, अहं णीय बंदिस्सामि
॥११॥
Page #113
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात निर्युक्तौ
॥१११ ॥
त्ति गतो सो, नगरं पहाइतो, पेच्छति वाहे, भट्टि ज्जोत्ति भणइ, मिगा पलाता तस्स सद्देण, तेहिं हतो, तेण सम्भावो कहितो, भणितो य-जदी एरिसे पेच्छसि तदा णिलुको एज्जासि, ततो तेणं रजका दिट्ठा, तेसिं च पोत्ताणि हीरंति, ओइएण अच्छेति, सो य णिलुक्कंतो एइ, चोरोत्ति पिट्टितो, सम्भावे कहिते भणितो - भणेज्जा सि सुद्धं नीरयं निम्मलं भवतु ऊसं च पडतु, सोल एति, एत्थ ओच्छुपीया नीणिज्जंति, भणति - भद्दि ! सुद्धं णीरयं ऊसो य पडतु, तत्थवि पिट्टितो, कहेति, मुक्को भणितीयभण बहुसइयं, मतए णीणिज्जंते भणति बहुसतियं होतु. एरिसं मा कदादि तेहिं भणितो, विवाहे भणइ, ( तत्थ भणिओ भण ) एरिसो मे संजोगो थिरो थावरो य भवतु तं नियलबद्धए कुलपुत्तए पभणियं, तेहिं भणितो एवं भणिज्जासि - एतातो ते लहुं मोक्खो भवतु, अने मित्तसंघाडि करेति तत्थवि पिट्टितो, एगस्स कारणियंस्स अल्लीणो तत्थ अंबेल्लि, घरपलीवणए, धूर्वेतस्स गोभत्तं छूटं, तस्स वयणविभागाणिपुणस्साणणु०, एस वयणे अणुयोगो अणणुयोगो य भणितो । भावे य छ भेदा, भावस्स उदययादिस्स, भावाणं छण्हवि, भावेण निज्जराभावेणं कहेति, भावेहिं संगहट्टयाईहिं पंचहिं, भावंमि खतोवसमिते, भावेसु तेषु चैव ओदतियादिसु अहवाऽऽयारसूयगडाईसु । तत्थ भावे अणुतोगे य अणणुओगे य इमे सत्त उदाहरणा
सावगभज्जा० ॥२॥५५॥ सड्रेण सीए वयंसिया विउच्चिता दिट्ठा, अज्झोववनो, परिहार, निब्बंचे कहितं, ताए भाणयं - आणेमि तेहिं वत्थाभरणेहिं अप्पा णवत्थितो, अतिगता, दीवओ णंदवावितो, अच्छिओ, पुणो अधिदं गतो, चिररक्खियं भग्गीत, ताए पत्तियावितो साहित्राणं, एत्थ तस्स तीए य सम्मं सामिप्पायकहणेण अणुओगो, एवं अमत्यवि, ततो यथाविधि १ । सत्तवतिए - पच्चतिओ, साधूआगमणं, गोट्टीए पडिणिययाए घरं दरिसितं, तेणमस्सामूतियाए दिनं, ण कयच्वंति,
भावानुयोगे
उदाहर गानि
॥१११॥
Page #114
--------------------------------------------------------------------------
________________
भावानुयोगे उदाहरणानि
एतेणं पडियोगेणं दिन्नं, वत्ते वरिसारत्ते आपुच्छंति, भणितो वणसंडउदाहरणेणं, जहा पुप्फफलसमिद्धं, ण तरति किंचिवि घेत्तूणं, आवश्यक
मुलगुण उत्तरगुण मधुमज्जविरई वा, पच्छा सत्तवइगं वयं दिन्न, चोरो गतो, अवसउणोत्ति नियत्तो, घरं अप्पसारियं अतीति, उपोद्घात र नियुक्ती
भगिणी य से पाहुणया आगएल्लया, तीए पुरिसनेवत्थकरणं, निदाए तहेव सुत्ता अवत्तासेऊणं, अतिगतो पेच्छइ, असी अंछितो,
| पयं सरितं, नियत्तो, असीए खणत्ति कर्य, पडिबुद्धा, लज्जाए पिच्छिऊणं विसनो, समोतारो २। कोंकणगस्स महिला मया, अन्ना ॥११२॥ ण लभइ सवत्तिपुत्तो अत्थित्ति, पच्छा अडवीए कंडाइ आणेति विद्धो भणति-ताता!, मारितुमिच्छितो, तस्स दारगस्स अभिप्पायं
| णाऊण भणंतस्स अणु० । एवं समोतारो ३॥ नउले-एगा चारभडिया गामे वसति, सा अन्नया कयाइ गम्भिणी जाता, अनावि णउली गम्भिणीया तत्थ एति जाति य, ताओ समियाओ पसूयाओ, ताए चिंतिय-मम पुत्तस्स रमणओ भविस्सतित्ति तस्सवि पीहगं खीरं च देति, अन्नया तत्थ सप्पो पविट्ठो, तेण सो खद्धा दारओ मओ, इतरेणोतरंतो दिट्ठो मंचुल्लियाओ, पच्छा खंडाखंडिं * |कतो, ताहे सो रुहिरलित्तेणं तुडेणं तीय मूलं गतो, चाटुगाणि काउमारद्धो, ताए भणिय-एएण मम पुत्तो खतितो, खडंतीए मुसलेण | आहतो, पच्छा धावंती घरं पविट्ठा तं पेच्छति सप्पं, ताहे दुगुणं रोयति, पच्छा अणु०४॥ कमलामेला, बलदेवपुत्तो निसढो, तस्स | | पभावतीए देवीए पुत्तो सागरचंदो कुमारो, इतो य धणदेवओ उग्गसेणस्स णत्तुओ, तस्स कमलामेला णाम रापदुहिता वरिया,
णारदो य कलहदलियं विमग्गमाणो कमलामेलाए सगासमुवगतो, तीय पुच्छितो-किं तुमे अन्भुवं दिट्ठति ?, तेण भणितं-दुवे | अब्भुयाणि इहेव बारवतीए, जं च उग्गसेणणत्तुओ रूवेण परमविरूवो बलदेवपुत्तो सागरचंदो उक्किट्ठरूवो, तीए भणितं-भगवं! | किह मम सो भत्ता होज्जत्ति ?, तेण भणिय-अहं करेमि तेण ते सह संजोगति, ततो तीसे रूवं पट्टियाए लिहिऊणं गतो सागर
RECRACK
देवओ उता, तीय वपुत्तो सागसव पट्टिया
CASH
Page #115
--------------------------------------------------------------------------
________________
योगे
आवश्यक
चौँ | उपोद्घात नियुक्ती ॥११३॥
कामलामला चव, तर उज्जाशेतं, तातार जातो खोभो, ण णज्जति कण्हो, सबी बिज्जाह
655555555RRORSCIAL
चंदसगासं, सागरचंदेण भणिओ-का एसा एवं उकिसरीरा दारियाति ?, णारएण भणियं-इहेव बारवतीए रायहिया कमलामे
भावानुलत्ति, सो तमि अज्झोववन्नो न खाति न पिबति, ततो संबो उवागतो, तेणं सो चिंताकुलेण ण णातो एंतो, संबेण सणिय
उदाहरउवाल्लिऊण हत्थेहिं अच्छीणि ठइयाणि, सागरचंदेण भणियं का एसा कमलामेलत्ति ?, संबो हसिऊण भणति-णाहं कमलामेला,
'णानि कमलामेलो अहं पुत्ता !, सो पाएसु पडिऊणं भणति-तात ! उत्तमपुरिसा सच्चपइन्ना, तो मम कमलामेलं मेलवेहित्ति, संबेण अम्भुवगतं, ततो पज्जुन्नसगासं पाडिहारियं पन्नत्तिविज मग्गति, तेण दिन्ना, ततो कमलामेलाए विवाहदिवसे विज्जाए पडिरूवं विउव्विऊणं अवहरिता कमलामेला चेव, तए उज्जाणे सागरचंदस्स तीए सह विवाह काऊणं उवललंता अच्छंति, | विज्जापडिरूवगंपि विवाहे वट्टमाणे अट्टहास काऊणं उप्पतितं, ततो जातो खोभो, ण णज्जति केण हारियत्ति ?, णारदो
पुच्छितो भणति-रेवतउज्जाणे दिट्ठत्ति, केणवि विज्जाहरण अवहियत्ति, ततो सबलवाहणो णिग्गतो कण्हो, संबो विज्जाहररूवं काउणं संपलग्गो जुद्धं, सव्वे परातिता, कण्हेण सद्धिं लग्गो, ततो जाहेऽणेण णातो रुट्ठो तातोत्ति, ततो से चलणेसु पडितो, कण्हेण अंबाडितो, संवेण भणितं-एसा अम्हेहिं गवक्खेणं अप्पाणं मुयंती किहवि संभाविता, ततो कण्हेण उवगमितो उग्गसेणो, पच्छा इमाणि भोगे भुंजमाणाणि विहरंति, अरिहनेमी समोसरितो, ततो सागरचंदो कमलामेला य सामिसगासे धम्मं सोऊण गहिताणुव्वयाणि सावगाणि संवुत्तााण, ततो सागरचंदो अहमिचउद्दसीसुं सुन्नघरे सुसाणेसु वा एगराइयं पढिम ठाति, धणदेवेणं आयण्णिऊणं तंबियाओ सूती घडाविताओ, ततो सुन्नघरे पडिमं ठियस्स तस्स वसिसुवि अंगुलीणहेसु आहोडियातो, सम्मम-131॥११॥ | हियासेमाणो य वेयणाभिभूतो कालगतो, देवो जातो, सतो चितियदिवसे गवसंतेहिं दिहो, अकंदोजातो, दिवा सूतीतो, गवसंतएहिं
442
Page #116
--------------------------------------------------------------------------
________________
श्री
आवश्यक उपोद्घात नियुक्ती
॥११४॥
तंबकुट्टगसगासे उवलद्धं घणदेवएण कारितातोत्ति, रूसिता कुमारा, धणदेवगं मग्गति, जुद्धं दोहवि बलाणं संप्पलग्गं, ततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवतो सगासे पव्वइया । | एत्तियं पसंगेण भणितं । एत्थ सागरचंदस्स संबकुमारे कमलामेलाभिप्पायं साहेंतस्स अणुतोगो अणणुओगो ५॥
संबस्स साहसं-जंबवती भण्णति-किह पुत्तस्स कीलितं पेच्छेज्जामि?, वासुदेवो भणति-किं तो अव्वारिहिहिं धरिसिज्जिहिसित्ति, | सा भणति-अवस्स पेच्छियव्वाणि, एवं होउत्ति, गोवी जाता, इतरो गोवो जातो, महियं पविक्कीया, इतरेण दिट्ठा गोवी, भणिता-एहि तकं गेण्हामि, सा अणुगच्छति, गोवो मग्गेण, सो एगं अविउत्थगं पविसति, सा भणति-णाहं पविसामि, किं तु मोल्लं देहि, तो एत्थं चेव ठितओ तक्कं गेण्हाहि, सो भणति-णवि, अवस्स पविसियव्वं, हत्थे लग्गो, एगत्थ गोवो लग्गो, जाहे ण तरति कड्डिङ ताहे तं मुतितुं हत्थाओ तेण समं लग्गो, गंवरं एगाए चेव हेल्लाए आविहितो, वासुदेवो जातो, इयरिंपि मायं पासति,
ओगुद्धिं काउं पलातो, वितिए दिवसे मड्डाए आणिज्जंतो खीलगं घडेति, वासुदेवेण पुच्छितो-किं एवं घडेहि १, सो भणति-जो | पारियोसियं बोल्लं करेति तस्स मुहे कोट्टिज्जति, समोतारो ६। ।
चेल्लणा सामि वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवन्नो, ताए रत्तिं सुत्तियाए किहवि हत्थो लंबिओ, जया सीतेणं गहितो तदा चेतियं, पवेसितो, सव्वसरीरं सीतेणं गहीतं. ताए भणियं-स तपस्वी किं करोति?, पच्छा रबा चिंतितं-एयस्स कोऽवि संगारदिन्नओ, रुट्ठो, कल्लं पाओ अभयं भणति-सिग्धं अंतेपुरं पलीवेहि, सोवि गतो सामिणो मूलं, इतरेणवि सुनहत्थिसाला पलीविता, सो गंतुं सामि भणति-चेल्लणा एगपत्ती अणेगपत्ती ?, सामिणा भणियं एगपत्ती, ताहे मा डज्झिहितित्ति
॥११४॥
Page #117
--------------------------------------------------------------------------
________________
है तुरियं नियत्तो, अभयो य निष्फिडति, तेणं भणितं-पलीवितं ?, आम सार्मा !, तुमं किन्न पडितो ?, सो भणति-मम किं ?, अहं , भाषाविसामिस्स मूले पब्बइस्सामित्ति, ताहे अभएण चिन्तियं-मा विणस्सिाहिति. पच्छा भणियं, ण डज्झत्ति ७।
भाषावातिआवश्यक एतेसु सव्वेसु अणुयोगो अणणुयोगो य विभासियव्यो । इदाणिं नियोगः, णि आधिक्ये 'जिच् योगे' अतीव योगो नियोगो, कस्वरूपं उपोद्घात है सो चेव अत्थो जदा सुत्तेण समं निउत्तो भवति तदा चरणकरणपसूती भवति, जहा वच्छए गोणीए सम्म निउत्ते खीरप्पसूती नियुक्ती
भवति ॥ भासा विभासा वत्तियंपि, एताणिवि तिमिवि संजुत्ताणि चव वच्चंति । तत्थ सामन्त्रेण एकप्रकारं अत्थं बुवाणो भासगो,। १११५ मध्यं बुवाणो विभासगो, सब्वेण पगारेण बुवाणो वत्तीकरगो । तत्थ इम उदाहरणा--.
_ कडे पोत्थे चित्ते॥२-५६॥जथा देवदत्तो खंदस्स वा रुद्दस्स वा पडिमं काउकामो तदणुरूवपमाणं कट्ठ पगरेति जारिसं तं कहूं पुरिमं सुभं वा, तं चेव कटुं जदा परसुमादितच्छितं भवति तदा णज्जति जहा एत्थ इत्थी वा पुरिसोवा कीरिहित्ति, एवं चेव कट्ठसमाणे सुत्ते जो जं सुत्तालावगनिष्फनं धात्वर्थमात्र तं चव भासह सो भासआत्ति भन्नति । जदा तं चव कई वासिथोभणयमादीहिं परिकम्मितं अंगपच्चंगसंठाणाणि बहुं निम्मवियाणि, एवं चेव तस्स सुत्तस्स जो दोहिं वा तिहिं वा चउहिं वा पगारहिं अत्थपयाणि विभासति सो विभासतोत्ति भन्नति । सोय चोद्दसपुव्वी अत्थे विभासिउं समत्थो। उक्कोसतो विभासतो वत्तियं, जदा तं चव अंगपच्चंगाणं णिण्णुण्णयरोमकूवदिट्ठिफलकमादीणि णिव्यत्तियाणि, एवं चेव जदा सव्वपज्जवेहिं अत्थं भासति तदा वत्तीकरणे हवइ, सो य उक्कोसओ वत्तीकरगो केवली, केति पुण जेण तिहिं परिवाडीहि अणुओगो सुतो गहितो य सत्तहिं वा सो वत्तीकरगो इति
॥११५॥ मणंति । एवं ता कहे। पोत्थे पढम दन्मादि मिलिता, ते चेव बद्धा पमाणागिती कता भासा, अंगाणि जहिच्छिताणि चेव
Page #118
--------------------------------------------------------------------------
________________
श्री
RECE
भाषावाति
चूर्णी |
आवश्यक उपोद्घात
नियुक्ती ॥११६॥
अंगपच्चंगाणि णिम्मवियाणि तदा विभासा, जदा दिद्विमादि सव्वं कयं तदा वत्तियं । इयाणि चित्ते-कुडे पमाणागिती | भाषाविटिक्किता ताहे भासा, ताणि चेव अंगपच्चंगाणि निम्मवियाणि विभासा, जदा दिढिमाइ सव्वं कयं तदा वात्तयं । सिरिघरि-एगो जाणति, जहा एत्थ रयणाणि संति, एवं सुत्तइत्तो जाणति जहा किर एत्थ महं अत्थो अस्थि, अन्नो सिरिघरिओ जाणति-असुगं इमं
कस्वरूपं रयणं, एवं चेव कोइ सुइत्तो जाणति जहा सुत्तस्स सामन्त्रेण इमो अत्थो, एवं सुत्तत्थवियाणगो भासगो, अन्नो तेसिं अणुभाग मोल्लं च जाणति, एस विभासओ, अन्नो तेसिं सव्वं जाणति जहिं जहिं जदा जदा विलएतव्वं णिगृहितव्वं च, एवमादी य जाणति, एवं वत्तिओ जो जहिं अत्थो ससमए वा उस्सग्गेण वा अववाएण वा जत्थ जत्थ जदा जदा जहा जहा पउंजियव्वो | एवं सव्वं जाणइत्ति । पोण्डं जारिसं एरिस सुत्तं, ज़दा तं चेव ईसिं विगासतं भवति तदा भासओ, जदा तं चेव वियसियं | पंकजं भवति तया विभासओ, जदा त चेव सव्वपज्जाएहिं विगसितं भवति तदा वत्तिय, पोंडोत्त गतं । इयाणि देसिएत्ति, जहा कोति पुरिसो पाडलिपुत्तस्स पंथं जाणति, एवं सुत्तइत्तो जाणति जहा एत्थ अत्थो, अनो जाणति जहा ताव अमुगं णगरं गम्मति, जं तस्स अंतरे तं न याणइ, एवं चेव भासओ जाणइ जहा इमो अत्थो, जहा ततिओ पुरिसो समुप्पन्नं तंपि पंथं जाणति उज्जुगंपि वक्कंपि परिमाणंपि जाणति, जहा एत्तियाणि गाउयाणि वा, एवं चेव विभासओवि बहुतरएहिं पज्जवेहिं जाणति, जो चउत्थो सो एतं चेव सव्वं जाणति, तत्थ सावयभयं वा तेणभयं वा जहा उव्वत्तिउं जाणति, पुणोवि तं | मग्गं ओगाहति, एवं सो सव्वेहिं पज्जवेहिं जाणति, एवं चेव वत्तिओत्ति । 'पडिसद्दगस्स सरिसं जो अत्थं भासए तु सुत्तस्स। | सय सो इग बालपंडितसाधुजतीमादि सा भासा ॥ १॥ एवं एगट्टितविभागाोत्त ।
Page #119
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात
नियुक्ता
॥११७॥
याणि दारविधीपात्ती, सा ताव न भन्नति, कम्हा ?, दारविहीए कए किल सत्थं समप्पिहिति, नयावि तदंतंग्गता एव इति णयविधीवि तत्थेव भन्निहित्ति इति मा सीसस्स अविणयपडिवत्ती भविस्सति, ताहे आयरितो भणति अच्छतु ताव दारविधी य, वक्खाणविहिं भणिस्सामि, पच्छा किं च वक्खाणविधीए ? इति वक्खाणविधी नाम जारिसाओ घेत्तव्व जारिसस्स वा सीसस्स दायव्वं जहा य इति, तत्थ इमे आयरियसीसाणं उदाहरणा, एंगं आयरियस एगं सीसस्स, दोवि वा एगंमि + दाहरणानि चैव ओतरंति ॥
गवादीन्यु
गोणी चंदण० ॥ २-५७|| एगस्स गावी भग्गा, सा पुण अतीव खीरदा, ताहे सो चिंतेइ मा बहुं चुक्किहामि, कंचि वंचेमि, तेण सा तणस्स उवेऊणं गोसंघाए पए चेव उवदुविया, तत्थ कतितां आगओ, सो भणड़- विकाइ गावी ?, तेण भणिय- विक्काइ, किह लब्भति ?, पंचासतेण, लट्ठत्ति काउं गहिया, सोधि पलाओ, इयरो उडवेह, सा न तरेइ उटुंडं, तेण नायं, अहंपित्थ कंचि वचेमि, अन्नो आगतो, विक्काति ?, आनं, तिएण भणितं विक्कमावेमि दुद्धं च जोएनि ता गिण्हामि, सो भणति एताहे चेव उट्ठेट्ठा, तहवि जोएमोति भणति, उडवेउमारद्धां ण उट्ठेति, भणति एवं चैव ठितेल्लगं गण्हाहि, इतरो न इच्छति, सो भणति मएवि एवं चेवट्ठिता गहिता, इतरो भणति जदि तुमं बोदो, अहं ण गेण्हामि एवं एरिमस्स पासे ण गहेयव्वं, जो अक्खितो समाणो भणति - एमेव मए सुयंति, जो अत्थं गाहेति सव्वपज्जवेहिं तस्स पासे सोयव्धं । एतं ता आयरियस्स उदाहरणं । इमं सीमस्सबारवती णगरी कण्हा वासुदेवो, तत्थ तिन्नि भेरीओ, तंजहा संगामिया अन्भुतिया कोमुतिया, तिनिवि गोसीसचंदणमदओ, | देवतापरिग्गहिताओ, तस्स चउत्था भेरी असिवोवसमणी, तीसे उट्ठाणपारियाणियं कहेयब्वं - तेणं कालेणं तेणं समतंणं सक्को दे
व्याख्यानविधौ
॥११७॥
Page #120
--------------------------------------------------------------------------
________________
योगे मेयु
नियुक्ती
श्री 5] वेदो, सो तत्थ देवलोगे वासुदेवस्स गुणकित्तणं करति-अहो उत्तमपुरिसा एते अवगुणं ण गेण्हंति, णीयं च कम्मं ण करेंति, तत्थ 31 भावानुआवश्यकताएगो देवो असद्दहंतो आगतो, वासुदेवो य णीति, सो तत्थ कालसुणगरूवं विउवित्ता वावबदुभिगंधं पंथभास पडितो, तस्स चूणौ | लोगो गंधण सव्वो पराभग्गो, वासुदेवो तेण पंथेण आगतो, तस्स सुणयस्स दंते दळूणं भणति- अहो इमस्स पंडराओ दाढाओत्ति,
दाहरणं उपायात ताहे सो देवो चिंतेति-ण सक्का एतेण उवाएणंति, ताहे सो वासुदेवस्स जं आसरयणं तं गहाय पधावितो, सो य बहुरायाणएणं
हाणातो जहा आसो हीरति, तेण सिहूं, तत्थ कुमारा रायाणो य णिग्गया, तेण ते हतमहितवीरघातिया काऊण विसज्जिता, ताहे ॥११८॥ | वासुदेवो णिग्गतो, सो भणति- कीस मम आसं हरसि ?, मम आसो तुज्झ ण होति, देवो भणति- जुद्धं मम देहि, जो जयति
तस्स आसो, इतरो भणति- बाढं, किह जुज्झामो?, तुम भूमीय अहं च रहेणं, रहो दिज्जतु, णत्थि मम रहणं(कज्ज), आसो हत्थी | पादेहिं बाहुजुद्धं, सव्वेहिवि ण कज्ज, दावि जुज्झमो(हिट्ठाणजुद्धण, ताहे वासुदेवो भणति-पराजितोऽहं, णेहि आसं, तत्थ देवो
तुट्ठो समाणो सखिखिणी भणति- ब्रूहि वरं किं देमि ?, वासुदेवो भणति-मम असिवप्पसमणि भेरिं देहि, तेण दिना, तीसे भेरीए | एसुप्पत्ती । ताहे छण्हं मासाणं अणुतोगो, पुव्वुप्पन्नारोगा वाहीओ वा उवसमंति, णवगा वाही छ मासे ण उदीरंति, सदं जो तीए | सुणेति, तत्थऽन्नदा कयाती आगंतुओ वाणियओ, सो अतीव दाहज्जरेण अभिभूतो, तं भेरिपालयं भणति-गेह तुमं सयं से पलं
वा देहि, तेण लोभेण दिन, तत्थ अन्नं चंदणखंडं छुळे, एवं सा सव्वा चंदणकंथा कया । अन्नदा कयायी असिव वासुदेवेण दातालाविता, तं चेव सभ ण पूरेति, तेण भाणत-जोएह मा मेरी विणासिता होज्जा, जोइज्जंती सव्वाणि, विणासिता नाऊण ॥११८॥
पुरिसं जीयदंडं आणवति, अन्ना मग्गिता, अन्नो ठवितो, सो आदरेणं रक्खति । एवं इहापि सीसो आयरियपासाओ निग्गतो
CRECACACAREKACICKSE
Rॐॐॐॐॐ
Page #121
--------------------------------------------------------------------------
________________
श्री
ॐ*
आवश्यक
चूर्णी उपोद्घात नियुक्तो ॥११९॥
**
AASSARRARAS
समाणो तस्स किंचि पम्हुटुं, सो तंमि आलावए णटुं अन्नं लोइयं छुभति करेति वा भारहरामायणादीणं एवं तेण कंथाकयं सुत्तं भावानु | अत्थो य, तारिसस्स ण दायव्वं सुत्तं अत्थो वा, जो तहेव रक्खति तस्स दायव्वं । एस ताव सीसस्स । आयरियस्स
वसंतपुरे जुन्नसेट्टिधूता णवगस्स सेहिस्स व धूता, तासिं पीती, तहवि से अत्थि खारो जह अम्हे एतेहिं उवट्टिताणि, साओबाचेव्युदाअन्नदा कयादी मज्जितुं गताओ, तत्थ जा सा णवगस्स धूया सा तिलगचोद्दसएणं अलंकिता, सा तं तडे ठवेत्ता ओइन्ना, जुन्नसेट्टिधूया तं गहाय पहाविता, इमा जाणति-खेड्९ करेतित्ति, ताए मातापिऊणं सिटुं, ताणि भणति-तुहिक्का अच्छाहि, णवगधृया हाइत्ता णियगं घरं गता पिउमातूणं कहितं, तेहिं मग्गितं, ण देंति, अम्हे उव्याट्टिताणित्ति परिभृताई, किं आभरणगाणिवि | णत्थि ?, एवं कन्नाकानि पणट्ठाणि, पच्छा राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ राउलाणि भणति-चेडीता वाहिज्जतु, जति तुम्हेच्चयं आमुचउ चेडी, ताह सा आमुचति, जं हत्थे पादे तं न याणति, तं च से असिलिटुं, ताहे तेहिं जातं, जहा एतीसे ण होति, ताहे इतरा भणिता, ताए तहच्चेव णिच्चं आमुंचतीए परिवाड़ीए अ मुक्कं, सिलिटुं च से, ताहे सो जुम्नमेट्ठी दडप्पतो जातो, जहा सो एगभवितं मरणं पत्तो, एवं आयरितोविजं अनत्थ तं अन्नहिं संघाडेति, अन्नवत्तब्वयाओ अन्नत्थ परूवेति, उस्सग्गादीयाओ एवं, सोऽवि संसारडंडेणं डंडिज्जति, अणेगाई जातितव्वगमरियव्वगाई, तारिसस्स पासे ण अज्झाइ-14 तव्वं, जहा सा चेडी जसं पत्ता आविंधणसहं वा, एवं चेव आयरिओ जो णवि संघाडेति अन्नमन्नाणि तेण अरहंताणं आणा कया भवति, तस्स पासे सुत्तत्थाणि गिण्हियव्वाणि १। सावगसमाणस्स सीसस्स ण कहेयव्वं, जो सव्वकालं महिलं भोत्तुं तं चेव
॥११९॥ एगराई ण याणति अनणेवत्थणेवत्थितं, एवं सीसोवि सव्वकालं रडिऊण सुत्तं वा अत्थं वा ण ग्राणति किं इमं सुत्तं ससमइयं
***
Page #122
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥१२०॥
परसमइयं उस्सग्गियं वा अववाइयं वा एगवयणं दुवयणं बहुवयणं एवमादि, एवं चैव अत्थेवि, तारिसगस्स ण दायव्यं २ | बहिरगोहसमाणस्स आयरियस्स पासे ण सोयव्वं, जो अन्नं वागरेति, अन्नस्स वा सुत्तस्स अत्थं पुच्छितो तो अन्नं चैव वागरेति, अनेण वा अभिप्पाएण पुच्छितो अन्नहा वागरेति । अभिप्पायं वा पुच्छगस्स णावगच्छति ।
याणि जहा आयरिएण दायव्वं सीसेण य घेत्तव्यं तत्थ इमं उदाहरणं — उत्तरावहे टंकणा णाम मेच्छा, ते सुवन्नदंतमादीहिं दक्खिणावहगाई भंडाई गेव्हंति, ते य अवरोप्परं भासं न जाणंति, पच्छा पुंजे करेंति, हत्थेण उच्छादेति, जाव इच्छा ण पूरेति ताव ण अवर्णेति, पुन्ने अवति एवं, तेसिं इच्छियपडिच्छितो ववहारो । एवं चेव आयरियस्स सिस्सेणं कितिकम्मं कायव्वं, तेणवि विहिणा सुत्तस्थाणि दायव्वाणि । एसो एगो आदेसो । चितितो इमो - आयरितेण ताव सिस्सस्स अत्थो भाणियच्वो जाव तस गहणं, सिस्सेणवि ताव पुच्छियव्वं जाव उवगयंति, एस टंकणओ ववहारो ॥
स एवाधिकारो वहति - ० ॥ २५७॥ तेण कस्स ण होही वेसो अणन्भुवगतो अणुवसंपन्नो, अन्भुवगतोवि णिरुवगारी ण किंचि पडिलहणादि इहलोइयं परलोतियं वा उबगारं करेति, उबगारीवि कोति अप्पच्छंदमती जं से रोयति तं करेति, कोति परच्छंदमतीवि पट्टितओ जा मे सुत्तत्थाणि लब्भंति अच्छामि अन्नहा वच्चामि । गंतुकामो जदि मे इच्छंतं पूरेंति तोऽहं सुत्ते उद्दिट्ठे समाणिए गमिस्सामि चैव, अन्ने पुण पत्थियतो नाम कोति साधू आगतो कहिं वच्चिहिसि जीवपाडमं (वंदिउं) अहंपि वच्चामि गंतुमणो जो य भणति णवरि इमं सुयखंधं णिङ्केवमि ताहे वच्चामि, जम्हा एवंभूतो बहूणं एसो अणणुमतो भवति तम्हा एताद्वपरीतेन होऊण गुरुजणो आराहियन्चो ।
टंकणोदाहरणं शिष्यस्य
गुणदोषाः
॥१२०॥
Page #123
--------------------------------------------------------------------------
________________
श्री
आवश्यक
उपोद्घात निर्युक्तौ
॥१२१॥
तहा विणणतेहिं ।। २- ५८ । । विणतो सत्तविहो, तंजहा - णाणविणओ दंसणविणओ चरित्तविणओ मणविणओ वायविणओ कार्याविणओ उवयारियविणओत्ति । पंचसुवि णाणेसु भत्तिबहुमाणो णाणविणओ, सेसेसु विभासा, तेण विणएण ओणओ२, ओणओ दुविहो- दव्वोणओ भावाणओ य, दव्वोणओ ओणयगाओ, भावोणओ अणुद्धतपरिणामो 'पंजलियडेहिं ' ति कृतप्राञ्जलिभिः, छंदो- अभिप्पातो तसणु अचमाणेहिं जहा तुस्सति, एवं च आराहियव्वो गुरुजणो, एवं को गुणो ?, भणितविहिणा आरादिवो गुरुजणो सुयं बहुविहं लहुं देति, बहुविहं अंगाणंगपविट्ठादि बहुपज्जायं च 'लहुं' ति जं सत्तहिं तिहिं वा परिवाडीहिं दिज्जति तं आवज्जितहिययो एगाए चैव परिवाडीए लाएति । पुणो इमा सीसस्स परिक्खा मई पडुच्च मन्नति -
सेलघण० ॥२-५९ ।। तत्थ इमं कप्पियमुदाहरणं । तंजहा- मुग्गसेलो पुक्खलसंवडओ य महामेहो जंबुद्दीवप्पमाणो, तत्थ किल णारदत्थाणीओ कलहं आयोएति, मुग्गसेलं भणति — तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति जहा णं एगाए धाराए विरावेमि, माणेणं सीहावितो भणति - जति मे तिलतुसतिभागमेत्तमवि उल्लेति तो णाहं वहामि मुग्गसेलं नाम, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसितुमारद्धो जुगप्पमाणाहिं धाराहिं, सत्तरत्ते बुट्टे चिंतेति- इयाणि गतो विरायोति ठितो, इतरो मिसिमिसेंतो उज्जलतरो जातो दिपिउमारद्धो, भणति जो भट्टित्ति, ताहे मेहो लज्जितुं गतो । एवं चैव कोति सासो मुग्गसेलसमाणो एगमवि पदं ण लग्गति । अन्नो आयरितो गज्जति, आगतो, अहं णं ग्राहेमित्ति, आह-' आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव, अतीर्थेनावतारिताः ।। १ ।।' ताहे पढावितुमारद्धो, ण सक्को, ता लज्जितो गतो । एरिसमइस्स ण दायव्वं समोतारो । एयस्स परिपक्खो कण्हालभूमी, जहा कण्हाले जं पामणिय पद्धति
शिष्यपरीक्षायां शैलषनादीन्युदाहरणानि
॥१२१॥
Page #124
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णो उपोद्घात
नियुक्तौ
॥१२२॥
तं ण कतोवि ओलुटति, सब्वमावियति, एरिसस्स दायव्वं, चर्चा । इयाणि कुडा, कुडा दुबिहा—णवाय जुना य, जुना दुबिहा| भाविता अभाविता य, भाविता दुविहा- पसत्थभाविता, अपसत्थभाविता पसत्था भाविता अगुलुलुलुकमादीहिं, अपसत्था पलंडमादीहिं, पसत्था भाविता दुविहा- वम्मा अवम्मा य, एवं अप्पसत्थावि, जे अप्पसत्था अवम्मा जे अपसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणति भाविता णवगा आवागातो ओतारियमेत्तगा । एवं चेत्र सीसा, णवगा जे मिच्छदिठ्ठी तप्पढमताए गाहिज्जंति, जुनगा अभाविता ण एगेणवि मतेण भाविता, अपसत्था असंविग्गेहिं पसत्था संविग्गेहिं, जे अप्पसत्था वम्मा संविग्गा य अवम्मा एते लट्ठगा, इतरे अचोक्खता । अहवा घडा चउन्विहा, तंजहा - छिद्दकुड्डे बोडकुडे खंडकुड्डे सगलेति, छिद्दो जो मूलच्छिद्दो, बोडो जस्स उद्या णत्थि खंडो एगं से ओट्ठपुढं णत्थि, सगलो अब्वंगो देव, छिद्दे जं छूढं तं गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छडिज्जर, जदि इच्छा थोवेणवि रुंभइ खंडे, एस विसेसो खंडवोडाणं, संपुन सव्वं धरेति । एवं | चैव सीसा चत्तारि समोतारेयव्वा । सव्वत्थ विराहणा, चर्चा भणियब्वा ।
चालणसामाणो, उदय चालणी भरितिगां अच्छति, उक्कत्थिता य णत्थि किंचिवि मह (माइ) || अनया मुग्गसेलच्छद्दकुडचालणिसमाणा मिलिता संलवंति केण वो भो किं गहितं, तत्थ चालणिसमाणो भणति-जाव आयरियसगासाओ ण उडेमि वाहे सव्र्व्वपि गेण्हामि, जाहे उट्टितो ताहे न किंचिवि सरामि, छिदो भणति धनो तुमं जस्स तंपि काल अच्छति, मम पवितं चेव णीति, सेलो भणति-तुम्भे हि दोवि घण्णा, ममं ण किंचि पविसति, एतेसिं असंतती य, आयरितो अत्थं गुणेतुकामो मा
शिष्यपरीक्षायां कुटचालनीदृष्टान्तौ
॥१२२॥
Page #125
--------------------------------------------------------------------------
________________
श्री &णासिहितित्ति, ताहे ते णीसाए गुणेति ॥ चालणीए पडिवक्खो तावसं कढिणयं, परिपूणओ घयपुग्नगालणगं, किट्टिसं लएति, एवं हंसमहिषआवश्यक सीसोवि दोसेसु लग्गति, अणाभोगेण अणाभोगपन्नवणाए वा अववादपयाणि वा । तस्स पडिपक्खो हंसो--
मेषमशकज चूर्णी
स्वीरमिव रायहंसो०॥२-६०॥ तस्स किर जिम्भा अंबिला तो दुद्धं फह, ताहे सारं खाति, इतरं चयतित्ति, चर्चा। महिसोबासोकोवि
पुरतो जूहस्स गंता सव्वं पाणितं आदुयालेति, पच्छा पिवितुमारभति, ण य सक्को पातुं सो वा, एवं सीसो किंचि तं पसाति करेति* डाला नियुक्ती कवा जेण णवि तस्स णवि अण्णस्स । तस्स पडिपक्खो मेसो, अवि गोप्पतमिवि जाणूपादपडिता पाणियं पिबति सयं अन्नाणि य ।
जाहकाः मसगो दसति ण किंचिवि रुहिरं लभति दुक्खावेति, दुक्खाविज्जति पमारिज्जइ य, एवं सीसोवि तारिसं भणति करेति वा जहा पण लभति णिज्जूहिज्जति वा, चर्चा । पडिवक्खो जलुगा, बहुतरगपि पियति, ण य दुक्खावेति । एवं सुखसोवि सकज्ज
णिप्फादेति अवियत्तति य। बिरालो पुवमंडोए दुद्धं तत्थेव ण पिवति, किंतु पादेण ढोलेति, पच्छा अन्नत्थ गयं लिहति, तुरियत्तणेण, तं च तस्स अप्पं आहारितं भवति मइल च, एवं सीसोवि आयरियमूलाओ चेव ण सुणेति, किंतु अणुभासंताणं | अनतो य तुरियत्तणेण गेण्हति, एवं तस्स थोवं अवधारितं भवति अविसुद्धं च पज्जवेहिंति, चर्चा ।
पडिवक्खो जाहगो, मंडीए दुद्धं तत्थेव थोवं पातुं पच्छा पासाणि संलिहति, तस्स ते दोसा ण भवंति, एवं सीसोऽवि आय|रियसगासाओ थोवा थो गिहिऊण सुपरिजित करेति, एवं तस्स अणुनायं परियट्टितं च बहुं थिरं पज्जवसुद्धं च भवति, चर्चा । गोणी दुविहा-पसत्था अपसत्था य, एगेण चउण्हं धिज्जातियाण गोणी दिना, ते संपहारेंति परिवाडीते दुझंतु, तत्थ
| ॥१२३॥ | एगो पढमे दिवसे चिंतेति-कल्लं अन्नस्स दुज्झिहिति किं मम एताए?, चारिमादि ण देति, एवं इतरेवि, सा अचिरेण विणट्ठा, एतेर्सि
KA
Page #126
--------------------------------------------------------------------------
________________
| दृष्टान्तो
आवश्यक उपोद्घात नियुक्ती ॥१२४॥
SACARRACREAct.
हाणी य अवनवादो य, एरिसत्ति अनाओऽविण लभंति, एवं आयरियंपि, सीसा पाडिच्छगा करेहिन्ति, पाडिच्छगा सीसत्ति, चर्चा |
बितिया पसत्था, बंभणस्स दुझिहितित्ति, गावी य पुणो मज्झवित्ति, चर्चा | एवं आयरिए सीसा चिंतति-किं एतेहिी, अम्हं | एस भारो, णिज्जरा, आयरितो य साधूण दाही पुणो अम्हांपत्ति, चर्चा । एवं पाडिच्छगावि । भेरी सच्चेव वासुदेवस्स भणिया,
जह सा जया सुविसुद्धगुणजुत्ता आसि तदा महग्या आढिता, पच्छा विवरीया, एवं सीसेवि समोतारो। अहवा जहा वासुदेवेण | गुणेहिं देवावि अक्खित्ता भेरी य लद्धा एवं सीसो गुणवं गुरुं आराहेति सकज्ज णिप्फादेतित्ति, चर्चा ।
आभीरी, आभीरो भंडीए उवरि ठितो घयगकुंडं पणामेति, हेट्ठा मे महिला पडिच्छति, तीसे इतरस्स य अंतरागण्हंतमुयंताणं | | कहमवि पडितो भिन्नो, ताणि भंडंति-तुमे दुग्गहितं, तुमे दु? पणामितति, ताव सव्वं भूमि गयं, परोप्परकोवो वेला फिट्टा अकाले |गच्छताणं सेसघयमुल्लं बइल्लाय चोरेहिं गहिता हाणी अवनो य, एवं चेव आलावए आयरिएण दिने अन्नं वा कुट्टितो भणितो-ण एवं, भणइ-तुमं चेव एवं दिन्नो, सो भणति-ण देमि, तुमं विणासेसित्ति, कलहो, एवं समोतारो । वितिओ दवनि ओइन्नो, दोहिवि दवदवस्स कप्पराणि भरिताणि, मणागं णटुं, सो आभीरो भणति-मए ण सु? पणामितं, सा भणति-मए न सुगहितंति, एवं आयरिएणवि आलावओ दिन्नो, पच्छा आयरितो भणति-मा एवं कुट्टेहि, प्रागेव मए आणुवउत्तेण दिन्नो, सो भणति-मते ण 8 | सुटु गहितोत्ति, चर्चा । अहवा आभीरी जाणति-धारा एत्तिल्लिया घडए माहिति, एवं आयरितो जाणति एगं दुर्गआलावगं गहिहितित्ति एवं परिक्खिए सीसस्स देज्जा, दुसीसस्स विवेगो, चर्चा । ::
॥१२॥
Page #127
--------------------------------------------------------------------------
________________
RECOR
आवश्यक
उपोद्घातं द्वाराणि उद्देशनि
चूणों
उपोद्घात नियुक्ती
देशद्वारे
॥१२५॥
वक्खाणविधिविभागो गतो । इयाणि दारविधी । तत्थ इह तावेतं सामाइयं इमेहिं दारेहिं अवगंतव्वं । तंजहाउद्दसे १णिद्देसे २ य, णिग्गमे ३ खेत्त ४ काल ५ पुरिसे ६ य । कारण ७ पच्चय ८ लक्खण९ गये १० समोतारणा ११ गुमए १२ ॥२-६१ ॥ किं १३ कतिविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केच्चिरं हवति कालं १९ । कति २० संतर २१ मविरहितं २२ भवा २३ ऽऽगरिस २४ फोसण २५णिरुत्ती २६ ॥२-६२॥ दारगाथाओ, तत्थ पढम उद्देसित्ति दारं, तस्स अट्ठविहो णिक्खेवो । तंजहा-णाम गाथा--॥२॥६३॥
नामुद्देसो ठवणु० दव्यु. खेत्तु. काल. समासुद्देसो उद्देसुद्देसो भावुद्देसो, नामट्ठवणाओ गताओ, जाणगसरीरभवियसरीरवइरित्तो दव्वमितिउद्देसो दबुद्देसो, अहवा दव्वेण दव्वा दव्वे वा उद्देसो एवमादि, एवं खेत्तादणिपि योज्यं, तत्र द्रव्यमिदं द्रव्यपतिरयं द्रव्यवानयमित्यादि दबुद्देसो, एवं खेत्ते खेत्तवती खत्ती इच्चादि खेत्तुद्देसो, एवं कालेवि, समासो-संखेवो, समासुद्देसो तिविहो, तंजहा-अंगसमासुद्देसो सुयक्खंधसमासुद्देसो अज्झयणसमासुद्देसो, अंगसमासुद्देसो जो जं उद्देसर्ग उद्दिसति, ण | ताव भणति पढमं बीयं वा, भावुद्देसो भावो भावी भावज्ञः इच्चादि भावुद्देसो । एस ताव उद्देसो अविसेसितो। ।
इयाणिं एतेसु चेव पदेसु विसेसितो निद्देसो भवति, णामठवणाओ गताओ, वहरित्तो जो जं दव्वं निद्दिसति, जहा सचित्तं वा अचित्तं वा मीसं वा, सचित्तं जहा गोणो तेणे वा, गोहिं गोमिओ, अचित्तो जहा छत्तं, तेण वा छत्तेण छत्तिओ, मीसं जहा
R ESPOSAO?
॥१२५॥
Page #128
--------------------------------------------------------------------------
________________
श्री
आवश्यक उपोद्घात नियुक्ती
॥१२६॥
AJA
रहो तेन वा निर्दश्यः रहेण रहिओ इन्वादि, एस दव्वनिदेसो । खेतनिद्देसो जो जं खेचं निद्दिसति तं० मरहं वा एरवयं वा जो वा जेण खत्तेण निहिसति, तं०-सोरट्ठो माग्गहो इच्चादि, कालनिद्देसो परूचियच्यो । समासनिद्देसो तिविहो, तंजहा अंगसमासनिसो सुयकसंध अायण, अंगसमासणिद्देसो जो जं अंगं निहिसति, तं० आयारं वा सूपगडं वा एवमादि, एवं सुयक्खंधंपि गाथासोलसाथि महज्झयणाणि वा, एवं अज्झयणं जहा दुमपुप्फियादीणि, उद्देसनिद्देसो जो जं उद्देसं निद्दिसति, तं०- सत्यपरिभाष पढमो उद्देसो वितिओ वा इत्यादि, भावनिद्देसो जो जं भावं निद्दिसति, तं०-उदइयं बा, जो वा जेण वा भावेण निदिस्सति जहा कोही माणी मायी लोभी, इह किल समासउदेससमासनिदेसेहिं अधिगारो, तत्थ अज्झयणं इति समासुद्देसो सामायिकमिति समासनिर्देशः । एते पुण उद्देसनिद्देसे को किह णम्रो इच्छति इति ?, 'दुबिहंपि' अन्ने गुण निद्देसमेव को किह गयो इच्छतिति
दुबिपि णेगमणयो निहिं संगहो य बषहारो । निद्देसगमुज्जुसुतो उभयसरित्थं च सहस्स ||२||६५ ||
तत्थ गमणयस्स य वतव्वयाए इत्थी इत्थिं निद्दिसति इत्थिनिद्देसो, इत्थी पुरिसं निद्दिसति पुरिसनिद्देसो इत्थिनिद्देसो य, इत्थी णपुंसगं निद्दिसति इत्थीनिद्देसो य णपुंसगनिद्देसो य, एमेव पुरिसणपुंसगाणंपि संजोगा । संगहववहारणयवतव्यता इत्थी इत्थिं निहिसति इत्थीनिदेसो, इत्थी पुरिसं निद्दिसति पुरिसनिद्देसो, इत्थी णपुंसगं निद्दिसति णपुंसगनिद्देस्रो, एवं पुरिसपुंसगाणंपि संजोगा, जं दब्वं गिंदिसति तं संगहववहारा इच्छंति, इत्थी इत्थि निदेसति इत्थिणिदेसो इत्थी पुरिसं निद्दिसति इत्थिनिदेसो इत्थी यपुंसगं निहिसति इत्थिमिदेसो, एवं पुरिसणपुंसगाणवि, एवं उज्जुसुओ जो निदेसओ तं इच्छर, सेसे प इच्छइति, उभय
निदेशः निगमश्च
॥१२६॥
Page #129
--------------------------------------------------------------------------
________________
सरियस च सहस्स, जदि थी इस्थि निद्दिसति इस्थिणिद्देसो, अह इत्थी पुरिसणपुंसए णिद्दिसइ सो अणिदेसी, जदि पूरिसोर्स श्रीवीरस्य श्री पुरिसं णिदिसति पुरिसणिसो, अहपुरिसो इत्थिणपुंसए निद्दिसइ सो अनिद्देसो, एवं जदि निर्दिसियव्वं च निद्दिसओ य सो चेव मकाः आवश्यक
तं इच्छसि, सेस णचि इच्छति सदो । एवं सेसाणवि विमासा । इयाणि निग्गमेत्ति दारं । सो य छविहोउपोद्घात नियुक्ती नामगाहा ॥२-६६॥ नामनिग्गमो ठवण दव्व० खेत्त० काल. भाव०, नामस्थापने पूर्ववत्, वतिरितो दन्वनिग्गमो, सो र
सचिचातो वा सचित्तस्स निग्ममो चउभंगो, सचित्ताओ सचित्तस्स निग्गमो जहा मूलाओ कंदो कंदाउ खंघो एवं, अहवा जहा इत्थीओ ॥१२७॥
जगमो, सचित्ताओ अचित्तस्स, जहा केसमंसुणहरोमादीणि, अचित्ताओ सचित्तस्स जहा-कट्ठाओ पावगस्स, अहवा कट्ठाओ घुणस्स,
अचिचा अचिचस्स, जहा खीराओ दहिं, दहितो णवणीतं, णवनीताओ घयं, अहवा उच्छुरसाउ गुलो । अहवा दवाओ दव्वस्स निम्गमो, दबाओ वा दवाण, चउभंगो, दवाओ दव्वस्स, जहा-रुवआ पयुत्ता रूवओ चेव पच्चाओ जातो, दवाओं देवाण जहा-एगेण रूबएणं बहव रूचया लद्धा, दव्वेहिंतो एगस्स दब्बस्स, जहा-बहूहिं पउत्तेहिं एगो रूवमो लद्धो, बहूर्हि पउत्तेहि बहवे चेच लद्धा इति । खेचनिग्गमो-जमि खेत्ते निग्गमो वबिज्जति, जो वा जाओ खेत्ताओ णिग्गओ एमादि, कालनिग्गमों-जर्षि काले नियमो वत्रिज्जति, जो वा जातो कालाओ निग्गतो, भावणिग्गमो-जो जातो भावाओ निग्गतो जेण वा भावेण निग्गओं इच्चादि,
जहवा इह एसोसि चेव दव्वखेत्तकालभावाणं भगवं पुरिमं गमणिज्जत्तिकटु तम्हा भगवतो चेव निग्गमो परूवेतव्यों, तत्थिमा १२॥ दणिग्गमे पडमगाधा
Page #130
--------------------------------------------------------------------------
________________
श्री
का पंथं किर देसेत्ता साधूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलभो योध्धव्वो वद्धमाणस्स ॥२ ।। ६७॥ .. विमलवाहआवश्यक है।
नवक्तव्यता चूणौ
- अवरविदेहे तत्थ एगमि गाममि गामस्स चिंतओ, सोरायाएसवसेण सगडिसागडं गहाय एगं महं अडविं अणुपविट्ठो दारुग-18 उपोदयानानिमित्त, अन्ने य साधुणो सत्थपरिभट्ठा दिसामुढा पंथं अयाणमाणा तेण अडवीपंथेण मज्झण्हदेसकाले तण्हाए छुहाए य परज्झाहतात नियुक्ती देसं गता जत्थ सो सगडसंनिवेसो, सो य ते पासित्ता साधुणो महता संवेगमावन्नो-अहो इमो साधुणो अदेसिया तवस्सिणो अडविं
४ अणुपविट्ठा, तेर्सि सो अणुकंपाए विपुलं अन्नं पाणं दाऊणं भणति-एह भगवं! जाहे पंथं समोतारेमि, पुरतो संपत्थितो, ताहे ते ॥१२८॥
साधुणो तस्सेव सम्म समणुगच्छति । तत्थ य एगो धम्मकहियलद्धिसंपन्नो तस्स धम्म कहेउमारद्धो, धम्मकहावसाणे य से उवगतं | सम्मत्तं, समोतारेता ताहे नियत्तो. ते पत्ता सदेस। सो य पुण संवेगसम्मदिट्ठी कालमासे कालं किच्चा सोहम्मे कप्पे पलितोवमट्ठि|तीएसुदेवेसु उववन्नो, ततो चुतो समाणो इक्खागकुले जाओ उसमसुतसुतो मिरीचित्ति, इक्खागकुले जातो इक्खागकुलस्सुप्पत्ती | भाणियन्वा, तद्दारेण कुलगरवंसा, तीते कालो, कुलगरुप्पत्ती, उसमतो भरहो, तस्स सुतो मिरीची तो उसमुप्पत्ती । तत्थ कुलगरुप्पत्तीए इमा गाथा
पुव्वभवे पुव्वविदेहे दो वणिज्जा मित्ता वन्नेयव्वा, तत्थ एगो मायी एगो उज्जुओ,ते पुण एगतो चेव ववहरति,तत्थ जो सो मायी सो तं उज्जुग अतिसंधेति-वंति, इतरो सव्वं अगृहेन्तो सम्म सम्मेणं ववहरति, जो सो उज्जुओ सो कालमासे काले
R॥१२८॥ किच्चा इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुवीतिकताए पलितोवमट्ठभागे सेसे इहेव भरहे वासे अङ्कभरहमज्झिल्लतिभागे
SPRICHASSISTER
S
HOP
Page #131
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णी
कुलकरवक्तव्यता
उपोद्घात
॥१२९॥
ASHASRAE39ॐX
गंगासिंधूणं मझे एगस्स मणुयजुयलस्स मिहुणत्ताए पच्चायातो, तेण पुण किह माणुसत्तणं लद्धं ?, तेणं उज्जुगत्तेणं, इतरो तेणं वंकत्तेणं दाणरुती य आसि, सो तंमि चेव पदेसे हत्थिरयणं जातं, वनेण सेतो चउइंतो, जाहे ते पडुप्पन्ना वएणं ताहे तेसिं| अन्नमन्नं दणं अतीव पीई समुप्पना 'यं दृष्ट्वा०' अतिसंधणताए य आभितोगं विनिव्वत्तियं तं ताहे उदिन्नं, तेण हत्थिणा मिहुणयं खंधे विलइतं, तं जुयलयं विलइयं दट्टणं सब्वो सो लोगो अन्भहियमणूसो इमो इमं व से विमलं वाहणंति तेण से णाम करेंति विमलवाहणोत्ति, तसिं च जातिस्सरणं जातं, ताहे कालदोसेण तेसि मणूसाणं तेसु रुक्खेसु ममत्तीभावो जातो, जो ममत्ते समल्लितति तं न सातिज्जति, ताहे तं असहंता एस विमलवाहणो अम्हहिंतो अहिगो जस्स एस दाहि ते रुक्खे तस्स भविहिति, ते तं उवहिता, ताहे सो भणति-मा भंडह, तुम इमे रुक्खा, जो तुभं एत्थ अवरज्झति तं मम उवट्ठावेज्जाह, एतं च मज्जातं तुन्भं | परंपरएण सव्वत्थ ठवेह, जत्थ सा ठविता ते आयरिया जाता, तेण परमणारिया, एवं तेण मेरा ठविता, अहं च से डंडं वत्तेहामि, M ताहे तेसिं जो कोति अवरज्झति सो तस्स उवट्ठविज्जति, ताहे सो तस्स डंडे वत्तेति, को पुण डंडो?, हक्कारो, हा तुमे दुछु कयं,
सो तेण हक्कारेण जाणति सीसं पडितं, छायाघातो, वरिऽहं मओत्ति, तस्स पुण चंदसिरी णाम भारिया, तीसे पुत्तो चक्खुमं गाम, एवं परंपरएण जसवं अभिचंदे पसेणई मरुदेवे णाभी, एतसिं चेव महिलाओ चंदकंता सुरूवा पडिरूवा चक्खुमंता सिरिकंता मरुदेवा, तेसिं पुण उच्चचं पढमस्स णव धणुसया अट्ट सत्त अद्धसत्तमा छस्सया अद्धछट्ठा सता पंच पणुवीसा सया णाभिस्स।
ताओ य कुलगरभज्जाओ इसिं तेसिंतो ऊणातो, ते सव्वे वज्जोसभसंघयणा, समचउरंससंठाणसंठिता, ताओवि एत्तिए चेव, संघयणसंठाणाई परूत्रेयन्वाई, वज्जरिसभं नाम-वज्जबंधो वज्जवेदो वज्जकीलिया य, वितिए वेढओ णधि, ततिए ण वेढओ णापि
Page #132
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥१३०॥
खीलिया, चउत्थं एमओ बद्धं, पंचमं दुहओवि अबद्धं, छडं णवरं कोडीए मिलितं । समचउरंसं संठाणं जत्तिओ उव्वेहो तत्तिओ विक्खंभोऽवि, जारिस वा एगं चक्खुं तारिसं बीयपि, एवं सव्र्व्वगा, नग्गोहं- जस्स बाहाओ दीहाओ उच्चत्तं थोवं उवरि विसालो, सादी दिग्घो वाहडहरिका, वामणं रहस्सं, खुज्जं ईषदानतं, हुंडं असंठितमेव, एतं छव्विहं संठाणं छव्विहेवि संघयणे भणितं ।
तेसिं पुण पढमं संघयणं संठाणं च, तेसिं वनो भाणियव्वो 'चक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभिचंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसिं भज्जातो सव्वातो पियंगुवन्नाओ ।। इयाणि तेसिं आउगंपलिओवमदस भागो पढमस्सायुं ततो असंखेज्जा । अवसेसाणं असंखेज्जा पुव्वा, ते य आणुपुव्विहीणा नाभिस्स पुण संखज्जा पुव्वा इति । जं तेसिं आउगं तं भज्जाणवि सव्वेसिं चेव, तेसिं हत्थिरयणाणि होत्था, तेसिं च समाउया, तो जं जस्स आउगं तं तस्स समदसभागा काऊणं जो पढमो भागो सो कुमारभावो, जो पच्छिमो सो बुड्ढभावो, मज्झिमा अट्ठ भागा कुलगरभावो, एवं सव्वेसिं, ते पयणुपेज्जदोसा सव्वे देवेसु उववन्ना ॥
कस्स पुण कहिं उववाओ ?, यथासंख्यं दो चेव सुवन्नसुं उदहिकुमारे || जे य हत्थी मरुदेववज्जाओ य इत्थियाओ ताओ णागेसु उववन्ना, एगे पुण भणति- जहा पढमो य हत्थी छच्च इत्थियातो णागेसु, सेसेसु णत्थि अधिकारी, मरुदेवा सिद्धिं गता । एतेसिं सत्तण्हनेि इमाओ दंडणीतीओ-हक्कारो मक्कारो धिक्कारो चेव दंडणीतीतो । वोच्छं तासि विसेसं जहक्कमं आणुपुव्वीए । पढमस्स वितियस्स पढमा दंडणीती, ततियस्स चउत्थस्स वितिया, अभिणवा णाम णवा इति भणितं
नीतीनां सद्भावः
॥१३०॥
Page #133
--------------------------------------------------------------------------
________________
श्री होइ, जस्स अप्पोऽवराहो तस्स पढमा, जस्स गाढतरो तस्स णवा, पंचमच्छट्ठसत्तमए (तइया णवा) तेसिं जस्स चंडतरो उ तस्स तइओ* आवश्यक धिकारो दिज्जइ, सो य अज्जवि अणुपरियति । सेसा चउबिहावि डंडणीती माणवगणिधीतो भरहस्स उप्पन्ना, परिभासा मंडल-मस्यधनसार्थ | बंधो चारए छविच्छेदो, अनेसि परिभासा मंडलबंधो य उसभसामिणा उप्पातितो, चारगच्छविच्छेदा माणवगणिधीतो, आहारणीतील
वाहाादउपोद्घात पुण गिहिवासे उसभस्स तु असक्कतो आसि आहारो जाव किल उसभसामिणो गिहावासकालो ठिओ ताव, सव्वेसिपि भवाः नियुक्तौ ४॥
असक्कतो आहारो आसि, असक्कतो णाम असंस्कारितः, स्वभावस्थ एव फलादि, भगवतो पुण उसभसामिस्स जाब गिहवासो ॥१३॥
| आसि ताव देवकुरुउत्तरकुरुकाणि फलाणि खारोदपाणियं च सक्कवयणसंदेसेण देवा उवणेता, अच्छउ ताव आहारो, उसभसा| मिस्स ताव जाणामो का उप्पत्ती ?, तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो णाम सत्थवाहो होत्था, सो पुण धणस-| |त्थाहो खितिपतिट्ठियातो णगराओ वसंतपुरं पत्थितो वाणिज्जाते, जहा दावद्दवणाए, ताए चेव विहीए संपत्थितो, णवरं | इह साहूणं तेण समं पत्थितो गच्छो, को य पुण कालो, चरिमणिदाहो, सो य सत्थो जाहे अडविमझ पत्तो ताहे वासारत्तो उवग्गो, तत्थ पाउसो जहा उक्खित्तनाए, उक्खित्तनाए तारिसो जातो, ताहे सो सत्थवाहो अतिचिक्खिलिाच्चिया दुग्गमा पंथतिकाऊणं तत्थेव सत्थनिवेसं काऊणं वासावासं ठितो, तंमि ठिते वासावासं सब्बो सत्थो ठितो, जाहे य तेसिं अनसत्थेल्लयाणं निट्ठियं भोयणं ताहे कंदमूलाई समुद्दिसति, साहुणो दुहिया जति किहवि आहापवत्ताई लम्भति ताहे गेहंति ॥ का एवं काले वच्चंते बहुए काले समइच्छिए थोवावसेसे वासारचे ताहे तस्स धणस्स चिंता जाया को एत्थ सत्थे दुक्खि
हाशि ॥१३॥ | तोति ?, ताहे तेण सरितं, जह-मए समं पब्वइया आगता, तेसिं च कंदमूलाणि ण कप्पंति, ते दुक्खिता तवस्सिणो, कल्लं देमि
AAAAAAAAE
455
Page #134
--------------------------------------------------------------------------
________________
S
श्री
वेसिं, ते पभामाए निमीतता पभणंति-जं परं अम्ह कप्पियं भवेज्ज तं परं गेण्हेज्जामो, किं पुण तुम्भं कप्पति, जं अकतमआवश्यक कारितमसंकप्पितं अधारद्धातो पाकातो भिक्खामत्तं जं वा घयं वा गुलं वा एवमादि, एवं तेण साधूणं तं फासुगं विपुलं दाणं दिन्नं,
ऋषभस्य चूणा सो अहाउयं पाळइत्ता तेण दाणफलेण उत्तरकुरुमणुतो जातो, ततो आउक्खएण उव्वट्टिऊणं सोहम्मे कप्पे तिपलिओवमठितीओ
भवाः देवो जाओ, (महाबल ललितो वइरजंघ मिथुनकं च सोधम्मसुर, एतद्भवपंचकमत्र त्यक्त) ततो आउक्खएण उव्वट्टिऊणं महाविदेहे
&वासे वेज्जपुचो आयातो, तस्स पुण इमे सरिसगा सरित्तया सरिव्वया एगदिवसजाता अणुरत्ता अविरत्ता वन्नओ जहा अंडगणाते। ॥१३२॥
| ते इमे चत्तारि वयंसा तं०-रायपुत्तो सेट्टिपुत्तो अमच्चपुत्तो सत्थाहपुत्तोत्ति, एवं ते अन्नया कयाइ तस्स वेज्जस्स घरे एगतओ | सहिता सनिसन्ना अच्छंति, तत्थ य साधू महप्पा सो किमिकुटेण गहितो अतिगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भन्नति-18
| तुब्भेहिं नामं सबलोगो खाइयव्यो, ण तुब्भे तवस्सिस्स वा अणाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, काणिवि पुण | ओसहाणि मम णत्थि, ते भणंति- अम्हे मोल्लं देमो, किं ओसहं जा किणिज्जतु ?, सो भणति- कंबलरयणं गोसीसचंदणं च,5 ततियं तेल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमितं च णेहिं जहा अमुगस्स वाणियगस्स अत्थि दोवि एताई, ते गता दोनि सयसहस्साई गहाय तस्स पासं, देहि अम्हं कम्बलरयणं गोसीसचंदणं च, सो जाणति ते कुमारे, तेण पुच्छितं- किं कर्ज, भणंति-साधुस्स किरिया कायव्वा, तेण भन्नति-अलाहि मोल्लेण, एत्तिए चेव गेण्हह करेह, ममवि धंमोत्ति, ण सक्का एक्कजिब्भाए। | (वोत्तुं) वे अत्था, तस्स ताव वणियस्स संवेगोजातो, जदि ताव एतेसिं बाळाणं एरिसा सद्धा मम णाम मंदपुनस्स इहलोगपडिबद्धस्स ।
त्थि, सो संवेगमावन्नो, ताहे चेव तहारूवाणं थेराण अंतिए पव्वइओ जाव सिद्धो बुद्धो । इमेऽवि ताव घेत्तूण ताणि ओसहााण |
TORIES SHORTS
॥
Page #135
--------------------------------------------------------------------------
________________
विंशतिः स्थानकानि
नियुक्ती
गता तस्स साधुणो पास जत्थ उज्जाणे ठितो, पासंति तं पडिमावरगतं, ते तं दळूणं पडिमं ठितं वंदिऊणं अणुन्नति-अणुजाणह
भगवं ! अम्हे तुम्भ धम्मविग्धं काउं उवहिता, ताहे तेहिं तेण तेल्लेण सो साधू अभंगिओ, तं च तेल्लं रोमकूवेहिं सव्वं अतिगतं, आवश्यक तमि य अतिगते ते किमिया सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साधुणो उज्जला विउला वेयणा पाउन्भूता, ताहे ते निग्गत उपोद्घात* दछृणं कंबलरयणेण साहू पाउतो, तं सीयलं, तं च तल्लं उण्हवीरियं, ते किमिया तत्थ लग्गा, ताहे तं पप्फोडितं, ततो सव्वे पडिता,
हताहे आलिंपितो, एवं एक्कासि दो तिनि वारे अभंगऊणं साधू तेहिं नीरोगो काओ, ताहे खमावेऊणं जेणागता तेणेव पडिगता, ॥१३३॥
| ते अहाउयं पालेउं सामन्नं तंमूलागं देवलोगेसु उववन्ना पंचवि जणा ते, ततो देवलोगातो आउक्खतेणं चइऊणं जंबूदीवे पुव्वविदेहे पोक्खलावईमि चक्कवट्टिविजए पुंडरिगिणीय नगरीए वइरसेणस्स रनो धारिणीय देवीए पढमे वइरणाभे णाम पुत्ते जो | सो वेज्जपुत्तो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, एवं ते संवड्डिया पंचलक्खणे भोते भुंजंति । सो य वइरसेणो राया |पव्वइतो, तित्थगरो भगवं जातो, इयरे य संवड्डिया महामंडलिया जाता, इमस्स वइरनाभस्स चक्कवट्टिनामगोयाई कम्माणि | उइब्राणि तेण साधुवेयावच्चेण, जद्दिवसं पितुस्स केवलं उप्पन्नं तद्दिवसं इमस्स चक्कं उप्पन, विजए चक्की जातो, एवं ते भोगे
भुजंता विहरति । अन्नया णलिणिउम्मे उज्जाणे वइरसेणो समोसरितो, ते पंचवि पव्वइया, तत्थ वइरणामेण चोद्दस पुव्वाणि | अहिज्जियाणि, अवसेसा एक्कारसंगवी चउरो, तत्थ बाहू सो तेसिं सव्वासि वेयावच्चं करेति, जो सो सुबाहू सो भगवतां | कितिकम्मं करेति, एवं ते करेंते वइरनाभो भगवं अणुवृहति- अहो सुलद्धं जम्मजीवियफलं जं साधूर्ण वेयावच्चं कीरइत्ति, परिसंता वा साधुणो वीसामिज्जंति, एवं पसंसति, एवं पसंसिज्जतेसु तेसु तेसिं दोण्हमग्गिल्लाणं अपत्तियं भवति, अम्हे सज्झायंता ण
RARIES
॥१३३॥
Page #136
--------------------------------------------------------------------------
________________
तीर्थकृत्कर्म
श्री पसंसिज्जामो, जो करेइ सो पसंसिज्जइ । तत्थ पढमेण वइरणामेण वीसाए कारणेहिं तित्थयरत्तं निबद्धं । काणि पुण ताणि जेहिं आवश्यक-ट तित्थकरत्तं लष्मात ?। ममातिचूणौ
अरहंत० ॥२-१०६।। दंसण ॥२-१०७ ॥ अप्पुव०॥२-१०८॥ पढम०॥२-१०९||पढमाते अट्ठ बीयाए णव ततियाए उपोद्घात नियुक्ती
| तिन्नि, तंजहा-अरिहंत १सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुत ६ तवस्सीसु ७, तत्थ पवयण-संघो, गुरू-धम्मोवदेसादिदातारो,
धम्मे थिरीकरेति जो सो थेरो, सेसा पसिद्धा । एतसिं वच्छल्लता-अतीव मत्तिबहुमाणो जं जुज्जति तं करेति, अभिक्खणाणोपयोगो ॥१३४॥
अणुप्पेहादिसु णीसंकिवादिकरणं वा८, दंसण९ विणए१० आवस्सय ११सीले-अट्ठारससीलंगसहस्सेसु उत्तरगुणेसु १२वएमूलगुणसु
१३,एतेसु निरतियारो, खणलव१४ तव१५ च्चियाए१६ वेयावच्चं१७,एतेसु समाहिते, तत्थ खणलवसमाही णाम खणलवमेत्तमवि है कालं णो असमाधिते भवति, तदुक्तं-'संजमरतिबहुलें" ति । एवं तवरतिबहुलत्ति, चियागरतिबहुलोत्त, दुविहो-दव्वचिताओ,
भावचिताओ, दव्वचिताओ आहारउवहिसेज्जादीणं अप्पातोग्गाणं चियागो पायोग्गाणं दाणं, भायचियायो कोहादीणं, वेयावच्चरतिबहुले, वेयावच्चं दसविह, तंजहा-'आयरिय उवज्झाते थेर-तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण संघसंगयं तमिहं कायव्वं |॥२॥ तं एकेकं तेरसविहं, तंजहा-भत्ते १ पाणे २ आसण ३ पडिलेहा ४ पाद ५ अच्छि ६ भेसज्जे ७ । अत्थाण ८ दुट्ट९ तेणे१० | दंडग ११ गेलन्न १२ मन्नति १३ ॥१॥ पाएणं निययं करेति, समाहिं च उप्पाएति, उग्गहेसु जो वा जेण (विणा) विसीदति ।
अपुव्वणाणग्गहणं १८ सुयभत्ती, तज्जातीयं बहुमाणपि १९ पवयणपमावणा य २० पवयणे यहूर्ण अत्थं जणयति । एतेहिं VIकारणहिं तित्थगरतं लभति जीवो । किं समदितेहिं उदाह पत्तेयमवि', उभयथावि । यता
Aॐॐॐ
॥१३४॥
SAEBAR
Page #137
--------------------------------------------------------------------------
________________
श्री
RECORRESS
पुरिमेण य पच्छिमेण च एते सव्वेऽवि फासिया ठाणा । मजिझमएहिं जिणेहिं एगं दो तिनि सब्वे वा ॥२-१०९५ आवश्यक |तं च कहं वेतिज्जति', आगलाए धम्मदेसणादीहिं । बज्झति तं तु भगवतो, ततियभव ओसकतित्ताणं ॥२-११०॥ षमस्य
•जन्म । पट्टवतो नियमा मणुयगतीए इत्थी वा पुरिसो वा इतरो णपुंसओ वा सुभलेसाए, अन्नतरेहिं कारणेहिं बहुलं बहुहा आसेउपोद्घात नियुक्तौ !
| वितेहिं । एवं तेण तित्थगरत्तं निबद्धं, बाहुणा वेयावच्चेण भोगा निव्वत्तिया, सुबाहुणा बाहुबलं, तेहिं दोहिवि इत्थानामगोतं
| कम्म निबद्धं, एवं वतिरणामो भगवं चतुरासितं पुव्वलक्खाई सव्वाउं पालइत्था, तत्थ कुमारो तीसं मंडलिओ सोलस चउव्वीसं 13 ॥१३५॥ | महाराया, दंतचके चोद्दससामन्नपरियाओ, ततो सवढे उववन्नो, तेऽपि तत्थेव, उववातो सब्बटे सव्वेसिं, पढमं वइरणाभो
चुओ, इमीसे ओसप्पिणीए समाए सुसमसुसमाए वितिकताए सुसमाए वितिकताए सुसमदुस्समाए ततियाएवि बहुवितिकताए | चउरासीए पुव्वसयसहस्सेहिं सेसएहिं एगूणणउइए य पखेहिं सेसएराह आसाढबहुलपक्खे चउत्थीए उत्तरासाढाजोगजुत्ते | मियके विणीयाए भूमिए नाभिस्स कुलगरस्स मरुदेवाए भारियाए कुच्छिांस गन्मत्ताए उववन्नो । चोद्दस सुमिणा | उसभगयसीहमादी पासित्ता पडिबुद्धा णाभिस्स कहेति, तेण भणिय-तुज्झ पुत्तो बड्डो कुलगरो होहितित्ति, सकस्स
आसणं चलितं, सिग्धं आगमणं, भणति-देवाणुप्पिया! तव पुत्तो सयलभुवणमंगलालओ पढमधम्मवरचकवडी महई महाराया |भविस्सइ, केयी भणंति-बत्तीसपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हट्टतुट्ठा गम्भं वहतित्ति, तएणं णवण्हं मासाणं अट्ठट्ठ-1 माणं च राईदियाणं बहुवितिकताणं अडरत्तकालसमयसि चेत्तबहुलछमीए उत्तरासाढाणक्खत्तेणं जाव अरोगा अरोगे पयाता, जाय-12
॥१३५॥ दिमाणेसु तित्थयरेसु सच्चलोए उज्जोओ भवति, तित्थयरमायरो य पच्छन्नगम्भाओ भवंति, जररुहिरकलमलाणि य न भवति
Page #138
--------------------------------------------------------------------------
________________
श्री
आवश्यक
उपोद्घात
निर्युक्तौ
॥१३६॥
एत्थ - जम्मणं० ॥ २-११३ ।। तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिगाओ सएहिं २ कूडे हिं सएहिं २ भवणेहिं सएहिं २ पासादवर्डसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसहस्सेहिं चउहि य महत्तरियाहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धि संपरिवुडा महताहयणट्टगीतवादित जाव भोगभोगाई मुंजमाणीओ विहरति, तंजहा-भोगंकरा भोगवती सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुष्पमाला अणिदिया ॥ १ ॥ तरणं तासि भगवंते तित्थगरे समुप्पन्ने य पत्तेयं २ आसणाई चलंत, ताण पासेत्ता ओहिं पउंजंति, भगवं तित्थगरं ओहिणा भोएंति, भोएत्ता ताहे पणामं करेंति, जहा वद्धमाणसामिस्स सके जाव संकप्पे समुप्पज्जित्था, उप्पन्ने खलु भो जंबुद्दीवे भगवं तित्थग़रे, तं जीतमेतं तीतपच्चुप्पन्नमणागयाणं अहोलोगवत्थव्वाणं अद्वण्हं दिसाकुमारिमहत्तरियाणं जम्मणमहिमं करित्तएत्ति, तं गच्छामोणं अम्हेऽवि भगवतो जम्मणमहिमं करेमोत्तिकट्टु एवं संपेर्हेति संपेहेत्ता पत्तेयं २ अभितोगे देवे सद्दावेंति, २ खिप्पामेव भो अणेगखंभसयसंनिविट्ठे लीलट्ठित एवं विमाणवन्नओ भाणियव्वो जाव जोयविच्छिन्ने जाणविमाणे विउव्वहः । तेऽवि तहेव करेंति, तएणं ताओ हट्टतुट्ठ पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहिं देवेहि य देवीहि य सद्धि संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहिति, दुरुहित्ता सव्विड्डीए सव्वजुत्तीए जावघणमुदिंगपवादितरवेणं ताए उक्किट्ठाए जाव देवगतीए जेणेव भगवतो जम्मणत्थाणे तेणेव उवागच्छित्ता तं ठाणं तेहिं दिव्वेहिं जाणविमाणेहिं तिक्खुत्ता आयाहिणं पयाहिणं करेंति, करेत्ता उत्तरपुरच्छिमे दिसीभागे ईसि चउरंगुलमसंपत्ते धरणितले ते दिव्वे विमाणे ठर्वेति ठावेचा पत्तेयं पत्तेयं चउहिं सामाणिय जाव पडिवुडाओ विमाणाहिंतो पच्चोरुहित्ता सब्बिड्डीए जाव नादितरवेणं
1
श्री
ऋषभस्य जन्म
॥१३६॥
Page #139
--------------------------------------------------------------------------
________________
आवश्यक
चूर्णी उपोद्घात नियुक्ती
ॐॐॐॐ
॥१३७॥
जेणेव भगवं तित्थगरे तित्थगरमाता य तेणेव उवागच्छति, उवागच्छेत्ता भगवंतं मातरं च तिक्खुत्तो पयाहिण करेत्ता पत्तय श्री पत्तेयं करतलपरिग्गहितं जाव अंजलि कटु एवं वयासी--णमोत्थु ते रयणकुच्छिधारिए ! जगप्पतीवदाइए! सव्वलोयणाहस्स
ऋषभस्य सव्वजगमंगलस्स सव्वजगजीववच्छलस्स हितकारगाउ मग्गदेसितया गढिवज्जुप्पभुस्स जिणस्स णाणिस्स णागयस्स बुद्धस्स बोह-
जन्ममहः | गस्स चक्खुणो य मुत्तस्स निम्ममस्स, पवरकुलसमुभवस्स जातियखत्तियस्स जंसी लोउत्तमस्स जणणी धन्नासि पुण्णासि, तं कतत्थे, अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ जाव मयहरिगाओ भगवतो तित्थगरस्स जम्मणमहिमं करेस्सामो, तण्णं तुम्भाहि ण भातियव्वंतिकटु उत्तरपुरस्थिमं दिसीभागं अवकमंति, अवक्कमेत्ता वेउव्विय जाव समोद्धन्नति, समोद्धन्नेत्ता संखेज्जाई जाव संवदृगवाए विउव्वंति विउव्वेता तेणं सिवणं मउतेणं मारुतणं अणुद्धएण भूमितलविमलकरणेणं मणहरेणं सम्वोउयसुरभिकुसुमगंधाणुवासिएणं पिंडिमणीहारिमेणं गंधुदुरेणं तिरिय पवादिएणं तस्स जम्मणट्ठाणस्स सव्वतो समंता जोयणपरिमंडलं जं तत्थ तणं वा जाव अचाक्खं पूइतं दुब्भिगंधं तं सव्वं आहुणिय २ एगन्ते एडंति, एडेत्ता जेणेव भगवं माता य तेणेव उवागच्छति, भगवतो माताए य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति ।
तेणं कालेण तेणं समएणं उड्डलोगवत्थव्वाओ अट्ट दिसाकुमारीमहतारगाओ सएहिं सएहिं तहेव जाव विहरति । तंजहा| मेहंकरा मेहवती, सुमेहा मेहमालिणी। सुवत्था वत्थमित्ता य, वारिसेणा बलाहगा ॥१॥ जाव अम्भवद्दलएणं वासंति २ णिहयर. तंणद्वरयं जाव पसंतरय कति, करेत्ता पुप्फबद्दलग विउव्वंति, विडव्वेत्ता पुष्फवासं कालागरुपवरजाव सुरवराभिगमणजोग्गा ॥१३॥ करेंति । करेत्ता जेणेव भगवं तित्थगरे तित्थगरमाता य तेणेव उवागच्छंति जाव आगायमाणीओ चिट्ठति ।
Page #140
--------------------------------------------------------------------------
________________
उपोद्घात्
श्री
तेणं कालेणं तणं समएणं पुरच्छिमरुयगवत्थव्वाओ अट्ट दिसाकुमारिमहतरियाओ सएहिं सरहिं कूडे तहेव जाव तंजहा-1 आवश्यक नंदुत्तरा य नंदा, आणंदा दिवद्धणा । विजया य वेजयंती, जयंती अपराजिता ॥ १॥ सेसं तहेव, जाव तं तुब्भेहिं ण भाइय
ऋषभस्य
जन्ममह व्वंतिकट्टु भगवतो तित्थगरस्स तित्थगरमाउए य पुरथिमेणं आदंसहत्थगयाओ आगायमाणीओ चिट्ठति । तेणं कालेणं तेणं नियुक्तौ ।
समएणं दाहिणरुयगवत्थब्बाओ अट्ट दिसा तहेव जाव विहरन्ति, तंजहा-समाहारा सुप्पादिना य, सुप्पबुद्धा जसोधरा । लच्छिमती
सेसवती, चित्तगुत्ता वसुंधरा ॥१॥ तहेव जाव ण भाइयव्वंतिकटु भगवतो तित्थगरस्स तित्थगरमाउए य दाहिणणं भिंगारह॥१३८॥ | स्थगयाओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ।
तेणं कालेणं तेण समएणं पच्चत्थिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिमहतरियाओ सरहिं जाव तंजहा-इलादेवी सुरादेवी, लापुहवी पउमावती । एगणासा णवमिया, भद्दा सीया य अट्ठमा ॥१॥ तहेव जाव तं तुब्भेहिं ण भाइयव्यंतिकटु जाव भगवतो
तित्थगरस्स तित्थगरमाऊए य तालियंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ।। तेणं कालेण तेणं समएणं (उत्तरिल्लरुवगवत्थव्वाओ जाव तंज़हा-अलंबुसा मिस्सकेसी य. पुंडरकिा य वारुणी । हासा सब्बप्पमा वेव, हिरी सिरी चेव उत्तरओ ॥१॥ तहेव जाव वंदित्ता तहेव तित्थगरमाऊए य उत्तरेणं चामरहत्थगताओ आगायमाणीओ पगायमाणीओ य चिट्ठति ॥ तेणं कालेणं तेणं समएणं विदिसरुयगवत्थधाओ चत्तारि दिसाकुमारीओ तहेव जाब विहरति, तंजहा-चित्ता य चित्तकणगा,131॥१३८।। सतेरा सोयामणी ॥ तहेव जाव न भाइयव्यंतिकटु भगवतो तित्थगरस्स तित्थयरमाऊए य चतुसु विदिसासुंदीवियाहत्थगताओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ॥ तेणं कालणं तेणं समएणं मज्झिमरुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारिमहतरि-17
CACACARBASNACACCC
Page #141
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥१३९॥
यातो सतेहिं सतेहिं कूडेहिं तहेब जाव विहरति, तंजहां- रुया रुयंसा सुरुया रुयगावती ।। तहेव जाव तं तुम्भेहिं ण भाइयव्यंतिकट्टु भगवतो तित्थगरस्स चउरंगुलवज्जं नाभि कप्पेंति कप्पेत्ता वियरगं खर्णति खणेत्ता वियरगे णाभिं निणंति निहाणित्ता रयणाण य वइराण य पूरेंति, पूरेत्ता हरियालियापेढं बंधेति बंघित्ता तिदिसिं तओ कयलीहरगे विउव्वंति, ततेणं तेसिं कयलीहरगाणं बहुमज्झे | देसभागे ततो चाउस्सालए विउव्विति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभागे ततो सीहासणे विउव्वंति, तेसिं सहासणाणं अयमेतारूवे वन्नावासे पन्नत्ते, सव्वो वनगो भाणियव्वो, तरणं रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ भगवं तित्थगरं करतलपुडेणं तित्थगरमात च बाहाहिं गिण्हति, जेणेव दाहिणिले कयलीहरगे जेणेव चाउस्सा लगे जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थगरं तित्थगरमातरं च सीहासणे निसीयावेंति, सयपागसहस्सपागेहि तेल्लेहिं अब्भंगिति, अब्भंगित्ता सुरभिणा गंधट्टएणं उब्वट्टेति, उव्वट्टेत्ता भगवं तित्थगरं करयलपुडेहिं तित्थगरमायरं च बाहासु गिण्हंति, गिन्हित्ता जेणेव पुरथिमिल्ले कयलीघरए जेणामेव चाउस्साले सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं समायरं सीहासणे णिसीयावेंति, णिसीयावेत्ता तिहिं उदगेहिं मज्जावेंति, तंजहा-गंधोदतेण पुप्फोदएणं सुद्धोदगेणं, २ जाव सव्वालंकारविभूसिते करेंति, करेत्ता भगवं करतलपुडेहिं मातुं च बाहाहिं गेण्डंति, गेहेत्ता जेणेव उत्तरिल्ले कदली घरके जाव सहिासणे निसीयावेत्ता आभितोगे देवे सहावेंति, सदावेत्ता एवं वयासी- खिप्पामेव भो चुल्लहिमवंताओ गोसीसचंदणकट्टे साहरह, तेऽवि तहेव जाब साहरंति, तए णं ताओ सरगं करेंति, करेत्ता अणि घट्टेति घट्टेत्ता सरएणं अरणिं महेंति, महेत्ता अग्गिं पार्डेति पाडेता अरिंग संधुकेंति संधुकेचा गोसीसचदणकट्ठे पक्खिवंति पक्खिवेत्ता अरिंग उज्जालिंति उज्जालेचा अग्गिहोमं करेंति करेत्ता भूति
श्री ऋषभस्य जन्ममहः
| ॥१३९॥
Page #142
--------------------------------------------------------------------------
________________
श्री
| कम्मं करेंति २ रक्खापोद्दलिय बंधति बांधत्ता णाणामणिरयणभत्तिचित्ते दुवे पहाणवट्टगे गहाय भगवतो सामिस्स कन्नमूलांस आवश्यक टिट्टियाति, भवतु भगवं पव्वयाउगे भवतु भगवं पव्वतायुगे, तएणं भगवंतं करतलपुडेहिं जाव मातारं बाहाहिं गेण्हेत्ता जेणव
ऋषभस्य चूर्णी
का जन्ममहः भगवतो जम्मणट्ठाणे तेणेव उवागच्छंति उवागच्छित्ता मातरं सयणिज्जांस णिसीताति २ भगवंतं मातूए पासे ठवेंति, ठवेत्ता उपोद्घातद नियुक्ती
जाव आगायमाणीओ परिगायमाणीओ चिट्ठति ॥
| तेणं कालेणं तेणं समएण सके देविंदे देवरायां मघवं पागसासणे जाव अद्भुट्ठाहिं अच्छराकोडीहिं सद्धिं जाव विहरति, तएणं ॥१४॥ तस्स सकस्स आसणे चलति, से तं पासेत्ता ओहिं पउंजति, पउंजित्ता भगवंतं ओहिणा आभोएति, आभोएत्ता हट्टतुट्ठ
| एवं जहा बद्भूमाणसामिस्स अवहारबारे जाव सन्निसने जीयकप्पं सरति, सरित्ता तं गच्छामि णं अहंपि भगवतो तित्थगरस्स | जम्मणमहिमं करेमित्तिकटु एवं संपेहेति, संपेहेत्ता हरिणेगमसिं पादत्ताणीयाधिवतिं देवं सद्दावेंति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! सभाए सुहम्माए मेघोघरसितं गभीरतरमधुरसई जोयणपरिमंडलं सुघोस सुसरघंट तिक्खुत्तो उल्लालेमाणे २ महता महता, सद्दणं उग्रोसेमाणे २ एवं वयाहि-आणवेति णं-भो ! सक्के देविंदे देवराया, गच्छेति णं भो सक्के जावराया जंबुद्दीवं दीवं भारहं वासं भगवतो तित्थगरस्स जम्मणमहिमं करेत्तए, तं तुब्भेऽवियण देवाणुप्पिया सविड्ढाए सव्वबलेणं सब्बसमुदएणं सव्वादरेण सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सम्बनाडएहिं सव्वोवराहेहिं सवपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडितसद्दसन्नि| णादणं महता इड्डाए जाव रवेणं णियगपरियालसंपरिबुडा सताई जाणवाहणविमाणाई रूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतियं पाउब्भवह । तए णं से पादत्ताणीयाहिवती देवे तं विणएणं पडिसुणेत्ता जेणेव सभाए सुहम्माए सा घंटा तेणव
X*****
ESCA9CRACANCE
Page #143
--------------------------------------------------------------------------
________________
श्री आवश्यक
उपोद्घात निर्युक्तौ
॥ १४१ ॥
उवागच्छति उवागच्छित्ता जाव तिक्खुत्तो उल्लालेति, तए णं तीए उल्लालिताए समाणीए सोहम्मे कप्पे अन्नहिं एगूणेहिं बत्तीसाए विमाणवाससय सहस्सेहिं अन्नाई एगूणाई बत्तीसं घटासय सहस्साई जमगसमगं कणकणरवं काउं पयत्ताइंपि होत्था । तए णं सोहम्मे कप्पे पासादविमाणनिक्खुडावडितस घंटापडे सुका सयसहस्ससंकुले जाते यावि होत्था, तते णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगतरतिपसत्तनिच्चपम त्तविसयसुहमुच्छिताणं सुसरघंटारसितविपुल बोलतुरितचवलपडिबोहणे कए समाणे घोसणको ऊहलदिन्नकन्नए गग्गचित्त उवउत्तमाणसाणं स पादत्ताणीयाहिवती देवे तंसिं घंटारवंसि णिसतसपडिसंतसि समाणंसि तत्थ तत्थ तर्हि तर्हि देसे देसे महता महता सद्देणं उग्घोसेमाणो उग्घोसेमाणे एवं वयासी- हंदि सुणंतु भवंतो ! बहवे सोहम्मकप्पवासी वैमाणिया देवा य देवीओ य सोहम्मकप्पवहणो इणमो वयणं हितसुहत्थे, आणवेति णं भो ! सक्के तं चैव जाव अंतियं पाउब्भवह। तए णं ते देवा य देवीओ य एयमहं सोच्चा हट्टजाव हिदया अप्पेगतिया वंदणवत्तियं एवं पूयणवत्तियं सकार० सम्माण • दंसण • कोउल्ल० अप्पे • सक्कवयण मणुवत्तमाणा अप्पे ० अन्नमन्नमणुयत्तमाणा अप्पे ० जीतमेतं एवमादित्तिकट्टु जाव पाउन्भवंति। तए णं से सके पालयं णामं अभितोगितं देवं आणवेति खिप्पामेव भो ! देवा० अणेगखंभसयसंनिविडं लीलट्ठियसालिभंजियाकलियं ईहामियउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलतप उमलयभत्तिचित्तं खंभुग्गतवरवेइतापरिगताभिरामं विज्जाहरजमलजुगलजंतजुत्तं पिव अच्चिसहस्समालिणीयं रुयगसहस्सकलितं भिसमणं भिन्भिसमाणं चक्खुल्लोयणलेस सुहफासं | सस्सिरीयरूवं घंटावलिचलितमधुरमणहरस रसुरभिसुभकंतदरिसणिज्जं णिउणोवितं मिसिमिसतमणिरयणघटियाजाळ परिक्खित्तं जोयणसयसहस्सविच्छिन्नं पंचजोयणसयमुव्विद्धं सिग्घतुरियजइणणेच्वाहि दिव्वं जाणविमाणं विउब्वाहि २ जाव पच्चप्पिणाहि, सेवि
श्री ऋषभस्य जन्ममहः
॥ १४१ ॥
Page #144
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥१४२॥
तहेव करेति, तस्सणं दिव्वस्स जाणविमाणस्स तिदिर्सि तओ तिसोमाणपडिरूवगा बनाओ, तोसे णं पडिरूवगाणं पुरतो पत्तेयं तोरणे वनओ, जाव पडिरूवा, तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे से जहा णामए आलिंगपुक्खरेइ वा जाव दीवियचम्मेति वा अणेगसंकुकीलगसहस्स विततआवट्टपच्चावट्टसेढी प डिसेढो सोत्थियसोवत्थियवद्धमाणपूसमाण मच्छगसुसुमारअंडगजरामंडाफुल्लावलिपउमपत्तसागरतरंग वसंतलतपजमलय भत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समीरिएहिं सउज्जोएहिं गाणाविहपंचवन्नहिं मणीहि उवसोभिते, तेसि मणीण व गंधे फासे य भाणियच्चे, जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्स मज्झदेसभाए पेच्छाघरमंडवे अणेगखंभसयसंनिविट्ठे वन्नओ जाव पडिरूवे, तस्स उल्लोये पउमलताभतिचित्ते जाव सव्वतवणिज्जमए जाव पडिरूवे, तस्स णं मंडवस्स समरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागंमि महेगा मणिपेढिता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमती बचओ, तीए उबरिं महेगे सिंहासणे वन्नओ, तस्सुवरिं महेगे विजयदूसे सव्वरयतामए वनओ, तस्स मज्झभागे एगे बहरामए अंकुसे, एत्थ णं महेंगे कुंभिगे मुत्तादामे से णं अनेहिं तददुच्चत्तप्पमाणमेचेहिं चउहिं अद्धकुंभिकेहि मुचादामेहिं सव्वतो संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवनपतरगमंडिता पाणामणिरयणविविहारद्धहारउवसोभितसमुदया ईसिं अन्नमन्नमसंपत्ता पुण्वादी एहिं वातेहिं मंदं मंदं एज्जमाणा जाब निव्वुइकरेणं सद्देणं ते पसे आपूरमाणा जाव अतीव उवसोभेमाणा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेण उत्तरेणं उत्तरपुरत्थिमेण एत्थ णं सक्कस्स चउरासीए सामाणियसाहसीणं चउरासीई भद्दासणसाहस्सीओ, पुरत्थिमेणं अट्ठण्हं अग्गमहिसीणं, एवं दाहिणपुरत्थिमेणं . अभितरपरिसाए दुबालसन्हं देवसाहस्सीणं, दाहिणेणं मज्झिमाए चोहसण्हं देवसाहस्सणिं, दाहिणपच्चत्थिमेणं बाहिरपरिसाए
श्री
ऋषभस्य जन्ममहः
॥१४२॥
Page #145
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥१४३॥
सोलसहं देवसाहस्सीणं, पच्चत्थिमेणं सत्तण्ह अणियाधीवतीणं, तरणं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीर्ण आतरक्खदेवसाहस्सणिं, एवमादि विभासियव्वं सूरियाभगमेणं जाव पच्चप्पिणइ ।
तते णं से सक्के जाव हट्ठदेहए दिव्वं जिणिदाभिगमणजोग्गं सव्वालंकारविभूसितं उत्तरविउन्वितं रूवं विउव्यति, विउन्वेत्ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं नट्टाणीएणं गंधव्वाणीएणय सार्द्धं तं विमाणं, अणुपयाहिणीकरेमाणे पुब्विल्लेणं तिसोवाणेणं दुरुहति, दूरुहिता जाव सीहासणंसि पुरत्थाभिमुहे निसन्ने, तए णं एवं चैव सामाणियावि उत्तरेणं तिसोमाणेणं दुरुहित्ता पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीदंति, अवसेसा य देवा य देवीओ य दाहिणिल्लेण दूरुहित्ता तहेब निसीदति । तएणं सक्कस्स तंसि दुरुस्त इमे अट्टमंगलगा पुरतो अहाणु०, तदणंतरं पुनकलसभिंगारं जाव गगणतलमणुलिहंतं पुरतो अहाणु, तदणं० छत्तभियारं, तदणं० महिंदज्झए, तदणं० सरूवणेवत्थहत्थपरिवात्थतप्पवेसा सव्वालंकारविभूसिता पंच अणिया पंच अणियाधिवतिणो, तदणं० बहवे आभिओगिया देवा य देवीओ य सएहिं सएहिं रूवेहिं जाव निओगेहिं सक्कं देविंदं पुरतो य मग्गतो य पासतोय अहा, तदणं० बहवे सोहम्मवासी देवा य देवीओ य सब्बिड्डीए जाव दूरुढा समाणा मग्गतो य जाव संपट्टिता ॥
तणं से सक्के तेणं पंचाणीयपरिक्खित्तेणं जाव महिंदज्झएणं पुरतो पकडिज्जमाणणं २ चउरासीतीए सामाणिय जाव परिबुडे सब्बिड्डीए जाव रखेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देविडि जाव उवदंसेमाणे उवदंसेमाणे जेणेव सोहम्मस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छंति उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे य बीतीवयमाणे य ताए उक्किट्ठाए जाव देवगतीए वीतीवयमाणे २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव णंदीसरे दीवे जेणेव दाहिणपुरत्थि -
*%%%%
श्री
ऋषभस्य
जन्ममहः
॥१४३॥
Page #146
--------------------------------------------------------------------------
________________
श्री आवश्यक उपोद्घात निर्युक्तौ
॥१४४॥
मिल्ले रतिकरगपत्थते तेणेव उवागच्छति, उवागच्छेत्ता तं दिव्यं देविडिं जाव दिव्वं जाणविमाणं पडिसाहरमाणे पडिसाहरमाणे जेणेव जंबुद्दीवे जाव जेणेव भगवतो जम्मणभवणे तेणेव उवागच्छति, उवागच्छेत्ता तं भवणं तेणं दिव्वेणं विमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेत्ता तस्स उत्तरपुरत्थिमे जाव विमाणं ठवेति, ठवेत्ता अट्ठहिं अग्गमहिसीहिं एवं जहा वीरस्स निक्खमणे जाव खेणं जेणेव भगवं तित्थकरे तित्थगरमातरं च तेणेव उवागच्छति, उवागच्छेत्ता आलोए चैव पण्णामं करेति, करेचा सामि समातरं तिक्खुत्तो आग्राहिणपयाहिणं करेति २ वंदति वंदित्ता नम॑सति नमसित्ता एवं वयासी- नमोत्थु ते रयणकुच्छिधारिए, एवं जहा दिसाकुमारीओ जाव वन्नओ सपुन्नासि तं कयत्थे, अहं णं देवाणुप्पिए! सक्के नामं देविंदे भगवतो सामिस्स जम्मणमहिम करेस्सामि, तं तुब्भे न भाइयव्वंतिकट्टु ओसोवणिं दलयति, दलयित्ता तित्थयरपडिरूवगं विउव्वति, विउव्वेत्ता तं भगवतो मातूए पासे ठावेति ठावेत्ता पंचसक्के विउव्वति, विउब्वेत्ता एगे सक्के आयंते चोक्खे परममूहभृए सरससुर भिगोसीसचंदणीवलित्तकरजुगे कयप्पणाने अणुजाणंतु मं भगवं ! तिकट्टु भगवं तित्थगरं करतलपुडेहिं गण्हइ सहरिसं ससंभमं, एगे सक्के पिट्ठतो चल आतपत्तं गेण्डति, वन्नाओं, उभयो पासि दुवे सक्का चामरुक्खेवं करेंति वन्नओ, एगे सक्के पुरतो वज्जं पाणीए कड्डति, तए णं से सक्के चउरासीतीए सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहिं देवेहि य देवीहि य ताए उक्किट्ठाए जाव वीतवियमाणे जेणेव मंदरे पव्वते जेणेव पंडगवणे मंदर चूलियाए दाहिणेणं अतिपंडुकंवल सिलाए अभिसेयसीहासणे तेणेव उवागच्छति उवागच्छेत्ता सीहासणवरगते पुरस्थाभिमुहे सन्निसन्ने । तेणं कालेणं तेणं समतेणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे सुरिंदे उत्तरङ्गुलोगाहिवती अट्ठावीसविमाणवाससयसहस्साहिबती अस्यंवरवत्थधरे एवं जहा सक्के, इमं णाणत्तं- महाघो
श्री ऋषभस्य जन्ममहः
॥१४४॥
Page #147
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णी
उपोद्घात नियुक्ती
॥१४५॥
ASTRORSCIENCREAS
&सा घंटा लहुपरक्कमो पादत्ताणियाधिवती पुष्फओ विमाणकारी दक्षिणा णिज्जाणभूमी उत्तरपुरथिमिल्लो रतिकरपब्वतो मंदरे है।
समोसरितो जाव पज्जुवासति । एवं अवसेसावि इंदा आणियब्वा जाव अच्चुओत्ति । इमं णाणत्तं-चउरासीतिमसीती ऋषभस्य बावत्तरि सत्तरी य सट्ठी या । पन्ना चत्तालीसा, तीसा वीसा दससहस्सा ॥१॥ एते सामाणियाणं॥ बत्तीस जन्ममहः
अट्ठवीसा, बारस अट्टेव चतुरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥२॥ आणयपा| णयकप्पे, चत्तारि सया अच्चुते उ तिन्नि सता । एते विमाणा ॥ इमे जाणविमाणकारी देवा, तंजहा-पालय पुप्फय सोमणस, सिरिवच्छे य दियावत्ते । कामगते पीइगमे मणोरमे विमल सव्वतोभद्दे ॥ सोहम्मगाणं सणकुमारगाणं बंभलोयगाणं महासुक्कगाणं पाणयगाणं इंदाणं सुघोसा घंटा हरिणेगमसी पादत्ताणीयाहिवती | उत्तरिल्ला णिज्जाणभूमी दाहिणपुरथिमिल्लो रतिकरगपव्वतो, ईसाणगाणं माहिंदलंतकसहस्सारअच्चुआण इंदाणं महाघोसा घंटा लहुपरक्कमे पादत्ताणीयाहिवती दक्खिणिल्लिए णिज्जाणमग्गे उत्तरपुरात्थिामिल्ले रतिकरगपव्वते, परिसाओ णं जहा जीवाभिगमे ।। आयरक्खा समाणियचउग्गुणा सब्वेसि, जाव विमाणा सव्वेसि जोयणसयसहस्सविच्छिन्ना, उच्चत्तेणं सविमाणप्पमाणा, महिंद| झया सव्वेसि जोयणसाहस्सिया, सक्कवज्जा मंदरे समोतरंति जाव पज्जुपासेंति । है तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउ| सट्ठीए सामाणियसाहस्सीहिं तित्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं पंचहि अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं
सि
॥१४५॥ सत्तहिं अणीएहिं सत्तहिं अणियाहिवतीहिं चउहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं णं अन्नहि य जहा सक्के, णवरि इमं णाणतं
Page #148
--------------------------------------------------------------------------
________________
चूौँ । उपोद्घात नियुक्ती ॥१४६॥
दुमो पादत्ताणीयाहिवती ओघस्सरा घंटा विमाणं पन्नासं सहस्साई महिंदज्झतो पंच जोयणसयाई विमाणकारी आभितोगिओ देवो, अवसिट्ठ तं चेव, जाव मंदरे समोसरति पज्जुवासति ॥ तेणं कालेणं तेणं समएणं बली असुरिंदे एमेव, णवरं सढि सामाणिय
& ऋषभस्य साहस्सीओ चउगुणा आतरक्खा महादुमो पादत्ताणियाधिवती महाओघस्सरा घंटा, सेसं तं चेव, परिसाओ जहा जीवाभिगमे।
जन्ममहः तेणं कालेण तेणं समएणं धरणे तहेव, णाणतं-छ सामाणियसाहस्सीओ छ अग्गमाहिसीओ चउगुणा आयरक्खा मेघस्सरा घंटा रुद्दसेणो पादत्ताणीयाधिवती विमाणं पणुवीसं जोयणसहस्साई महिंदज्झओ अड्डाइज्जाई जोयणसयाई, एवं असुरिंदवज्जियाणं भवणवासीइंदाणं, णवरं- असुराणं ओघस्सरा घंटा णागाणं मेघस्सरा सुवन्नाणं हंसस्सरा विज्जूणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुसरा दीवाणं मधुरस्सरा बाऊणं नंदिस्सरा थणियाणं नंदिघोसा 'चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१॥ दाहिणिल्लाणं पादत्ताणाधिवती रुद्दसेणो उत्तरिल्लाणं दक्खो ॥ वाणमंतरजोइसिया णेयव्वा एवं चेव, णवरं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमाहितीओ सोलस आयरक्खसहस्सा, विमाणा सहस्सं महिंदज्झया पणुवीसं जोयणसयं, घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा, पादत्ताणीयाहिबई विमाणकारी य आभियोगा देवा ॥ जोइसियाणं सुस्सरा सुस्सरणिग्घोसा घंटाओ, एवं पज्जुवासंति ।
1 ॥१४६॥ तए णं से अच्चुए देविंदे देवराया महं देवाधिवे आभियोग्गे देवे सद्दावेति सद्दावेत्ता एवं वयासी- खिप्पामेव भो महत्थं 8 महग्धं महरिहं विपुलं तित्थगराभिसेयं उबट्ठवेह, तएणं ते हट्टतुट्ठ जाव पडिसुणेत्ता उत्तरपुरस्थिमं दिसिभागं अवक्कमेत्ता वेउब्धि
%-ॐॐRUAR-645254545
SARALA
Page #149
--------------------------------------------------------------------------
________________
ARCS
श्री
श्री यसमुग्धाएणं जाव समोहनित्ता अट्ठसहस्सं सोवष्णियकलसाणं एवं रूप्पमयाणं माणमयाणं सुवन्नरूप्पमयाणं सुवनमणिमयाणं रूप्प-ला आवश्यक मणिमयाणं सुवनरूप्पमणिमयाणं अट्ठसहस्सं भोमेज्जाणं, अट्ठसहस्सं चंदणकलसाणं, एवं भिंगाराणं आदंसाणं थालाणं पातीणं चूर्णी
&ा जन्मासुपतिढाणं रयणकरंडगाणं पुप्फचंगेरीणं, एवं जहा सूरियाभस्स सब्वचंगेरीओ सव्वपडलगाई विसेसियतराई भाणियव्वाई, उपोद्घात*
भिषेक | सीहासणछत्तचामरतेल्लसमुग्गा जाव सरिसवसमुग्गता, तालियंटा जाव अडसहस्सं कडुच्छुयाणं विउवित्ता साभाविए य वेउव्विए य नियुक्ती
12 कलसे य जाव कडुच्छए य गेण्हेत्ता जेणेव खीरोदसमुद्दे तेणेव आगम्म खीरोदोदं गेण्हति गेण्हेत्ता जाई तत्थ उप्पलाई पउमाई जाव ॥१४७॥ सहस्सपत्ताई ताई गेण्हति. एवं पुक्खरोदाओ, जाव भारहेरवयाणं मागहाईणं तित्थाणं उदगं मट्टियं च गेण्हंति, एवं गंगादीणं
महाणदीणं जाव चुल्लहिमवंताओ सव्वतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले जाव सव्वोसहीओ सिद्धत्थए य गेण्हंति, गेण्हेत्ता पउमद्दहाओ दहोदगं उप्पलादीणि य, एवं सव्वकुलपव्वएसु वट्टवेयड्सु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवाट्टिविजएसु वक्खार| पव्वएसु अंतरणदीसु विभासेज्जा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सव्वतुयरे जाव सिद्धत्थए य गेण्हंति, एवं गंदणवणाओ सव्वतुयरे जाव सिद्धत्थए सरसं च गोसीसं चंदणं दिव्वं च सुमणदामं गेण्हंति, एवं सोमणसपंडगवणाओ य सव्वतुयरे जाव सुमणदाम, दद्दरमलयसुगंधिए य गंधे गेण्हंति, एगंतओ मिलति मिलित्ता जेणव सामी तेणेव उवागच्छंति उवागच्छेत्ता तं[४] महत्थं जाव तित्थगराभिसेयं उवट्ठावेंति ।।
॥१४७॥ तए णं से अच्चुयदेविंदे सद्धिं सामाणियसाहस्सीहिं तावत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अणिदू एहिं सत्तहिं अणिवाहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं सद्धिं संपरिबुडे जाव तेहिं साभाविएहि य वेउब्बिएहि य वर
TESTOSTEROEN
ASHRE
Page #150
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूणों
ISRAERA
ऋषभस्य जन्माभिषेकः
उपोद्घातु नियुक्ती
CACROSSES
॥१४८॥
कमलपतिट्ठाणेहिं सुरभिवरवारिपुन्नेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलप्पिहाणेहिं करतलसूमालपरिग्गहितेहिं अट्ठसहस्सेहिं सोवनियाणं कलसाणं जाव अट्ठसहस्सिएणं भोमेज्जाणं जाव सब्बोदएहिं सव्वमट्टियाहिं सब्बतुयरेहिं जाव सब्बोसहि| सिद्धत्थएहिं सब्बिड्डीए जाव खेणं महता महता तित्थकराभिसेगेणं अभिसिंचति । तए णं सामिस्स महता महता अभिसेगसि चेव वट्टमाणंसि सव्वे इंदा छत्तचामरकलसधूवकडच्छुयपुप्फगंधजाव हत्थगया हत्थतुट्ठ जाव पुरतो चिटुंति बज्जमूलपाणी, अनेवि यणं देवा य देवीओ य चंदणकलसहत्थगया एवं भिंगार जहा वद्धमाणसामिस्स निक्खमणे जाव पंजलिकडत्ति । एवं अप्पे| गतिया देवा आसितसंमज्जियोवलितं करेंति जहा विजयस्स जाव गंधवट्टिभूयं करेंति, अप्पे० हिरन्नवासं वासेंति, एवं सुवन्नरयणवइरआभरणपत्तपुप्फफलबीयमल्लगंधवनजाव चुन्नवासंति । अप्पे०हिरन्नविधि भाएंति, एवं जाव चुन्नविधि भाएंति, अप्पे०चउविहं वज्ज वाएंति ततं विततं घणं झुसिरं । अप्पे० चउम्विहं पगायंति, तंजहा-उक्खित्तं पयत्तं मंदं चोइंदगं, अप्पे०चउब्विहं गर्दृ णचेति, तंजहा-अंचितं दुतं आरभडं भसोलंति, अप्पे०चउव्विहं अभिणयं अभिणेति, तंजहा-दिट्ठतियं पाडियंतियं सामंतोवाइयं लोगमज्झवसिय, अप्पे० बत्तीसइविहं दिव्वं नट्टविधि उबदंसंति, अप्पे० उप्पयणिययपव्वयं संकुचितपसारितं । जाव भन्तं णामं दिव्वं णट्टविहिं उबदसेंति, अप्पे० पीणेति एवं वक्खारेति तंडवेंति लासेंति अप्फोडेंति वग्गंति सीहणादं णदंति, अप्पे० सव्वाइं करेंति, अप्पे० हयहेसियं, एवं हत्थिगुलगुलाइत रहघणघणाइतं, अप्पे० तिन्निवि, अप्पे अच्छोलेंति अप्पे० पच्छोलेंति एवं तवंति अच्छिदंति पाददद्दरं करेंति भूमिचवेडं दलयंति, अप्पे० महता महता सद्देणं राति, एवं संजोगावि विभासियव्या, अप्पे० हक्कारेंति एवं पुक्काति बक्कारेंति ओवयंति उप्पयंति परिप्पवन्ति जलंति तवंति गज्जति विज्जयंति वासंति देवुक्कलियं करेंति एवं देवकुहुकु
ANG
॥१४८॥
ASAR
Page #151
--------------------------------------------------------------------------
________________
A
श्री
मापनस्य
जन्मा
हुगं देवहुहुहुगं करेंति अप्पे० विकितभूतादिरूवाई विउवित्ता पणञ्चन्ति, एवमादि विभासेज्जा जहा विजयस्स जाव सव्वतो ।
समंता आहावेंति परिधावंति। आवश्यक तए णं से अच्चुईदे सपरिवारे सामि तेणं महता महता अभिसेगेणं अभिसिंचति, अभिसिंचित्ता करतलपरिग्महितं जाव 61 उपोद्घात मत्थए अंजलि कटु जएणं विजएणं वद्धावेति, वद्धावेत्ता ताहिं इट्ठाहिं जाव जयजयसई पउंजति, पउंजित्ता पम्हलसूमालाए सुर-IN
भिषेकः नियुक्ती
| भाए गंधकासाईए गाताई लूहेति, एवं जहा वद्धमाणसामिस्स णिक्खमणे जाव णट्टविहिं उवदंसेति, उवदंसेत्ता अच्छेहि सण्हेहि ॥१४९॥
हरयतामएहिं अच्छरसातंदुलेहिं भगवतो सामिस्स पुरतो अट्ठमंगलगे आलिहति, तं० दप्पण भद्दासण बद्धमाण वरकलस मच्छ
सिरिवच्छा । सोत्थिय पंदावत्तं लिहिता अट्ठमंगलगा ॥१॥ काऊण करेति उवयारं, किं ते ?, पाडलमल्लियचंपगअसोगपुन्नाग| चूयमंजरिणवमालियबउलतिलयकणवीरकुंदकुज्जककोरंटदमणकवरसुरभिसुगंधिकस्स कयग्गहगहियकरतलपन्भट्ठविप्पमुक्कस्स दस
द्धवनस्स कुसुमसंचतस्स तत्थ चित्तं जंणुस्सहप्पमाणमेत्तं ओहनिकर करेत्ता चंदप्पभरयणवइरवेरुलियविमलदंड कंचणमणिरयणमात| चित्तं कालागरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवदि विणिम्सुयंत वेरुलियमयं कडुच्छुयं पग्गहेतुं पयते धूवं दाऊण जिणवरिंदस्स सत्तट्ठपयाई ओसरिता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो अठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणति, संथुणित्ता वामं जाणुं अंचेति अंचेचा जाव करतलपरिग्गहितं मत्थए अंजलि कटु एवं वयासी
णमो त्थुते सिद्ध बुद्ध निरय समाहित समण संमत्तसमणजोगि सल्लगत्तण नीभय नीरागदोस निम्मम निस्संमनीसल्ल माण-18॥१४९॥ मूरण गुणरयण सीलसागर मणंतमप्पमेय भविय धम्मवरचाउरतचकवडी णमोऽत्थु ते अरहतोचिकटु वंदति नमसति, नमंसदचा
GAKAACARACK
Page #152
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
।।१५०।।
णच्चासने नाइदूरे सुस्समाणे जाव पज्जुवासति, एवं जस्स जो परिवारो तमुच्चारेन्ति तमुच्चारेत्ता जहा अच्चुतो तहा पाणतादीयावि देवेंदा परिवाडीए भ्राणियव्वा जाव भवणवतिवाणमंतरजोइसिंदा पत्तेयं पत्तेयं अभिसिंचंति सूरपज्जवसाणे, सकवज्जा, णवरं ते दिव्वकलसा ते चैव कलसे अणुपविट्ठा इति । तए णं से ईसाणे देविंदे पंच ईसाणे विउव्वइ, एगे तहेव जाव तित्थगरं गहाय सीहासणंसि णिसने जाव एगे पूरतो सूलपाणी चिट्ठति, तए णं से सके देविंदे ० आभियोगे आणवेति, खिप्पामेव भो ! महत्थं तहेव जाव उबट्टवेंति, तए णं से सक्के तित्थगरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वति, सेते संखदलसंनिकासे जाब दरिसणिज्जे, तए णं तेसिं चउन्हं वसभाणं अट्ठसु सिंगग्गेमु अट्ठ तोयधाराओ णिग्गच्छति, तए णं ताओ उड्डुं वेहास उप्पयंति, उप्पवित्ता एगतो मेलायंति २ सामिस्स मुद्धाणंसि निवातंति, तए णं से सके सपरिवारे सामि जद्देव अच्चुते तहेव साभावितेहिं जाव पज्जुवासति । णवरं ते च्चेव अणुष्पविट्ठा इति । तए णं से सक्के सामि वंदति० नमंसित्ता तहेव पंच सक्के विउव्वति जाव वज्जपाणी पकडति । तए णं चउरासीतीए सामाणिय जाव खेण ताए उक्किट्ठाए जेणेव सामिस्स माया तेणेव उवागच्छति, उवागच्छित्ता तित्थगरपडिरूवगं साहरति साहरेत्ता सामि माऊए पासे ठावति, ओसोवणिं पडिसाहरति, एगं महं खोमजुगलं कुंडलजुयलं च सामिस्स उस्सीसगमूलंसि ठवेति, ठवेत्ता एगं महं सिरिदामगंड तवणिज्जलंबूसगं सुवनपतरगमंडितं गाणामणिविविहरयणहारद्धहारसोभितसमुदयं सामिस्स उल्लोयांस णिक्खिवति, जनं सामी देहमाणे सुहं सुहेण अभिरममाणे २ चिट्ठति ।
तणं से सके बेसमणं आणवेति खिप्पामेव भो ! बत्तीस हिरनकोडिओ बर्त्तासं सुवन्नकोडीओ बत्तीसं नंदाई बत्तीसं महाई सुभग्गसोभग्गरूष जोव्वणगुणलावन्नं च भगवतो सामिस्स जम्मणभवणंसि साहराहि, सेवि जंभगदेवेहिं साहरावेत्ता जाव पच्चप्पियति ।
श्री
ऋषभस्य
जन्मा
भिषेकः
॥ १५०॥
Page #153
--------------------------------------------------------------------------
________________
*
वंशस्थापन
*
चूणों
*****
| तए ण से सक्के अभिओगिए सहावेत्ता एवं वयासी-खिप्पामेव भो महता महता सद्देणं उग्धोसेमाणा उग्धोसमाणा एवं वयह-हंदि आवश्यक | सुणतु भवंतो बहवे भवणवतिवाणमंतरजोतिसवेमाणिया देवा य देवीओ य जे णं देवाणुप्पिया ! केई भगवतो तित्थगरस्स वा
|तित्थगरमाऊए वा असुभ मणं संपहारेति तस्स णं अज्जगमंजरिकाविव सतहा मुद्धाणं फुट्टउत्तिकटु घोसणं घोसह घोसित्ता जाव उपोद्घात नियुक्ती
पच्चप्पिणह । तेऽवि तहेव करित्ता जाव पच्चप्पिणति ।
तते णं ते बहवे भवणवति जाव वेमाणिया दवो भगवं तित्थगरं तित्थगरजम्माभिसेगणं अभिसिंचित्ता जेणेव नंदीसरवरदीवे ॥१५१॥
तेणेव उवागच्छति, तए णं से सके देविंदे पुरथिमिल्ले अंजणगपब्बते अट्ठाहियं महामहिमं करेति, तए णं सकस्स चत्तारि लोगापाला। चउसु दहिमुहगपन्वतेसु अट्ठाहियाओ महामहिमाओ करिंति, एवं ईसाणे देविंदे उत्तरिल्ले अंजणगपव्वते, तस्स लोगपाला चउसु दहिमुहपब्बतेसु, चमरो य दाहिणिल्ले अंजणगपव्बते, तस्स लोगपाला चउसु दाहिमुहपव्यतेसु, बली पच्चस्थिमिल्ले अंजणगपव्वए, | तस्स लोगपाला चउसु दहिमुहपन्वतेसु, तएणं ते बहवे भवण० जाव महिमाओ करेत्ता जामेव दिसि पाउन्भूया तामेव पडिगयत्ति,
एवं जहा जम्बूदीवपन्नत्तीए, अहवा 'जम्मणमहो य सव्वो जह भणिओ माल्हिणायंमि।।' ऊरूसु उसभलंछणं उसभो | सुमिणमि तेण कारणेण उसभोत्ति णामं कयं । एयं सो उसमो उप्पभो ॥
एयस्स गिहावासे असक्कतो आसि आहारो । किं च-सव्वे तित्थगरा बालभावे जदा तण्हातिया छुहातिया वा भवंति तदा टू अप्पणो अंगुलियं वयणे पक्खिवंति, तत्थ देवा सब्वभक्खे परिणामयंति, एस बालभावे आहारो सव्वेसिं, ण ते थणं धाति,
*
RECORRENCE
॥१५१॥
*
Page #154
--------------------------------------------------------------------------
________________
*
श्री
3
श्री
हा पच्छा सिद्धमेव मुंजंति महतोभूता, उसमस्स पुण सव्वकालं देवोवणीतयाई उत्तरकुरुफलाई जाव पव्वतितो । किंच-तित्थगरमायरो । आवश्यक है। | लीणगब्भातो भवंति, जायमाणेसु य जराहरकलमलादीणि न भवंतित्ति ।
ऋषभस्य उपोद्घात
विवाहः ना जाहे देसूर्ण वासं जायस्स तित्थगरस्स ताहे सकस्स इच्छा जाया-जीतमेतं तीतपडुप्पण्णमणागयाणं सक्काणं देविंदाणं पढमनियुक्ती
18 तित्थगराणं वंसट्ठवणं करेत्तएत्तिकटु जाव आगतो, पच्छा किह रिकहत्थओ पविसामित्ति, इतो य णाभिकुलगरो उसमसामिणो में ॥१५२॥ अंकवरगतेणं एवं च विहरति, सको य महप्पमाणाओ इक्खुलट्ठीओ गहाय उवगतो जयावेइ, भगवता लट्ठीसु दिट्ठी पाडिता, ताहे
| सक्केण भणियं-किं भगवं ! इक्खु अकु ? अकु भक्खणे, ताहे सामिणा पसत्थो लक्खणधरो अलंकितविभूसितो दाहिणहत्थो | पसारितो, अतीव तंमि हरिसो जातो भगवंतस्स, तएणं सक्कस्स देविंदस्स अयमेयारूवे अज्झस्थिते-जम्हा णं तित्थगरो इक्खु अभि-४
लसति तम्हा इक्खागुवंसो भवतु, एवं सक्को वंसं ठवेऊण गतो, अन्नेऽवि तंकालं खत्तिया इक्खं भुजति तेण इक्खागवंसा जाता इति एउवरिं आहारदारे निरुतंमि 'आसीत इक्खुमोदी इक्खागा तेण खत्तिया हॉतित्ति भन्निही, पुवगा य भगवतो इक्खुरसं
पिविताइता तेण गोतं कासवंति, इक्षवश्च तदा पानीयवल्लीवद्रसं गलति, छिन्ना बद्धा वा ॥ * इतो य भगवं सुमंगलाए भगिणीए सद्धिं सुहंसुहेण विहरति संबड्डति य, तेण कालेणं तेणं समएणं एगस्स मिहुणस्स मिथुजाणगं जायमेत्तगं, ताणि तं मिथुणगं तलरुकखहेवा ठवेऊण अभिरमंति कयलीघरगाईसु, ततो य तलरुक्खाओ तलफलं पकं समाणं
| वातेण आहतं तस्स दारगस्स उवरि पडितं, तेण सो अकाल चेव जीवितातो ववरोवितो, ताहे तं मिथुणगं तं एक्कलियं दारियं कंचित | कालं संवड्डेऊण पयणुपेम्मरागेण तं उज्झिता गताणि, सा य अतीव उकिट्ठसरीरा देवकण्णाविव तेसु ण वणंतरेसु जह वणदेवता |
-15-07
॥१५२॥
Page #155
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥१५३॥
तहा वियरति तं च एकलिये दर्द्ध केति पुरिसा नाभिस्स साहंति, ताहे नाभी तं दारियं गहाय भणति उसमस्त भारिया भविस्सतित्ति, सयमेव संगोवेमाणो विहरति, ताहे सामी ताहिं दोहिं दारियाहिं समं वड्ढति । एवं ता जम्मणं नामंति गतं । इयाणि अभिवडित्ति दारं । सो वढति भगवं तो दियलोयवृत्तो अगोवमसिरीओ। देवीदेवपरिवुडो, सुहं सुहेण अभिवति (नंदाइ समंगलासहिओ वृ.) ॥ २ ॥ ११८ ॥ । सो य पुण भगवं पुव्वजातिस्सरो तिणाणोवगतो उम्मुकबालभावो भिन्नजोव्वणो जातो । विवाहेत्ति दारं
तए णं सकस्स अयमेयारूवं अन्भत्थिते-जीतमेतं तीतपडुप्पण्णमणागयाणं सकाणं पढमतित्थगराणं विवाहमहिमं करेत्तएत्तिकट्टु एवं संपेहेति, संपेत्ता आगतो सिग्घमेव महता शिद्धसकारसमुदएणं, ताहे सक्को उसभभगवतो सयमेव वरकम्मं करेति, तंजा - पमक्खणगण्हाणगीतवातिय अविधवं एवं वरकम्मं करेति, तासिं पुण दारियाणं सकग्गमाहसीओ महता रिद्धिसका रस मुदणं, विवाहं काऊण जामेव दिसं पाउन्भूता तामेव दिसं पडिगताणि । अवचन्ति दारं
छप्पुत्र्वसयसहस्सा || २ || १२३ ।। तए णं सुमंगलाए बाहू य पीढो य अणुत्तरहितो चइऊणं मिहुणयं जातं, भरहो गंभीय, सुणंदाए सुबाहू य महापीढो य पच्चायाता, ते पुण बाहुबली य सुंदरी य, तते णं सा सुमंगलादेवी अन्नाणि एगूणपत्रं पुत्तजयलगाणि पसवति, तेऽवि ताव कुमारा एवं संवति ।
आभसंगोत्री दारं ते य मणुया तं दंडणीतिं अतिक्कमंति, भगवं च पुव्वजातिस्सरं अब्भहियं च णाऊणं विभाणणं तं उवट्ठायंति, जा सा दंडणीती तं इमे पेल्लेति, तं इयाणिं किं कीरउ ?, ताहे भगवं पनवेति जहा राया भवति, ते पुच्छंति- केरिसो
अपत्याभिषेकादीनि
| ॥१५३॥
Page #156
--------------------------------------------------------------------------
________________
मराया ?, सामी साहति-जहा जो राया भवति तस्स कुमारामच्चा दंडा आरक्खिया य भवंति, ताहे तस्स उग्गा दंडणीतीभवति,तं अग्ररुत्पादः आवश्यकता |च ताहे लोगा ण वोलेंति, तो सो किह भवति, ?, सो रायाभिसेगेणं अभिसिच्चति, ताहे तेहिं भणितं- तुम्भे होह रायाणोत्ति, चूर्णी या
तेण भणियं णाभिं जायह, ते गंतुं णाभिं जायंति, तेण भणितं- अहं महल्लो, गच्छह तुन्भे उसभं रायाणं ठवेह, एवं होउत्ति गता उपोद्घात
पोमसरं, पोमिणीपत्तेहिं पाणियं गेण्हंति जाव आणन्ति य, सक्कस्स आसणचलणं, ताहे सब्बिड्डीए सको सलोगपालो आगतो, नियुक्तौ ।
&रायाभिसेगेणं अभिसिंचति, जतिओ य रायारिहो अलंकारो सो सव्वो उवणीतो, एवं भगवं रायाभिसेगेण अभिसत्तो, अथ ते य ॥१५४॥ पुरिसा आगता पेच्छंति भगवं रायाभिसेगण अभिसित्तं सव्वालंकारविभूसितं, ताहे परितोसवियसियमुहा जाणंति- किह अम्हे
अलंकितविभूसियस्स उवरिं पाणिय छुभामो ?, तम्हा पाएसु छुभामोत्ति, ताहे तेहिं पाएसु पाणियं छुळे, ताहे सक्को देवराया चिंतति- अहो इमे विणीता मणुस्सा, तम्हा एत्थ विणीता चेव णगरी भवतुत्ति, तते णं से सक्के देवराया वेसमणं महारायं आण-1 वेति-खिप्पामेव भो देवाणुप्पिया ! बारसजोयणदीहं णवजोयणविच्छिन्नं जहा वीतसोगा रायहाणी, रज्जसंग्गहेत्ति दारं ॥ एवं तस्स अभिसित्तस्स चउव्विहो रायसंगहो भवति, तंजहा-उग्गा भोगा राइना खत्तिया, उग्गा जे आरक्खियपुरिसा तेसिं उग्गा
दंडणीती ते उग्गा, भोगा णाम जे पितित्थाणिया सामिस्स, राइना नाम जे सामिस्स समव्वया, अवसेसा खत्तिता ।।दारं । इयाणि 15 विविहाए लोगद्वितीए णिबंधणं दरिसिज्जति
13॥१५॥ आहार जाव० ॥ २ ॥१३२।। आसि य कंदाहारा ॥२॥१३५॥ तेसिं पढम कंदादी आहारो आसि, पच्छा तेण ण जीरंतेण ते उसमें उवट्ठायंति, जहा अम्ह ण जीरति, ताहे उसमसामी भणति- जहा तुम्मे हत्थेहिं मल्लेत्ता तयं अवणेत्ता ताहे
FREGUSARMACONSUGARCA*
ला
Page #157
--------------------------------------------------------------------------
________________
Fol
श्री 8 आहारह, एवं ते पाणिधंसी आसी, तहवि ण जीरितुं पबत्तं कढिणत्तणणं आसहीणं, ताहे भणेति-घंसित्ता तिम्मेत्ता खाह, तहवि है शिल्पकर्मआवश्यक
न जीरति, ताहे घंसत्ता तिम्मेत्ता पवालपुडेसु मुहुत्तं धारेह, तहवि ण जीरति, ताहे घसत्ता तिम्मेत्ता पवालपुडसु मुहुत्तगं धरता, लेखादीनि चूर्णी
| तओ पुणो हत्थपुडंसि मुहुत्तग धरता खाह, जाहे तहवि ण जीरति, ताहे कक्खतरेसु उण्हवेत्ता पच्छा आहारेंति, कीसकारणेणं उपोद्घाता नियुक्ती
अग्गि ण उप्पाएंति ?, सामी जाणति- जदा एगंतणिद्धा कालो भवति तदा अग्गी ण उट्ठति, एगंतरुक्खेणवि, जदा वमादाणि
द्धलुक्खो भवति तदा अग्गी उद्वेति, तेण सामी अग्गि ण उट्ठावेति । अहवा इमं निरुत्तं इक्खागवंसस्स॥१५५॥
आसी य इक्खुभोती इक्खागा तेण खत्तिया होति । सणसत्तरसं धन्नं आम ओमं च भुजीया ॥२॥ १३६ ॥ ___ ओम णाम थोवं । ताहे- आसी पाणीघंसी ॥ २ ॥ १३८ ॥ एवं च णाम ते कक्खंतरसु छोण आहारेंति । इत्तो य कालसभावेण रुक्खसंघसण अग्गी उट्ठाइतो, ताहे सो अग्गी भूमि पत्तो, जाणि तत्थ सुक्कपत्तकयवरााण ताणि दहितुमारद्धो, ते मणुसा ते दळूण अब्भुत्तयं ततोहुत्ता पधाइता ताहे गण्हामोत्ति इमाणि रयणाणि, गेण्हितुमारद्धा जाब डझंति ताहे ओसरंति, ताहे भीता समाणा उसभसामिस्स साहंति, ताहे उसभो भणति-पासेसु बिलग्गिऊणं मंडलिं परिपेरंतेसु छिंदह, ताहे हत्थीहि य आसेहि य तं सव्वं तणं मलितं, ताहे सो उबसंतो अग्गी, ताहे सो अग्गी गेण्हावितो, ताहे भणिया-पाक करेह, ते ण जाणंति किह पाको कीरति ?, ते अग्गिमि छुभंति, सो अग्गी तं डहति, ते पुणो उवहिता, तंमि जे छुब्भति तं जरग्गतो जहा खाति,15॥१ भगवं भणति-मत्तियं आणेह, भगवं हत्थिखंधे चडितओ णीति, तेहि य चिक्खल्लो उवणीतो, ताहे सामिणा हत्थिस्स कुंभए,
ReRNSARDAS
Page #158
--------------------------------------------------------------------------
________________
श्री
चूणौँ
काऊण दरिसित पत्तय, भणिता-एयारिसयाणि काऊण एत्थं चेव पयह, पच्छा कुसलेहिं कालेणं सुंदरतरगाणि कयाणि, पच्छा 31 लेखादीनि आवश्यक-ट | पइऊण अग्गिमि तहिं पागं करे करेंत । एवं ता पढमं कुंभकारा उप्पन्ना, एवं ता आहारो गतो॥ उपोद्घात
___ इयाणि सिप्पाणि उप्पाएयव्याणि, तत्थ पच्छा वत्थरुक्खा परिहीणा, ताहेऽणंतिका उप्पाइया, पच्छा गेहागारा परिहीणा, नियुक्ती
ताहे वड्ढती उप्पाइता, पच्छा रोमणखाणि वडति ताहे कम्मकरा उप्पाइता पहाविया य, एताई च पंच मूलसिप्पाणि-कुंभकारा
|चित्तगारा गंतिका कम्मगारा कासवगत्ति । एक्ककस्सवि वीसं भेया, एवं सिप्पसयं, एवं ता सिप्पाण उप्पत्ती । ॥१५६॥
इयाणि कम्माणि-तणहारगादीणि, आचार्यकं सिल्पमनाचार्यकं कर्म, ताहे जे दूरिद्विता मणुस्सा ते विणीयतासमीपत्थे मणुसे | भणंति-ओ! कुसलत्ति, तेण कोसला. कालदोसेण ममत्तिभावे जाते मामणा, मामणाणाम ममता, मम आसमो वणं काननानि, एस मामणा । विभूसणा णाम जंचव सामी विभूसिज्जतो दिट्ठो तप्पभिति लोगो आढत्तो विभूसेउ ।
लेहत्तिदारं-बंभीय दाहिणहत्थण लेहो दाइतो, मुंदरीय वामहत्थेण गाणतं, भरहस्स चित्तकम्म उवदिट्ठ, बाहुबलिस्स & लक्खणं थीपुरिसमादणं माणं ओमाणं पडिमाणं, एवं तदा पवत्तं । पोतए णामं जं मणिपादओ पोइज्जंति, वहणाणि वा तदा | उप्पनाणि । अवलवितुमारद्धेसु ववहारो तप्पामिति चव आढत्तो। णीतीओ उसभसामिम्मि चेव उप्पनाओ। निउद्घाणि इस्सत्थाणि य । ओवासणा णाम कम्मं जे कायव्वं तं तदा आढत्ताणि वडिउ रोमाणि, पढमं ण वट्टित्था, अहवा उवासणा जं सेवेति इस्सरं
॥१५६॥ वा, चिगिच्छावि तदा आढत्ता, पढमं रोगाण होसु, अत्थसत्था कोडिल्यमादी तदा उप्पन्ना, बंधे घाते य मारणा, एतं अत्थातो ।
AAAAAAAGRAM
Page #159
--------------------------------------------------------------------------
________________
संबोधनादि
आवश्यक
उपोद्घात्
चूर्णी नियुक्ती
॥१५७॥
व जातं, जहा बंधे, जन्नगा णागजण्णाकादी, उम्सबा इंदमहाइया, समवादो दोहं तिण्हं जणाणं, मंगलाणि पुव्वं भट्टारगस्सल देवेहिं कयाणि, कोउयाणि भूइकम्माणि रक्खा य बद्धवा, पुव्वं अलंकारो भट्टारगस्स देवेहिं कतो, लोगोऽवि ताए चेव अणुवित्तीए आढत्तो, वत्थगंधमल्लअलंकाराणि तदप्पभिति, पग्भिोगोवभागाणि उवणयणा, पुव्यं सड्डे कप्पट्ठ साधूर्ण उवणिज्जंती, विवाहो य भगवतो पढमं तदप्पभिई दिन्नं परिणति, दत्ती जदा सामी पव्वइतो तदा पवना भिकाता, मडगपूयणा म देवाय पढमं पढमसि| द्धत्तिकाऊण देवेहिं कया, झामणा सामिस्स पढम सरीरं झामितं देवेहि, धूभावि तदा चव उप्पन्ना, सद्दो पढमं भट्टारए कालगते देवेडिं आणंदअंसुपातो कतो, छलावणयं छेलणं णाम उकट्टीहसितादि, चडरूवाण य छलणा-पृच्छा, इंखिणियाओ घंटियाओ, कन्नेसु किणाकिणावेंति जक्खा साहंति, पुच्छणा किंकीरतु ? मा या कीरतु, अहदा पुच्छणा सुहसातयादीणि इच्चेवमादि
पाये । एवं ता जणपदपरूवणा गता ।। हा पढमं सामी संबोहितो, परिच्चाओ-पढम सामिस्स व संवच्छरियो दायो जं च परिच्चइऊणं पचतितो, एताणि सव्वाणि तदा उप्पन्नाणि, पत्तेयं णाम को तित्थयरो पत्तेयं पच्वइतो ? को पा कीस परिवारो?
एगो भगवं वीरो, पासो० ॥ ३-४॥ उग्गाणं भोगाणं० ॥३-५॥ उवहित्ति दारं-सव्वेऽवि एगदूसेण निग्गया०॥ ३-७!! तित्थगरा तित्थगरलिंगेणं पव्वइया, जं साधूण लिंगं तं तेसिं अनलिंगं भवति, गिहिलिंगं गिहत्थाणं, तं| पि ण होइ, कुलिंग णाम कुत्सितं लिंगं कुलिंग, जं तावसपरिव्वायगादीणं, ताप ण भवति, गामधम्मा सेविता ण वा सेविता, गामणगरादी वा तदा चेव उप्पन्ना, अहवा जे उवसग्गा ते तदा उप्पन्ना, परीसहा कस्स आमी णासी वा?, सव्वेऽवि तित्थगरा|
ॐ4%A5%
ॐACHERE
॥१५७॥
Page #160
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी
उपोद्घात नियुक्ती ॥१५८॥
| जीवादिणवपयत्थे उवलभिऊण पव्वइता, सुतलंभे उसमसामी पुब्वभवे चाहसपुब्बी, अवसेसा एकारसंगी, पच्चक्खाणं पुरिमप-18
जिनपरीच्छिमाणं पंचजामं, अवसेसाणं चाउज्जाम, संजमो पुरिमचरिमाणं दुविहो-इत्तिरिय च सामाइयं छेदोवट्ठावणियं च, मज्झिम-|
बारः गाणं सामाइयं आवकहिय, सत्तरसंगो य सव्वेसि, अन्ने संजमो इति सव्वे तित्थगरा सामाइयसंजमे पव्वइता । को वा केच्चिरं कालं छउमत्थो ? केण वा को तवो अणुचिनो ? कस्स वा काए वेलाए णाणं उप्पन? -
तेवीसाए तित्थगराणं सूरुग्गमणमुहुत्ते एगराइयाते पडिमाए णाणं उप्पन, वीरस्स पाईणिगामिणीए जहा दसाए तहा, | अन्ने भणंति-बावीसाए पुव्वण्हे मल्लिवीराणं अवरण्हे, कास केवतिओ सीससंगहो ?, भन्नइ-उसभस्स णं अरहओ कोसलियस्स उसमसेणपामोक्खाओ चउरासीति समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था, भिसुंदरिपामोक्खाणं अज्जियाण तिमि सयसाहस्सीओ उक्कोसिया अज्जियासंपदा होत्था, सेज्जंसपामाक्खाणं समणोवासगाणं तिनि सयसाहस्सीओ पंचासयसहस्सा | उक्कोसिया समणोवासगसंपदा होत्था, सुभद्दापामोक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासियासंपदा होत्था, चत्तारि सहस्सा सत्त सया पन्नासा चोद्दसपुवीणं अजिणाणं जिणसंकासाणं उकोसिया चोद्दसपुव्विसंपया होत्था, णव सहस्सा ओहिनाणीणं उकोसिया०, वीससहस्सा केवलणाणीणं उक्कोसिया०, वीससहस्सा छच्च सया वेउब्वियाणं उक्कोसिया०, बारस सहस्सा छच्च सया पन्नासा विपुलमतीणं अड्डाइजेसु दीवसमुद्देसु सन्नीणं पंचेंदियाण पज्जत्तगाणं मणोगत भावे जाणमाणाणं पासमाणाणं उक्कोसिया विपुलमतिसंपया होत्था. बारस सहस्सा छच्च सया वादीणं पनासा उकासिया०, बावीस
॥१५८॥ | सहस्सा णव य सया अणुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभदाण उक्कोसिया०, उसमस्स णं वीसं समणसहस्सा सिद्धा,
%E-RAKERA
Page #161
--------------------------------------------------------------------------
________________
श्री
वारः
चचालीसं अज्जियासहस्सा सिद्धा, सष्टुिं अंतेवासिंसहस्सा सिद्धा. एवं जहा पढमाणुओगे जाव अरहतो णं अरिट्टनेमिस्स वर-1*जिनपरीआवश्यक दत्तपामोक्खाओ अट्ठारस समणसाहस्सीओ, जक्खिणिपामोक्खाओ चत्तालीसं अज्जासाहस्सीओ, णंदप्पामोक्खाणं समणोवासगाणं
चूर्णी एगा सयसाहस्सी अउणत्तरं च सहस्सा उकोसिया०, महासुब्बयपामोक्खाणं समणोवासियाणं तिनि सयसाहस्सीओ छत्तीस चारा उपोद्घात
सहस्सा, चत्तारि सया चोदसपुब्बीणं, पारस सता ओहीनाणीणं, पन्नरस समा केवलनाणीण, पारस सता वेउब्धियाण, दस नियुक्ती
सता विपुलमतीणं, अट्ठसया वादीणं, सोलस सया अणुत्तरोववादियाणं । पासस्स णं अरहतो पुरिसादाणीयस्स अज्जदिनपामो॥१५९॥
क्खाओ सोलस समणसाहस्सीओ, पुष्फचूलापामोक्खाओ अद्रुत्तीसं अज्जियासाहस्सीओ, सुणंदापामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसद्धिं च सहस्सा, दिणिपामोक्खाण समणोवासियाण तिनि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया०, अद्भुट्ठसया चोद्दसपुवीणं, चोद्दस सया ओहिनाणीणं, दस सया केवलनाणीणं, एक्कारस सया बेउचियाणं, अट्ठमा सता विपुलमतीणं, छस्सया वादीणं,बारस सया अणुत्तरोववाइयाणं । समणस्सणं भगवतो महावीरस्स इंदभूतिपामोक्खाओ चोद्दससमणसाहस्साओ, अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ, संखसतगपामोक्खाणं समणोबासगाणं एगा सयसाहसी अउणहि च सहस्सासुलसारेवतिपामोक्खाणं समणोवासियाणं तिनि सयसाहस्सीओ अट्ठारस य सहस्सा, तिनि सया चोदसपुब्बीणं अजिणाणं जिण
संकासाणं सबक्खरसन्निवादीणं जिणोविय अवितहं वागरमाणाणं उक्कोसिया चोहसपब्बिसंपया होत्था, तेरस सया ओहिनाणीण 15 अतिससप्पत्ताणं उक्कोसिया०, सत्त सया केवलनाणीण संभिन्नवरणाणदसणधराणं उक्कासिया०, सत्त सया वेउवीण अदेवाणं
॥१५॥ द्रा देविड्ढिपत्ताणं उक्कोसिया०, पंच सया विउलमताणं अट्ठाइज्जेमु दीवसमुद्दसु सनीण पज्जत्तयाण पंचिंदियाणं मणोगते भावे जाणंति
E%AC%E0%ASSESirt
*
-
st
Page #162
--------------------------------------------------------------------------
________________
श्रीपासंति उक्कोसिया०, चत्तारि सया वादाणं सदेवमणुयामुराए परिसाए वादे अपराजिताणं उक्कोसिया०, अट्ठ सया अणुत्तरो- श्रीऋषभआवश्यक ववाइयाणं गतिकल्लाणाणं ठितीकल्लाणाणं आगमोसभहाणं उक्कासिया अणुत्तरोववातियाणं संपया होत्था ॥
चरित्रं चूर्णी
तित्थं गणो० ॥ २ ॥ १६५ ॥ तित्थं चाउबन्नो संघो, गणा जस्स जत्तिया गणहरा य, धम्मोवातो पवयणं, उपायात परियाओ गिहत्थच्छउमत्थकेवलिपरियाओ जस्स जत्तिओ, अंतकिरिया केण कहिं काए बेलाए कस्स व केण तवोकम्मेण अंत-181 नियुक्ती
कडा केवति परिवाराए, एतं सव्वं गाहाहिं जहा पढमाणुयोगे तहेब इहपि वन्निज्जात वित्थरतो । एत्थ पढमतित्थगरस्स निक्ख॥१६॥ मणं बग्नेयव्वं, तं गाहाहि भणितं. तहवि विभासाइ इच्छावेति
से य उसमे कोसलिए पढमराया पढमभिक्खायरे पढमजिणे पढमतित्थयरे, दक्खे दक्खपइन्ने पडिरूये अल्लीणे भद्दए विणीते वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसति, तबढि पुन्बसयसहस्साई रज्जवासमझे वसइ ते०वसमाणो लेहादीयाओ गणितप्पहाणाओ, सउणरुयपज्जवसाणाओ यावतरं कलाओ तेवढि च महिलागुणे सिप्पसयं च कम्माणं तिनिधि पयाहियट्टाए उचदिसति, उवदिसित्ता पुत्तसयं रज्जसते अभिसिंचति, पुणरवि लोयंतिएहि जीयकप्पितेहिं देवेहि संबोहित संव्यच्छरिय दाणं दाऊणं भरहं विणीताए, बाहुपलि बहलीए, अन्ने य कच्छमहाकच्छादयो ठवेत्ता, अभे भणंति-एते साहस्सिपरिवारा अणुपव्वतिया तदा, सामी चउहिं सहस्सेहिं सद्धिं पब्बतितो, चेत्तबहुलट्ठमीए दिवसस्स पच्छिमे भाए सुंदसणाए सीयाए सदेवमणुयासुराए परिसाए समणु
॥१६०॥ गम्ममाणमग्ग जाव विणीतं रायहाणि मज्झमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगबरपायवे तेणेव उवागच्छति, उवागच्छित्ता असोगस्स हेट्टा जाव मतमेव चउमुडिओ, छटुंगं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेहिं उग्गाणं
RWRX
Page #163
--------------------------------------------------------------------------
________________
आवश्यक चूर्णी
। भोगाणं राइनाणं खत्तियाणं चउहिं सहस्सेहिं सद्धिं एगं देवसमादाय जाव पव्वइते, उसमे णं अरहा कोसलिए संवच्छर साहियं । श्रीऋषभचीवरधारी होत्था, तेसिं पंचमुट्टिओ लोओ सयमेव, भगवतो पुण सक्कवयणेण कणगावदाते सरीरे जडाओ अंजणे रेहाओ इव रहतीओ
चरित्रं एउवलभतिऊणट्ठिताओ तेण चउमुडिओ लोओ, सव्वतित्थगरावि यणं सामाइयं करेमाणा भणंति-करोमि सामाइयं,सव्वं सावज्जं जोगं उपोद्घात ।
* पच्चक्खामि जाव वासिरामि, भदंतित्ति ण भणंति, जीतमिति । एवं भगवं सामाइयादि अभिग्गहं घेत्तु वोसट्टचत्तदेहो विहरति, नियुक्ती
वोसट्ठोत्ति निप्पीडक्कम्मसरीरतया, चत्तो उवसग्गादिसहिष्णुतया तथा च अच्छिपि णोपमज्जिज्जा णोवि य कडूइयए मुणी गातं । एवं ॥१६१॥ जाव विहरति, ताव दुवे नमिविणमिणो कच्छमहाकच्छाणं पुत्ता उवहिता, भगवं विन्नवेन्ति-भगवं! अम्हं तुब्भेहि संविभागो ण
केणवि वत्थुणा कतो, स पढे बद्धकवया ओलग्गति विन्नति य, तातो! तुब्भेहिं सव्वेसि भोगा दिन्ना अम्हेऽवि देह, एवं तिसञ्झं ओलग्गंति, एवं कालो वच्चति, अन्नया धरणो णागकुमारिंदो भगवं वंदओ आगओ, इमेहि य विनवितं, सो ते तह जातमाणे भणति-भो सुणह भगवं चत्तसंगो गतरोसतासी ससरीरेऽवि णिम्ममत्तो अकिंचणो परमजोगी णिरुद्धासवो कमलपलासणिरुवलेवचित्ती, मा एयं जायह, अहं तु भगवतो भत्तीए मा तुभं सामिस्स संवा अफला भवतुत्तिकाउं पढितसिद्धाई गंधव्वपन्नगाणं अडयालीसं विज्जासहस्साई देमि, ताण इमाओ चत्तारि महाविज्जाओ, तंजहा-गोरी गंधारी रोहिणी पन्नत्ती, तं गच्छह तुब्भे विज्जाहररिद्धीए सजणजणवयं उवलोभेऊण दाहिणिल्लाए य गगणवल्लभपामोक्खे रहणेउरचक्कवालया ( पमुहे य) पन्नासं सर्टि च विज्जाहरणगरे णिवेसिऊणं विहरह, तेऽवि तं सव्वमाणत्तियं पडिच्छिऊणं वेयड्ड उत्तरसेढीए विणमी सढि णगराणि गगणवल्लभप्पमुहाणि णिवेसेति, णमी दाहिणसेढीए रहनेउरचकवालादीणि पन्नासं णिवेसेति, जे य जतो जणवयातो णीता मणुया तेसिंह
*५१XAKSe
SIOSANSAR
Page #164
--------------------------------------------------------------------------
________________
श्री
श्रीऋषभ
चरित्रं
A%
18 तन्नामा जणवदा वेयड्डेवि विज्जाणं वसतिकाया जाता, तंजहा-गोरीणं गोरिगा, मणूणं मणुपुव्वगा, गंधारीणं विज्जाणं गंधारा, आवश्यक उपोद्घात
माणवणिं माणवा, केसिकाणं केसिकपुब्बिका, भूमीतुंडगविज्जाहिवतयो भूमीतुंडका, मूलवीरियाणं मूलवीरिया, संतुकाणं संतुका, नियुक्ती
|पटूकीणं पटूका, कालीणं कालिकेया, समकीणं समका, मातंगीण मातंगा, पव्वतीणं पव्वतेया, वंसालयाणं बंसालया, पंसुमू
लियाणं पसुमूलिया, रुक्खमूलियाणं रुक्खमूलिया । एवं तेहिं विणमिणमीहि विभत्ता अट्ठट्ठ णिकाया, ततो देवा इव विज्जावलणं ॥१६२॥ सयणपरियणसहिता मणुयदेवभोगे मुंजंति, पुरेसु य भगवं उसममामी देवयसभासु थावितो विज्जाधिट्ठायी य देवता ता सके
सके णिकाए दोहिवि जणेहिं पविभत्ताणि पुराणि सुताणं खत्तियाण य संबंधीणं च ।
णमि विणमि०॥३॥९८॥ भगवंपि पितामहो मंगलालयो निराहारो परमधितिसतसारो सयंभूसागरो इव थिमितो अणाइलो विहरति, चतुहिं सहस्सेहिं परिवुडो, जदि भिक्खस्स अतीति तो सामितो णे आगतोत्ति वत्थेहिं आसहि य हत्थीहिं आभरणेहिं कनाहि य निमतेन्ति। .
णवि ताव जणोशा९७॥ जेण जणो भिक्खं ण जाणति दाउं तो जे ते चत्तारि सहस्सा ते भिक्खं अलभंता तेण माणेण | घरंपि ण वच्चंति भरहस्स य भएणं, पच्छा वणमतिगता तावसा जाता, कंदमूलाणि खातिउमारद्धा, भगवं च वरिसं आणसितो जत्थ जत्थ समुदाणस्स अतीति तत्थ तत्थ एस परमसामी अम्हंति, ण जाणंति दायब्वं किंति,
भगवंऽपदीण ॥३॥ ९९ ॥ गयपुरसेज्जंसो खोयरसदाण०॥३॥१०३ ॥ छउमत्थो य वरिसं चहलीअंडबइल्लेहिं विहरिऊणं गजपुरं गतो, तत्थ भरहस्स पुत्तो सेज्जंसो. अन्ने भणंति---बाहुबलिस्स सुतो सोमप्पभो सेयंसो य, ते य दोऽपि जणा
AGRAA%
॥१६॥
Page #165
--------------------------------------------------------------------------
________________
-
-
श्री
णगरसेट्ठी य सुमिणे पासंति तं रतणिं, समागता य तित्रिवि सोमस्म समीवे कहेंति, सेयसो-सुणह अजं मया जं सुमिणे दिटुं—मेरूदायांसादिआवश्यक उपोद्घात ।
किल चलितो इहागतो मिलायमाणप्पभो मया च अमयकलसेण अभिसित्तो साभावितो जातो पडिबुद्धो यऽम्हि, सोमो कहेति- स्वप्न नियुक्ती
सुणह सेयंस ! जं मया दिट्ठ-सूरो किर पतितरस्सी जाओ, तुमे य से उक्खित्ताओ रस्सीओ ततो य भासमुदतो जातो । सेट्ठीवक्तव्यता
भणती-सुणह जं मया दिह-अज किल कोयि पुरिसो महप्पमाणो महता रिबुबलेण. सह जुझंतो दिट्ठो, तो सेज्जंस सामी य से ॥१६३॥ सहायो जातो, ततो अणेण पराजितं परबलं, एयं दद्रूण म्हि पडिबुद्धो । ततो तेसिं सुमिणाणं फलमविंदमाणा गहाणि गता,
भगवंपि अणाइलो संवच्छरखमणसि जाव अडमाणो सेयसभवणमतिगतो, ततो से पासायतलगते आगच्छमाणं पितामहं पस्समाणो चिंतेइ-कत्थ मन्ने मया एरिसीव आकिती दिट्ठपुव्वत्ति? मग्गणं करेमाणस्स तदावरणखतोवसमेण जातिस्सरणं जातं, सो य पुन्वभवे सामिस्स सारही आसि, तत्थवि अणुपब्वइतो, तेण य सुतं-जहा भरहे एस पढमतित्थगरो भविस्सतित्ति, तं एस भगवंति, संभंतो उट्टितो, एयस्स सव्वसंगविवञ्जगस्स भत्तपाणं दायव्वंति, भवणंगणे य तस्स खोयरसकलसे पुरिसो पणीते, ततो परमहरिसित! अधयसुमहग्घदूसरयणसुसंवुते सरससुरभिगोसीसचंदणाणुलित्तगत्तो सुतिमालावन्नगविलेवणआविद्धमाणिसुवणे कप्पितहारद्धहारतिसरयपालंबपलंबमाणे कडिसुत्तयकतसोभे पिणद्धगेवेजअंगुलेञ्जगललियंगयललियकताभरणे वरकडगतुडियभितभुजे आहियरूवसस्सिरिए कुंडलउज्जोतिताणणे मउडदित्तसिरजे हारोत्थयसुकतरइतवच्छे मुद्दियापिंगलंगुलीए पालंबपलंबमाणसुकतपडउत्तरिजे नाणामणिकणगरयणविमलमहरिहणिउणोयवितमिसिामसंतविरइयसुसिलिट्ठआविद्धवीरवलए, किं बहुणा?, कप्परुक्खए चेव अलंकित-मा
॥१६॥ विभूसिते णरिंदे निवारितछत्तवरचामरे जयजयसद्दकतालोके अणेकगणणायगदंडणायगरातीसरतलवरमाडंबियकोडुबियमंतिमहामंति
TEACHECORDCRECKC
5455
Page #166
--------------------------------------------------------------------------
________________
SAR
चूर्णी उपोद्घात ।
RN
श्री गणगदोवारियअमच्चचेडपीढमद्दगणिगमसेविसणावतिसत्थवाहदुतसंधिपाल संपरिबुडे खिप्पामेव अब्भुट्ठति अब्भुढेत्ता पाउया- 18 भगवत्आवश्यक द ओ ओमुयति ओमुयेत्ता एगसाडितं उत्तरासंगं करेति, करेत्ता अंजालमउलियहत्थे भगवंतं सत्तट्ट पयाइं अणुगच्छति अणुगच्छित्ता
MAA श्रेयांम | तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेत्ता वंदति नमंसति, नमंसित्ता ताहे सयं चेव खोयरसघडगं गहाय दव्वसुद्धणं दायगसुद्धेण
भवाः पडिगाहगसुद्धणं तिविहेणं तिकरणसुद्धणं दाणेणं पडिलाभेस्सामित्ति तुढे भगवतो उवगते, भगवं कप्पेतित्ति?, सामिणा पाणी पसारिए नियुक्ती
* सव्वो णिसहो पाणीसु, आछिद्दपाणी भगवं,उवरि सिहा,ण य छद्दिजइ,भगवतो एसा लद्धी,सो भगवता पारितो, एवं से पडिलाभेमाणेऽनरी ॥१६४॥ वितुढे पडिलाभितेऽवि तुडे, तते णं तत्थ पंच दिव्वाणि पाउन्भूयाणि, तंजहा-वसुहारा वुढा, दसद्धवन्ने कुसुमवासे णिवतिते, चेलुक्खेवे
कते, पहतातो देवदुंदुभिओ, अंतरावियणं आगासे अहो दाणेरत्ति घुटे, तं च देवपूजणादि सेजंसस्स सोऊण रिसयोरायाणी सोमप्प भादयो लोगा य परेण कोऊहल्लेण पुच्छति सेजंसर्कुमार-सुमुह! किमतं?, ताहे सो ते पनवेति-एरिसा भिक्खा दिजतित्ति, एरिसा भिक्खा एरिसगाणं दिज्जति, एतेसिं दिन्ने सोग्गई गम्मतित्ति, ते भणंति-कहं तुमे विनायं जहा भगवतो परमगुरुस्स भिक्खं दायव्वन्ति, कहेहि णे परमत्थं, ताहे सो तेसिं पकहितो, जहा-मम पितामहस्म दिक्खियस्य रूवदंसणे चिंता समुप्पन्ना-कत्थ मन्ने एरिसरूवं दिवपुव्वंति? वियारेमाणस्स बहुभवितं जातीस्सरणं समुप्पन्न, ततो मया णायं भगवतो भिक्खादाणं, ततो ते परमविम्हिता भणंति-साह केरिसोऽसि केसु भवेसु आसी ?, ताहे सो तेसि अप्पणो सामिस्स य अट्ठभवग्गहणाणि कहति, जहा वसुदेवहिंडीए, ताणि पुण संखेवतो इमाणि, तंजहा
॥१६॥ सेयसो भणति- इतो सत्तमे भवे मंदरगंधमायणणीलवंतमालवंतमझवत्तीय सीतामहानतीमज्झविभिन्नाय उत्तरकुराय अहं
XOCASSINIRSKIS
মে-ৰেৰেৰ
।
Page #167
--------------------------------------------------------------------------
________________
RECAUSACA
भगवतश्रेयांसभवाः
मिथुणइत्थिया भगवं तु पुण मम पितामहो मिथुणपुरिसो आसि, ततो वयं तमि देवलोगभृते दसविहकप्पतरुप्पभवमोगे आवश्यक
| समुदिताई कदाति उत्तरकुरुद्दहतीरदेसे असोगपादवच्छायाए वेरुलियमणिसिलातले णवणीतसरिसफासे सुनिसन्नाई अच्छामो, चूर्णी
देवो य तंमि दहरे मज्जिउं उप्पतितो गगणदेसं, ततो तेण नियगप्पभावेण दसदिसाओ पभासिताओ, ततो सो मिहुणपुरिसो उपोद्घात
तमुप्पिंजलकं पस्समाणो किंपि तेण चिंतेऊण मोहं उवगतो, कहमवि लद्धसन्नो भपति- हा सयंप्पभे! कत्थसि?, देहि मे पडिवयणंनियुक्ती
ति, तंच तस्स वयणं सोऊणं इत्थियावि कत्थ मन्ने मया सयंप्पभाभिहाणं अणुभूतपुव्वंति चिंतेमाणी य तहेव मोहमुवगता, पच्चा॥१६॥ गतसण्णा भणति-अज्जऽहं सयंप्पभा, जीसे भे गहितं णामंति, ततो सो पुरिसो परं तुहिमुव्वहंतो भणति- अज्जे ! कहेहि मे कहं
तुमं सयंप्पभा ?, ततो सा भणति-कहेह में जं मया सुयाणुभूतं, अत्थि ईसाणो नाम कप्पो, तस्स मज्झदेसाओ उत्तरपुरस्थिमे दिसीभाए सिरिप्पभं णाम विमाण, तत्थ य ललितंगयो पभू, तस्स सयंपभा अग्गमाहिसी, सा य बहुमया आसि, तस्स य देवस्स | तीए सह चेव दिव्वविसयसुहसागररतस्स बहू कालो दिवसो इव गतो, कयाई च चिंतारो अप्पतेओ मल्लदामो अहोदिट्ठी ज्झाय| माणो विनवितो मया सपरिसाए- देव ! कीस विमणा दीसह ?, को भे माणसो संतावो ?, ततो भणति-मया पुन्वभवे थोवो कतो ६ तवो, ततो मे तुब्भेहिं विप्पजुज्जिहामित्ति परो संतावो, ततो अम्हेहिं पुणरवि पुच्छिओ- कहेह तुन्भेहिं कहं तवो कतो? किह वा इमो देवभवो लद्धोत्ति ?, ततो भणइ-जंबुद्दीवगअवरविदेहे गंधिलावतिविजए गंधमायणवक्खारगिरिवरासन्ना वेयड्डपब्वते गंधारा णाम जणवतो, तत्थ समिद्धजणसेवितं गंधसमिद्धं णगरं, राया राजीवविबुद्धणयणो जणवयहितो सतबलस्स रभो नत्तुतो अतित्रलसुतो महाबलो नाम, सो अहं पितुपितामहपरंपरागयं रज्जसिरिमणुभवामि, मम य बालसहा खत्तियकुमारो सयंबुद्धो,
R
॥२॥
Page #168
--------------------------------------------------------------------------
________________
भगवत्श्रेयांसभवाः
आवश्यक
चूणौँ उपोद्घात नियुक्तौ ॥१६६॥
SRISHAROSAROSSESASASHUKUSA
जिणवयणभावितमयी संभिन्नसोतो पुण मे मंती बहूसु कज्जेसु पडिपुच्छणिज्जो, समतित्थिए काले बहुंमि कदायि गीयपडिरत्तो णच्चमाणिं पट्टिय पासामि, सयंबुद्धेण विनवियं-देव! गीयं विलवितं वियाणउ पुरिसस्स गर्ल्ड विडंबणा आभरणाणि भारो कामो दुहावहो, परलोगहिते चित्तं निवेसियव्वं, अहितो विसयपडिबंधो असासते जीवितेत्ति, ततो मया रातिणा भणितो कहं गीतं | सवणामतं विलावो ? कहं वा णटुं णयणम्भुदयं विडंबणा? कहं वा देहविभूसणाणि भूसणाणि भारं भाससि? लोगसारभूते य कामे रतिकरे दुक्खावहेत्ति ?, ततो असंभतण सयंबुद्धेण भणितं-सुणह सामी! पसन्नचित्ता जहा गीतं विलावो, जहा- काइ इत्थिया पवसितपतिका पतिणो सुमरमाणी तस्स समागमकंखिता समतीय भत्तुणोऽतिगुणे विकप्पेमाणी य दोसु पच्चूसेसु दुहिता विलवति, भिच्चो वा पभुस्स पसायणनिमित्तं जाणि वयणाणि भासिति पणतो दासभावे अप्पाणं ठवेऊण सो विलावो, तहेव इत्थी पुरिसो वा अन्नोऽन्नसमागमाभिलासी कुवितपसायणणिमित्तं वा जाओ काई मणवाइयाओ किरियाओ पउजति, ततो कुसलजणचिंतिताओ विविहजोणिनिबद्धाओ गीतंति वुच्चति, तं पुण चितेह सामी! किं विलावपक्खे वट्टतिसि ? । इयाणि पट्टं सुणह जह विलंबणा, इत्थी पुरिसो वा जो जक्खाइट्ठो परवत्तव्यो मज्जापीतो वा जातो कायविक्खेवाईओ किरियातो दंसेति, जाणि वा वयणाणि भासति सा विलंबणा, जति एवं०, जोवि इत्थी पुरिसो वा पभुणो परितोसणिमित्तणितोयितो धणवइणो वा विउसजणणिवद्धविहिमणुसरंतो जे पाणिपादसिरणयणाधरादी संचालेति सा विडंबणा । परमत्थओ आहरणाणिीव भारोत्ति गहेयव्वाणि, जो सामिणो णियोगेण मउडादीणि आभरणाणि पलगिताणि वहेज्ज सो अवस्सं पीलिज्जति भारेण, जो पुण परविम्हयनिमित्तं | ताणि चेव जोग्गेसु सरीरत्थाणेसु संनिवेसिताणि वहति सो रागेण ण गणेति भारं, अत्थि पुण सो, जोऽवि परितोसनिमित्तं
CASHARASINES
॥१६६॥
Page #169
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥१६७॥
रंगगतो नेवत्थितो सुमहंतंपि भरं वहेज्ज, ण मे परिस्समोति भावेमाणो कज्जगरुयभारे ण मण्णिज्ज वा भारं तस्सवि भारो । परमत्थतो कामा दुविहा- सदा रूबा य, तत्थ सद्दमुच्छितो मिगो सदं सुहंति मनमाणो मूढताए अपरिगणितविणिवातो वहबंधमरणाणि य पावति, तहेव इत्थी पुरिसो वा सोइंदियवसगतो सद्दाणुवाती संदे साहारण ममत्तबुद्धी तस्स हेतुसारक्खणपरो परोप्परस्स कलुसहिययो पदुस्सति, ततो रागदोसपहपडितो रयमादियति, तंनिमित्तं च संसारे दुक्खभायणं भवति । तहा रूबे रत्तो रुवे मुच्छितो साहारणे विसए ममत्तबुद्धी रूवरक्खणपरो परस्स पहसति संकिलट्ठचित्तो य पावं कम्मं समज्जिणति, तप्पभवं च संसरमाणो दुक्खभायणं भवति, एवं भोगेसुवि गंधरसेसु फासेसु य मज्जमाणो परंपि य पहसेंतो मूढताए कम्ममादीयति, ततो जातिजरामरणबहुलं संसारं परीति, तेण दुक्खावहा कामभोगा परिचितियाव्वा सेयत्थिणा, एवं भणतो सयंबुद्धो मया भणितो मम हिते वट्टमाणस्स अहितोऽसि दुछु य मतिं वहसि जो मं संसइयपदपरलोयसुहेण विलोभंतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि ततो संभिन्नसोएण भणितो -सामी! सयंबुद्धो जंबुक इव मच्छकंखी मंसपेसिं विहाय जहा निरासो जातो तहा दिट्ठसुहं संदिद्धसुहासया परिच्चयंतो सोतिहिति, सयंबुद्धेण भणितो- तुमं जं तुच्छयसुहमोहितो भणसि को तं सचेयणो पमाणं करेज्ज, जो कुसलजणसंसितं रयणं सुहागयं कायमणीए रत्तो णेच्छति तं केरिसं मन्नसिः, तं संभिन्नसोय ! अणिच्चतादि जाणिऊण सरीरविभवादणं वीरा भोगे पजहिय तवंसि संजमे य णेव्वाणसुरसुहसंपादए जतंति । संभिन्नसोतो भणति सयंबुद्ध ! सक्का मरणं होहिइति सुसाणे थाइउं ?, जहा टिट्टिभी गगणपडणसंकिता धरेउकामा उद्धप्पाया सुयति तहा तुमं मरणं किर होहिइति अतिपयत्तकारी संपदसुहपरिच्चायमकालियं पसंससि, पत्ते य मरणसमये परलोग हितमायरिस्साम्रो, सयंबुद्धेण भणिय-मुद्ध! ण जुज्झे संपलग्गे कुंजरतुरगदमणं कज्जसाहणकं, पण वा नगरे
भगवत्श्रेयांसभवाः
॥१६७॥
Page #170
--------------------------------------------------------------------------
________________
भगवत्श्रेयांस भवा:
नियुक्तो
श्री उवरद्धे जवसमत्तिंधणोपादाण, ण य गेहे पलित्ते कूवक्खणणं कज्जकर, जति पुण दमणभरणखणणाणि पुव्यकयाणि भवंति तदा आवश्यकता परबलमहणचिरसहणजलणनिव्वावणाणि सुहेण भवंति, तहेव जो अणागवमेव परलोगहिते ण उज्जमति सो उक्कमंतेसु पाणेसुद चूर्णी 15
छिज्जमाणेसु ममत्तत्थाणेसु विसंवदितदेहबंधो परमदुक्खाभिभूतो किह परलोगहितमणुढेहिति ?, एत्थ सुणाहि वियक्खणकहितं उपोद्घाता | उवदेसं-कोति किर हत्थी जरापरिणतो गिम्हकाल कीच गिरिणदि समुत्तरता विसमे तीरे पडितो, सो सरीरगरुयसाए दुब्बलत्तणेण
है य असत्तो उडेउं तत्थेव कालगतो, बगसियालेहिं अपाणदेसे परिक्खइतो, तेण मग्गेण वायसा अतिगता, मंसमुयगं च उवजीवंता ॥१६८॥
|टिता, उण्हेण य डज्झमाणकलेवरो सो पएसो संकुचितो, वायसा तुट्ठा, अहो निराबाहं जातं वसियध्वं, पाउसकाले य गिरिनइपूर| वेगेण य विच्छुब्भमाणं महानतिसोते पडित तं, पत्तं समुई, मच्छमयरेहि य छिन्नं, ततो ते जलपूरितकलेवरा तेऽवि वायसा णिग्गया, तीरं अपस्समाणा तत्थेव निधणमुवगता, जदि पुण अणागतमेव णिग्गता होता तो दीहकालं सच्छंदपयार विविहाणि मंसोदगाणि | आहारेता, एयस्स दिद्रुतस्स उवसंथारो-जहा वायसा तहा संसारिणो जीवा, जहा हत्थिकलेवरपवेसो तहा मणुस्सबोंदीलाभो, जहा गयभंतरं मंसोदकं तहा विसयसंपत्ती, जहा मग्गसन्निरोहो तहा तम्भवपडिबंधो, जहा उदगसोयविच्छोभो तहा मरणकालो, जहा विवसणिग्गमो तहा परभवसंकमो, एवं जाण संभिन्नसोय! जो तुच्छपणस्सरे थोवकालिए कामभोगे परिचइता तवसंजमुज्जोयं काहिति सो सुगतिगतो ण सोयिहिति, जो पुण विसएसु गिद्धो मरणसमयमुदिक्खात सो सरीरभेदे अगहितवाहेयो चिरं दुही होहिति, मा जंबुक इव तुच्छपकप्पणामेत्तसुहपडिबद्धो विउलदीहकालियं सुहमवमन्नसु, संभिन्नसोओ भणति- कहंति?, सयंबुद्धण
H | भणितो- मुणाहि, कोति किर वणयरो वणे संचरमाणो वयत्थं हत्थि पस्समाणो विसमे पदेसे ठिओ एककंडसुप्पहारपडितं गजं
USESSIOCTOARDASTROGRESS
एवं जाण मागसान्निरोहो तारिणो जीवा, तिा तो दहिका जलपूरितकलेवरा
॥१६८॥
Page #171
--------------------------------------------------------------------------
________________
आवश्यक
है जाणिऊण धणु सजीवमवकिरिय परसुं गहाय दंतमोत्तिहेतुं गयं संलियमाणो हत्थीपडणपेल्लितण महाकारण सप्पेण खतितो दीप तत्थेव पडितो, जंबुकेण परिभमंतेण दिट्ठो हत्थी, समणुस्से भीरुत्तणेण य अवसरितो, मंसलोलुयताए पुणो पुणो अल्लियति निज्झा
चरिवं चूर्णी यति य, निस्संकितो तुट्ठो अवलोकेति चिंतेति य-हत्थी मे जावज्जीवियं भत्तं, मणुस्सो सप्पो य कंचि कालं पहोहिति जीवाबंध य|
भगवत्उपोद्घाता
|तके ताव खायामित्ति तूरंतो मंदबुद्धी, धणुकोडी पच्छिन्नपडिबंधा य, तालुदेसे भिन्नो मओ, जदि पुण अप्पसारं तुच्छंति हत्थी- श्रेयांसनियुक्ती | मणुस्सोरगकलेवरेसु सज्जंतो तो ताणि अनाणि य चिरं खायंतो, एवं जाण जो माणुसयसोक्खपडिबद्धो परलोगसाहणकज्ज
भवा: निरवेक्खो सो जंबुको इव विणस्सिहिति, जंपि य पह संदिद्धं परलोग तप्पभवं च सोक्त्रं, तं अस्थि, सामि ! तुब्भे कुमारकाले ॥१६९॥
सह मया णंदणतोवणं देवुज्जाणमुवगता, तत्थ देवा ओवतिता, अम्हे ते दळूण अवसरिता, देवो य दिव्वाय गतीय खणेण पत्तो अम्ह समावं, भणिता यऽणेण अम्हे सोमरूविणा- अहं सयबलो महबल ! तव पितामहो, रज्जसिरिमवउज्झिऊण चिन्नव्वओ लंतए कप्पे अहिवती जातो, तं तुब्भेऽवि मा पमादी होह, जिणवयणे भावह अप्पाणं, ततो सुगतिं गमिहिहत्ति, एवं वोत्तूण गतो देवो, जति सामि तं सुमरह ततो अत्थि परलोगोत्ति सद्दहह, मया भणितो- सयंबुद्ध ! सुमरामि पितामहदरिसणंति, लद्धावकासो भणति| सुणह पुव्ववत्-तुब्भं पुव्वको कुरुयंदो नाम राया आसि, तस्स देवी कुरुमती, हरियंदो कुमारो, सो य राया पत्थियवादी, इंदिय-18 | समागममेत्तं, पुरिसस्स परिकप्पणा मज्जंगसमवादे मदसंभव इव, ण एत्तो वतिरित्तो, ण परभवसकमसीलो आत्थि, ण सुकयदुक्क
भा॥१६॥ यफलं देवणेरइएK कोति अणुभवातत्ति ववसितो बहूणं सत्ताणं वहाय समुट्ठितो खुर इव एगंतधारो निस्सीलो णिव्वतो, ततो तस्स एतकम्मस्स बहू कालो अतीतो, मरणकाले य अस्सातवेयणायबहुलताए णरगपडिरूवकपोग्गलपरिणामो संवुत्तो, गीतं सुतिमधुरं
15ARCH
CRACKASEARCH
यक्ष, ण परभवसकमानसालो णिवता मुतिमधुरं ।।
Page #172
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णी
उपोद्घात
नियुक्ती
॥१७॥
SAMACASASARACHAR
अक्कोसंति मबति, मणोहराणि रूवाणि विकताणि पस्सति, खीरं खडसक्करोवणीतं पूतियंति मन्नति, चंदणाणुलेवणं मुम्मुरं वेदेति, श्रीऋषभ| हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंचेतेति, तस्स य तहाविहं विवरीतभावं जाणिऊण कुरुमती देवी सह हरियंदेण पच्छन्न
चरितं | पडियरति, सो य कुरुचंदो राया एवं परमदुक्खितो कालगतो, तस्स य नीहरणं काऊण हरियंदो सजणवयं गंधसमिळू णातेण
भगवत्
श्रेयांस | पालेति, तो य से तहाभूतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पना-अत्थि सुकयदुक्कताण फलंति, ततो यणेण एगो ख
भवाः त्तियकुमारो बालवयंसो संदिट्ठो- भद्दमुह ! तुमं पंडियजणोवदिटुं धम्मसुई मे कहयसु, एसा ते सेवत्ति, ततो सो तेण णियोगेण जं | जं धम्मसंसितं वयणं सुणइ तं तं राइणो निवेदेति, सोवि सद्दहतो सीलताए तहेव पडिवज्जति, कयाई च णगरा णाइदूरे तहारू| वस्स साधुणो केवलणाणुप्पत्तीमहिमं काउं देवा उवागता, तं च उपलभिऊण सुबुद्धिणा खत्तियकुमारेण रनो निवेदितं हरियंदस्स,
सोऽवि देवागमणाविम्हितो जतिणतुरगारूढो गतो साधुसमीवं, वंदिऊण विणएण णिसन्नो सुणति केवलिविणिग्गयं वयणामयं | संसारकहं मोक्खकह सो, सोऊण अत्थि परभवजम्मोत्ति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया- मम पिता भगवं! के गई | गतोत्ति, ततो से भगवता कहितं विवरीतविसयोपलंभणं सत्तमपुढविनेरइयत्तं च, हरियंद! तव पिता अणिवारितपावासवो बहूर्ण सत्ताणं पीलाकसे पावकम्मगरुयताए णरगं गओ, तत्थ परमदुव्विसहं निरुवमं निप्पडिकारं निरंतरं सुणमाणस्सवि सचेयणस्स भयजणणं दुक्खमणुभवति, तं च तहाविहं केवलिणा कथितं पितुणो कम्मविवागं सोऊण संसारमरणभीरू हरियंदो राया कंदिऊण
20॥१७॥ परमरिसिं सणगरमतिगतो, पुत्तस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसति-तुमं मम सुयस्स उवदेस करेज्जासित्ति, तेण विनवितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुम्भेहिं ण करेमि तवं तो मेण सुतं, जो पुण उवदेसो दायव्वोत्ति संदिसह तं मम
SEASCHACK
Page #173
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ १७१ ॥
पुत्तोसामिणो काहितित्ति, राया पुत्तं संदिसति तुमे सुबुद्धिसुतसंदेसो काययो धम्माहिगारेति, तुरितं निग्गतो सीहो इव पलित्तगिरिकंदराओ, पव्वइतो केवलिसमीवे सह सुबुद्धिणा, परमसंवेगो सज्झायपसत्यचितणपरो परिक्खचितकिलेसजालो सम्मुप्पणणणातिसतो परिणितोत्ति । सुणिमो तस्स य हरियंदस्स रायरिसिणो से संखातीतेसु णरवतीसु धम्मपरायणेसु समतीतेसु तुन्भे संपयं सामिणो, अहं पुण सुबुद्धिवंसे, तं एस अम्ह नियोगो बहुपुरिसपरंपरागओ धम्मदेसणा हिगारे, जं पुणेत्थ मया अकंडे विनवितो तं कारणं सुणह-अज्ज णंदणवणं अहं गतो आसि, तत्थ य मया दिट्ठा दुवे चारणसमणा- आदिच्चजसो अमियतेयो य, ते मया बंदिऊण पुच्छिया- भगवं ! महाबलस्स रनो केवतियं आउं घरतित्ति ? तेहिं णिद्दि- मासो सेसो, ततो संभतोमि आगतो, एस परमत्थो, जं जाणह सेयंति तं कीरतु अकालहीण, ताणि य उवदेसवयणाणि संयंबुद्धकहियाणि सोऊण अहं धम्माहिमुहो आउपरिक्खयसुतीतो आमकमचियभायणमिव सलिलपूरिज्जमाणमवस्सं ण हिताय भीतो सहसा उट्ठितो कयंजली सयंबुद्धं सरणमुवमतो, वयंस! किमिदाणिं माससेसजीवितो करिस्सं परलोगहितंति ?, तेण चsम्हि समासासितो- सामि ! दिवसोऽवि बहुओ परिचत्तसव्वसावज्जजोगस्स, किमंग पुणो मासो ?, ततो तस्स वयणेण पुत्तसंकामियपयापालणवावारो ठितो म्हि सिद्धायतणे, कयभत्तपरिच्चातो संथारकसमणो सयंबुद्धो वदिजिणमहिमासंपायणसुमणसो अणिच्चयं संसारं दुगुंछं पातोवगमणकहं च वेरग्गज - गणि सुणमाणो कालगतो इहायातो । एवं थोबो मे तवो चिनोति । एवं च अजललितंगएण देवेण कहितं मम सपरिवाराए, ईसाणदेवरायममीवातो य दढधम्मो नाम देवो आगतो भणति ललियंगय ! देवराया णंदीसरदीवं जिणमहिमं काउं च अतिन्तित्तिगच्छामि अहं विदितं ते होउत्ति सो गतो, तओ अहं अजदेवसाहता इंदाणत्तीय अवस्सगमणं होहिति
श्रीऋषभचरितं
भगवत्श्रेयांस
भवाः
॥ १७१ ॥
Page #174
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात निर्युक्तौ
॥ १७२ ॥
इवाणिं चैव वच्चामित्ति गतोमि मंदिस्सरं दीवं खणेण, महिमा कया जिणाययणेसु, तिरियलोगे य तित्थयरवंदणं कुणमाणो सासयचेतियपूयं च चुतो ललियंगतो, परमसोगग्गिडज्झमाणहियया चिंतासो० गता सपरिवारा सिरिप्पभं विमाणं, परिमुच्चमाणसोभं च ममं दट्ठूण आगतो सयंबुद्धो भणति सयंपभे! जिणमहिमं कुणसु चयनकाले, ततो ते बोहिलाभो भविस्सतित्ति, तस्स वयणं परिग्गहेऊण णंदीसरदीवे तिरियलोगे कयपूया य अहमवि चुता समाणी जम्बुद्दीवकविदेहे पुक्खलावतिविजये पोंडरिगिणीय णगरीय वइरसेणस्स चक्कवट्टिस्स गुणवतीय देवीय दुहिता सिरिमती णाम जाया, साहं पितुभवणपतुमसररायहंसी धातीजणपरिग्गहिता जमगपव्वयसंसिता इव लता सुहेण वडिया, गहिता य कलाओं अभिरमिताओ, कयाई च पदोसे सव्वतोभद्दकपासादमभिरूढा पस्सामि नगरबाहिं देवसंपातं, ततो चिंतापराय मे सुमरिया देवजाती, सुमरिण य दुक्खेणाहता मुच्छिता, परिया रियाहि जलकणकारीत्ता, ततो य पञ्चागता चिंतेमि- कत्थ मन्ने पिओ मे ललितंगतो देवोत्ति?, तण य मे विणा किं जणेण आभट्टेति मूगत्तणं पगता, भणति परियणो-जंभकेहिं से वाया अक्खिता, कतो य तिमिच्छिएहिं पयत्तो बलिहोममंतरक्खा विहाणेहिं, अपि मूललक्खं ण मुयामि, लिहिऊण य आग्गतिं देमि परियारिकाणं, पमदवणगं तं च मम अम्मधाती पंडितिया णाम विरहे भणति धाती मम हिययगतं अत्थं पसाहेहित्ति, कहेमि से सम्भूयं, ततो मया भणिता अम्मो ! अस्थि कारणं जेणहं मूकत्तं करेमित्ति, ततो सातुट्ठा भणति पुत्ते ! साहसु मे कारणं, सोऊण जह भणसि तह चेद्विस्सं, ततो मया भणिता, सुणाहि-अस्थि धातकीखंडे दीवे पुब्वविदेहे मंगलालए मंगलावतिविजए दिग्गामो णाम संनिवेसो, तत्थ अहं इतो तइयभवे दरिद्दकुले सुलक्खणसुमंगलवनिकाअतातीणं छण्हं भतिणीणं पच्छतो जाता, ण कतं च मे णामं अम्मापिऊहिं, निन्नामियत्तितनामि, सकम्मपडिबद्धा य तेसिं अब
श्रीऋषभ
चरितं
भगवत्श्रेयांसभवाः
॥१७२॥
Page #175
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात
नियुक्तौ
॥१७४॥
विवसा अणुभवमाणा बहुकालं गमेति, तिरियावि सपक्खपरफ्क्खजणिताणि सीउण्ड खुहप्पिवासादियाणि य जाणि अणुभवंति बहुणावि कालेणं ण सक्का वन्नेउं, तव पुण साहारणसुहदुखं, पुव्वसुकयसमज्जियं अन्नेसिं रिद्धिं पस्समाणा दुहितमप्पाणं तकेसि, जे तुमातो हीणा बंधणाकारेसु किलिस्संति, आहारपि तुच्छकमाण भुंजमाणा जीवितं पालेंति, तेऽवी ताव पस्समुत्ति, मया पणताए जह भणह तहात्ते पडिस्सुतं, तत्थ य धम्मं सोऊण केऽवि पव्वइया केsवि गिहवासजोग्गाणि सीलव्वयाई पडिवन्ना, मया विनविता जस्स नियमस्स पालणे सत्ता मि तं मे उवदिसहउत्ति, तओ मे तेहिं पंच अणुब्वयाई उवदिट्ठाणि, वंदिऊण परितुट्ठा जणेण सह दिग्गाममागता, पालेमी बताणि संतुट्टा, कुटुंबसंविभागेण परिणताय संतीये चउत्थच्छट्ठट्ठमेहिं खमामि, एवं काले गते कम्मिवि कयभत्तपरिच्चाया रातो देवं पस्सामि परमदंसणीयं. सो भणति - निन्नामिके ! पस्स मं, चितेहि य होमि एयस्स भारियात्त ततो मे देवी भविस्ससि मया य सह दिव्वे भोए भुंजिहिसित्ति वोत्तॄण असणं गतो, अहमवि परितोसविसप्पितहिदया देवदंसणेण लभेज्ज देवत्तति चिंतेऊण समाहीय कालगता ईसाणे कप्पे सिरिप्पभे विमाणे ललितंगयस्स देवस्स अग्गमहिसी सयंप्पभा नाम जाता, ओहिणाणोवयोगविन्नातदेव भवकारणा य सह ललियंगएण जुगंधरे गुरुवो वदितुमवतिन्ना, तं समयं च तद्देव अंबरतिलके मणोरमे उज्जाण समोसरितो सगणो, ततोऽहं परितोसविसप्पितमुही तिगुणपयाहिणपुन्वं भिऊण णिवेतियणामा णट्टोपहारेण महेऊण गता सविमाणं, दिव्वे कामभोगे देवसहिता णिरुस्सुगा बहुं कालं अणुभवामि, देवो य सो आउपरिक्खएण अम्मो ! चुतो, ण याणं कत्थ गओत्ति, अहमवि य तस्स विओगदुक्खिता चुता समाणी इह आयाता, देवृज्जोय दंसणसमुप्पन्नजातिस्सरणा य तं देवं मणसा परिवहती मृयत्तणं करोमि, किं मे तेण विणा संलावेणं कर्तणंति ?, एस
श्री ऋषभचरितं
भगवत्श्रेयांस
भवाः
1129811
Page #176
--------------------------------------------------------------------------
________________
SSC
भगवत्
भवा:
है साणं जीवामि, ऊसवे य कदाति अट्ठकडिंभाणि णाणाविहभक्खहत्थकयाणि सगेहेहितो निग्गयाणि, ताणि य दट्टण मया माया जाइता
श्रीऋषभआवश्यक
अम्मो ! देहि मे मोदकं अन्न वा भक्खं जाव डिंभेहि समं रमामित्ति, तीय रुवाय हता णिच्छुढा य गेहातो, कतो ते इह भक्खं ?, वच्चसु चरितं चूर्णी
| अंबरतिलकपव्वयं, फलाणि खादिसु मरसु वत्ति, तो रावती निग्गया निसरणं विमग्गमाणी, दिट्ठो व मया जणो अंबरतिलकप-14 उपोद्घात नियुक्ती
श्रेयांसब्बयाभिमुहो पत्थितो, गता मि तेण सहिता, दिट्ठो मया पुहवितिलका विविहफलनमिरपादवसंकुलो कुलगरभूतो सकुणमिगाणं है
| सिहरकरेंहिं गगणतलमिव मिाणतुं समुजतो अंबरतिलको गिरिवरो, तत्थ य गेण्हति जणो फलाणि, मयावि य रुक्खपडितानि ॥१७॥ | सादणि फलाणि भक्खिताणि, रमणिज्जताए य गिरिवरस्स संचरमाणी सह जणेण सुणामि सदं सुतिमनोहरं, तं च अनुसरंती
गता मि तं पदेसं सह जणेण, दिट्ठा य मया जुगंधरा णाम आयरिया विविहनियमधरा चोदसपुची चउन्नाणी, तत्थ य समा४ गता देवा मणुया य, तेसिं जीवाणं बंधमोक्खविहाणं कहयंता संसए विसोहेंता, ततो अहं तेण जणेण सह पणिवतिऊण णिसभा द एगदेसे, सुणामि तेसिं वयणं परममधुरं, कहतरे य मया पुच्छिता भगवं., अस्थि मन्ने ममातो कोति दुक्खितो जीवो जीवलोगेत्ति?, Pाततो ते भणति-निनामिए! तुहं सदा सुभासुभा सुतिपहमागच्छति रूवाणिवि सुंदरमंगुलाणि पाससि गंधे सुभासुभे अग्घायसि
रसेवि मणुनामणुन्ने आसादिसी फासेवि इटाणिढे पडिसंवेदोसि, अत्थि य ते पडिक्कारो सीउण्हतण्हाछुहाणं निई सुहागतं सेवास | | निवायपच्छन्नसरणा, सायावि ते अत्थि, तमसि जोतिपकासेण कज्ज कुणसि, जे य दासभतगा परवत्तव्या नाणाविहेसु देहपीलाक| रेसु निउत्ता किलिस्संति, निच्चमसुभा सद्दरूवरसगंधफासा णिप्पडिकाराणि य परमदारुणाणि सीउण्हाणि छुहपिवा
॥१७३॥ द्र साओ य, ण य खणंपि निद्दासुहं दुक्खसयपीलियाणं, निचंधकारेसु णरकेसु चिट्ठमाणा णिरयपालकालमाणकरणसयाणि
%ACANNOCENCR5
Page #177
--------------------------------------------------------------------------
________________
चूर्णी
भगवत--
श्री | परमत्थो, तं च सोऊण अम्मघाती ममं भणति-पुत्ते सुटु ते कहितं, एतं पुण पुव्वभवचरितं पडिलहिज्जतु, ततो णं अहं हिंडावे-
श्रीऋषभ
पी आवश्यक हामित्ति, सो य ललियंगतो जति माणुसत्ते आयातो होहिति तो सचरितं दट्ठण जाई सुमरिहिति, तेण य सह णिव्वुया विसय-10
चरितं | सुहमणुभविहिसित्ति, ततो तीय अणुमते सज्जितो पडो विविहवन्नाहिं वट्टिकाहिं दोहिवि जणीहिं. तत्थ य पढमं नंदिग्गामोल उपोद्घात लिहितो, अंबरतिलगपव्ययसंसितकुसुमितासोगतलसन्निसन्ना गुरवो य, देवमिथुणं च बंदणागतं, ईसाणो कप्पो सिरिप्पभं विमाणं श्रेयांसनियुक्ती
सदेवमिथुणं, महाबलो राया सयंबुद्धसंभिन्नसोयसहितो, निन्नामिका य तवसोसितसरीरा, ललियंगतो सयंपभा य सणाामाणि, भवाः ॥१७५॥
ततो णिप्फनलक्खे धाती पट्टकं गहेऊण धातइसंड दीवं वच्चामित्ति उप्पतिता जावई केसपासकुवलयपलाससामं णभतलं, खणेण य णिवत्ता, पुच्छिता मया-अम्मो ! कीस लहुँ नियत्तासित्ति!, सा भणति-पुत्ते !, सुणसु कारणं--इह अम्हं सामिणा तव पितुणो वरसवड्डमाणणिमित्तं विजयवासिणो रायाणो बहुका समागता, तं जति इहेव होहिति ते हिदयमधीणो दइतो ततो कतमेव कति चिंतेऊण णियत्ता मि, जति ण होहिति इह तो परिमग्गणे करिस्सं जत्तंति, सुट्ठत्तिय मया भणिता, अवरज्जुगे गता।
पट्टगं गहाय पच्चावरण्हे आगता पसन्नमुही भणति-पुत्ते! णिव्वुता होहि, दिट्ठो ते मया ललियंगतो, मया पुच्छिया-अम्म! साहसु ४ कहति ?, सा भणति-पुत्ते ! मया रायमग्गे पसारितो पट्टको, तं च पस्समाणा आलक्खकुसला आगमपमाणं करता पसंसंति. जद्र
अकुसला ते वन्नरूवादीणि पससति । दुमरिसणरायसुतो य दुइंतो कुमारो सपरिवारो सो मुहुत्तमेत्तं पस्सिऊण मुच्छितो पडितो, खणेण आसत्थो पुच्छितो मणुस्सेहिं- सामि ! कथं मुच्छिता?, सो भणति-चरितं णियकं पट्टगलिखितं दट्टण मे सुमरिता
14॥१७॥ जाती, अहं ललियंगओ देवो आसि, सयंपभा मे देवित्ति, मया य पुच्छितो-पुत्त ! साहसु को एस संनिवसो ?, भणति-पुंडरि
RECARRA
--
Page #178
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
॥१७६॥
गिणी णगरित्ति, पव्वतं मेरुं साहइ, अणगारो कोऽवि एस वीसरियं ता मे णाम, कप्पं सोहम्मं कहेति, राया मंतिसहितो कोऽवि 3/श्रीऋषभएसोत्ति, कावि एसा तवस्सिणी ण याणं से णामंति, ततो उच्चावच्चेत्ति जाणिऊण मया भणितो पुत्त! संवतति सव्वं ते जम्मंतरे,
चरितं वीसरितं तेण किं, सच्चं तुम स ललितंगओ, सा पुण ते सयंपभा णदिग्गामे पंगुलिया कम्मदोसेण जाता, आगमे सुकुसलाए
भगवत्तं वरुणाए चरितं लिहितं तव मग्गणहेडं, मम य धायइसंडं गयाय दिनो पट्टको, मया य अणुकंपाय तीसे तव परिमग्गणं कर्य,
श्रेयांस एहि पुत्त जा ते णेमि धायइसंडंति, अवहसितो मित्तेहि-गम्मतु पोसिज्जतु पंगुलिन्ति, ततो अवकतो, मुहुत्तमेत्ते य आगतो,
भवाः | लोहग्गलओ धणो णाम कुमारो, सो वच्चंतो लंघणाचरणेसु असमाणोति वइरजंघो भण्णते, सो उवगतो पट्टगंदठूण मर्म भणतिकेणेतं विलिहितं चित्तति, ? मया भणितो-किं निमित्तं पुच्छसि ?, सो भणति-मम एवं चरितं, अहं ललितंगओ णाम आसि, सयपभा मे देवी, असंसयं तीय लिहितं, तीय वा उवदेसवसेणति तक्कमि, ततो मया पुच्छितो-जदि ते चरितं साहसु को एस संनि वेसोत्ति ?, णंदिग्गामो, एस पब्बतो अंबरतिलओ जुगंधरा आयरिया, एसा खमणकिलिना णिण्णामिया, महब्बलो राया सयंबुद्धसीभन्नसोपीह सह लिहितो, एस ईसाणो कप्पो. सिरिप्पभं विभाणं, एवं सव्वं सपच्चयं कहितं तेण, ततो मया तुट्ठाए भणितोजा एसा सिरिमती कुमारी पितुच्छाए ते दुहिता सा सयंप्पभा जाव रन्नो निवेदेमि ताव ते लब्भतित्ति, सुमणसो गतो, ततो मि | कयकज्जा आगता, पुरतो रन्नो निवेदेमि, ततो पियसमागमो भविस्सतित्ति एवं वोत्तूण गता । ततो अहं सद्दाविता रना, देविसमीवे य पकहितो, सुणह- जो वसुमतीय ललियंगतो देवो आसि, जह णं अटुं जाणं ण तहा
॥१७६॥ सिरिमती, अवरविदेहे सलिलावतिविजए वीतिसोगा य णगरी, जियसत्तु नाम राया, तस्स मणोहरी केकयी य दुवे देवीओ, तासिं
SAIRATEST
पहिलो, एस ईसागतिलो जुगंधराणीत तकमि, सागति-मम एवं चार सो उवगतो
Page #179
--------------------------------------------------------------------------
________________
FROM
श्री
श्रीऋषभ
चरितं
उपोद्घात
भगवत्'श्रेयांसभवाः
से अयलो विभीसणो य पुत्ता, उवरे पितुंमि विजयद्धं भुजंति बलदेववासुदेवा, मणोहरी य बलदेवमाया, कमिवि काले गते पुत्तं आपु- आवश्यक कच्छति-अयल ! अणुभृता मे भत्तुणो सिरी पुत्तसिरी य, पव्वयामि परलोगहियं करिस्स, विसज्जेहि मंति, सो हेण ण विसज्जेति,
| निबंधे कए भणति-अम्मो ! जति णिच्छओ ते कतो तो मं देवलोगयाओ वसणे पडिबोहेज्जासित्ति, तीय पांडवन, पव्वतिता
*य, परमद्धितिबलेण एक्कारसंगवी वासकोडीतवमणुचरिऊण अपडिवतितवेरग्गा समाहीय कालगता लंतए कप्पे इंदो आयातो, तं नियुक्ती
8 ताव जाणह ममं, बलकेसवा य बहुं कालं समुदिता भोगे मुंजंति, कताईच णिग्गया आणुयत्तं आसेहिं वातजोगेण अवहिता अडविं ॥१७७॥
पवेसिता, गोरहसंचरेण य ण विनातो मग्गो जणेण, दूरं गंतूण आसा विवना, विभीसणो य कालगतो, अयलो णेहेण ण याणति, मुच्छितोत्ति, णेण मि सीतलाणि वणगहणाणि सत्थो भविस्सीतत्ति, अहं च लंतगकप्पगतो पुत्तसिणेहेण संगारं च सुमरिऊण खणेणागतो, विभीसणरूवं विकुरुव्विऊण रहगतो भणिओ बलो- तात! अहं विज्जाहरेहि समं जुज्झिउं गतो, ते मे पसाहिता,
तुब्भे पुण अंतरं जाणिऊण केणवि मम रूवेण मोहिता, वच्चिमो णगरं, एयं पुण अहंति तुम्भेहिं बूढं कलेबरं, सक्कारेसु णं तु डहिPऊण रहेण सणगरमागता, पूतिज्जणे णयरे, घरेय एक्कासणणिसन्ना ठिता, ततो मया मणोहरिरूवं दंसित, संभंतो अयलो- अम्मो!
तुम्भेत्थ कतोत्ति?, पव्वज्जाकालो संगारो य कहितो, विभीसणमरणं, अहं लंतगाओ इहागतो तव पडिबोहणाणिमित्तं, परलोगहितं चिंतहि अणिच्चयं मणुयरिद्धिं च जाणिऊणति गतोमि सगकप्पं । अयलोवि पुत्तसंकामितसिरी णिविनकामभोगो पव्वतितो, तवमणुचरिऊण ललियंगतो देवो जातो, अहं पुण सदेवीयं लंतगं कप्पं नेमि अभिक्खणं, जाहे सुमरामि, सो सत्तणवभागे सागरोवमस्स भोत्तूण देवसुहं चुतो, तत्थन्नो उववन्नो, तंपि ललियंगयं एस मे पुत्तो चेवत्ति मि, एतेण कमेणं गता य सत्तरस, सिरिमती य
%AC
AAAAAA
%
॥१७७॥
Page #180
--------------------------------------------------------------------------
________________
श्री आवश्यकचूण उपोद्घात
निर्युक्तौ
॥१७८॥
जं जाणति एसावि मे णीतपुव्वा सिणेहेण लंतयं कप्पं बहुसो, जाणामि णं सद्दावेह य वइरजंघंति, आणत्तो कंचुती आगतो य दिट्ठो मया परितोस विकसियच्छीए अच्छेरयभूतो सकलरयणिकरसोम्मवयणचंदो तरुणरविरस्सिबोहितपुंडरियलोयणो मणिमंडियकुंडलघट्टितपीणगंडदेसो गरुलातयतुंगणासो सिलपवाल कोमल सुरत्तदसणवसणो कुंदमउलमालासिरिकर सिणिद्धदसणपंती वयत्थवसभअवगणितखंघो वयणतिभागसि तरयणावलिपरिणद्धगावो पुरफ लिहायामदीहबाहु णगरकवाडोवमाणमंसलविसालवच्छो करयलसंगेज्झमज्झदेसो विमउलपंकयसरिच्छणाभी मिगपत्थिवतुरगवट्टितकडी करिकरकर णिज्जउरुजुयलो णिगूढजाणुपदेससंगतहारणसमाणरमणिज्जजंघो सुपतिट्ठियकणगकुम्मसरिससकललक्खणसंबद्धचलणजुयलो पणतोय राइणो, भणितो य- पुत्त ! वइरजंघ ! पडिच्छसु पुव्वभव सयंपर्भ सिरिमतिंति, अवलोकिता यऽणेण अहं कलहंसेणेव कमलिणी, विहिणा य पाणिं गाहितो मम तातेणेव वइरजंघत्ति मधुरमाभासमाणेण दिनं च उवलंबणं परियारिओ ये, विसज्जिताणि य अम्हे गयाणि लोहग्गलं, भुंजामु णिरुव्विग्गं भोगे, वइरसेणोऽवि राया लोगंतियदेवपडिबोहितो संवच्छरं किमिच्छयं दाणं दाऊण णिग्गयसुतेहिं णरवतीहि य भरितवससमेतेहिं सह पव्वतितो पोक्खलपालस्स रज्जं दाऊणं, उप्पण्णकेवलणाणो य धम्मं देसेति । ममवि कालेण पुत्तो जाओ, सो सुहेण वड्ढितो, कदाई च पोक्खलपालस्स केति सामंता विसंगतिता, तेण अम्हं पेसित, एतु वरजंघो सिरिमती य, अम्हे विउलेण खधावारेण पत्थिताई पुत्तं णगरे ठवेऊणं, सरवणस्स य मज्झेण पंथों, पडिसिद्धा य मे जाणकजणेण, दिट्ठीविसो सरवणे सप्पो, ण जाति ततो गंतुति, परिहरता कमेणं पत्ता पोंडरिगिणीं, सुतं च तेहि परवईहि बहरजंघागमणं, ततो ते संकिता पडिता, अम्हेऽवि पोक्खल| पालण रन्ना पूरऊण विसज्जिता, पत्थिताणि सणगर, भणति य जणो- सरवणुज्जाणमज्झेण गंतव्वं, सप्पो णिच्विसो जातो,
श्रीऋषभचरितं भगवत्
श्रेयांस भवाः
॥ १७८ ॥
Page #181
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥ १७९॥
केवलणाणं तत्थद्वियस्स साधुणा उप्पनं देवा य ओवतिता, देवुज्जोएण य पडिहतं दिट्टिगतं विसं सप्पाणंति, ततो अम्हे कमेणं पत्ताई सरवणं, आवासिताई, सागरसेणमुणिसेणा य मम भातरो अणगारा सगणा तत्थेव ठिता, ततो अम्हेहिं दिट्ठा तपलच्छिपडिहत्था सरदसरजलपसंतहिदया सारदसगलससिसोमदंसणा, ते य सपरिवारा परंण भत्तिबहुमाणेण वंदिता, सपरिवारा य फासुएण असणपाणखाइमसाइमेण पडिलाभिता, ततो अम्हे तेसिं गुणे अणुगुणताई, अहो महाणुभावा सागरसेणमुणिसेणा, अम्हेवि मुक्करज्जधुरवावाराई कयाई मन्ने णिस्संगाई विहारस्सामोत्ति विरागमग्गमोइन्नाई कमेण पत्ताई सणगरं, पुत्त्रेण य णे अम्हं विरहकाले भिच्चयवग्गो दाणमाणेहिं रंजितो वासघरे य विसधूमो पयोजितो, विसज्जितपरियणाणि य विगाले पतोसे अतिगयाणि वासगिहं साधुगुणरयाणि, धूमदुसितधातूणि कालगयाणि इहायातागि उत्तरकुराएत्ति जाणामि, तं अज्ज ! जा णिण्णामिया जा य संयंप्रभा जा य सिरिमती सा अहंति जाणह, जो महम्बलो राया जो य ललियंगतो जो य वइरजंघो ते तुब्भे, एवं जीसे णामं गतिं मे सा अहं सर्वप्रभा । ततो सांमिणा भणितं अज्जे ! जातिं सुमरिऊण देवज्जोयदंसणेणं चिंतीम देवभवे वट्टहित्ति, ततो मे सयंप्रभा आभट्ठा, तं सच्चमेयं कहितति, परितुट्टमाणसाणि पुव्वभवसुमरणसंधुक्खितसिणेहाणि सुहागतावसयसुहाणि तिभि पलितोवमाणि जीविऊण कालगताणि सोहम्मे कप्पे देवा जाता । तत्थवि णे परा पिती आसित्ति ।
पलिओ मिकि ठिति पालेऊण चुता वच्छतावतिविजए पभंकराइ णगरीय, तत्थ सामी पितामहो सुविहिवेजस्स पुत्तो केसवो णाम जातो. अहं पुण सेट्ठिसुतो अभयघोसो, तत्थवि णे सिणोहादी कता, तत्थेव नयरे रायपुत्तो पुरोहितो मतिसुओ सत्थवाहसुओ य, तेहिवि सह मेत्ती जाया कयाई च साधू महप्पा किमिकुट्टेण गहितो जहा पुष्पं जाव णत्र पडिगता, सुतधम्मा य सव्येऽपि पडि
श्रीऋषभचरितं
भगवत्
श्रेयांस
भवाः
1120911
Page #182
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥१८०॥
१७
वना सावगधम्मं, केसवो साधुवेयाच्चपरो विसेसेण, ततो सीलव्वततवो विहाणेहिं अप्पाणं भावेऊण समाहीय कालगता अच्चुए कप्पे इंदसामाणा देवा जाता, ततो ठितीक्खए चुता कमेण केसवो चइरसेणसस्स रन्नो मंगलावतीए देवीय धारिणिबीयणामाए पुत्तो जातो, वइरणाभो णाम, रायसुतादी य कणगणाभरुपपणाभपीढमहापीढा कमेण जाता, कणगणाभरुपपणाभाण बाहुसुबाहु वितियणाम, अहं तत्थेव नगरे रायसुतो जाता, बालो चैव वहरणाभं समल्लीणो, सारही जातो सुजसो णाम, सेसं जहापुव्वं जाव उववाओ सव्वट्टे, सव्वसि पढमो वइरनाभो चुओत्ति, णवरं अहमवि पुव्वसिणेहाणुरागेण वहरणाभमणु पव्वइतो, भगवता य वरणाभो भरहे पढमतित्थगरो उसभो णाम भविस्सतित्ति णिदिट्ठो, कणगणाभो चकवट्टी भरहो इति, रुप्पणाभादीण य मणुसस्सभवलापि ( णाभि ) णो अंतकरत्ति, ततो अम्हे छप्पि जणा बहुकीतो वासकोडीओ तवमणुचारऊण समाहीय कालगता, कमेण सव्वट्ठे देवा जाता, ततो चुया इहायाता ||मया वइरसेणतित्थगरो एरिसीए आगीइए तत्थ दिट्ठोत्ति पितामहलिंगदरिसणेण पोराणाओ जातिओ सरिताओ, विन्नातं च अन्नपाणादि दायव्वं तवस्सीणंति । एवं च कहं सोऊण सेयंसो पहट्टमाणसेहिं पूजितो णरवइमादीहिं, ताहे लोगो जाणिउमारद्धो । इतो य सेज्जंसो एत्थ मम गुरू सामी ठितो, तो मा अहं एतं पादेहिं अकमामि, तत्थ तेण रयणपेढिता कया, जाहे से देसकालो तर्हि अच्चणिय काऊण जेमेति, तं दण लोगो करोति सएहिं घरदारेहिं, ज तं सेज्जंसेणं कथं तं कालंतरणे संवउरपेढं जायं ॥
ततो भगवं विहरमाणो बहलीविसयं गतो, तत्थ बाहुबलियस्स रायहाणी तक्खसिला णामं त भगवं वेताले य पत्तो, बाहुबलिसस्स वियाले णिवेदितं जहा सामी आगता, कल्लं सबिडीए बंदिस्सामित्तिण णिग्गतो, पभाते सामी विहरंतो गतो, बाहु
श्रीऋषभचरितं
भगवत्
श्रेयांसभवाः
॥१८०॥
Page #183
--------------------------------------------------------------------------
________________
६५%
RESIES
A
बलीवि सव्विड्डीए णिग्गतो जहा दसन्नाविभासा जाव सामी ण पेच्छति, पच्छा अद्धिति काऊण जत्थ भगवं वुत्थो तत्थ धम्मचक्कं श्रीऋषभआवश्यक चूर्णी IN चिन्धकारेति, तं सव्वरयणामयं जायणपरिमंडलं, जायणं च ऊसितो दंडो, एवं केइ इच्छंति, अन्ने भणंति-केवलणाणे उप्पने तहिं चरितं
| गतो, ताहे सलोगेण धम्मचक्कविभूती अक्खाता, तेण कतति । उपोद्घात
भगवत्
श्रेयांसनियुक्ती ____ एवं विहरतो सामी आगतो विणीयं, तत्थ पुरिगतालं णगरं उज्जाणं सगडमुहं, तत्थ द्वितो, सूरुग्गमणवेलाए णग्गोहहेट्ठा णि-FI भवाः
विठ्ठस्स जाव केवलणाणं उप्पन । देवा आगता महिम करेंति, सव्यतित्थगराण य केवलणाणे उप्पण्णे सको अवद्वितं कसमंसुरोम | ॥१८॥
णहं करेइ, उसमसामिस्स पुण जडाओ सोभयतित्ति ण छिन्नाओ, कणकगिरी अंजनरेखावत् , भरहस्स य चारपुरिसा णिच्चमेव-15 दिवसदेवसिय वट्टमाणिं णिवेदेति, तेहिं तस्स णिवदितं, जहा-तित्थर्गरम्स णाणं उप्पम्नति, आयुहधरिएणवि णिवेदितं, जहा--चक्करयणं उप्पन्न, ताहे सो चिंतेउमारद्धो, दोहंपि महिमा कायवा, कतरं पुवं करेमित्ति, ताहे भणति-तातंमि पूतिए चकं पूयितमेव भवति, चक्कस्सवि सामी पूयणिज्जो, ताहे सविडोए पत्थिता, भगवतो य माता भणति भरहस्स रज्जविभूति | दळूण-मम पुत्तो एवं चेव णग्गओ हिंडति, ताहे भरहो भगवतो विभूतिं वन्नेति, सा ण पत्तियति, ताहे गच्छतेण भणिता---एहि | जा ते भगवती विभूतिं दरिसेमि, जदि एरिसिया ममं सहस्सभागेणवि अथित्ति, ताहे हत्थिखधेण णीति, भगवतो य छत्ता|| दिच्छत्तं पेच्छंतीए चेव केवलनाणं उप्पन्न, तं समयं च णं आयु खुटुं सिद्धा, देवेहि य से पूया कता, पढमसिद्धोत्ति काऊणं ॥१८॥ | खीरोदे छूढा ।
REKA
"
Page #184
--------------------------------------------------------------------------
________________
चूणों
भवाः
श्री
तत्थ समोसरणे भगवं सकादीणं धम्म परिकहेति, तत्थ उसमसेणो णाम भरहस्स रनो पुत्तो सो धर्म सोऊण पब्बइतो, श्रीऋषभआवश्यक
तेण तिहिं पुच्छाहिं चोदसपुव्वाई गहिताई, उप्पाने विगते धुते, तत्थ बंभीवि पव्वइया, भरहो सावओ, सुंदरीए ण दिन पब्वइउंट चरितं
मम इस्थिरयणं एसत्ति, सा साविगा, एस चउबिहो समणसंघो । ते य ताबसा भगवतो णाणं उप्पबंति कच्छसुकच्छवज्जा सव्वे भगवत्उपोद्घात
भगवतो सगासे पब्बइता, एत्थ समोसरणे मिरीतिमादिया बहवे कुमारा पब्बइता, किं कारणं मिरीयत्ति भन्नति ?, सो जातमेनियुक्ती
श्रेयांस|त्तओ मिरीइओ मुयतीति तेण मिरीयी। ॥१८२॥ का पंच य पुत्त सयाई० ॥३-॥१२६॥सो य गामचिंतओ देवलोगाओ चइत्ता भरहस्स रनो वम्माए देवीए उववनो, भरहो
तु सामिस्स अट्ठाहियमहिमं काऊणं अतिगतो, इयाणिं चक्कस्त पूजं काउकामो जाव सीहासणवरगते पुरत्थाभिमुहे सन्निसने कोईंबियपुरिसे सद्दोवत्ता आणवेति-खिप्पामेव भो ! विणीतं रायहाणि सभितरवाहिरियं आसियसमज्जितोवलितं जाव गंधवट्टिभूतं करेहित्तिकट्टु जेणामेव मज्जणघरे तेणामेव उवागच्छति, उवागच्छित्ता मज्जणघरं अणुपविसति, अणुपविसित्ता मुत्ताजाला| उलाभिरामे जाय ससिव्व पियदंसणे णरवती धूवपुप्फगंधमल्लहत्थगते पडिणिक्खमति २ जेणामेव आयुधवरसाला जेणव से * दिव्वे चक्करयणे तेणेव पहारेत्थ गमणाए, तए णं तस्स बहवे रातीसरतलवरमाडंबिय जाव सत्थवाहप्पभितओ अप्पेगतिया
उप्पलहत्थगता जाव सयसहस्सपत्तहत्थगता भरहरायं पिट्टतो पिट्टतो अणुगच्छति । तए णं तस्स बहुओ खुज्जाओ चिलातीओ लवडमीतो जाव णिउणकुसलाओ विणीताओ अप्पेगतिताओ कलसहत्थगताओ अप्पे भिंगार जाव धूवकडच्छयहत्थगयाओ भरहं रायं R am
पिटुतो पिट्ठतो अणुगच्छति, तते णं से भरहे राया सब्बिड्डीए सव्वजुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव आउहपरसाला जेणेव |
EXICARCI+
ॐROI
Page #185
--------------------------------------------------------------------------
________________
श्रीऋषभ
1. चरितं
भगवत्
श्रेयांसभवाः
| से दिव्यचक्करयणे तणेव उवागच्छइ, उवामच्छित्ता चक्करयणस्स आलोए पणामं करेति करेता लोमहत्थग परामुसति २ च तं चकं आवश्यक | लोमहत्थएणं पमज्जति पमज्जिचा दिब्बाए दगधाराए अन्भुक्खेइ अन्भुक्खेत्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं चच्चिक चूणौं
| दलयति दलयित्ता अग्गेहिं वरहिं गंधहि य मल्लेहि य चुनेहि य वासेहि य अच्चेति अच्चत्ता पुप्फारुहणं मालारुहणं गंधारुहणं उपोद्घात चुनारुहणं वण्णारुहणं आभरणारुहणं करेति करेत्ता अच्छहिसण्हहिं सतेहिं रयतामएहिं अच्छरसातंदुलेहिं चकरयणस्स पुरतो अदृट्ठमंगलए नियुक्ती
| आलिहइ, आलिहिता कयग्गाहग्गहितकरतलपभट्ठविप्पमुक्केणं दमद्धवणं कुसुमेण मुक्कपुप्फपुंजावयारकलित करेति, करेत्ता ॥१८॥
चंदप्पभवइरवेरुलियविमलडंडं जाव धूवं दलयति २ तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता सचट्ठपयाई पच्चोसक्कति २ वाम | जाणुं अंचेति अंचेत्ता दाहिण जाणुं धरणितलंसि णिहटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवाडेति णिवाडेत्ता ईसिं पच्चुन्नमति २ करतलपरिग्गहित जाव मत्थए अंजलिं कटु चकरयणस्म पणामं करेति करेत्ता आयुधधरसालाओ पडिनिक्खमति पडिनिक्खमित्ता जेणामेव बाहिरिया उवट्ठाणसाला जणव सीहासणे तेगेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे णिसीदइ, णिसीइत्ता अट्ठारस सेणिपसेणीओ सदावेति सदावत्ता खिप्पामेव भो! उस्सुकं उकरं उकिट्ठ अदेज्ज अमेजं अभडप्पवेसं अडंड
कुडडिमं गणियावरणाडइन्जकलित अणेगतालायराणुचरितं अणुद्धयमुतिंग अमिलायमल्लदामं पमुदितपक्कीलितसपुरजणुज्जाणवतं * विजयवेजयचकरयणस्स अट्ठाहित महामहिम करेत्ता ममै एमाणतियं खिप्पामेव पच्चप्पिणह, तेऽवि तहेव करिति जाव | | पच्चप्पिणिति ।
तए णं से चकरयणे अट्टाहियाए णिच्चत्ताए समाणीए आयुधधरसालाओ पडिणिक्खमति २ अंतीलक्खपडियनजक्खस
*SASAR%ASTIRECE
% A5
॥१८३॥
Page #186
--------------------------------------------------------------------------
________________
-
-
श्री
हस्ससंपरिवुडे दिव्वतुडियसहसन्निनाएण पूरते चव अंबरतलं गंगाए महानदीए दाहिणिल्लेणं कूलेणं पुरत्थाभिमुहे पयाए यावि-181 | भरतस्यआवश्यक
होत्था, तए णं से भरहे राया हट्ठतुट्ठजाव कोडुबियपुरिसे सद्दावेत्ता एवं वयासि-खिप्पामेव भो! हयगयरहपवरजोहकलितं चाउ-दिदिग्नि चूर्णी
रंगिणिं सेणं समाहेह, आभिसेगं च हत्थिरयणं पडिकप्पहत्तिकटु मज्जणघरं अणुपविसति, तहेव जाव ससिव्व पियदंसणे णरवती उपोद्घात टा नियुक्ती
मज्जणघराओ पडिणिक्खमति २ हयगयरहपवरवाहणभडचडकरपहकरसंकुलाए सेणाए पहितकित्ती जेणेव बाहिरिया उवठ्ठाणसाला
जेणेव आभिसेक हत्थिरयणे तेणेव उवागच्छति उवागच्छित्ता अंजणगिरिकूडसंनिभं गयवति णरवती दूरुढे, तए णं से भरहाहिवे ॥१८॥ परिंदे हारोत्थसुकतरचितवच्छे कुंडलउज्जोइयाणणे मउउदित्तसिरये णरसीहे परवई परिंदे णरवसभे मरुयरायवंसप्पसूते कप्पे
अब्भधियं रायतेयलच्छीए दिप्पमाणे पसत्थमंगलसतेहिं संथुबमाणे जयसद्दकतालोए हत्थिखंधवरगते सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयचामराहिं उडुबमाणाहिं २ जक्खसहस्ससंपीरवुडे वेसमणे चव धणवती अमरवतीसंनिभाए इड्डीए पहितकिती गंगाए महाणदीए दक्खिणिल्लणं कलेणं गामागरनगरखेडखब्बडमडंबदोणमुहपट्टणासमसंवाहसहस्समंडितं थिमितमेदिणीयं वसुहं अभिजिणमाणे २ अग्ग'ई वराई रथणाई पडिच्छमाणे २ तं दिव्यं चक्करयणं अणुगच्छमाणे २ जोयणंतरियाहिं वसहीहिं वसमाणे २ जेणेव मागहतित्थे तेणेव उवागच्छति । तं च किल चक्करयणं जोयणं गतूण ठाति, तत्थ किल जोयणाण संखा जाता, तए
णं से मागहतित्थस्स अदरसामते दुवालसजोयणायामं णवजोयणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारणिवेसं करेति करेत्ता द वड्डतिरयणं सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया मम आवासं पोसहसालं च करेहि, एयमाणत्तियं पच्च-]
प्पिणाहि, तए णं ते जाव पच्चप्पिणंति । तएणं से राया आभिसेगाओ हस्थिरयणाओ पच्चोरुहति २ जेणेव पोसहसाला तेणेव
CCCCCREAM
CACACAMAROORK
Page #187
--------------------------------------------------------------------------
________________
भरतस्यदिग्विजयः
आवश्यक
उवागच्छइ उवागच्छित्ता जाव पोसहसालं पमज्जह पमज्जित्तादब्भसंथारयं संथरति, मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगण्हति उपोद्घात
पोसहसालाए पोसहिए बंभयारी ओमुक्कमणिसुवने ववगतमालावन्नगविलवणे णिक्खित्तसत्थमुसले एगे अब्बीए दब्भसंथारोवगते नियुक्ती
पोसहं पडिजग्गमाणे विहरति, तए णं से अट्ठमभत्तीस परिणममाणंसि पोसहसालाओ पडिणिक्खमित्ता हाए जाव सच्छत्तं जाव
चाउघंटं आसरहं दूरूढत्ति । तए णं से चाउरंगिणीए सेणाए चक्करयणदेसितमग्रो अणगरायसहस्साणुयायमग्गे महता उक्कुट्टि॥१८५॥ | सीहणादबोलकलरवेणं पक्खुभियमहासमुद्दरवभृतं पिव करमाणे करेमाणे पुरत्थाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहति, जाव
| रहस्स णाभी उल्ला, तए णं तुरगे णिगिण्हति णिगिण्हइचा रहं ठवति ठवेत्ता धणुं परामुसति, तए णं तं अतिरुग्गयबाल| चंडइंदधणुसणिकासं बरमहिसदरियदप्पियदढघणसमग्गरयितसारं उरगगवलयगवरपरहुतभमरकुसणीलीणितधायपट्ट णिगुपाणोवियमिसिमिसेंतमाणिरयणघंटियाजालपरिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिन्धं दद्दरमलयगिरिसिहरकेसरचामरवालयंद&ा बिंबं कालहरितरत्तपीतसुक्किलबहुण्हारुणिसंपिणिद्धजीवं चलजीवं जीवितंतकरण धणुं गहेऊण से णरवती उसु च वरवइरकोट्टिमं | PI(डियं ) वइरसारतोण्ड कंचणमणिकणगरतणधोइट्ठसुकयपुंखं अगमणिरयणविविहसुविरइयणामचिंधं वइसाहं ठाइऊण ठाणं
आयतकनायतं च काऊण उसुमुदारं, इमाइं वयणाई तत्थ भाणीय से णरवती-हंदि सुणंतु भवंतो बाहिरतो खलु सरस्स जे देवा । णागा सुरा सुवन्ना तेसिं खु णमो परिवयामि ॥१॥ हंदि सुणंतु भवंतो अम्भितरओ सरस्स जे देवा । णागा सुरा सुवन्ना सब्वे ते विसयवासी इमे ॥२॥ इतिकटु उसुं णिसिरति, परिगरणिगलितमझो वायुद्धयसोभमाणकोसेज्जो । चित्तण सोभए धणुवरेण इंदो | | व पच्चक्खं ॥ ३ ॥ तं चंचलायमीणं पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे णरवइणो तंमि विजयंमि ॥ ४ ॥
Page #188
--------------------------------------------------------------------------
________________
चूर्णी
नियुक्तो
तएणं से सरे दुवालस जोयणाई गता मागहतित्थकुमारस्स भवणांस णिवदिते महता सद्देणं, से तं दह्ण आसुरुत्ते जाव भरतस्यआवश्यक तिवलितं भिउडि णिलाडे साहटु एवं वयासी- केस णं भो ! एस अपत्थियपत्थए. हिरिसिरिपरिवज्जिते हीणपुण्णचउद्दसे
दिग्विजयः दुरंतपंतलक्खणे जे णं मम इमाए एताणुरूवाए दिव्वाए देविड्डीए दिब्बाए देवजुत्तीए दिव्वेण देवाणुभावेणं लद्धे पत्ते अभिसमन्नाउपोधात
| गते भवणंसि सरं णिसिरतित्तिकटु सीहासणाओ अब्भुढेत्ता तं सरं गेण्हति, गेण्हता णामगं अणुप्पवाएत्ति । तत्थ इमे एयारूचे
अन्मथिए० संकप्पे समुप्पजित्था- उप्पन्ने खलु भो जंबुद्दीवे दीवे भारहे वासे भरहे नाम राया चाउरंतचक्कवट्टी, तं जीतमेतं तीत॥१८६॥
पच्चुपण्णमणागताणं मागहतित्थकुमाराण चक्कवट्टीण उवत्थाणियं करेचएत्तिकटु एवं संपेहेइ, संपेहित्ता हारं मउडं कुंडलाई | कडगाणि तुडियाणि य वत्थाणि महरिहाणि आभरणाणि य सरं च णामाहयक मागहतित्थोदगं च गेण्हीत, गेण्हेत्ता जेणेव भरहे | राया तेणेव उवागच्छति, अंतलिक्खपडिवन्ने सखिखिणियाई पंचवन्नाई पत्थाई पवर परिहिते करतलजाव जएणं विजएणं बद्धावेति, नवद्धावेत्ता एवं वयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे, पुरत्थिमण मागहतित्थमेराए, तं अहं णं देवाणुप्पियाण
विसयवासी अहं ण देवाणुप्पियाणं आणत्तीकिंकर अहंण देवाणुप्पियाण पुरथिमिल्ले अंतपाले, तं पडिच्छतु णं देवा! मम इमंडू एतारूवं पीतिदाणतिकट्टु हारं जाव तित्थोदगं च उवणेति, सेविय ण पडिच्छति २तं देवं सक्कारेइ सम्माणेइ पडिविसज्जेति । तएणं से भरहे राया रहं परावतेति, लवणसमुद्दातो मागहतित्थेणं पच्चुत्तति २ जणव विजयखंधावारणिवेसमागतूर्ण रहातो
॥१८६॥ &ापच्चोरुहित्वा मज्जणघरंसि उवगते मज्जणघरवतव्वता णेयव्वा जाव पडिणिक्खमति, भोयणमंडवंसि सुहासणवरगते अट्ठमभचं
पारेति पारेचा जेणेव बाहिरिया उवट्ठाणसाला जाव पुरस्थाभिमुहे णिसीदति णिसीदित्ता अट्ठारस सेणिप्पसेणीओ सद्दावेति सद्दा
WASR45455ASHR
Page #189
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥ १८७॥
वेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं जाव मागहतित्थकुमारस्स देवस्स अड्डा हितमहामहिमं करेह २ जाव पच्चप्पिर्णति । तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहियक्खमयारए जंबूणयणेमीए णाणामणिखुरप्पवालिपरिगते मणिमुत्ताजालभूसित सणंदिघोसे सखिखिणीए दिव्वतरुणरविमंडलणिभे णाणामणिरयणघीटयाजालपरिक्खित्ते सब्बोउयसुरभिकुसुमआसत्तमलदामे अंतलिक्खपीडवने जक्खसाहस्सपडिबुडे दिव्यतुडियसद्दसन्निणादेणं. पूरंते चैव अंबरतलं णामेण य सुदंसणे णरवइस्स पढमे चक्करयणे तस्स देवस्स ताए महिमाए णिव्वत्ताए समाणीए आयुधघरसालातो पडिणिक्खमति पडिणिक्खमित्ता जाव दाहिणपच्चत्थिमं दिसिं वरदामतित्थाभिमुद्दे पयाए यावि होत्था, भरदेवि य णं तहेव जाव हरिथखंधवरगते सेतवरचामराहिं उध्धुव्वमाणीहिं मागइयबरफलगपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिते उक्कडवरमउडतिरीडपडागज्झयवेजयं तिचामरचलंतच्छधकारकलिते असिखेवणिखग्गचावणारायण गकप्पणिमूललउड भिडिमालधणुतोणसरपहरणेहि य कालणीलरुहिरपीतसुकिल्लअणे गचिंधसयसण्णिविट्ठे अप्फोडितसीहणायच्छेलितहयहेसितह त्थि गुलुगुलाइत अणेगरहसयस हस्सघणघणतणिहम्ममाणसद्दसहितेण जमगं समकं भंभाहोरंभकिणितखरमुहिमु गंदसंख । यपरिलिवच्चय परिव्वायणिवंसवेणुवीणादियंचिमहतिकच्छभिरिगिसिगिकलतालकंसतालकरधाणुत्थिदेण संनिनादेण सकलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं जक्खसहस्स संपरिवुडे बेसमणे चैव धणवती अमरावतीसंनिभाए इड्डीए पहितकित्ती गामागर तहेव जाव वरदामतित्थंतेण उवागच्छति जाव खंधावारनिवेस करेति, करेत्ता वडतिरयणं सदावेति २ एवं वयासी - खिप्पामेव भो ! ममं आवसहं पोसहसालं च करहि २ जाव पच्चष्पिणाहि, तए णं स आसमदोणमुहगामपट्टणपुरवरखंधावार गिहारण विभागकुसले एगासीतिपदेस सव्वेसु चैव वत्सु णेगगुणजाणगे पंडिए विहिन्नू
भरतस्य
दिग्विजयः
1122011
Page #190
--------------------------------------------------------------------------
________________
श्री आवश्यक उपोद्घात नियुक्ती
भरतस्य★ दिग्विजयः
॥१८८॥
WRESEA
RESEASRAERS
पणतालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोट्टणिसु य वासयघरेसु य विभागकुसले छज्ज वेज्झे य दाण- कम्मे पहाणबुद्धी जलयाणं भूमियाण य भाजणं जलथलगुहासु जैतेसु परिहासु य कालनाणे तहेव सद्दे वत्थुपदेसे पहाणे गम्भिणिकण्णरुक्खवल्लिवेढितगुणदोसावयाणए गुणड्ड सोलसपासादकरणकुसले चउसट्ठिविकप्पवित्थयमती णंदावते य वड्डमाणे सोत्थिरुयग तह सबओभद्दसत्रिवेसे य बहुविसेसे उइंडियदेवकोट्टदारुगिरिरवातवाहणविभागकुसले-इय तस्स बहुगुणड्डे थवतीरतणे णरिंदचंदस्स। तवसंजमणिविद्वे किंकरवाणी उवद्वाति ॥१॥ सो देवकम्मविधिणो खंधावार णरिंदवयणेण । आवसहभवणवलित करेति सव्वं मुहुत्तेणं ॥२॥ करेति य पवरपोसह घरं जाव पच्चप्पिणति । सेस तं चैव जाव चाउग्घंटं आसरहंतेणं उवागच्छति । तए णं तं धरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवंतकंदरंतरणिवायसंवाड्ढितचित्ततिणिसदलियं जंबूणयमुकयकुप्परं कणयडंडियार पुलगवइरइंदणीलसासगपवालवरफरिहरयणलेठ्ठमणिविड्मविभूसियं अडयालीसाररयिततवणिज्जपट्टसंगहितजुत्ततुंब वघासतप| सितणिम्मितणवपट्टपुट्ठपरिणिहितं विसिट्ठलट्ठणवलोहबद्धकम्म हरिपहरणरयणसरिसचक्कं कक्केतणइंदणालसासगसुसमाहितबद्धजालककडं पसत्थविच्छिण्णसुमधुरं पुरवरं क गुत्तं सुकरणतवणिज्जजुत्तकलितं कंटकणिजुत्तकप्पणं पहरणाणुयात खडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोपपरिमंडियं कणयरयणचित्तं जुत्तं हलीमुहबलागगयदन्तचंदमोत्तियतणसोतियकुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहारकासप्पकासधवलहिं अमरमणपवयणजइणचवलसिग्धगामीहिं चउहिं चामराकणगभूसितंगेहिं तुरंगेहि सच्छत्तं सज्झय सघंटं सपडाग सुकयसंधिकम्मं सुसमाहितसमरकणगगंभीरतुल्लघोसं वरकुप्परं सुचक्कं वरणेमीमंडलं वर| धुरातोडं वरवइरबद्धतुंबं वरकंचणभूसितं वरायरियणिम्मितं वरतुरंगसंपउत्तं वरसारहिसुसंपणिहितं वरपुरिसे वरमहारहं दुरूढे आरूढे
॥१८८॥
%
%
%A
Page #191
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥ १८९॥
य वररयणपरिमंडित कणगखिखिणीजालसोभितं अयोज्यं सोदामणिकणकत वितपंकजजा सुयणाजलणजलित सुयतुंडरागं गुंजद्ध बंधुजीवगरतहिंगुलुयणिगरसिंदूररुइल कुंकुमपोरवयचलणणयण कोइलदसणावरण रहता तिरेगरत्तासो गकण गके सुय गजतालुमृरिंदगोवगसमप्प-भपगासं वित्रफलसिलप्पवालउद्वैतसुरसरिसं सव्वोउयसुरभिकुसुमआसत्तमल्लदामं ऊसितसेतज्ज्ञयं महामेहरसितगंभीरणिद्धघोसं सतुहिदयकंपणं पभाए सस्सिरीयं णामेणं पुहविविजयलंभति वीसुतं लोगवीसुतजसे, अह तं चाउग्वंटं आसरहं पोसहिए णरवती | दुरूढे सेसं तहेव, णवरं दाहिणाभिमुद्दे, पीतदाणं मालं मउलिं मुत्ताजालं हेमजालं कडगाणि य तुडियाणि य, सेस तं चेत्र जाव उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाते, जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणं ओगाहति, सेस तं चैव, पीतिदाणं चूलामणी दिव्वं उरत्थं गेवेज्जं सोणीसुत्तं च कडगाणि य तुडियाणि य । तते णं से दिव्वे चक्के पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महिमाए णिव्वत्ताए अंतलिक्खपडिवण्णे जाव अंबरतलं सिंधूए महानदीए दाहिणिलेणं कूलेणं पुरात्थिमं दिसिं सिंधुदेविभवणाहिमुहे पयाते यावि होत्था, भरहेऽविय णं तहेव जाव तीए भवणस्स अदूरसामंत विजयखंधावारनिवेसणं तहेव अट्ठमभत्तग्गहणं तंमि परिणममाणंसि सिंधुदेविए आसणचलणं ओहिपउंजगं जीतकप्पसरणं जावकरेमित्तिकट्टु कुंभट्टसहस्सं रयचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगभहासणाई कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य गेव्हित्ता जाव उवागच्छति जहा मागहकुमारे जाव आभरणाणि य उत्रणेति, रायावि तं सकारेति जाव अट्ठाहियाए महिमाए णिव्वत्ताए समाणीए से चक्करयणे आयुधसालाओ णिक्खामित्ता उत्तरपुरच्छिमं दिसिं बेयड्डपव्त्रयाभिमुहे पयाते यावि होत्था, एयं सव्वं पुव्ववन्नियं जाव वेयडपव्वयस्स दाहिणे णितंचे खंधावारं णिवेसेति, एवं जहा चैव सिंधुदेवीए तहेव वेयगिरिकुमारस्तवि
भरतस्य
दिग्विजयः
॥ १८९ ॥
Page #192
--------------------------------------------------------------------------
________________
श्री आसणं चलति जाव पीतिदाणं, आभिसेके मडडालंकारे य आणत्तिं च, अवसेसं तं चेव जाव कडगाणि य तुडगाणि य जाव/म आवश्यकतए णं से चक्करयणे पञ्चत्थिमदिसि तिमिसगुहाभिमुहे पयाए यात्रि होत्था, जाव तीए गुहाते अदरसामंते खंधावारकरणं, तहेव |
वादिग्विजयः चूणी
IP अट्ठमभत्तसि परिणममाणंसि कयमालए देवे चलियासणे उवागते जाव पीतिदाणं थीरयणस्स तिलगचोद्दसं भंडालंकारं कडगाणि उपोद्घात दा नियुक्तो
| य जाव आभरणाणि य, एवं जाब अट्ठाहिया णिवत्ता । तए णं से भरहे सुसणं सेणावहरयणं सद्दावेति सद्दावेत्ता एवं वयासी
गच्छाहि णं भो सिंधूए महाणतीए पचस्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि य ओयवेहि २ अग्गाई ॥१९॥ पराई रयणाई पडिच्छाहि पडिच्छाहित्ता एयमाणत्तियं पच्चाप्पणाहि, तएणं से सेणावई बलस्स णेता भरहे वासंमि वीसुतजसे
महाबलपरकमे महप्पा ओयंसी तेजलक्खणजुत्ते मिलक्खुमासाविसारदे चित्तचारुभासी भरहे वासंमि निक्खुडाणं णित्राण य दुग्गमाण य दुक्खपवेसणाणं वियाणए अत्थसत्थकुसले रयणं सेणावई सुसेणो भरहेणं रना एवं आणत्ते समाणे हद्वतुट्ठ जाव दसणहं मत्थए अंजलिं कटु एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता जाव सए आवासे उवागच्छित्ता कोडुंबियपुरिसे आणवेति-खिप्पामेव भो! आभिसेगं हत्थिरयणं पडिकप्पह, हयगय जाव सेणं साहेह, जाव पच्चप्पिणहत्तिक जेणेव मज्जणघरे तेणेव उवागच्छति जाव जहां भरहो जाव हाए कयबलिकम्मे जाव पायच्छित्ते सनबद्धवम्मियकवए उप्पीलियसरासणवट्टिए पिणद्धगेवेज्जपट्ट आविद्धविमलवरचिंधपट्ट गहियाउहपहरणे अणेगगणनायग जाव संपरिबुडे सकोरेंटमल्ल
॥१९ ॥ जाव जयसद्दकलालोए मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जाव हत्थिरयणं दूरुढे । ततेणं से हत्थिखंधवग्गते | जाव चामराहिं उक्खिप्पमाणाहिं २ हयगय जाव दुंदुहिनिग्घोसणाइतरवण जेणेव सिंधूमहानदी तेणेव उवागच्छति २
PARAMOS PARA
Page #193
--------------------------------------------------------------------------
________________
चूर्णी
SANKRUS
श्री दिव्वं चम्मरयणं परामुसति, तए णं तं सिरिवच्छसरिसरूवं मुत्तातारयद्धचंदचित्तं अयलमकंपं आभिज्जकवयं जं तर आवश्यक सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं सणसत्तरइयं सव्वधनाई जत्थ रोहंति एगदिवसेण वाविताई, वासं णाऊण
भरतस्यचक्कवट्टीणं परामद्वे दिब्वचम्मरयणे दुवालसजोयणाई तिरियं पवित्थरति तत्थ साहियाई, तएणं से चम्मरयणे खिप्पामेव दिग्विजयः उपोद्घात नियुक्ती
णावाभूते जाते, तए ण से सेणावइ सखंधावारवले चम्मरयणं दुरुहति २ सिंधुं महानई विमलजलतुंगवीइयं णावाभूतणं चम्मरयणेणं
उत्तरति, ततो महाणदि उत्तरित्तु सिंधु अपडिहयसासणे य सेणावति कहिंचि गामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि ॥१९१॥ य सिंहलए बब्बरे य सव्वं च अंगलोकं विलायलोगं च परमरम्मं जवणद्दवं च पवरमणिकणगरयणकोसागारं समिद्धं आरब
करोमके अलसंडविसयवासी य पिक्खुरे कालमुहे जोणए य उत्तरवेयड्डसंसिताओ य मेच्छजाती बहुप्पगारा दाहिणअवरेण जाव सिंधू ससागरंतोत्तिय सव्वपवरकच्छं च ओवेऊण पडिणियत्तो बहुसमरमाणज्जे भूमिभागे य तस्स कच्छस्स सुहनिसने, ताहे
ते जणवयाण णगगण पट्टणाण य जे य तहिं सामिया पभूतागरपती य मंडलपती य पट्टणपती य सब्वे घेत्तूण पाहुडाई आभरPणाणि रयणाणि य वत्थाणि य महरिहाणि अन्नं च जं वरिट्ट रायरिहं जं च इच्छियव्वं एतं सेणावइस्स उवणेति, मत्थए कयंज-15
लिपुडा पुणरवि काऊण अंजलि मत्थयंमि पणता तुम्भे अम्हन्थ सामिया, देव! तं च सरणागता मो, तुभं विसयवासिणोत्ति है विजयं जपमाणा सेणावइणा जहारिहं ठवितपूजिता विसज्जिता णियत्ता सगाणि णगराणि पट्टणाणि य अणुपविट्ठा ।
ताहे सेणावती सविणतो घेतूण पाहुडाई आभरणाणि रयणाणि भूसणाणि य पुणरवि तं सिंधुणामाधज्जं उत्तिने अणहसासणवले तहेव रनो भरहाहिवस्स णिवेदइत्ता य अप्पिणित्ता य पाहुडाई सक्कारियसंमाणतसहरिसे विसाज्जिते सगं पडमंडव
Page #194
--------------------------------------------------------------------------
________________
4-10
श्री मतिगते । तए णं से सुसेणे सेणावती हाते जाव पायच्छित्ते जिमितभुत्तुत्तरागते समाणे जाव सरसगोसीसचंदणोक्किन्नगसरीरो
भरतस्यआवश्यक
दिग्विजयः उप्पि पासादवरगते कुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणिसंपउत्तेहिं उवणच्चिज्जमाणे २ उवागज्जमाणे २
| उवलालिज्जमाणे २ महताऽहयणगीयवाइयतीतलतालतुडियघणमुइंगपटुप्पवादितरवेण इट्टे सद्द जाव पंचविहे माणुसस्ए उपोद्घात
| कामभोगे पच्चणुभवमाणे विहरति । नियुक्ती
तते णं से भरहे अन्नया कयाती सेणावई सद्दावेत्ता एवं वयासी-गच्छणं भो ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे ॥१९२॥ विधाडेहि २ जाव पञ्चप्पिणाहि, तए णं से सेणावती तहेव जहा भरहो जाव अट्ठमभत्तं गेहति, तंमि य परिणममाणसि पोसहसा
लाओ पडिनिक्खामित्ता प्रहाते जाव धृवपुप्फगंधमल्लहत्थगते मज्जणघराओ पडिणिक्खमइ जेणव तिमिसगुहाए से दारे तेणेव पहारेत्थ गमणाए; तए णं तस्स बहवे राईसर जाव पभितओ उप्पेगइया उप्पलहत्थगया जाव पिट्टतो अणुगच्छंति, तए थे। तस्स बहुओ खुज्जाओ जाब विणी(चिला)ताओ अप्पेगइयाओ कलहसत्थगताओ जाव धूवकडुच्छयहत्थगताओ अणुगच्छंति, तएणं से सब्बिड्डीए जाव णादितरवेणं जेणेव ताण कवाडाणि तेणेव उवागच्छइ २ आलोए पणामं करेइ, एवं जहा भरहो चक्करयणस्स तहेव जाव मंगलए आलिहइ, आलिहिता दंडरयणं परामुसइ, तएणं तं भवे दंडरयणं पंचलइयं वइरसारमतियं विणासणं सव्वसत्तु
॥१०२॥ सेन्नाणं खंधावोरेणरवइस्स गड्डदरिविसमपन्भारगिरिपब्धताणं संमीकरणं संतिकरणं सुभकरं रनो हिदइच्छितमणोरहपूरगं दिन,म
पडिहतं दंडरयणतं गहाय सत्तट्टपदे पच्चीसक्कड़, ते कवाड तेण महता महता सद्देणं तिक्खुत्तो आउडेइ, तए ण ते दारा महता महशता सद्देणं कुंचारयं करेमाणा सरसरस्स सकाई सकाई ठाणाई पच्चोसक्कित्था तते णं सेणावती जाव भरहस्स तं निवेदेइ ।।
CRECORRECTEX
CREATED
Page #195
--------------------------------------------------------------------------
________________
श्री
भरहेवि यण हाते जाव गयवति णरवती दुरुढे, तए णं से भरेह मणिरयण परामुसइ, तोतं चउरंगुलप्पमाणमेत्तं च अणग्य | आवश्यक | तंस छलंसं अणोवमजुतिं दिव्वं मणि रयणपतिसमं वेरुलिय सव्वभूतकंतं जेण य मुद्धागतेणं दुक्खं न किंचि जाव हवति, अरोगे |
भरतस्यचूर्णी य सव्वकालं, तेरिच्छियदिव्वमाणुसकता य उवसग्गा सव्वे ण करेंति तस्स दुक्खं, संगामेऽविय असत्थवज्झो होहिति णरो, दिग्विजयः उपोद्घात मणिवरं धरतो ठितजोव्वणकेसअवद्वितणहो, हवति य सव्वभयविप्पमुक्का, तं मणिरयणं गहाय से परवई हत्थिरयणस्स दाहिणिनियुक्ती
|ल्लाए कुंभीए निक्खिवेइ । तए णं से भरहााहवे नरिंदे हारोत्थयसुकयरइयवच्छेजाव अमरवतीसंनिभाइड्कीए पहियकित्ती मणि॥१९३॥
रयणकउज्जोवे चक्करयणदेसियमग्गे अणगरायवरसहस्साणुजातमग्ग महता उकिट्ठिसिंहनादबोलकलकलरवेणं पक्खुभियसमुदरवभूयपिव करेमाणे करेमाणे तिमिसिगुहं दाहिणिल्लेणं दुवारेण अतोति ससिब मेहंधकारणिवहं ।
तए णं से भरहे छत्तलं दुवालसंसिय अट्ठकणिकं अहिकरणसंठितं अट्ठसोवन्त्रिक कागणिरयणं परामुसति, तए ण तं चउरंगुलप्पमाणमेतं अट्ठसुवनं च विसहरणं अतुलं चउरंससंठाणसंठिय समतलं माणुम्माणपमाणजोगजुत्तोलोगे चरंति सव्वजणपनवणका णवि चंदे ण किर तत्थ सूरे णवि अग्गी ण इव तत्थ मणिं णो तिमिरं नासेति अंधकारे जत्थ तेहिं तकं दिव्यप्पभावजुत्तं, दुवालसजोयणाणि तस्स लेसाउ विवड्डेति तिमिरणिगरपडिसिहिक्काओ, रत्तिं च सव्वकालं खंधावारे करेंति आलोक दिवसभूत, जस्स | पहावेण चक्कवट्टी तिमिसगुहमतीति सेन्नसहिते अभिजेतुं बितियमड्डभरहे, रायपवरे कागिणिं गहाय तिमिसगुहापुरथिमपञ्चत्थि
॥१९३॥ मिल्लसु कडएसु जोयणंतरियाई पंचधणुसयायामविक्खंभाई जोयणुज्जोयकराई चक्कनेमिसंठियाई चंदमंडलपडिणिकासाई एगूणपन्न| मंडलाई आलिहमाणे २ अणुपविसइ, जाव धरति चक्कवट्टी ताव किर ताणि मंडलाणि धरति, गुहा य किर तहा उग्घाडिया चेव ।।
tesSSOSAA%ECRE
Page #196
--------------------------------------------------------------------------
________________
| भरतस्यदिग्विजयः
नियुक्ती
श्री 18 तए णं सा तिमिसगुहा तेहिं मंडलेहिं आलोयभूता उज्जोयभूता जाता यावि होत्था, तीसे णं गुहाए बहुमज्झदेसभाए एत्थ |
लणं उमुग्गनिमुग्गाजलाओ नाम दुवे महानदीओ पण्णत्ताओ, जाओ णं तिमिसगुहाए पुरथिमिल्लाओ भित्तिकडगाओ पबूढाओ चूौँ ।
पच्चत्थिमेण सिंधुमहानई समति, जन्नं उम्मग्गजलाए तणं वा कटुं वा पत्तं वा सकरं वा आसे वा हत्थी वा रहे वा जोहे वा उपोद्घात*
मणुस्से वा पक्खिप्पति तन्नं सा तिक्खुत्तो आहुणिय आहुणिय एगंते थलंसि एडेइ, जन्नं निमुग्गजलाए तन सा अंतोजलंसि
|णिमज्जावेति । ॥१९४|| तए णं से बड्डतिरयणे भरहवयणसंदेसेणं तामु णदीसु अणेगखंभसयसहससंनिविट्ठ अचलमकपं सालंबणबाहगं सव्वरयणामयं
सुहसंकम करेइ, तए णं से भरहे जाव चक्करयणदेसितमग्गे जाव समुद्दरवभूतं पिव करेमाणे सिंधूए पुरथिमिल्लणं कूलेणं ताओ * णदीओ तहिं संकमेण जाव सुहेण उत्तरति, तए णं तीसे गुहाए उत्तरिल्लस्स दुवारस्त कवाडा सतमेव महता महता कोंचारवं
करेमाणे सरसरसरस्स सयाई ठाणाई पच्चोसकित्था ॥ तेण कालेणं तेणं समएणं उत्तरद्धभरहे वासे बहवे आवाडा णाम चिलाता परिवसंति, अड्डा दित्ता वित्ता विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ना बहुधणा बहुजातरूपरयया जाव बहुदासीदासगोमहिसगवेलगयप्पभूता बहुजणस्स अपरिभृता सूरा वीरा विकंता विच्छिन्नविपुलबलवाहणा बहुसु समरसंपराएमु लद्धलक्खा यावि होत्था, तएणं तेसिं विसयंमि बहूई उप्पादितसताई पाउन्भवित्था, तए णं ते ताणि पासिचा जाव ओहतमणसंकप्पा झियायति । तए णं से भरहे राया चकरयण जाव रवभूतंपिव करेमाणे तीए गुहाए उचरिल्लेणं दवारण पीति ससिब मेहंधकारणिवहाओ। तए णं ते चिलाता तं पासित्ता आसुरत्ता जाव अन्नमन्नं सदाति २ त्ता एवं वयासी-एस णं देवाणुप्पिया! केई अप्पत्थियपत्थगे जाव अम्ह
SAMSUSHAMAKAASAROUSite
।
RASAKASAIRATRA
॥१९४||
Page #197
--------------------------------------------------------------------------
________________
भरतस्यदिग्विजयः
उपोधात
श्री
विसए बलविरिएणं हव्वमागच्छति तं तहा णं धत्तामो जहा णं णो आगच्छतित्तिक? (त) अनमन्नस्स पडिमणेत्ता सन्नद्धबद्ध जावः | आवश्यकता
आउहप्पहरणा भरहस्स अग्गाणीएण सद्धिं संपलग्गा । तए णं तं अग्गाणीयं हतमहित जाव दिसोदिर्सि पडिसहंति, तए णं से सुसेणे चूर्णी
सेणावती तं तहा पातित्ता आसुरुत्ते कमलामेलगं णाम आसरयणं दूरुहति, तएणं तं असीतिमंगुलमासितं णवणउतिमंगुलपरिणाहं नियुक्ती
अट्ठसयमंगुलमायतं बत्तीसंगुलमूसितासरं चउरंगुलकन्नाकं वीसतिअंगुलबाहाकं चतुरंगुलजन्नुकं सोलसअंगुलजंघाकं चतुरंगुलमूसित
खुरं मुत्तोलीसंवत्तवलितमज्झं ईसी अंगुठ्ठपणतप8 सप्णतपई संगयपटुं पसत्थपढें सुजातपटुं विसिट्ठपर्ट एणीजानुण्णयवित्थयतत्थपढें ॥१९५॥ वेत्तलतकसंणिवातं अंकेल्लणपहारपरिवजितंग तवाणिज्जथासकामिल्लाणवरकणकसुफुल्लथासकविचित्तरयणरज्जुपासं कंचणमणिकण
गपतरकणाणाविहघंटियाजालमुत्तियजालगेहिं परिमंडितण पट्टेणं सोभमाणेण सोभमीणं कक्कतणइंदनीलमरगतमसारगल्लमुहमंडणरतितं आविद्धमाणिक्कसुत्तकविभूसितं कणकामयपउमसुकयतिलकं देवमतिविकप्पितं सुरवरिंदवाहणजोग्गं च तं सुरूवं दूइज्जमाणयं च चारुचामरामेलगं धरेंतं अणदुब्भवाह अभेलणयणं कोकासियवहलपत्तलच्छं सतावरणणवकणगतविततवणिज्जतालुजीहासयं सिरियाभिसकघोणं पुक्खरपत्तमिव सलिलबिंदुजुयं अचंचलं चवलसरीरं चोक्खचरकपरिव्याजको विव हिलीयमाणं २ खुरचलणचच्चपुडेहिं धरणितलं अभिहणमाणं २ दाविय चलणे जमकसमकं मुहाओ विणिग्गमंतं व सिग्घताए मुणालतंतुउदगमविणिस्साए पक्कमंतं जातिकुलरूवपच्चयपसत्थवारसावत्तेकविसुद्धलक्खणं सुकुलप्पसूतं मेहावि भद्दकं विणीतं अणुकतणुकसुकुमाललोमणिद्धछवि सुजातं अमरमणपवणगरुलजइणचवलसिग्घगामि इंसिमिव खतिखमए सुसीसमिव पञ्चक्खतो विणीतं उदगहुतवहपासागपंसुकद्दमससकरसवालइल्लतडकडगविसमपन्भारगिरिदरीमु लंघणपीलणणित्थारणासमत्थं, अचंडपडियं डंडयाई अणंसु
CATEGORIES
॥१९५॥
Page #198
--------------------------------------------------------------------------
________________
भरतस्य
श्री आवश्यक
याई अकालवा च कालदेसि जियानंद गवेसगं जितपरीसहं जच्चजातीयमलिहाणि सुकयत्त सुवन्न कोमलं मिणाभिरामं कमलामेल नामे आसरयण सेणावती कमेण समभिरूडे कुवलयदलसामलं च ग्यणिकरमंडलनिभं मत्तुजणविणासणं कणकरतणडंडे णवमा- दिग्विजयः लियपुप्फसुरभिगंधि णाणामणिलतकभत्तिचित्तं च पोतमिसिमित तिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो उपोद्घात वंसरुखसिंगट्ठिदंतकालाय सविपुललो हडंड कव रखहरभेदयं जाव सव्वत्थ अप्पहितं किं पुण देहेसु जंगमाणं ?, पन्नासंगुलदीहो निर्युक्तौ + सोलस सो अंगुलाई विच्छिन्नो । अट्ठगुलसोणीका जट्टपमाणां असी भणितो ।। १ ।। असिरयणं परवइस्स हत्थातो तं गऊणं
चूण
॥१९६॥
आवाधचिलाएहिं सद्धिं संपलग्गे यावि होत्था ।
तए णं ते हतमहिते जाव पडिसेहेति, तए णं ते वरागा भीता तत्था वहिता उच्चग्गा अत्थामा अपुरिसपरक्कमंता अधारणिज्जत्तिकट्टु अगाई जोयणाई अवक्कमति, एगंतओ मिलायेति २ जेणामैव सिंधूमहानदी तेणामेव उवागच्छन्ति उवागच्छद्दत्ता वालुयासंथारके संधरति २ तत्थ दूरुहति २ अट्टमभत्ताई पगेण्हंतिर उत्ताणगा अवसणा कुलदेवते मेहमुहे नागकुमार देवे मणसीकरेमाणा करेमाणा चिट्ठेति । तएणं तेसिं अट्ठमभत्तमि परिणममाणंनि तेसि देवाणं आसणाई चलेंति, ते ओहिणा आभोएंति. अन्नमनं सदावत, सहावेत्ता तेसिं अंतियं पाउन्भवंति, अंतलिक्खपडिवन्ना जाव एवं व्यासी- भगह णं किं करामो केव मे मणसाइते ?, तएणं ते चिलाता हड्डा जाब विजएणं वद्धावेत्ता एवं व० एस णं केइ अप्पत्थियपत्थए जाव तहणं घत्तेह जहन्नं नो आगच्छतित्ति, तए णं ते देवा एवमाहंसु-एसणं देवाणुष्पिता ! भरहे णाम राया चातुरतचक्कबट्टी माहेडीए महाजुत्तीए जाव महासक्खे, णो खलु एस सक्को के देवेण वा दाणवेण वा किन्नरकिपुरिस गंधव्यमहोरगेण वा सत्थपतोगेग वा अग्गपओगेण वा विसप्पतो
॥१९६॥
Page #199
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
॥१९७॥
गेण वा मंतष्पतोगेण वा उद्दवेत्तए वा पडिसेहेत्तए वा, तहाविय णं तुब्भं पियट्ठताए एयस्स उवसग्गं करमोतिकट्टु तेसिंतियायो । अवक्कमति २ जाव खंधावारनिवेसरूप उप्पि जुगमुसलप्पमाणमेत्ताहिं धाराहिं उपरोध्यि सत्तरतं पवासंति ॥
तणं से भरहे राया तं पासित्ता दिव्यं चम्मरयणं परामुसति, सेऽवि यणं खिप्पामेव दुबालस जोयणाई तिरियं पवित्थरति, तत्थ साहियाई तए णं से भरहे सखधावारबले तंसि दूरुहति २ दिव्वं छत्तरयणं परामुसति, तए णं तं णत्रणवतिसहस्सकंचणसलागपरिमंडित महरिहं अतोज्यं णिव्वणसुपसत्थविसिठ्ठलट्ठकंचणसुपुट्ठडंडं मिदुरा यतवठ्ठलट्ठ अरविंद कन्नियसमाणरूवं वत्थिपदेसे य पंजरविराजितं विविभत्तिचित्तं मणिमुत्तपवालतत्ततवणिज्जपंचवण्णियधोतरयणरूवरइतं रयणमिरीइस मोप्पणाकप्पकारमणुरं जिएलियं रायलच्छीचिंधं अज्जुणसुवण्ण पंडुरपच्चत्थुयपट्ठदेसभागं तहेव तवणिज्जमट्टकम्मंतपरिगतं अधिकसस्सिरीयं सारदरयणिकरविमलपडिपुन्नचंद मंडलसमाणरूवं नरिंदवामप्पमाणपगतीपवित्थडं कुमुदसंडधवलं रनो संचारिमं विमाणं सूरातववातबुट्ठिदोसाण खतकरं तवगुणेहिं लद्धं 'अहतं बहुगुणदाणं उट्ठणविवरीतसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लभं अप्पपुन्नाणं ॥ १ ॥ पमाणरातीणं तवगुणाणं फलेक्कदेसभागं विमाणवासेवि दुल्लभतरं वग्घारितमलदामकलावं सारदधवलब्भयं दणिगरप्पगासं दिव्वं छत्तरयणमहिवइस्स धरणितलपुन्नयंदो । तए णं से दिब्वे छत्तरयण भरणं रन्ना परामुट्ठे खिप्पामेव दुवालस जोयणाई पवित्थरह साहियाई तिरियं तं खंधावारस्स उवरिं ठवेति, ठवित्ता मणिरयणं परामुसह परामुसित्ता छत्तरयणस्स वत्थिभागे ठेवेति ।
तस्य अणइवरं चारुरूवं सिलणिहिअत्थमंत सेतू सालिजवगोधूममुग्गमासतिलकुलत्थसद्विगणिष्फावचणकोद्दवकोत्थंभरिकंगुवरालकअणेगधन्नावरत्तहारितगअल्लक मूलक हलि दिलाउ कत उस तुंब कालिंगकविअं अंबिलियसव्वणिष्फादए सुकुसले गाहा
भरतस्य
दिग्विजयः
॥१९७॥
Page #200
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥१९८॥
वतिरयणेति सव्वजणवीसुतगुणे । तए णं से गाहावतिरयणे भरहस्स रनो तद्दिवसपइमणिप्ादितपूइताणं सव्वधभाणं अणेगाई कुंभसहस्साइं उबट्ठवेति । तते णं से राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकतुज्जोवे समुग्गगभूतेणं सुहं सुहेणं सत्तरत्तं परिवसति, णवि से खहा न तण्हा ण विलीतं णव विज्जए दुक्खं । भरहा हिवस्स रनो खंधावारस्सवि तहेव ॥ १ ॥ किल ब्रह्मांडपुराणं, तत्थ किल साली वुप्पति पुव्वण्हे अवरण्हे जिम्मह । तए णं तस्स सत्तरत्ते परिणममाणंसि एतारूवे अन्भत्थिए जाव समुपज्जित्था -केस णं भो अप्पत्थियपत्थिए जाव जेणं ममेतारूवाए इड्डीए लगाए पत्ताए जाव सत्तरतं वासति । तए णं एतं जाणित्ता सोलस देवसहस्सा सन्नज्झितुं पयत्ता यावि होत्था । तए णं ते देवा सन्नद्धवद्भवम्मितकवया जाव गहियाउहप्पहरणा णागकुमारंतिकं पान्भवित्ता एवमाहंस-हं भो किन्नं तुब्भे ण याणाह भरहं रायं महड्डीयं जाव महाणुभागं, णो खलु सक्का केणति देवेण जाव पडिसेहेत्तए वा, तहावि णं एवं करेह, तं एवमवि गते कज्जे इतो खिप्पामेव अवक्कमह, अहव णं अज्ज पासह चित्तं जीवलोग, तरणं ते भीता जाव मेहाणीतं साहरंति, साहरेता आवाडचिलागसगासं गंतूणं तं सव्वं सार्हेति, तं गच्छह णं तुन्भे पहाता जाव उल्लपडसाडगा ओचूलगणियत्था अरगाई वराई रयणाई गहाय पंजलिकडा पादपडिता भरहं रायाणं सरणं उवेह, पणिवइयवच्छला व उत्तमपुरिसा, णत्थि मे भरहस्स रनो अंतकायां भयमितिकट्टु जामेव दिसं पाउन्भूता तामेव पडिगता । तेऽवि तहेव करेता जाव रयणाई उवणेत्ता मत्थए अंजलि कट्टु एवं व० वसुधर गुणधर जयवर हिरिसिरिधितिकित्तिधारक नरिंद ! | लक्खणसहस्सधारक नायमिणं णे चिरं धारे ॥ १॥ हयवतिगजवतिणरवतिणवनिहियति भरहवासपढमवती । बत्तीसजणवयसहस्सरायसामी चिरं जीव || २ || पढमणरीसर ईसर हियईसर महिलिया सहस्साणं । देवसयसहस्सीसर चोहसरयणीसर जसंसी ॥ ३ ॥ सागरगि
भरतस्य
दिग्विजयः
॥१९८॥
Page #201
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूौँ उपोद्घात, नियुक्ती
ACK
॥१९९॥
| रिपेरंतं उत्तरपाईणमभिजितं तुमए । तं अम्हे देवाणुप्पियस्स विसए परिवसामो ॥ ४ ॥ अहो णं देवाणुप्पियाणं इड्डी जुत्ती जसे18 बले विरिए पुरिसकारपरक्कमे दिव्वा देवजुती दिव्वे देवाणुभागे लद्धे पत्ते अमिसमन्त्रागते तं दिट्ठाणं देवाणं इड्डी एवं चव जावा
दिग्विजयः अभिसमन्त्रागया, तं खामेमु णं देवा० खमंतु देवा० खमंतु रहंतु णं देवा० णाइभुज्जो भुज्जो एवं करणताएत्तिकटु पादपडिता सरणं उति ।
तए णं से राया तेसिं तं अग्धं पडिच्छति २ एवं वयासा-गच्छह णं भी तुम्भे मम बाहुच्छायापरिग्गहिता णिब्भया निरुबिग्गा सुहं सुहेणं परिवसह, णत्थि भे कुतोऽवि भयमस्थित्तिकटु सक्कारेत्ता सम्माणत्ता पडिविसज्जत । तए णं सेणावती भरहादेसणं पुव्वभणितविहाणणं दोच्चपि पच्चस्थिमिल्लं णिकखुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडााणि य तहेव ओयवेत्ता जाव पंचविहे भोगे पच्चणुभवमाण विहरति ।
तए णं से चक्करयणे अन्नया कयादी पडिणिक्खमति तहेव जाव उत्तरपुरथिम दिसं चुल्लहिमवंतपब्वयाभिमुहं पयाते यावि होत्या, तए णं भरहेवि तहेब जाव चुल्लहिमवंतस्स दाहिणिल्ले णितबे दुवालसजोयणायाम जाव चुल्लाहमवतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगेण्हति, तहेव जहा मागहकुमारस्स, णवरं उत्तरदिसाभिमुहे जेणेब चुल्लीहमवंते तेणेव उवा० तं पव्वयं तिक्खुत्तो रहस्सीसेण फुसति फुसित्ता तुरए णिगिण्हतिर तहेव उड्डे वेहासं सरं णिसिरति, सेविय बावत्तरि जोयणाई गंता तस्स देवस्स मेराए णिवडिते, सेवि तहेब आसुरत्ते, सेस तं चेव, णवरं अहं देवाणुपियाणं उत्तरिल्ले अंतेपाले, पीतिदाणं सब्बोसहिं च मालं च सरसं
॥१९॥ च गोसीसचंदणं कडगाणि य जाव दहोदगं च उवणेति ।
*********
NAGAR
Page #202
--------------------------------------------------------------------------
________________
भरतस्यदिग्विजयः
श्री
तए णं से भरहे रहं परावत्तेत्ता जेणव उसमकूडे पव्वते तेणेव उवागच्छति उवागच्छित्ता तं पव्वयं तिक्खुत्तो रहसीसेणं फुसति आवश्यक * चूर्णी
रहं ठवेति, कागणिरयणं परामुसति २ उमभकूडस्स पुरथिमिल्लंसि कडगंसि णामगं आउडेति । 'ओसप्पिणीइमीसे ततियाएँ|
समाएँ पच्छिमे भाए । अहयंमि चक्कवट्टी भरहो इति णामधेज्जेणं ॥१॥ अहमंसि पढमराया इहाहि भरहाहिवो परवरिंदो । उपोद्घात नियुक्ती
णत्थि महं पडिसत्तू जित मए भारहं वासं ॥२॥ तिकटु रहं परावतेति २ तेणेव विहिणा खंधावारमागतूण चुल्ल कुमारस्स
| अट्ठाहियं संदिसीत। ॥२०॥ ____तए णं से चक्करयणे जाव णिव्वत्ताए समाणीए दाहिणं दिसि वेयड्डाभिमुहे पयाए यावि होत्था, सेसं तं चव जाव उत्तर
|णियंवे खंधावारणिवेस काऊण भरहराया पोसहिए णमिविणमी विज्जाहरराती मणसी करेमाणे करेमाणे चिट्ठति, तए णं तंसि परिणममाणसि णमिविणमी दिव्याए मतीए चोदिंतमती अन्नमनस्स अंतियं पाउब्भवंति २ एवं वयासी- उप्पन्ने खलु जाव चक्कवट्टी तं जीतमेतं जाव विज्जाहरराईणं चक्कवट्टीणं उवट्ठाणियं करेत्तए, तं गच्छामो णं अम्हेवि जाव करेमोत्तिकटु विणमी णाऊण चक्कवट्टी दिव्याए मतीए चादितमती माणुम्माणप्पमाणजुत्तं तेयंसी रूवलक्खणजुत्तं ठितजोव्वर्ण केसव द्वितणहं सव्वामय| णासणि बलकार इच्छितसीउण्हफासजुत्तंति-तिसुम्भितणुकं तिसुतं तिवलीकं तिउन्नतं तिगंभीरं। तिसु कालं तिसु सेत तिआयतं तिसु |त विच्छिन्नं ॥१॥ समसरीरं भरहे वासंमि सव्वमहिलप्पहाणं सुंदरथणजहणवयणकरचरणणयणं सिरसिरजदसणजणहिदयरमण
मणहीरं सिंगारागारचारु० जाव जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेण अणुहरंति, सुभई भईमि जोव्वणे वट्टमाणि विणमी G 2इत्थिरयणं णमी य रयणाणि कडगाणि य तुडगाणि य गेण्हति २ ताए उक्किट्टाए जाव विज्जाहरगतीए अंतलिक्खपडिवना
॥२०॥
Page #203
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपो घात
नियुक्तौ
॥२०१॥
सखिखिणियाई जाव विजएणं वद्धावेति वद्धावेत्ता एवं वयासी- अभिजिते णं देवा० जाव अम्हे देवाणु० आणत्तिकिंकरित्तिकट्टु तं समप्पेंति । तए णं भरहो ते सक्कारेति जाव पडिविसज्जेति, सेसं तं चैव अन्ने भणंति - णमिविनमिणो रायाणो णायाणन्ति, तेहिं समं जुद्धं बारस वरिसा, पच्छा ते पराजिता संमाणा विणमी इत्थिरयणं णमी रयणाणि य गहाय उवागतति । तए णं से चक्के णमिविणर्माण अट्टाहिताए णिव्वताए समाणीए तहेव जाव उत्तरपुरत्थिनं दिसं गंगादेविभवणाभिमुद्दे पयाए यावि होत्था । भरहे तहेव जहा सिंधुदेवीए गवरं सा से कुंभट्टसहरूलं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगसीहासणाई उवणेति जाव से चक्करयणे गंगाए महामहिमाए णिव्वत्ताए समाणीए तहेब जाव दाहिणं दिसिं खंडगप्पवाताभिमुद्दे पयाए यावि होत्था । तहेव कुटुंबियाणत्ती य हत्थिरयणसेणापडिकपणा पोसहसाला णट्टमालगणमीकरण, णवरं आलंकारियभंडदाणं सकारयाए पडिविसज्जणया साहणाणती आणुपुव्वि णेयव्वा ।
तणं से भर णट्टमालगस्स अट्ठाहिताए णिव्वत्ताए समाणीए सेणावतिं आणवेति- गच्छ णं भो ! गंगाए पुव्विलं निक्खुडं जाव ओतवेहि, एवं सिंधुणिक्खुडवत्तव्वया णेयव्या, जाव उप्पि पासादगते विहरति । भरहो तु किल गंगादेवीए समं भोगे भुंजति वाससहस्सति । तए णं से भरहे अन्नया कयादी मेणावतिं आणवेति- गच्छ णं भो ! खंडगप्पवात गुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि, एवं भाणियव्वं जाव पियं निवेयणता कोडुंबियाणत्ती गुहापवेसो मंडलालिहणा संकमकरणं, णवरं ताओ नदीओ पच्चत्थिमिल्लाओ कडगाओ पवूढाओ पुरत्थिमेणं गंगाणदिं समप्पेंति जाब दाहिणिल्लस्स दुवारस्स कवाडाण सयमेव पच्चीसक्कणया, जाव तीसे गुहाए दाहिणिल्लेणं दारेणं णीति ससिन्य मेहंधकारणिवहाओ । तए णं से राया गंगाए नदीए
दिग्जयः नवनिधयः
॥२०१॥
Page #204
--------------------------------------------------------------------------
________________
श्री
आवश्यक चूर्णां उपोद्घात निर्युक्तौ
॥२०२॥
पच्चत्थिमिल्लेसि कूलंसि खंधावारणिवेसं काऊणं जाव णिहिरयणाणं अट्टमभत्तं पगेण्हात, णिधिरयणे मणसी करमाणे २ चिट्ठति, तस्स य अपरिमितरत्तरयणा धुवमक्खयमव्वया सदेवा लोकोपचयंकरा उवगता णव निहओ लोगवी सुतजसा । तंजहा -- सप्पे १ पंडुयए २ पिंगलये ३ सव्वरयण ४ महापउमे५ । काले६ य महाकाले७माणवग८महाणिही संखे ९ ॥ २१॥ सप्पंमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडबाणं स्वधावारावणगिहाणं ॥ २ ॥
गणियस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाण य णिष्फती पंडुए भणिता ॥ ३ ॥ | सव्वा आहरणविही पुरिसाणं जा य होति महिलाणं । आसाण य हत्थीण य पिंगलगणिहिंमि सा भणिया ॥४॥ रयणाणि सव्वरतणे चउदसवि वराई चक्कवट्टिस्स । उप्पज्जंती पंचेंदियाई एगिंदियाई च ॥ ५ ॥ वत्थाण य उप्पत्ती णिष्फत्ती चैव सव्वभक्त्तीणं । रंगाण य धोव्वाण य सव्वा एसा महापउमे ॥ ६ ॥ काले कालन्नाणं भव्य पुराणं व तिस्रुवि वंसेसु । सिप्पसयं कस्माणि य तिष्णि पयाए हितकराणि ॥ ७ ॥ | लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुत्तिसिलापवालाणं ॥ ८ ॥ जोहाण य उत्पत्ती आवरणांणं च पहरणाणं च । सव्वा य जुद्धणीती माणवगे डंडणीती य ॥ ९ ॥ | विहि णाडगावही कव्वस्स य चउविहस्स उत्पत्ती । संखे महाणिहिम्मी तुडियंगाणं च सव्वेसिं ॥ १० ॥ चक्कट्टपतिट्ठाणा अस्सेहा य णव य विक्वं भो । बारस दीहा मंजूस संठिता जण्हवीय मुद्दे ॥ ११ ॥ | वेलियमणिकवाडा कगगमया विविहरयणपडिपुन्ना । ससिसूरचक्कलकावण अणुसमवयणोववत्तीया ॥ १२ ॥
नव निधयः
॥२०२॥
Page #205
--------------------------------------------------------------------------
________________
श्री पलिओवमट्टितीया णिहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्केज्जा आहिवच्चाय ॥१३॥
भरतस्य आवश्यकशाएते णव णिहिरयणा पभूतधणरयणसंचयसमिद्धा । जे वसमणुगच्छंती भरहाहिवचक्कवहीणं ॥१४॥
विनीता
* प्रवेशः अतए णं भरहे जाव णिहरयणाणं अट्ठाहियं महिमं करेति ॥ उपोद्घात तए णं ताए णिवत्ताए सेणावतिं आणवेति-गच्छ णं भो! गंगाए पुरथिमिल्ले दोच्चं णिक्खडं ओयवेहि, सेवि तहेव |
| जाव तमाणत्तियं पच्चप्पिणति, पडिविसज्जिते जाव भोगाई मुंजमाणे विहरति । तए णं से चक्करयणे अन्नया कयाई अंतलिक्खप-18 ॥२.३॥
डिवन्ने जाव दाहिणपच्चत्थिमं दिसिं विणीतं रायहाणिं अभिमुहे पयाए, तए णं से भरहे राया पासति, पासित्ता हतुट्ठ० कोडु| चियपुरिसे सद्दावेति सहावेत्ता एवं वयासी-खिप्पामेव भो! आभिसेक जाच पच्चप्पिणंति ।
तए ण से राया अज्जितरज्जो णिज्जितसत्तू उप्पन्नसंमत्तरयणचक्करयणप्पहाणे णवणिहिसमिद्धकोसे बत्तीसारायवरसहस्साणुयातमग्गे सट्ठीए वाससहस्सेहिं केवलकप्पं भरहवासं ओयवेत्ता मज्जणधरं पयाते, एवं सव्या मज्जणघरवत्तव्वया णेयव्वा, जाव ससिब्ब पियर्दसणे णरवती मज्जणघराओ पडिनिक्खमति २ ता जेणामेव बाहिरिया उवट्ठाणसाला जेणेव आभिसके हत्थिरयणे जाव अंजणगिरिकूडसीनभं गजवति णरवती दुरूढे । तएणं भरहस्स रन्नो हत्थिं दूरूढस्स समाणस्स इमे अट्ठमंगलका पुरओ अहाणुपु| बीए संपत्थिया,तं. सोत्थिय जाव भिंगारा । तयणंतरं च णं वेरुलियभिसत्तविमलदंडं जाव अहाणुपु०। तदणंतरं सत्त एगिदियरयणा पुरतो अहाणु० तं०-चक्करयणे एवं छत्त० चम्म० दंड० आसे माण० कागणि०, तदणं० णव महाणिहतो पुरतो अहाणु०, तं०-णेसप्पे
।।२०३।। दोजाब महानिही य संखे, तदणं. सोलस देवसहस्सा पुरतो अहा०, तदणं० बत्तीसं रायवरसहस्सा पु० अहा०, तयण० सेणावतिरयणे
450-%84%
C4OCIE%EOS
Page #206
--------------------------------------------------------------------------
________________
IP
श्री पुरतो अहाणु०, एवं गाहावति०, वड्डति० पुरोहित० तदणं इत्थिरयणे पुरतो अहा० । तदणं. बत्तीसं उड्डुकल्लाणियासहस्सा 31 भरतस्य आवश्यक है पुरओ अहा०, एवं वीस जणवयकल्लाणियासहस्सा. बतसिं बत्तीसतिबद्धा णाडगसहस्सा पुरतो अहा. तदणं तिनि सट्टा सूयसया
विनीताचूर्णी पुरतो. तदणं अट्ठारस सेणिप्पसेणिओ पुरतो०, तदणं० चउरासीतिं आससयसहस्सा पुरतो, तदणं० चतुरसीतिं दंतिसय
प्रवेश: उपोद्घात त
६ सहस्सा पुरतो०, तदणं० चतुरासीति रहसयसहस्सा पुरतो०, तदणं० छन्नउतिं मणुस्सकोडीओ पुरतो०, तदणं० बहवे रादीसर
जाव सत्थवाहपभितओ पुरतो०, तयण बहवे असिलढिगाहा एवं कुंतचावचामरपाढपासगफलगपोत्थगवीणकूबदीवियसएहिं रूवेहि, ॥२०४||12 एवं वेसेहिं चिंधेहिं निओएहिं जाव पुरओ अहा० । तयण बहवे दंडिणो जहा उववाइए जाव संपविता, तए णं निओएहिं जाव
पुरओ अहा० । तयणं. बहवे दंडिणो जहा उववाइए जाव संपट्ठिता, तए णं तस्स भरहस्स रन्नो पुरओ महं आसा आसवारा जाव संगल्ली, तए णं से भरहाहिवे परिंदो हारोत्थयसुकयतितवच्छे जहा पुचि जाव अमरवतीसनिभाए इड्डीए पहितकित्ती चक्करयण
देसितमग्गे जाव समुद्दग्वभूतं पिव करमाणे करेमाणे सबिडीए जाव णादिएणं गामागरखेडकब्बडजाव जोयणंतरियाहि वसहीहिं द्रवसमाणे वसमाणे विणीतं रायहाणितण उवागते, तीए अरे जाव खंधावारणिवेसो पोसहसालामतिगमणं विणीताए अट्ठमभत्त
गहणं तंसि परिणममाणमि पोसहाओ पडिणिक्खमणं जाव गजबई दूरुढे अणुपविसमाणस्स तहेव सव्वं जहा हेट्ठा, णवरं णव महाणिहओ चत्तारि य सेणाओ ण पविसंति, तए णं तस्स विणीयं पविसमाणस्स अप्पेगतिया देवा विणीतं रायहाणि सभितरबाहिरियं आसितसंमज्जितोवलितं जहा विजयस्स जाव आभरणवासं वासिमु०आहावंति । तते णं तस्स परिविसमाणस्स सिंघाडग
॥२०४॥ जाव पहेसु बहवे अत्यस्थिता जहा सामिस्स जाव एवं वयासी-जय जय गंदा ! जाव भई ते अजितं जिणाहि जाव धरणो विव
STORIES
R
Page #207
--------------------------------------------------------------------------
________________
चूर्णी
श्री णागाणं जाव बहुईतो पुब्बकोडाकोडीओ विणीताए चुल्लहिमवंतमिरिसागरमेरागस्स य केवलकप्पस्स भरहवासस्स गामागरणगर
भरतस्यआवश्यक1 जाव संनिवेसस्स संमं पयापालणोवज्जितलट्ठजसे महता इस्सरियं कारेमाणे पालेमाणे सुहं सुहेणं विहराहित्तिकटु अभि
राज्यादंति य भभित्थुणंति य । तए णं से णयणमालासहस्सेहिं पेच्छिज्जमाणे २ एवं जहा सामी जाव अपडिबुज्झमाणे २ जावा
भिषकः उपोद्घात हा नियुक्ती
। सगभवणवरवडेंसगपडिदुवारे उवागच्छित्ता हत्थिरयणं ठवेति तातो पच्चोरुहति, सोलसदेवसहस्से सक्कारेति २ एवं बत्तीसं राय
3 वरसहस्से सकारेति सेणावतिरयणे १ गाहावतिरयणे २ वडति०३ पुरोहिय तिन्नि सट्टा सूयसया२ अट्ठारस सेणिप्पसेर्णा यो अन्ने य ॥२०५॥ दाबहवे रातीसरप्पभितयो सक्कारेता जाव विसज्जेत्ता इत्थीरयणणं वत्तीसाए य उडुकल्लाणियासहस्सेहिं बत्तीसाए य जणवयकल्लाणिया
सहस्सेहिं बत्तीसाए य बत्तीसतिबद्धेहिं णाडगसहस्सेहिं सद्धिं संपरिबुडे भवणवरवडेंसगं अतीति जहा कुबेरोय देवराया केलास8 सिहरिसिंगभूतं । तए णं से राया मित्तणादिणियगसयणसंबंधिपरियणं पच्चुवेक्खति २ मज्जणगरं उवागच्छति तहेव जाव है हाते मित्तणादिजाव भोयणमंडवंसि अट्ठमभत्तं पारेति पारेत्ता उप्पि पासादवरगते फुटुंतेहिं मुइंगमस्थएहिं बत्तीसबद्धएहिं नाडएहिं
उवललिज्जमाणे २ उवणच्चिज्जमाणे२उवगिज्जमाणे२महता जाव भुंजमाणे विहरति । विहरेत्ता तएणं तस्स अन्नया कयादी ते देवादीया महारायाभिसेयं विन्नवंति, सेवियणं तहेव अट्ठमभत्तं गेण्हति, तसि परिणममाणसि ते आभिओगिया देवा विणीताए उत्तरपुरच्छिमे दिसिभाए एग महं अभिसयमंडवं विउव्विसु जहा विजयस्स जाव पेच्छाहरतिसोमाणगअभिसेगपेढसीहासणादि सव्वं भाणियव्वं । तए णं से भरहे राया पोसहसालातो पडिणिक्खमति २ हाते एवं जहा विणीतं पविसंतस्स गमो तहेव णिगच्छंतस्स
॥२०५॥ दाजाव थीरयणेणं उइकल्ला. जणवयकल्ला० णाडगसहस्सेहि य परिवुडे अभिसेगमंडवं अणुपविसति जाव पेढमणुप्पयाहिणीकरमाणे
।
Page #208
--------------------------------------------------------------------------
________________
श्री आवश्यक
4-
चूणों
नियुक्तों
॥२०६॥
RREARRESSIOSAKice
पुरथिमिल्लेणं तिसोमाणेणं दुरुहति जाव सीहासणे पुरत्थाभिमुहे सन्निसण्णे, तएणं ते बत्तीसं रायसहस्सा उत्तरिल्लेणं तिसोमा-18 भरतस्य णण जाव भरहस्स णच्चासने सुस्सूस जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती० वड्डति पुरोहित० जाव सत्यवाहप
राज्या| भितयो तेऽवि तहेव णवरं दाहिणिल्लेण तिसोवाणेणं, तए णं आभिओग्गा देवा महत्थं महग्धं महरिहं महारायाभिसेगं उबट्ठवेंति
मिषेकः जहा विजयस्स जाव पंडगवणे एगओ मेलायति एवमादि। .
तते णं भरहं रायाणं बत्तीसं रायसहस्सा सोहणंसि तिहिकरणणक्खत्तमुहुरासि उत्तरपोट्टवयाविजयसि तहिं साभाविएहि य | उत्तरवेउब्वियेहि य वरकमलपतिट्ठाणेहिं जहा विजए जाव महता महता रायाभिसेगणं आभिसिंचति २ पत्तेयं करतल जाव विहराहित्तिकटु आभिणंदति अ अभिथुणंति य ।तए तं रायाणं सेणावई गाहावती० बढ़ती० पुरोहिते तिनि य सट्ठा सूयसया अट्ठारस सेणिप्पसेणीओ अन्ने य बहवे राईसर जाच सत्थवाहप्पभितयो एवं चेव अभिसिंचंति सोलस देवसहस्सा एवं चेव, णवरं पम्हलसू| मालाए जाव मउडं पिणिद्धेति । _ तदणं० दद्दरमलयसुगंधगंधिएहिं गंधेहिं गाताई भुकुंडेंति, दिव्वं च सुमणदाम पिणद्धति, एवं जहा विजयस्स, किं बहुणा,
॥२०६॥ गंथिमवेढिमजाव कप्परुक्खगंपिय अलंकितविभूसित करेंति देवा । तए णं से राया कोडुबिए एवं बयासी-खिप्पामव भो! हत्थिखंधवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उग्धोसेमाणा २ उस्सुकं उक्करं जाव जणजाणवदं दुवालससंवच्छरितं पमोयं घोसह । तेऽवि तहेव करेंति जाव पच्चाप्पणति ।
Page #209
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात
नियुक्तौ
॥२०७॥
तए णं से राया सीहासणाओ अध्भुट्टित्ता इत्थिरयणेणं जाव णाडगसहस्सेहिं सद्धिं संपरिवुडे पुरत्थिमिल्लेणं तिसोमाणणं पच्चाहिता जाब गजवर्ति दुरूढे, रायमातीवि जेणं दूरूढा तेणं पच्चोरुहंति २ रायाणं तहेब परिवारंति, तए णं अट्ठट्ठमंगलमादि सव्वं भाणियब्वं तहेव जावसिं गच्छंतएणं मज्जणघरअणुष्पवेसो, जाव अट्ठमभत्तं पारेति जाव उपि विहरति । तए णं से राया दुवालससंबच्छरियंसि पमोयंसि निव्वत्तंसि समाणंसि व्हाते जाव बाहिरियाए उवड्डाणसालाए सीहासणवरगते सोलस य देवसहस्से सक्कारेति संमाणेति सत्थवाहप्पभितयो, सकारेता संमाणेत्ता उपि पासादजाव विहरति ।
मरहस्य णं रनो चक्करयणे छत्त० दंड० असि० एते णं चत्तारि एगिंदियरयणा आयुधसालाए समुप्पन्ना, चम्मरयणे मणि० कागणि० णव य महाणिहओ, एते णं सिरिघरंरांसि समुप्पण्णा. सेणावतिरयणे गाहावति० बढति० पुरोहित० एते णं चत्तारि | मणुयरयणा विणीताए रायहाणीए समुप्पन्ना, आसरयणे हत्थि० एते णं दुवे पंचेदियरयणा वेयड्डगिरिपादमूले समुप्पण्णा, इस्थिरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पन्ने, तए णं से भरहे राया महता हिमवंतमलयमंदरजावरज्जं पसाहेमाणे विहरति ।। वितियो गमो रायवनगस्स इमो
तत्थ य संखेज्जकालवासाउए जसंसी उत्तमअभिजातसत्तवी रियपरक्कमगुणे पसत्थवन्नसरसारसंघतणतणुकबुद्धिधारणमहासंठाणसीलपगती पहाणगोरवच्छायागति अणेगवयणप्पहाणे तेजआउवलविरियजुत्ते अज्बुसिरघणनिचितलोहसकलणारायणवइरउसभसंघयणदेहधारी उज्जुगभिंगारवद्धमाणगभद्दा सणसंखच्छत्तवीयणिपडागचक्कणंगलमुसलरहसोत्थियंकुसचंद दिव्वअग्गिजूवसागर
भरतवर्णनं
॥२०७॥
Page #210
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात
नियुक्तौ
॥२०८॥
इंदज्झयपुहचिपउम कुंजरसी हा सणडंडकुम्मगिरिवरतुरंगवर मउडकुंडलणंदावत्तधणुकीतगागरभेगभवण विमाण अणेगलक्खणपसत्थसुविभत्तचित्तवरकरचरणदेस भागे उद्धामुलोमजातसुकुमाल णिद्धमउय आवत्तपसत्थलोम विरइतास रिवच्छच्छन्न विउलवच्छे देहखेत्तसुविभतदेहधारी तरुणरविरस्सिबोहितवर कमलविबुद्धगन्भवन्ने हयणासणकोसिसन्निभपसत्यपिट्ठन्तणिरुवलेवे पउमुप्पलकुंदजातिजूतवितवरचपगणागपुप्फसारंगतुल्लगंधी छत्तीसाएवि पसत्थपत्थिवगुणेहिं जुत्तो अव्वोच्छिन्ननवत्तपागडउभओजोणीविसुद्ध नियगकुलपुत्तयं देवेंद इव सोमताए णयणमणणिव्वुइकरे अक्खामे सागरोव्व थिमिते फणवतिन्व भोगसमुदयसद्दव्वताए समरे अपराजित परमविक्कमगुणे अमरवतिसमाणसरिसरूवे मणुयवती भरहचक्कवट्टी चोद्दसह रयणाणं णवण्हं महाणिहीणं सोलसहं देवसहस्साणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसतिबद्धाणं णाडगसहस्साणं तिन्हं तेसट्टाणं सूयसताणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीए आससयसहस्साणं चउरासीए दंतिसय सहस्साणं चउरासीए रहस्यसहस्साणं छण्णव मणुस्सकोडीणं वावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छन्नउड्गामकोडीणं णवण - उतीए दो मुहसहस्साणं अडयालीसाए पट्टणसंहस्साणं चउव्वीसाए कब्बडसहस्साणं चउवीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडगसयाणं चोद्दसहं संवाहसहस्साणं छप्पन्नाए अंतरोदगाणं एगूणपन्नाए कुरज्जाणं विणीताए रायहाणीए चुल्लहिमवंत गिरिसागर मे रागस्स य केवलकप्पस्स भरहवासस्स अन्नेसिं च बहूणं रादीसर जाव सत्थवाहप्पभितीणं आहेवच्च भट्टित जाव पालेमाणे ओहतविहतेसु कंटएस उद्धितमलितेसु सव्वसत्तसु णिज्जितेसु भरहाहिवे परिंदे वरचंदणचच्चियंगमंग वरहाररथितबच्छे वरमउडविसिट्ठए वरवत्थचारुभूसणधरे सब्वोउयसुरभिकुसुमवरमल्लसोभितसिरे वरणाडगणाडइज्जवरभोगसंप
भ्रातृभ्यो दूतप्रेषणं
॥२०८॥
Page #211
--------------------------------------------------------------------------
________________
भ्रातृबोधः
श्री वश्यक चूर्णी उपोद्घात
नियुक्ती
॥२०९॥
CHASSISCH%
ललिते वरइत्थीगुम्म सद्धिं संपरिबुडे सव्वोसहिसव्वरयणसव्वसमितिसमग्गे संपुनमणोरहे हतामित्तसत्तुपक्खे पुवकततवप्पभावणिविट्ठसंचितफले भुजति माणुस्सए सुभे भरहणामधेज्जो।
बाहुबलिएवं जहा जंबुद्दीवपन्नत्तीए भरहोवयणे तहा सव्वं भाणियव्वं । एवं जाहे बारस वरिसाणि महारायाभिसेगो बत्तो रायाणो विसज्जिता ताहे णियगवग्गं सारिउमारद्धो, ताहे दाइज्जति सब्बे णीयल्लगा, एवं पडिवाडीए सुंदरी दाइता, सा पंडुल्लुइतमुही, सा | य जद्दिवसं रुद्धा चेव तद्दिवसमारद्धा चेव आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कोडुंबिये भणति-किं मम णत्थि, जं एसा | एरिसी रूवेणं जाता ?, वेज्जा वा नत्थि?, तेहिं सिटुं- जहा आयंबिलेण पारेति, ताहे तस्स पयणुरागो जाओ, भणति- जदि तातं भजसि तो वच्चतु पव्वयतु, अह भोगट्ठी तो अच्छतु, ताहे पादेसु पडिता विसज्जिया पव्वइया ।
अनया भरहो तेसिं भातुगाणं पत्थवेति, जहा- ममं रज्जं आयाणह, ते भणंति- अम्हवि रज्जं ताएहि दिन तुज्झवि, एतु ता तातो ताहे पुच्छिज्जिहित्ति, जे भणिहीति तं काहामो ।
तेणं समएणं भगवं अट्ठावयमागतो विहरमाणो, एत्थ सव्वे कुमारा समोसरिता, ताहे ते भणंति- तुम्भीहावि दिनाई रज्जाई णे हरति भाया, ताहे भणंति- अम्हे णं किं करेमो-किं जुज्झामो उदाहु आयाणामो?, ताहे सामी भोगेसु नियत्तावेमाणो तेसिं धम्मं कहेति- ण मुत्तिसरिस सुहं अत्थि, ताहे इंगालदाहगदिद्रुतं कहेति, जहा| एगो इंगालदाहगो, सो एग भायणं पाणियस्स भरेऊण गतो, तं तेण उदगं णिढवितं, उवरिं आदिच्चो पासे अग्गी पुणो131॥२०९।। | परिस्समो दारुगाणि कोट्टेतस्स घरं गतो, तत्थ पाणितं पीतो, एवं असम्भावपट्ठवणाए कूवतलागणदिदहसमुद्दा य सव्वे पीता, णय |
Page #212
--------------------------------------------------------------------------
________________
बाहुबलिनः केवलं
चूणों
उपोद्घात
तण्हा छिज्जति, ताहे एगमि तुच्छकुहितविरसपाणिए जुन्नकूवभिरिंडे तणपूलितं गहाय उस्सिचति, जं पडितसेसं तं जीहाए लिहति, आवश्यक
दसे केस णं?, एवं तुम्भहिवि अणंतरं सबढे अणुत्तरा सव्वेऽवि सव्वलोए सदफरिसा अणुभूतपुव्वा तहवि तित्र्तिण गता, तो णं | इमे माणुस्सए असुइए तुच्छे अप्पकालिए विरसे कामभोगे अभिलसह, एवं वेयालीयं णाम अज्झयणं भासति, 'संबुज्झह किन्न
बुज्झह' एवं अट्ठाणउईए वित्तेहिं अट्ठाणउई कुमारा पव्वइता, कोइ पढमिल्लुएण संबुद्धे कोति बितिएणं ततिएणं । जाहे ते सव्वे नियुक्ती
पव्वइता ताहे भरहेण बाहुबलिस्स पत्थवितं, ताहे सो ते पब्वइते सोऊण आसुरत्तो भणति- ते बाला तुमे पन्चाविता, अहं पुण ॥२१०॥ | जुद्धसमत्थो, किं वा ममंमि अजिते तुमे जितंति?, ता एहि अहं वा राया तुमं वा?, ताहे ते सव्वबलेण दोवि देसते मिलिया, ताहे
बाहुबलिणा भणितं- किं अणवराहिणा लोगेण मारिएण?, तुमं अहं च दुयगा जुज्झामो, एवं होउत्ति, तेसिं पढमं दिविजुद्धं जातं,
तत्थ भरहो पराजितो, पच्छा वायाए, तहिंपि भरहो पराजितो, एवं बाहुजुद्धेऽवि पराजितो, ताहे मुट्ठिजुद्धं जायं, तत्थवि पराजितो, जाताहे सो एवं जिव्यमाणो विधुरो अह णरवती विचितेति-किं मन्ने एस चक्की जह दाणिं दुबलो अहयं, तस्सेवं संकप्पे देवता
आउहं देति डंडरयण, ताहे सो तेण गहितेण धावति, बाहुबलिणा दिट्ठो गहितदिव्वरयणो, सगव्वं चिंतितं च अणेण-सममेतेणं
भंजामि एतं, किं पुण तुच्छाण कामभोगाण कारणा?, भट्ठणिययपइन्नं मम अइवाइतुं ण जुत्त्रं, सोहणं मम भाउएहिमणुट्ठियं, || धिरत्थु भोगाणं, जदि भोगा एरिसा अलाहि मम भोगेहिं, भावो, णहु जुझीहं अहंमजुज्झे पवत्तंमि, ताहे सो भणति- एतं ते तारज्ज, अहं पव्वयामि, तेण तहिं भरहेण बाहुबलिस्स पुत्तो रज्जे ठवितो, पच्छा बाहुबली चिंतेति-अहं किं तायाणं पास वञ्चामि ?, भाइहं चेव अच्छामि जाब केवलणाणं उप्पज्जति । एवं सो पडिमं ठितो, पव्वयसिहरो सामी जाणति तहवि ण पत्थवेति, अमूढ
SACREAUCREARCACACAN
SEARCHASHISHASTRI
॥२१०॥
Page #213
--------------------------------------------------------------------------
________________
5
श्री
| लक्खा तित्थगरा, ताहे संवच्छरं अच्छति काउस्सग्गेण वल्लीविताणेण वेढितो पादा य वम्मिएण, पुग्ने संवत्सरे भगवं बंभी-IMI मरीचर-आवश्यक
सासुंदरीओ पत्थवेति, पुचि ण पत्थिताओ जेण तदा सम्म म पडिवज्जिहिति, ताहे सो मग्गंतीहि वल्लीहि य तणेहि य वेढितेण या धिकारः उपोद्घात
पता महल्लेणं कुच्चणं तं दतॄणं वंदितो ताहिं, इमं च भणितो- 'ण किर हत्थि विलग्गस्स केवलनाणं उप्पज्जई'। एवं भणिऊण नियुक्ती
| गताओ । ताहे सो पचिन्तितो 'कहिं एत्थ हत्थी ?, तातो य अलियं न भणति ।' एवं चिंतितेण णातं, जहा माणहत्थी अत्थित्ति,
| को य मम माणो ?, तं वच्चामि भगवं वंदामि ते य साहुणोत्ति, पाओ उक्खित्तो, केवलनाणं च उप्पन्नं, ताहे गंतूर्ण केवलिपरि॥२१॥ |साए द्वितो । भरहोवि रज्जं भुंजति ताव मिरीयी सामाइयमाइयाई एक्कारस अंगाई अहिज्जितो।
अह अन्नया कयाती० ॥३॥१३७ ॥ मेरुगिरि०॥३॥१३८।। एवं विचिंतयंतस्स०॥३॥ १३९ ।। सो माणेण |ण तरति गिहत्थत्तणं काउं, इहेव तल्लेसाए अच्छामिात्ति इमं कुलिंगं विचिंतेति। समणा तिदंडविरया०॥ ३ ॥ १४० ॥ मणाई दंडो, अहं च एतेण पराजितो, तम्हा एते चेव बट्टामि वरं संभरंतो एतं मम चिंधं,
लोइंदियमुंडा संजता अहगं खुरेण ससिहाओ। थूलगपाणवहाओ वेरमणं मे सदा होउ॥३॥ १४१॥
इंदिएहिवि मज्झ इंदियाणि ण मुंडियाणि तो इंदिएहिं अमुंडिएहिं किं मम दब्वमुंडेणं ? तम्हा मम छिहली भवतु , खुरेण काय करेमि, साधुणो य सव्वतो सब्वविरया, अहं च देसाओ करोमि ।।
॥२१॥ निकंचणा य समणा मज्झ य किंचणं कन्नेसु । पवित्तयं भवतु किंचणियावि भवतु (।। ३ ।। १४२॥)
54
Page #214
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णों उपोद्घात नियुक्तौ
॥२१२॥
साधू सीलसुगंधा, अहंगं च सीलेण दुग्गंधो, अहं वासेमि वत्थाणि सरीरगं च ।
ववगतमोहा समणा० गाथा || ३ || १४३ || मोहो णाम अन्नाणं । सुक्कंबरा य समणा • गाथा || ३ | १४४ || सुकंवरा णिरंबरा य साधुणो, मम कासायाणि भवंतु सकसायस्स ।
वज्जेति वज्जभीरू० गाथा ।। ३ १४५ ॥ वज्जणं नाम कम्मं तस्स भीता वज्जभीरू, बहूहिं जीवेहिं समाउलं जलारंभ, होउ मम परिमितेणं जलेण ण्हाणं च पियणं च सव्वं मुसावायं सव्वं अदिन्नादाणं, सव्वं बंभचेरं परिग्गहाओ सव्वतो इय विरतो ।
एवं सो भइयमती० गाथा || ३ || १४६ ॥ तद्धितैर्हेतुभिर्युक्तं तस्स हिता तद्धिता सुट्ट जुत्तां श्लिष्टमित्यनर्थांतरं परिवाजामिदं पारिव्राजं, पवत्चेति, सो तेसिं मज्झे उन्भड्डो दीसति तेण तस्स पासे सव्वो अल्लियति, जया तं पुच्छति ताहे अणगारधम्मं पन्नवेति, ताहे ते भांति किं तुमं ण करेसि १, सो भणति अहं ण तरामि मेरुगिरीसमभारे, जाहे तेण ते अक्खित्ता भवंति ताहे सामिस्स उबट्ठवेति । एवं सो तित्थगरेण समं विहरति ।
ते काणं तेणं समएणं समोसरणं भगवतो, ताहे भरहो रज्जं ओयवेत्ता ते य भाउए पव्वइए णाऊणं अद्धितीए भणतिकिं मम इयाणि भोगेहि ? अद्धितिं करेति, किं ताए पीवराएवि सिरीए । जा सज्जणा ण पेच्छति० (गाथा) जदि भातरो मे इच्छति तो भोगे देमि, भगवं च आगतो, ताहे भाउए भोगेहिं निमंतेति, ते ण इच्छंति वंत असितुं, ताहें चिंतेति एतेसिं चैव इमाणि परिचत्तसंगाणं आहारादिदाणेणावि ताव धम्माणुट्ठाणं करेमीति पंच सयाणि सगडाण भरेऊणं असणं ४ ताहे निग्गतो, बंदिऊणं निमंतेति, ताहे सामी भणति इमं आहाकम्मं पुणो य आहडं ण कप्पति साधूणं, ताहे सो भणति ततो मम पुव्वपव
श्रावक
वात्सल्यं
॥२१२॥
Page #215
--------------------------------------------------------------------------
________________
श्री
चाणि गेण्हंतु, तंपि म कप्पति रायपिंडोत्ति, ताहे सो महदक्खेण अभिभूतो भणति-सव्वभावेण अहं परिचत्तो तातेहिं, एवं सो माहनोआवश्यक चूर्णी
ओहयमणसंकप्पो अच्छति, एत्थ य अंतरा सक्को देविदो देवराया एयस्स अद्धिति अवणेमित्ति ओग्गहं पुच्छति, सामी कहेति,II उपोद्घात
| पंचविहे उग्गहे-देविंदोग्गहे रायोग्गहे गिहवति. सागारिए. साहम्मिउग्गहे, ते पुण उत्तरुत्तरिया, देविंदोग्गहे रायोग्गहण बाहिते नियुक्ती
ताहे सक्को भणति 'ज इमे भंते ! अज्जत्ताए समणा णिग्गंथा विहरंति एतेसि णं अहं ओग्गहं अणुजाणामित्ति वंदित्ता सुस्सूसति,
ताहे भरहो भणति-अणुजाणामि जे भरहे वासे समणा णिग्गंथा०, ताहे सो तं भत्तपाणं आणीत भणति किं कायव्वं ?, ताहे सको ॥२१३॥ भणति-जे तव गुणुत्तरा ते पूएहि, ताहे तस्स चिंता जाता, जातिकुलबलपरिभोगेहिं णत्थि ममाहितो गुणुत्तरो, साहुणो गुणुत्त
रा एए अम्ह निच्छंति, ताहे तस्स पुणोऽवि चिंता जाया, जहा-ममाहितो सावगा गुणुत्तरा, ताहे तं सावगाणं दिन्न ।
ताहे सो सक्कं भणति-तुम्भहि केरिसेण रूवेण तत्थ अच्छह?, ताहे सक्को भणति-ण सक्का तं माणुसेण दटुं,ताहे सो भणतिहै तस्स आकितिं पेच्छामि, ताहे सक्को भणति-जेण तुमं उत्तमपुरिसो तेण ते अहं दाएमि एगपदसं, ताहे एग अंगुलिं सव्वालंकार
विभूसितं काऊण दाएति, सो तं दद्रूण अतीव हरिसं गतो, ताहे तस्स अट्ठाहियं महिमं करेति ताए अंगुलीए आकिति काऊण, एस इंदज्झयो, एवं वरिसे वरिसे इंदमहो पब्वत्तो पढमउस्सवो । भरहो भणति-'तुम सि देविंदो, अहं मणुस्सिदो, मित्तामो, एवं होउ ।
ताहे भरहो सावए सद्दावेत्ता भणति 'मा कम्मं पेसणादि वा करेह, अहं तुभ दितिं कप्पेमि, तुब्भहिं पढ़तेहिं सुणंतेहिं जिणसाधुसुस्सूसणं कुणंतेहिं अच्छियव्वं, ताहे ते दिवसदेवसियं भुजंति, ते य भणति-जहा तुभ जिता अहो भवान् वर्धते भयं मा हणा-15
॥२१३॥ हित्ति, एवं भणितो संतो आसुरुत्तो चिन्तेति-केण हि जितो?, ताहे से अप्पणो मती उप्पज्जति कोहादिएहिं जितो मित्ति, एवं |
SEARCOACANXX
Page #216
--------------------------------------------------------------------------
________________
श्री भोगपमत्तं संभारेंति, ताहे तस्स धम्मज्झाणं भवति किंचि कालं जाव सद्दाहिसु ण अक्खिप्पति, ताहे तं लोगेणं भुजितुमार , वेदोत्पत्तिः आवश्यक
ते महाणसिया जाणति इमा अणवत्था, ताहे उवट्टिता भरतरायिणो, ताहे राया भणति-पुच्छिज्जंतु को भवान् ?, श्रावकः, ताहे जिनचूर्णी
जे सावगा महंता ते पुच्छज्जति-को भवान् ? श्रावकः, श्रावकाणां कति व्रतानि ?, अस्माकं व्रतानि न सन्ति, अस्माकं पंच अनु- चक्रथाद: उपोद्घात
दधातव्रतानि सप्त शिक्षापदानि, ताहे पंचसु अणुव्वएसु सत्तसु सिक्खावएसु जे णिक्खमणपवेसं जाणंति तं जुतका कता, पच्छा रनो नियुक्ती
|उवणीता, ते सव्वे कागणिरयणेण लंछिता, पुणरवि वुत्ता-छण्ह छह मासाणं अणुयोगो जहा भवति, एवं ते उप्पन्ना माहणा णाम, ॥२१४॥ जे तेसिं पुत्ता उप्पज्जति ते साहणं उवणिज्जति, जति णित्थरंति तो लटुं,अहं न नित्थरंति ताहे अभिगयाणि सढाणि भवंति,
अन्नावि जो कोऽवि तत्थ उवट्ठाइ तंपि ते उवणेति भरहस्स, ताहे सो काकणिरयणेण अंकिज्जति, जेविते चेडा निम्माया भवंति | तेसिपि भरहो कागणिरयणेण चिंध करेति. पुणरवि बुं (भु)त्ता जहा छण्हं छण्हं मासाणं अणुओगो भवति । एवं ते उप्पना माहणा, काम जदा आइच्चजसो जातो तदा सोवनियाणि जनावइयाणि । एवं तेसिं अट्ठ पुरिसजुगाणि ताव सोवनिताणि 131 राया आइच्चजसे,महाजसे अतिवले य बलभद्दो । बलविरिय कत्तविरिते, जलाणावरि दंडविरिए य ।। ३ ॥१५॥
एतेहिं अट्ठहिं राइहिं जो उसभसामिस्स महामउडो आसि सो चातितो वोढुं, सेसेहिं न चाइओ । एत्थंतरे चित्तरगंडिता | विभासियव्वा जाव सगरो जातोत्ति । आदिच्चजसादीहिं अट्ठहिं अड्डभरहं भुत्तं , सेसेहि भयणा ॥
॥२१४॥ II एवं- अस्सावगपडिसेहे छटे छठे य मासि अणुओगो । कालेण य मिच्छत्तं [जओ] जिर्णत्तरे साधु
वोच्छेदो ॥३॥ १५२ ।। दाणं च. चिरंतनगाथा || १५३ ।। भरहेण दिनं, लोगोवि दातुं पवत्तो भरहपूजितत्ति
17ARAASAR
SARAAES
Page #217
--------------------------------------------------------------------------
________________
श्री आवश्यक चूण
उपोद्घात
नियुक्तौ
॥२१५॥
काउं, आरिया वेदा कता भरहादीहिं तेसिं सज्झातो होउति, तेसु वेदेसु तित्थगरथुतीओ जतिसावगधम्मो संतिकम्मादि य वनिअति, अणारिया पुण पच्छा सुलसायाश्यवल्क्यादिभिः कृता ॥ इति पुच्छत्ति दारं ॥
पुणरविय समोसरणे० ॥ ३ ॥ १५४ ॥ जिण चक्कि० || ३ || १५५|| तेणं कालेणं तेणं समएणं भगवं अट्ठावयमागतो विहरमाणो, समोसरणं, भरहो णिग्गओ महिद्धिए, वंदित्ता जिणिदमहिमं पेच्छंतो, पुच्छति, जहा ताता ! जारिसया लोगगुरू केवली तुन्भे सरिसया एत्थ किमनेवि भविस्संति ?, आमं, भगवं ! केवतिया ?, अह भणति जिणवरिंदो एरसिया तेवीसं अजितादि, तेसिं वनो पमाणं णामं गोसाई आयुआई मातिपितरो परियायो गती य सव्वा वत्तब्वया विभासियव्या ।
ताहे पुच्छति जारिसोम अहं एरिसा अने ताता !, अह भणति एक्कारस सगरादि होहिंति, तेसिं वन पमाणादि । ताधे सामी इमाणि णव जुगलगाणि अपुट्ठो चैव वागरेति । णव बलदेवा णव वासुदेवा । चन्नादि धम्मायरिया, को वा कहिं तित्थगरे अंतरे वा सव्वा वतव्वता विभासियव्वा ।
उसभे भरहो अजिते सगरो मघवं सणकुमारो य । धम्मस्स य संतिस्स य, जिणंतरे चक्रवहिदुगं ॥ ३-२१३ ॥ संती कुंथू य अरो अरहंता चेव चकवट्टी य । अरमाल अंतरंमि य । हवति सुभूमो य कोरव्वो ।। ३-२१४ ।। मुणिसुव्व णर्मिमि य होंति दुवे पउमनाभ हरिसेणा । णमिणेमिसु जयनामा अरिट्ठपासंतरे बंभो ॥ ३-२१५ ।। पंच सत अद्धपंचम, बायाला वेब अद्धघणुयं च । चत्ता दिवड धणुयं च चत्थे पंचमे चत्ता ॥
चक्रिवासुदेवादिः
॥२१५ ॥
Page #218
--------------------------------------------------------------------------
________________
चक्रिवासु| देवादिः
चूणों
नियुक्ती
पणुतीसा तीसा पुण अठ्ठावीसा य वीस धणुगाणि । पन्नरस बारसेवय अपच्छिमा सत्त य धणूणि ॥ आवश्यक है। एस ताव उस्सेहो चक्कीणं, इयाणिं आउगं तेर्सि। उपोदघात चउरासीति बावत्तरी य पुव्वाण सयसहस्साई। पंच य तिन्नि य एगं च सयसहस्सा उ वासाणं ॥
पंचणउतिसहस्सा चउरासीती य अहमे सट्ठी। तीसा य दस य तिन्नि य अपच्छिमे सत्त वाससया॥ ॥२१६॥
एवं ता आयुगं गतं, इयाणि गती-'अद्वैव गता मोक्खं ॥ | पंचारिहंते वंदंति केसवा पंच आणुपुवाए । सेज्जंस तिविट्ठादी धम्म पुरिससीह पेरंता ॥ ३-२०६॥
अरमल्लिअंतरे दोन्नि केसवा पुरिसपोंडरिय दत्ता । मुणिसुव्वयणमि अंतरे णारायण कण्ह नेमिमि ॥ ३-२०७ ॥ पढमो धणूणमसिती सत्तरि सट्ठीय पन्न पणयाला । अउणत्तीसं च धणू छब्बीसा सोलस दसेव ॥ | उच्चत्तं गतं-चउरासीति विसत्तरि सट्ठी तीसा य दस य लक्खाई । पन्नट्टि सहस्साई छप्पन्ना बारसेगं च ॥ | आउगं गतं -एगो य सत्त० (३-२००)।॥ अणिदाणकडा० (३-२०१)।। अढतकडा रामा० (३-२०२) ।। |चकिदुगं हरिपणगं पणगं चकीण केसवो चक्की । केसव चक्की केसव दुचकि केसी य चकी य ॥३-२०८ । तिविठू० (३-४० भा.) अयले (३-४१) आसग्गीवे (३-४२) ।। एते खलु पडिसत्तू. (३-४३ भा.)।॥ इयाणि जो चक्कवट्टी वासुदेवो वा जंमि जिणंतरे आसि तं भण्णति, एतेण संबंधेण जिणंतराणि कालतो णिदंसिज्जति । तं जहा
ASSACREACCASSECASCHAR
PRECAREERGARIES
॥२१६॥
Page #219
--------------------------------------------------------------------------
________________
उसभी वरवसभगवी ततियसमापच्छिमंमि कालंमि । उप्पनो पढमजिणो भरहपिता भारहे वासे ॥ १ ॥ पन्नासा लक्खेहिं आवश्यक
राणि चणे | कोडीणं सागराण उसभाओ । उप्पनो अजियजिणो ततिओ तीसाए लक्खेहिं ॥ २ ॥ जिणवसभसंभवाओ दसहि लक्खेहिं अयर-1 उपोद्घात
| कोडीणं । अभिणदणो य भगवं एवइकालेण उप्पनो ॥३॥ अभिणंदणाओ सुमती णवहिं लक्खेहिं अयरकोडीणं । उप्पन्नो नियुक्ती सुहपन्नो सुप्पभनामस्स वोच्छामि ॥ ४ ॥णउईय सहस्सेहिं कोडीण सागराण पुनाणं । सुमतिजिणाओ पउमो एवति कालेण
उप्पन्नो ॥ ५॥ पउमप्पभनामाओ णवहिं सहस्सेहिं अयरकोडीणं । सुहपुनो संपुन्नो सुपासनामो समुप्पनो ॥६॥ कोडीसएहिं ॥२१७॥
णवहिं उ सुपासणामा जिणो सपनो । चंदप्पभो पभाए पभासयंतो उ तेलोक्कं ॥ ७॥ णउतीय तु कोडीहिं ससीठ सुविहिजिणो समुप्पन्नो । सुविहिजिणाओ णवहिं कोडीहिं सीतलो जातो ॥८॥ सीतलजिणाउ भगवं सज्जसो सागराण कोडीए । सागरसय
ऊणाए वरिसेहिं तथा इमेहिं तु ॥ ९॥ छब्बीसाए सहस्सेहिं चेव छावढिसयसहस्सेहिं । एतेहिं ऊणिया खलु कोडी मग्गिल्लिया ल होति ॥ १०॥ चउपना अयराणं सेज़्जंसाओ जिणो उ वसुपुज्जो । वसुपुज्जाओ विमलो तीसहिं अयरेहिं उप्पनो ॥११॥
विमलजिणा उप्पनो णवहिं तु अयरेहि अणतइजिणोवि । चउसागरणामेहि अणंतईओ जिणो धम्मो ॥ १२ ॥ धम्मजिणाओ। संती तिहिं तिचउभागपलियऊणेहिं । अयरेहिं समुप्पन्नो पलियद्धणं तु कुंथुजिणो ॥ १३ ॥ पलियचउम्भागेण कोडिसहस्मूणएण वासाणं । कुंथूओ अरणामा कोडिसहस्सेण मल्लिजिणो ॥ १४॥ मल्लिजिणाओ मुणिसुव्वओऽवि चठपन्नवासलक्खेहिं । सुव्वयनामातो णमी लक्खेहिं छहिं तु उप्पनो ॥ १५ ॥ पंचहि लक्खेहिं ततो अरिट्ठनेमी जिणा समुप्पनो। तेसीतिसहस्सेहिं सतेहि |
॥२१७॥ अट्ठमेहिं वा ।। १६ । नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्डाइज्जसएहिं गतेहिं चरिमो समुप्पन्नो॥१७॥ ठवणा
THEHRESSESS)
A अयरहिं समुप्पन्नो पलिया ॥ मल्लिजिणाओ मणिसम्मपन्ना। तसीतिसहस्से
Page #220
--------------------------------------------------------------------------
________________
न
आवश्यक
|जिनान्त
राणि
उपोद्घात नियुक्ती
कोडि लक्ख ९
अभिनंदन कोडीओ णउति ९०
चंदप्पभ सागर ३०
॥२१८॥
वासुपुज्ज
कोडि लक्ख ५० कोडि लक्ख ३०
कोडिलक्ख १० उसभ अजित
संभव कोडीण णउतिसहस्सा ९० ।
कोडीण णव सहस्सा ९ । कोडीण णवसयाई ९ सुमति पउमप्पह
सुपास कोडिओ पव ९
कोडी ऊणाय १०० ६६२६००७ सागर५४वरि० पुष्पदंत सीतल
सेज्जंस सागर ९
सागर ४
सागर३ ऊणाई पलियचउन्भागहिं३. विमल अणंतइ
धम्मस्स पलितद्धं १२ पलित चउम्भाओउणउ वासकोडिश वास कोडि १ संति कुंथुस्स
अरस्स वास लक्ख ६
वरिसलक्ख ५
वास सहस्सा ८३७५० मुणिसु.
नमिस्स.
वास लक्ख ५४
मल्लिस्स वाससया २५० पार्श्व
वर्धमान.
A||२१८॥
मिस्त
Page #221
--------------------------------------------------------------------------
________________
चक्रयादियं त्रोत्पादः
आवश्यक
धात नियुक्ती ॥२१९॥
SAMAHIRAISHIAGO HOGAN HORAS
एत्थ य असंमोहत्थं जिणचक्किवासुदेवाणं जो जम्मि काले अंतरे वा जंवा पमाणं आयु वा एयस्स सुहपरित्राणत्थं इमो उवाओ-बत्तीसं घरयाई काउं तिरियाययाहिं रेहाहिं । उड़ायहाहिं काउं पंच घरयाई तो पढमे ॥१॥ पन्नरस जिण निरंतर सुन्न दुगंति जिण सुन्नतियगं च । दो जिण सुन्न जिणिदो सुन्न जिणो सुन्न दोन्नि जिणा ॥२॥ वितियपंतिठवणा-दो चक्की सुन्न तेरस पण चक्की सुन्न चक्की दो सुन्ना । चक्की सुन्न दु चक्की सुन्नं चक्की दुसुन्नं च ॥३॥ ततियपंतिठवणा-दस सुन्न पंच केसव पण सुन्नं केसी सुन्न केसी य । दो सुन्न केसवोऽविय सुन्नदुर्ग केसव तिसुग्नं ॥४॥ चउत्थपंतीए पमाणं पुब्बभणितं, पंचमपंतीए आउयं तहेव, तत्थ इमा ठवणा (४४ भा.) अह भणति णरवरिंदो ।
. तत्थ मिरीई नामं० (३-२०९) तं दाएइ (३-२१०) आदिगरोदसाराणं० (३-२११) पोतणाणामणगरी तस्स पहाणा, तहा महाविदेहे मूयाए णगरीए पियमित्तो णाम चक्कवट्टी। तं वयणं सोऊणं (३-२१२) अंचिताण तणूल्हाणि-रोमाणि सरीरे जस्स 'सो विणएणमुववओ० (३-२२३) तिक्खुत्तोत्ति त्रिकृत्वः तिन्नी वारे इत्यर्थः । वग्गुत्ति वा वायत्ति वा वयणंति वा एगट्ठा ।।
लाभा हु ते सु० (३-२१४) लाभा नाम लाहगा । दस चोद्दसमो णाम चउव्वीसतिमो ।
आदिगरो दसाराणं (३-२११) णवि ते पारिब्वज्जं चंदामि अहं, इमं च ते जम्मं । जं होहिसि तित्थगरो अपच्छिमो तेण वंदामि ॥ (३-२१५)
NCREASIA
॥२१९॥
Page #222
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण
उपपात निर्युक्तौ
॥२२०॥
ऋषभ अजित संभव अभिनंदन सुमति पद्म सुपार्श्व चंद्र सुविधि शीतल श्रेयांस वासुपूज्य विमल अनन्त धर्म
सगरो ०
०
०
०
०
०
०
भद्द ०
०
०
५०० ४५० ४०० ७२ ६० कुंथू अ
८४पूर्व
संतिमाहो
संतिजाहो
०
कुंथू अरो
०
०
धणु ४०| धणु ३५ धणु ३० वरि वाससह वास
सल० स्स
१
९५
०
०
०
०
०
३५० ३०० २५० २०० १५० १०० ५० ४० ३० २० १० ० मल्लि
२
मुणिसुव्वय
०
०
..
स६० वासस०
८४
६५
०
सुभूम
०
रस
६०
0
पउम
०
९० ८० ७० ६०
१ ८८लक्षवर्ष ७२ ६०
० णमि ०
०
०
०
०
०
तिविठू दुविठू सयंभू पुरिसोत्तम पुरिस० ०
५०
४५ ४२
३०
१० ५
हरिस जयना
निमि
०
० मघवा सनत्कुमा.
०
पुरिसपुंड
०
दत्त
०
० णाराय ०
कण्हो
०
०
०
धणुह२९ धणुह २८ वणुह २६ धणुह २५ घणुह २० घणु. १६ धणु. १५ धणु. १२ धणु. १० घणु. ७ हत्था-९ इत्थ-७
[वास सह
०
४०||
३
० पास वीरो
भदत्त ०
वासस० वासस० बासस० वासस्र० वासस० वासस० वासस० वाससत बाससया वरिस ५६ ५५ ३० १२ १० ३ १ ७ १ ७२
शलाकायंत्रे
॥२२० ॥
Page #223
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात
नियुक्ती
॥२२१॥
एवन्नं धोकर्ण० (३-२२६) तं वयणं सोऊणं० (३-२२७)जदि वासुदेव० (३-२२८) अहयं च दसाराणं पिया य मे चक्कावडिवंसस्स | अज्जो तित्थगराणं[पढमोति वद्धति ] अहो कुलं उत्तमं मज्झ (३-२२९) एत्थं नीयागोयं कम्मं निबद्धं । पुच्छत्ति गतं इयाणि नेव्वाणंति दारं
एवं च सामी विहरमाणो थोवूणगं पुव्वसयसहस्सं केवलिपरियायं पाउणत्ता पुणरवि अट्ठावर पञ्चए समोसढो, तत्थ चोइसमेण भण पाओवगतो, तत्थ माहबहुलतेरसी पक्खेणं दसहिं अणागारसहस्सहिं सद्धि संपरिवुड़े संपलियंकाणसनो पुव्वण्हकालसमयंसि अभिइणा णक्खत्तणं सुसम दूसमा ए एगूणणउती हिं पक्खेहिं सेसेहिं खीणे आउगे णामे गोते वेयणिज्जे कालगते जाव सव्वदुक्खन्पहीणे । चुलसीतीए जिणवरो समणसहस्सेहिं परिवुडो भगवं । दसहिं सहस्सहिं समं निव्वाणमणुत्तरं पत्तौ ॥१॥ भरो य तेलोकबंधुणा ताएण भत्तं पच्चक्खातन्ति सोतुं परमसोय संततहिदयों पादेहिं चैव पधावितो, सरुहिरकदमेहि य चालिओ, सो तेण परिस्समो न चैव वेइओ, ताहे सामि वंदित्ता पज्जुवासति परमदुही, तं समयं च णं सक्कस्स आसणचलणं, ओहीए परंजणं, पणामादिकरणं जीतसरणं देवादिआहूयनं जहा जम्मणे जाव देवेहिं देवीहि य संपरिवुडे जाव जेणेव भगवं तेणेव उवागच्छति उवागच्छित्ता विमणो णिरागंदे अंसुपुन्ननयणे तित्थगरं तिक्खुत्तो आदाहिणपयाहिणं करेति, करेता नच्चासने णाइदूरे सुस्समाणे जाव पज्जुवासति । एवं सच्चे देविंदा सपरिवारा जाव अच्चुए आणयच्या, एवं जाव भवणवासीणवि इंदा, वाणमंतराणं सोलस, जोइसियाणं दोन, णियगपरिवारा नेयव्या ' जाव य असुरावासा जाव य अट्ठावओ णगवरिंदो | देवेहिय देवीहि य अविरहियं संचरतेहि ॥ १ ॥ एवं सव्वेहिं देवावासेहिं एवं तत्थ भगवंतो देविंदन रिंदेहिं परिवुडा णिव्यत्ति । इयाणिं कूडा धूभजिणघरे, एत्थ दो गाथा-
मदकरणं
॥२२१॥
Page #224
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२२२॥
ठेठवाण चितगा ( ) एवं निव्वाणं गते भगवंते तरणं से सक्के ते बहवे भवणवतिवाणमंतरजोतिस बेमानिए देवे | एवं वयासी — खिप्पामेव भो णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरह २ ततो चितगाओ रएह, एगा बट्टा पुव्वेणं सामिस्स, एगा तंसा दक्खिणणं इक्खागकुलुप्पन्नाणं, एगा चउरंसा अवरेणं अवसेसाणं अणगाराणं, तेऽवि तहेव करेंति । तए णं से सक्के आभिओगे देवे सहावेति सद्दावेत्ता एवं वयासी – 'खिप्पामेव भो ! खीरोदगसमुदाओ खीरोदगं साहरह, तेऽवि तहेव साहरंति, तते णं से सक्के तित्थगरसरीरगं खीरोदएणं ण्हाणे, ण्हाणित्ता सरसेणं गोसीसवरचंदणेण अणुलिपति २ हंसलक्खणं पडसाडगं नियंसेति नियंसेत्ता सव्वालंकारविभ्रूसियं करेति, तए णं भवणवई जाव वेमाणिया गणहरसरीरगाई अणगारसरीरगाणि य खीरोदएण व्हावेंति सरसेणं गोसीसचंदणेणं अणुलिपति २ अहयाई दिव्वाई चैव देवदूसजुयलाई नियंसेति २ सव्वालंकारविभूसियांई करेंति । तए णं से सके बहवे भवणवति जाव वैमाणितादि एवं वयासी खिप्पामेव भो ! ईहा मिगउसभतुरग जाव वणलतभत्ति चित्ताओ ततो सीयाओ विउव्वह, एगं सामिस्स, एगं गणहराणं, एगं अवसेसाणं, तेऽवि तहेव करेंति । तते णं से सके विमणे जाव अंसुन्ननयणे सामिस्स विणट्ठजम्मजरामरणस्स सरीरगं सीयं आरुमति जाव चितगाए ठवेति, तएणं ते बहवे भवणवति जाव वेमा| पिया गणहराणं अणगाराण य विगढ जाव सरीरगांई सीयं आरुभेति जात्र चितगाए ठावेंति । तएणं से सके अग्गिकुमारे देवे सद्दावेति सदावेत्ता 'खिप्पामेव भो ! तिसुवि चितगासु अगणिकायं विउव्वह, तरणं ते अग्गिकुमारा चिमणा निराणंदा अंसुपुन्ननयणा जाव बिउव्वंतित्ति, अग्गिकुमारा देवा मुखतो अग्गिं विधा- सृजः, ततः प्रतीतं अग्गिमुखा वै देवाः इति । ताहे तव वाकुमारा वातं विउव्वंति, जाव अगणिकार्य उज्जालेंति । तए णं से सक्के ते बहवे भवणवति जाव एवं वयासी- खिप्पामेव भो तिसुवि चितगासु
निर्वाणम्
॥२२२॥
Page #225
--------------------------------------------------------------------------
________________
चूर्णी
श्री अगुरु तुरुकं घतं मधु च भारग्गसो य कुंभग्गसो य साहरह, तेवि जाच साहरति । ताहे मैसं सोणितं च झामितं, तएणं तहेव || निर्वाणम आवश्यक मेहकुमारा देवा तित्रिवि चितगाओ खीरोदएणं निव्वावंति । ताहे सक्को सामिस्स उवरिल्लं दाहिणं सकहं गेण्हति, ईसाणो
उत्तरिल्लं गेण्हति, चमरो हेडिल्लं दाहिणं बली हडिल्लं वागं, अवसेसा भवण जाव वेमाणिया जहारिहं अवसेसाई अंगमंगाई गेण्हंति । उपोद्घात तए णं से सके बहवे भवणवति जाव वेमाणिया एवं वयासी-खिप्पामेव भो तओ चेइअथूभे करेह, एग सामिस्स एर्ग नियुक्ती
गणहराणं एगं अवसेसाणं, तेवि तहेव करेंति । तए णं ते बहवे भवणवति जाव वेमाणिया देवा देवीतो य तित्थगरस्स भयवतो ॥२२३॥
परिणिव्वाणमहिमं करेंति, करता जेणेव गंदीसरवरे दीवे तेणेच उवागच्छंति उवागच्छित्ता अट्ठाहियाओ महामहिमाओ करेंति ।
एवं जहा जंबुद्दीवपन्नत्तीए जाव महिमाओ करेत्ता जेणेव साई साइं विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ 13 सभाओ सुहम्माओ जेणेव माणवगा चेतितखंभा तेणेव उवागच्छंति उवागच्छिंत्ता वइरामएसु गोलवट्टसमुग्गएसु जिणस्स सकहाओ पक्खिवंति पक्खिवित्ता विपुलाई भोगभोगाई झुंजमाणा विहरंतित्ति।
लोगो य पच्छा छारं संचिणति, तमि छारेण डोंगरा कता, तप्पभिति छारेण डोंगरा लोगो करेइ, लोको सद्धाए तेण छारेण समालभति, कोइ पोंडगाणिं करेति, तप्पति लोगो छारेण समालभतीति, ते च सड्डा अग्गिसकधादीणि जायंति, ताहे देवेहिं
भाणितं--इमे केरिसगा जायगा ?, ततो जायगसहो जातो, ताए अग्गि घेत्तुं ते सएमु सएसु गेहेसु ठवेंति, एवं ते आहियग्गिणो 15जाता । ते य अग्गिणो जो सामिस्स तणओ सो दोऽवि संकमति, इक्खागाणं तणओ इतर संकमति, सेसअणगाराण तणआ णIDS
॥२२३॥ दिन संकमतित्ति । भरहो य तत्थ चेतियघर करेति वड्ढतिरयणेण जोयणायाम तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभागं अणेग-15
SAMRA
RANDICRACHAR
Page #226
--------------------------------------------------------------------------
________________
-
श्री खमसयसंनिविट्ठ । एवं जहा वेयड्डसिद्धाततणं जंबुद्दीवपन्नत्तीए जाव झता, तस्स णं चउद्दिसिं चत्तारि दारा सेता वरकणगथू-४ अष्टापदे आवश्यक
भितागा जाव पडिरूवा । तेसिं णं दाराणं उभतो पासं दुहतो निसीहिताओ सोलस सोलस चंदणकलसा वनओ एवं नेयध्वं जाव चूर्णी
सोलस सोलस वणमालाओ अट्ठमंगलगा। तेसि णं दाराणं पुरतो पत्तेयं २ मुहमंडवे पन्नत्ते, अणेगखंभसय० सभा वनओ, तेसिं चालणं मुहमंडवाणं पत्तेयं पत्तेयं तिदिसिं तओ दारा पन्नत्ता, सेता वरकणगथूभितागा दारवनओ, जाव सोलस वणमालाओ। तेसि नियुक्ती
गणं मुहमंडवाणं उल्लोओ पउमलताभत्तिचित्ता जाव भूमिलताभत्तिचित्ता अंतो बहुसम०, तेसिणं मुहमंडवाणं उप्पि अट्ठट्ठ मंगलता ॥२२४॥ पनत्ता सोत्थिय जाव कत्थती य छत्ता, तेसिं णं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पेच्छाघरमंडव पन्नत्ते, मुहमंडवस्स पमाणवत्तव्वया
सरिसा जाव बहुसमरमणिज्जाणं भूमिभागाणं बहुमझदेसभागे पत्तयं पत्तेयं अक्खाडए पन्नत्ते, ते णं अक्खाडगा सबवइरामया अच्छा जाव पडिरूवा । तेसिणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं पत्तयं उप्पि सीहासणा । तासि उप्पि विभाये लंबूसा, वन्नतो। तेसिणं पेच्छाघरमंडवाणं पुरतो पत्तेयं पत्तेयं मणिपोढिया पनत्ता सव्वमणिमया अच्छा जाव पडिरूवा । तासिणं मणिपेढियाणं
उपि पत्तेयं पत्तेयं चेइयचभे पन्नते, तेणं चेतियथूभा संखक जाव सबरयणामया अच्छा उप्पि अट्ठट्ठमंगलता । तेसिणं चेतियनाथूभाणं पुरतो पत्तेयं पत्तेयं चउद्दिसि चत्तारि मणिपढियाओ मणिमया। तासिं णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चत्तारि | | जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ सबरयणामतीतो संपलियंकणिसन्नाओ थूभाभिमुहीओ चिट्ठति, तंजहा-रिसभा बद्धमाणा, चंदप्पभा, वारिसेणा। तेसिणं चेतियथूभाणं पुरतो पत्तयं पत्तयं मणिपढिता पन्नता सधमणिमतीओ । तासिणं पत्तेयं पत्तेयं चेतियरुक्खा बन्नओ जाव लताओ उप्पि अट्ठट्ट मंगलगा । तेसिणं चेइयरुक्खाणं पुरओ पत्ते पत्तेयं मणिपेढिया सबमणिमया ।
--
-
--
-
-
Page #227
--------------------------------------------------------------------------
________________
है तासि उप्पि पत्तेयं पत्तेयं महिंदज्झए वइरामए जाव अट्ठट्ठ मंगलगा, तेसिणं महिंदज्ज्ञयाणं पुरतो पत्तेयं पत्तेयं गंदापुक्खरणीतो है। आवश्यक जाव तिसोणपडिरूवगा तोरणाई । तत्थणं चेइयघरे अडयालीसं दसगा मणोगुलियाणं पुरत्थिमेणं सोलस दसगा, पञ्चत्थिमणं ।
चूर्णी | सोलस दसगा दाहिणणं अट्ठ दसगा उत्तरेणं अट्ठदसगा। तासु णं मणोगुलियासु बहवे सुवन्नरुप्पमया फलगा । एवं जहा सभाए उपोद्घात
जाव दामा चिट्ठति । तत्थणं चेइए अडयालीसं दसगा गोमाणसिगाणं पुरथिमेणं सोलस जहा मणगुलिया, तासु बहवे सुवनरुप्पनियुक्ती
मता फलगा । फलएसु णागदंता । णागदंतएसु रजतामया सिक्कगा. सिक्कएसु धूवघडिताओ । तत्थणं चीतयउल्लोओ पउमलता॥२२॥
भत्तिचित्तो जहा सूरियाभे । तस्स णं चेतियस्स अंतो बहुसमरमणिज्जे भूमिभागे वनओ । तस्सणं बहुमज्झदेसभाए मणिपेढिया | सव्वमणिमया जाव पडिरूवा । तीसे णं उप्पि देवच्छंदए सव्वरयणामए अच्छे जाव पडिरूवे । तत्थ णं देवच्छंदए चउवीसाए तित्थ-17 ४ गराणं नियगप्पमाणवन्नेहिं पत्तेयं पत्तेयं पडिमाओ कारेति । तासि ण इमेतारूवे वन्नावासे पण्णत्ते, तंजहा-अंकामयाई णक्खाइं अंतो-18 | लोहितक्खपडिसकाई तवणिज्जमया हत्थपायतला कणगमया पादा कणगामयीतो जंघाओ कणगमया जाणू कणगामया ऊरु कणगा-३
मयीओ गायलट्ठाओ रिट्ठमईओ रोमरातीओ तवणिज्जमयीओ णाभीओ तवणिज्जमया बुब्बुया तवणिज्जमया सिरिवच्छा कणगाम| तीओ बाहाओ कणगामईओ गीवाओ रिद्वामयाई मझाई पवालमया ओट्ठा फालितामया दंता तवणिज्जमतीओ जीहाओx तवणिज्जमया तालुया कणगमतीओ णासाओ अंतोलोहितक्खपडिसगाओ रिट्ठामयाई अच्छिपत्ताई अंकमयाइं अच्छीणि अंतोलोहियक्खपडिसेकाई रिट्ठामतीओ पुलकामतीओ दिट्ठीओ रिट्ठामयीओ भुमुकाओ कणगामया कवोला कणगामया सवणा कणगामया | णिडालपट्टा, बहरामतीओ सीसघडीओ तयणिज्जमयीओ केसंतभूमीओ रिदुमया उवरिमुद्धया। एवं नियगवनवि भासा कायव्वा ।
OROSS-CROSORRA%
॥२२५॥
%
Page #228
--------------------------------------------------------------------------
________________
श्री
चूणों
वासिणं जिणपडिमाण पिडओ एगमेगा छत्तधरा पडिमा हिमरययकुंदेदुप्पगासं सकोरंटमल्लदाम मणिमुत्तसिलप्प-18 अष्टापदे आवश्यक
दिवालजालं फलिहदंड धवलं आतपत्तत्तय गहाय सलील धारमाणीओ २ चिट्ठति । तासिण जिणपडिमाणं उभतो पास दो दोद चत्य उपोद्घात
| चामरधारपडिमाओ चंदप्पभवहरवेरुलियणाणामणिरयणखचितचित्तदंडाओ सुहुमरयतदीहवालाओ संखकुंददगरयअमयमधियफेनियुक्ती
18 पपुंजसंनिकासाओ चवलाओ चामराओ गहाय सलील वीयेमाणीओ २ चिट्ठति । तासिणं जिणपडिमाणं पुरओ दो दोणागपडि
माओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारगपडिमाओ सव्वरयणामयीओ। तत्थ ण देवच्छंदए चउ-18 ॥२२६॥ वीसं घंटाओ चउब्बीस चंदणकलसा, एवं एतेणं अभिलावेण भिंगारा आदंसा थाला पातीओ सुपइट्ठा मणगुलिया वातकरगा
चित्ता रयणकरंडा इयकंठा गयकंठा णरकंठा जावा उसभकंठा । पुष्फचंगेरीओ एवं मल्लचुण्णगंधवत्थआभरणचउव्वीसं पुप्फपडला, एवं जाव चउव्वीसं आभरणपडलगा, चउब्धीसं लोमहत्थगपडलगा, चउव्वीसं सीहासणा, एवं छत्ता चामरा, चउब्वीसं तेल्लसमुग्गा एवं जाव चउव्वीसं धूयकडच्छुयात्त । तस्स णं चितियस्स उम्पि अट्ठमंगलगा सेया जाव उप्पलहत्थगा य । एवं तं चइयं अणेगखंभसयसनिविटुं अब्भुग्गतसुकतवयरवेइयागं तोरणवररइयसालिभंजियं सुसिलिडविसिट्ठलट्ठसंठितपसत्थवेरुलियविमलखंभ णाणामणिकणगखतितउज्जलवहुसमसुविभत्तभूमिभाग ईहामियउसमतुरगणरमकरविडगवालकिबररुरुसरभचमरकुंजरवणलतपउमलत--- भत्तिचिचं खंभुग्गतवइरवेइयापरिगताभिरामं विज्जाहरजमलजंतजुत्तमिव अच्चिसहस्समालिणीय रूबगसहस्सकलितं भिसमीण
18॥२२६॥ भिम्भीसमीणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं कंचणमणिरयणभियागं णाणाविहपंचवत्रघंटापडागपरिमंडियग्गसिहरं धवलं मिरीयिकवयं विणिम्मुयंत लातुल्लोइयमहिय गोसीससरसरत्तचंदणदद्दरदिनपंचगुलितलं उवचियबंदणकलसं चंदणघडसुकत
Page #229
--------------------------------------------------------------------------
________________
श्री
चूणों
हा तोस्थपडिदुबारदेसभार्ग आसत्तोसत्तीवउलबट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलितं कालागरुपव- अष्टापदे आवश्यक सरकुंदुरुक्कतुरुकधूवमघमतगंधुदुताभिरामं सुगंधवरगंधगंधितं गंधवट्टिभूतं अच्छरगणसंघसंविकिन्नं दिव्वतुडितसद्दसंपणदितं चैत्यं
द्र सब्बरयषामयं अच्छं जाच पडिरूवं कारवेत्ता भातुसयस्स य तत्थेव पडिमाओ कारवेति, अप्पणो य पडिम पज्जुवासंतिय, सयं च ६:मरतस्य उपोद्घात थूभाणं एगं तित्थगरस्स व सेसाणं एगूणगस्स भाउयसयस्स, मा तत्थ कोइ अतिगमस्सतित्ति लोहमणुया ठविया जंताउत्ता, जेहिं तत्थ
दीक्षाकेवले नियुक्ती
| मणुया अइगंतुं ण सक्कैति । खतूण य भंजूण य पासाई दंडरयणणं छिन्नकडगं काऊण अट्ठ पयाणि करोत, जोयणे जोयणे पदं, ॥२२७॥
पच्छा सगरपुत्तेहिं अप्पणो कित्तणनिमित्तं गंगा आणीया डंडरयणणं । भरहोवि कालण अप्पसोगो जातो। ताहे पुणरवि भोगे | भुजितुं पवचो । एवं तस्स पंच पुब्बसयसहस्साई अइक्कंताई भोगे भुंजमाणस्स । इयाणिं भरहस्स दिक्वात्त, कविलवत्तव्वया पच्छा संबंधा भनिहिती । तत्थ
आयंसघरपवेसो०॥३॥ २४९ ।। अह अनया कयाति सव्वालंकारविभसितो आयसघरं अतीति, तत्थ य सव्यगिओ पुरिसो दीसति, तस्स एवं पेच्छमाणस्स अंगुलेज्जगं पडिय, तं च तेण ण णायं पडिय, एवं तस्स पलोएंतस्स जाहे तं अंगुलिं पलोएति जाव सा अंगुली न सोहति तेण अंगुलीज्जएण विणा, ताहे पेच्छति पडिय, ताहे कडगंपि अवणेति, एवं एक्केक्कं | आभरणं अवणेतेण सव्वाणि अवणीताणि, ताहे अप्पाणं पेच्छति, उच्चियपउमं व पउमसरं असोभमाण पेच्छइ, पच्छा भणति
आगतुंएहिं दव्बेहिं विभूसितं इमं सरीरगति, एत्थं संवेगमावो । इमं च एवं गतं सरीरं, एवं चिंतेमाणस्स ईहावूहामग्गणगवेसणं | करेमाणस्स अपुवकरण झाणं अणुपविट्ठो केवलणाणं उप्पाडेति । तत्थ सस्को देवराया आगतो भणति-दव्वलिंग पडिवज्जह,
SAMACROSCARSAACAR
RKAXXX************
Page #230
--------------------------------------------------------------------------
________________
चूणों
श्री जाहे णिक्खमणसक्कार करेमि, ताहे संनिहिताए वाणमंतरीए देवताए लिंगग्गहणं उवढवितं, ताहे सस्केण देविदेण बंदितो, कपिलस्य आवश्यक अमेहि य, ताहे भगवं एगं पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता मासिएणं भत्तेणं अपाणगेण समणेणं णक्खत्तेणं परिनिब्बुए
परिवा
जकता अट्ठावए । भरहसामी दसहिं रायसहसहस्सेहिं सद्धिं पब्बइओ । सेसा णव चक्किणो साहस्सपरिवारा पव्वइया । आइच्चजसो । उपोद्घात नियुक्ती
सक्केण अभिसित्तो । एवं अट्ठ पुरिसजुगाणि अभिसित्तत्ति ।
_ इयाणि कविलित्ति दारं, तत्थ 'पुच्छंताण कहेती ॥३॥ २५० ।। सो य मिरिती सामिमि परिनिव्वुएवि साधृहिं| ॥२२८॥ समं विहरति, तस्स य विहरमाणस्स जो उवट्ठाति तं पव्वावेऊण साधूणं देति, जाव सो अन्नया कयाती गिलाणो जातो, ताहे
साधुणो असंजयस्स वेयावडिया ण कज्जीतत्ति तेणं ते ण करेंति, ताहे सो संकिलिट्ठो चिंतेइ-अहो इमे साधुणो निरणुकंपा, इयाणि जदि उडेमि जो य मे उट्ठावेति तं अप्पणो चेव पवावेमि, एवं सो अनया रोगविमुक्को विहरति, तत्थ कविलो नाम रायपुत्तो, सो तस्स पासे धम्म सुणति, इमो य से अणगारधम्म पनवेति, ताहे सो भणति- तुम्भे अन्नहा ठिता, इमं च अनहा | पनवेह, मिरिती भणति- एस साधणं धम्मो, अहं पावकम्मो ण सक्कमि काउं, सो भणति- एत्थ तुम्भं अत्थि किंचि ?, ताहे सो
भणइ- एतेसु अत्थि, इहवि मणागं, एत्थंतरा एएण दुम्भासिएणं संसारो अणेण वड्डितो कुधर्म बईतेण, जेण सागरोवमकोडा8 कोटि भमितो।
तंमूलं संसारो॥३॥ २५२ ॥ सोवि कविलो ण किंचि पडिवज्जति साहणं, ताहे मिरीई चिंतति- एस साधणं गाहणं RT॥२२८॥ पण गेण्हति, मम य बितिज्जेणं कज्ज तम्हा पवावेमि, सोणेण पव्वावितो । एवं सो तेण समं विहरति, एवं काले बच्चंते अप्पणो
04561-%-56243644
Page #231
--------------------------------------------------------------------------
________________
श्री
आवश्यक
देवो जातो ४ ॥
मवाः
चूणी
जाणति सत्थं वा पोत्थं वा, जाग उववो, ओहिं पज
उपोद्घात नियुक्ती
।।२२९॥
आउक्खए चतुरासीतिं पुन्वसयसहस्से सव्वाउं पालइचा कालमासे कालं किच्चा अणालोयियपडिक्कतो बंभलोए कप्पे दससागरो- IM श्रीवीरस्य वमद्वितीए देवो जातो ४ ॥
सोऽवि कविलो मुक्खो ण किंचि जाणति सत्यं वा पोत्थं वा, जोवि उवट्ठाति ण तस्स कहेतुं जाणति, णवीर आसुरिं पव्या| वेति, तस्स आयारगोयरं ववदिसति, एवं जाव सोऽवि कालगतो बंभलोए उववबो, ओहिं पड़जति २ आसुरिं पासति, तस्स | चिंता जाता, जहा-मम सीसो ण जाणइ कांच, उवदेस से देमित्ति सो आगासे पंचवन्नं मंडलं करेत्ता तत्थ द्वितो, स च तत्र | दर्शयति अव्यक्तप्रभवं व्यक्तं, चतुर्विंशतिप्रकारं ज्ञानं प्रकाशयति, ततः पस्यति अज्ञानावृत्तस्य तत्रैव प्रलीयते, पश्चात्तत्पष्टितंत्र | संवृत्तं, एवं कुतित्थं जातं । तं कविलो पढिज्जमिति । इयाणि जहा कोडाकोडिं भमितो जह य तिविट्ट वासुदेवो चक्कवट्टी तित्थ| गरो जातो मिरिती एत पगतं मिरितीवत्तव्वयं भणति
इक्खाएमु मिरिई चउरासीतिय यंभलोगंमि । कोसिओ कोल्लागंमी असीतिमायुं च संसारे ॥ ३ ॥२५३॥'
एवं सो मिरीयी तातो बंभलोगाओ चइऊणं कोल्लाओ णाम संनिवसो तत्थ कोसितज्जा बंभणा जातो, तत्थ असीति पुव्वसयसहस्साई परमाउं पालतित्ता ५ संसारं अणुपरियट्टितो. एवं चिर कालं अणुपरियट्टित्ता थूणाणामं सन्निवेसो, तत्थ पूसमित्तो णाम माहणो आयातो, तत्थ से आउंबावत्तरं पुव्वसयसहस्साई, तत्थवि निविनकामभोगो परिव्याओ पव्वतितो ६।।
॥२२९॥ कालमासे कालं किंचा सोधम्मे उववन्नो अजहन्नुवकोसठितीओ, ततो चुतो चेइए संनिवेसे अग्गिज्जोओ माहणो जातो, चोवढेि पुवसयसहस्साई सव्वाउं, तत्थ परिवाओ जाओ८, ईसाणे उववनो अजहन्नुक्कोसद्वितीओ ९, ततो चुतो मंदिरे संनिवेसे अग्गि
555555
Page #232
--------------------------------------------------------------------------
________________
18| भूतिणाम माहणो छप्पन पुन्चसयसहस्सा सवायु, तत्थवि परिव्याओ १०, सणकुमारे मज्झिमहिती उववन्नो ११, ततो चुतो ||श्रीवीरस्य आवश्यकता सेयवियाए भारदाए उ माहणो जातो, चोतालीसं पुव्वसयसहस्साई, तत्थवि परिवाओ १२, माहिदे उववन्नो १३, ततो चुतो
भवाः चूणा एत्थंतरे संसार अणुपरियट्टइ, उव्वट्टिता रायगिहे थावरो माणो जातो, चोतीस पुव्वसयसहस्साई , तत्थवि परिवाओ १४, उपोद्घात हा नियुक्ती
बंभलोए सुरो १५, एताओ छप्पारिवज्जाओ अणुबद्धं, ततो चुतो चिरं संसारं भमिता। ततो भमित्ता रायगिहे णगरे विस्सणंदी,
है तस्स भाता विसाहभूती,सो य जुवराया, तस्स जुबरण्णो धारिणीए देवीए विस्सभूतित्ति नामेण पुत्तो जाओ, रन्नो पुत्तो विसाहनांदत्ति। ॥२३०॥
जातो०।।३ ॥२५७|| रायगिह विस्सनंदी, विसाहभूती य तस्स जुवराया, जुवरन्नो विस्सभूती, विसाहणंदी य इतरस्स, तस्स विस्सभूतिस्स वासकोडी आउं, तत्थ पुप्फकरंडगं णाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पविहरति,
जा सा विसाहणंदिस्स कुमारस्स माया तीसे दासचेडीओ पुष्करंडए उज्जाणे पुकाणि य पत्ताणि य आणति, पेच्छंति य विस्स| भूतिं कितं, तासिं अमरिसो जातो, ताहे साहति जहा एवं कुमारो उवललति, किं अम्हं रज्जणं वा बलेण वा जदि विसाहणंदी दण भुंजती भोगे, अम्ह णाम, किं पुण जुवरन्नो पुत्तस्स रज्जं जस्सेरिसं ललितं, सा देवी तासिं अंतियं एवं सोउं ईसाए कोवघरं
पविट्ठा, जदि ता रायाए जीवंतण एस एरिसा अवत्था जाहे राया गतो भविस्सति ताहे एत्थ अम्हे को गणेहिति?, राया गमेति, ॥२३०॥ सा पसादं ण गेण्हति, किं मे रज्जेणं तुमे वत्ति?, ताए कहित-मम पुत्तो दासो जह अच्छति, संणविज्जति तहवि ण ठाति, पच्छा तेण अमच्चस्स सिटुं, ताहे अमच्चो तं देवि गमेति, तहवि ण ठाति, ताहे सो अमच्चो रायं भणति-मा देवीए वयणातिशक्कमो कीरतु , मा अप्पाणं मारेहिति, को पुण उवातो होज्जा?, ण य अम्ह वंसे अनमि आतगते उज्जाणं असो अतीति, तत्थ
R%25
24
Page #233
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
उपो घात नियुक्तौ
॥२३१॥
वसंतमासं ठितो मासग्गेसु अच्छति, उवाओ कज्जतु, जो एत्थ य पञ्चंतराया तस्स अत्थेण लेहो लिहिज्जतु, अन्ने पुरिसा लेहारिया कीरंतु, ताहे ते लेहारा राउले उवणीता, एवं एतेण कयगेण कूडलेहा रन्नो उचडविया, ताहे राया जतं गण्हति, कुमारेण सुतं, ताहे भणति – मए जीवमाणे तुब्भे कीस णागच्छही, ताहे सो गतो, ताहे चैत्र इमो अइगतो, सो य तं पच्चतं गतो, किंचि ण पेच्छति उड्डमारंतगं, ताहे आहिंडित्ता जाहे णत्थि कोवि ताहे पुणरचि पुप्फकडगं उज्जाणं आगतो । तत्थ दारवाला डंडगहितहत्था भणति मा सामी! अतीह, सो भणति किं निमित्तं ? तेहिं भणितं एत्थ विसाहणंदी कुमारो रमति एयमहं सोऊण ताहे कुमरो आसुरुत्तो, तेणं णातं कृतकंति, तत्थ कविट्ठलता अगफलभरसमोणता सा मुट्ठिप्पहारेण आहता, जहा तेहिं कविट्ठेहिं भूमी अत्धुता एवं तुब्भं अहं सीसाई पार्डेतो जाद अहं महलापिउणो गोरवं ण करतो, अहं में छोण णीणितो, तम्हा अलाहि भोगेहि, ततो निग्गतो भोगा अवमाणमूलंति संभूताणं थेराणं अंतियं पव्वइओ । तं पव्वइयं सोउं ताहे राया संतेपुरपरिजणो जुवराया य णिग्गतो, ते तं खमावेंति, णो य सो तेसिं संगतिं गेहति, इतरोऽवि बहूहिं छट्ठट्ठमेहिं अप्पाणं भावेमाणो बिहरह । एवं सो भगवं विहरमाणो महुरं नगरं पत्तो, इमो य विसाहणंदी कुमारो तत्थ मधुराए पितुत्थाए रन्नो अग्गमहिसीए धूता लद्वेल्लिया तत्थ गतओ, तत्थ से रायमग्गे आवासो दिनो, सो य विस्तभूती अणगारो मासखमणपारणए हिंडतो तं देसं आगतो जत्थ ठाणे कुमारो विसाहनंदी कुमारो अच्छति तं देसं पत्तो, तत्थ तेहिं पारीसच्चएहिं पुरिसेहिं भन्नति - सामी ! एतं पव्वइतगं तुब्भे जाणह ?, सो भणति ण जाणामि, तेहिं भणितं - एस विस्तभूतिकुमारो, तं दट्ठूण तस्स ताहे चैव कोवो जातो । तत्थंतरा सो सूर्तियाए गावए सोल्लितो पडिततो, ते तेहिं उकडिकलकलो कतो, इमं च णेंहिं भाणयं तं बलं तुज्झ कवित्थ
श्रीवीरस्य भवाः
॥२३१॥
Page #234
--------------------------------------------------------------------------
________________
श्री
चूर्णी
A
नियुक्ती
पाडणं च कहिं गतं?, ताहे तेण ततो पलोइत, दिट्ठो य मेण सो पावो, ताहे अमरिसेणं तं गावि अग्गासिंगेहिं गहाय उड्डे उव्विहति,13 श्रीवीरस्य आवश्यक सुदुन्बलस्सावि सीहस्स किं सियालेहिं बलं लंधिज्जति ?, ताहे चेव नियत्तो, इमो दुरप्पा मम अज्जवि रोसं ण मुयति, ताहे
भवाः सो णियाणं करेति, जदि इमस्स तवनियमबंभचेरस्स अस्थि फलं तो आगमेस्साणं अपरिमियबलो भवामि १६, ४ उपोद्घात
| ताहे सो तत्थ अणालोइयपडिक्कतो महामुक्के उववन्नो १७, तत्थ उक्कोसद्विती । ततो चुतो पोयणपुरे|
पुत्तो पयावइस्स मियावतीकुच्छिसंभवो, भगवं! तस्स कहं पयावतिचि णाम ?, तस्स पढम रिवुपडिसत्तू णाम होत्था, ।।२३२॥ तस्स भद्दा देवी, तस्स पुत्तो भद्दाए अत्तए अचले णाम कुमारो होत्था, तत्थ अचलस्स भगिणी मियावती णामा
दारिया अतीव रूवेण जोवणेण य, सा उम्मुक्कवालभावा सव्वालंकारविभूषिता पितुपादवंदिया गता, तेण सा उच्छंगे निवेसा|विता, सो तीसे रूवेण य जोव्वणेण य अंगफासंमि य मुच्छितो, तं विसज्जेत्ता पउरजणवयं वाहरति, वाहरेत्ता ताहे भणति-ज
| एत्थ रत्तं वा रयणं वा उप्पज्जति ते कस्स ?, ताहे ते भणंति-तुभं, एवं तिन्नि वारा साविते सा चेडी उवविया, ताहे ओहयमदाणसंकप्पा ते निग्गता, ताहे तेसिं सबेसि कूवमाणाणं तेण गंधव्वेण विवाहेण सयमेव विवाहिता, उप्पाइता गणेणं, ताहे सा भद्दार
| पुत्तेणऽयलेण समं दक्षिणावहे माहेसरिपुरि निवेसेति, महंतीए इस्सरीएत्ति माहेस्सरी, अयलो तत्थ मातं ठावेत्ता पितुमूलं गतो, 31 ताहे लोगेण पजावतित्ति से णाम कतं, वेदेऽप्युक्तं 'प्रजापतीः स्वां दुहितरमकामयत ।' ताहे महासुकातो चुतो तीसे मिगावतीए8 ॥२३२॥ | कुच्छिसि उववन्नो, सत्त सुविणा दिट्ठा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जातो, तिनि पिट्ठकरंडगा तेण से तिवि
त्ति णामं कतं, माताए उण्हतेल्लेण परिमक्खितो, सो जोव्वणममणुप्पत्तो । इओ य महामंडलीओ आसग्गीतो राया, सो मिती
Page #235
--------------------------------------------------------------------------
________________
उपोद्घात
श्री
है! अप्पणो मच्चु पुच्छति, कतो मम भयंति?, तेण भणियं-जो एतं सीहं मारेहित्ति चंडमेहं दूतं आधरिसेहिति ततो भयं ते, तेण य श्रीवीरस्य आवश्यक चौँ सुत--जहा पयावतिस्स पुत्ता महाबलवगा, णेमित्तियादिट्ठगा य, ताहे तं दृतं पयावतिस्स मूलं पेसेति, दूतो संपत्तो, तत्थ य अंते-12
४ा पुरपेच्छणयं वदति, तत्थ दूतो पबिट्ठो, राया उद्वितो, तं पेच्छणयं भग्गं, ते कुमारा पेच्छणगण अक्खित्तगा भणति-को एसत्ति, नियुक्ती
| तेहिं भणितं-जहा अहिरण्णो दतोत्ति, तेहिं भणितं जया बच्चेज्जा तदा कहेज्जाह, सो अन्नया तेण पडिपूजितो पाहुडेणं, ताहे
Iणिग्गओ, पहावितो अप्पणो विसयस्स, कुमाराण च मणुसेहिं कहितं, ताहे सो तेहिं गंतूणं हतमहितपवरजाव सव्यं घेत्तूणं णियत्ता, ॥२३३॥
ते य से सब्बे मणूसा दिसेदिसि पलाया. रन्ना सुतं-जहा आधिरिसितो दूतो, ताहे संभमेण गंतूण णिवत्तितो, ताहे रनो विगुणतिगुणं दाऊण भणितो-मा हुरनो साहिस्ससि जे कुमारहिं कतं, तेण भणियं-ण साहेमि, ताहे जे ते पुरतो गता तेहिं सिद्ध, जथाआधरिसिओ दूतो, ताहे सो राया कुविओ, तेण दुतेण णातं जहा रनो पुव्वकहितल्लयं, जहावत्तं सिटुं तेण, रना भणित-अनो
दूतो गच्छतु, तं पयावई गंतूण भणाहि-मम साली कसिज्जमाणे रक्खाहि, दूतो गतो, रन्ना कुमारा उवलद्धा-किह अकाले मच्चू पखवलितो?, तेण अम्हं अवारए चव जत्ता आणना, राया पहावितो, कुमारेहिं भणितं-अम्हे वच्चामो, ते रुज्झ तं मड्डाए गता, ताहेर
ते खेत्तिए पुच्छति-किह ते रायाणो रक्खिताइया?, ते भणंति-आसहत्थिरहपुरिसपागारं काऊणं, केचिरं', जाव करिसणं पविट्ठन्ति, तिविठू भणति-को एच्चिरं कालं अच्छति?, ममं तं पदेस दावेह, तेहिं कहितं-एयाए गुहाए, ताहे कुमारण ततो हुत्तो रहो दिनो, जाव गुहं पविट्ठो, लोगेण दोहिवि पासेहि कलकलो कतो, ताहे सीहो वियंभंतो निग्गतो, कुमारो चिंतति-एस पयायेहिं अहं
॥२३३॥ द रहेण, विसरिसं जुद्धं, ताहे असिखेडगहत्थो रहातो उत्तिनो, ताहे पुणो चिंतितं-एस दाढणकखाउधो अहं असिखेडएणं, एवमवि
Page #236
--------------------------------------------------------------------------
________________
श्री
31 विसम, ताहे तंपि णेण असिखेडगं छड्डितं. ततो सीहस्स अमरिसो जातो, एग ता रहेण गुहं अतिगतो एगागी, वितियं भूमि ४ श्रीवीरस्य
भवा: 16 उत्तिन्नो, ततियं आयुधाणि मुतित्ता ठितो, अज्ज णं विणिवातमित्ति महया अवदालितण वयणेण उक्खंदं दाऊण संपत्तो, ताहे तेण चूर्णी
कुमारेण एगेण हत्थेण उवरिल्लो ओट्ठो एगेण हेढिल्लो ओट्टो गहितो, जुन्नपडगोविव विदालेऊण एगंते एडितो, ताहे लोगेण उपोद्घात
उक्कटिकलयलो कतो, आभरणवत्थवासं च पाडितं, ताहे सो सीहो तेण अमरिसेण फुरफुरतो अच्छति, एवं नाम अहं कुमारएण नियुक्ती
होतएण जुद्धे मारिओत्ति, तं च किर कालं गोयमसामी भगवतो सारही आसि, तेण भन्नति-मा तुमममरिसं वहाहि, एत्थ को रोसो ॥२३४|| | अद्धिती वा ', एस णरसीहो, तुम मिगसीहो, जदि सीहो सीहेण मारितो तो एत्थ को अवमाणो !, सो ताणि वयणाणि मधु
मिव पिबति, सो मरित्ता नरएसु उववनो। सो कुमारो तं चम्मं गहाय सणगरस्स पधावितो, ते गामेल्लए भणति- गच्छह भो घोडगगीवस्स कहेह जहा अच्छसु वीसत्थोत्त, तेहिं रनो सिटु जहा पयावइपुत्तण मारितोत्ति, ताहे कुद्धो यं पेसेति, जहा एते ते पुत्ते तुमं ममं ओलग्गए पत्थवेहि, तुम महल्लो अच्छाहि, जाणे अहं पेच्छामि सक्कामि रज्जाणि से देमित्ति, तेण भणित| अच्छंतु कुमारा, सयं चेव अहं ओलग्गामि, ताहे सो पुणो भणति- किं ता पेसेसि आओ जुद्धसज्जो णिग्गच्छसि ?, सो दूतो तेहिं धरिसेत्ता धाडितो, ताहे सो आसंग्गीवो सब्वबलेण उवहितो, इतरेवि देसते ठिता, सुबहुकालं जुज्झिऊण हयगयरहणरादिखयं | च पेच्छिऊण कुमारेण दूतो पेसितो, जहा अहं च तुमं च दोवि अहियपुरिसा, एतेऽन्ये पुरुषा भृत्याः अस्माकं, किंवा बहुणा
अकारिजणेण मारितेण?, अम्हे चेव लियामो, एवं होउत्ति बितियदिवसे दोऽवि रहे संपलग्गा जुज्झति, जाहे पुण आयुहाणि P] खीणाणि ताहे आसग्गीवो चक्कं मुयति, तं तस्स तुम्वे णउरे पडिय, पच्छा तेणेव चक्केण आसग्गीवस्स सीसं छिन, देवेहि उग्घुटुं
CESSORRENA
EEEEEEEEEEEEE
444
Page #237
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपो घात नियुक्तौ
॥ २३५॥
एस पढमो विविट्टू नामेण वासुदेवोति, जहा वासुदेवजरासंघाणं जुद्धं तहा बन्नेयन्त्रं । ते सव्वे रायाणो ओबतिता, ओयवितं अड्डे भरहं, कोडियसिला बाहाए धारिता लीलाकडं व, एवं रहावत्तपव्वतसमीवे जुद्धं आसी, एवं परिहायमाणे बले कण्हेण किर किहवि जन्नुगाणि पाविता । तिविट्टू चुलसीति वाससयसहस्सांइ सव्वाउयं पालेत्ता १८ सत्तमाए पुढवीए अपइट्ठाणे नरए उबवनो १९ ततो य उच्चट्टित्ता सीहत्ताए २० पुणो नरएसु २१ । ताहे कतिवयाई तिरियमणूस भवग्गहणाई भमिऊण अवरविदेहे मूयाए रायहाणीए धर्णजयस्स पुत्तो धारणीए कुच्छिसि पियमित्तो णाम चक्कवट्टी जातो, तत्थ चतुरासीति पुव्वसय सहस्साई परमाउयं पालता चक्कवट्टिभोग चहत्ता पोडिलाणं थेराणं अंतियं पव्वइतो, वासकोडिं परियागं पाउणित्ता २२ महासुक्के कप्पे सव्वट्टे विमाणे देवो जातो, सत्तरससागरोवमट्टितीतो २३ ।
. ततो चुत्तो छत्तग्गाए णगरीए जियसत्तुस्स रनो पुत्तो मद्दाए अत्तओ गंदणो णामं कुमारो जातो, अचिरेण रज्जे ठवितो, चउव्वीसं वाससहस्साई अगारवासमज्झे वसित्ता पोहिल्लाणं अतियं पव्वइतो, एक्कारस अंगाई अहिज्जित्ता तत्थ मासंमासेणं खममाणोएवं वाससयसहस्सं परियागं पाउणित्ता इमेहिं वीसाए कारणीह आसेवितबहुलीकर्ताहि तित्थगरनामगोयं णिव्वत्तेति । तंजहाअरहंत सिद्ध० || ३ || २६४ || दंसण० ।। ३ ।। २६५ ।। अप्पुव्य० ।। ३ ।। २६६ । पढम० ( ) तं च कहं० ( ) || ३ || २६७ ।। नियमा० ।। ३ ।। २६८ ।। जहा बहरनाभो, तत्थ मासियाए संलहणाए सहि भत्ताई आलोइयपडितो समाहीए कालगतो २४ पाणते कप्पे पुप्फुत्तरवडेंसते विमाणे देवत्ताए उववमो २५ तत्थ वीसं सागरोवमाणि दिव्त्राणि भोगाणि भुंजिऊण
श्रीवीरस्य
भवाः
॥२३५॥
Page #238
--------------------------------------------------------------------------
________________
गर्भसंक्रमः
चूणों
माहणकुंडग्गामे० ॥३॥ २७० ॥ सुमिणअवधारगाथाहिं जे भणितं जं च पज्जोसवणाकप्पे पढमाणुओगे य आवश्यक
तं सव्वं नायव्वं, ठाणासुन्नत्थं पुण किंचि भन्नति ।
तेणं कालेण तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स उपोद्घात नियुक्ती
छट्ठीदिवसेणं महाविजयपुप्फुत्तरपवरपुंडरियातो महाविमाणाओ वीसंसागरोवमद्वितीयातो अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे
भारहे वासे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्कताए एवं सुसमाए सुसमदृसमाए दुस्समसुसमाए बहुवितिक्कं॥२३६॥ ताए पनत्तरीए वासेहिं अद्धनवमेहि य मासेहिं सेसएहिं एकवीसाए इक्खागकुलसमुप्पण्णेहिं० गोतमसगोत्तेहिं तेवीसाए तित्थगरेहिं
विइक्कंतेहिं चरिमतित्थगरे पुन्वतित्थगरनिद्दिढे माहणकुंडग्गामे णगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोचाए पुव्वरत्तावरत्तकालसमयसि इत्युत्तराणक्खत्तेणं जोगमुवागतेणं आहारवक्तीए भववक्कंतीए सरीरवकंतीए | कुच्छिसि गम्भत्ताए वक्ते, से य तिण्णाणोवगत होत्था-चइस्सामित्ति जाणति चवमाणे ण जाणति चुतेमित्ति जाणति, जं रयणिंचणं
देवाणंदाए कुच्छिसि गब्भत्ताए वक्रते तं रयणिं च णं सा सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयासवे ओराले * चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय उसभ सीह अभिसेय दाम ससि दिणयरं झयं कुंभं। पिउमसर सागर विमाणभवण रयणुच्चय सिहिं च ॥१॥ तए णं सा हट्टतुट्ठा उसभदत्तस्स माहणस्स कहति । से य एवं वयासी-ओराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिए, एवं भोग० पुत्त० सोक्ख०, एवं खलु तुम देवाणुप्पिए ! णवण्ह मासाणं अट्ठमाण य राइंदियाण वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं |
R-CHACKSteectstatest
ॐॐॐॐ
Page #239
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२३७॥
लक्खणवंजणगुणोववेतं माणुम्माणप्पमाणपडिपुण्णसुजातसव्वंगसुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पजाहिरी । सेविय णं उम्मुक्कबालभावे जोब्बणगमणुष्पत्ते रिउब्वेदययुवेद सामवेद अथव्वणवेद इतिहासपंचमाणं णिघंटुछडाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सहिततविसारदे संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहूसु बंभन्नएसु गएसु सुपरिणिट्ठिते यावि भविस्संति, ओराला गं तुमे देवाणुप्पिए! जाव दिट्ठा। तए णं सा देवाणंदा एतमहं सोच्चा जाव एवं वयासी - 'एवमेतं देवाणुप्पिया ! अवितमेयं देवाणुप्पिया ! जाव से जधेयं तुम्भे वयहत्तिकट्टु सम्म पडिच्छति २ जाव सार्द्धं ओरालाई भोगभोगाई भुंजमाणी विहरति ॥
इयाणिं अवहारत्ति० तेणं कालेणं तेणं समएणं सके णाम देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्सक्खे मघवं पाकसासणे दाहिणड्डुलोगाहिवती बत्तीसविमाणावाससय सहस्साहिवती एरावणवा हणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे णवहेमचारुचित्तचंचळकुंडल विलिहिज्जमाणगंडे भासुरबोंदी पलंबवणमाले महिद्धीए महजुतीए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मरडेंसर विमाणे सभाए सुहम्माए सक्कंसि सीहासणांस, से णं तत्थ बत्तीसार विमाणावासंसतसाह स्सीणं चउरासीए सामाणियसाहस्सणिं तावतीसाए तावतीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसणं सपरिवाराणं तिन्हं परिसाणं सत्तण्डं अणियाहिवईण चउन्हं चउरासीणं आयरक्खदेवसाहस्सणिं अनेसि च बहूणं सोहम्मकप्पवासणिं वेमाणियाणं देवाण य देवीण य, अभे पढ़ेंति-अनेसि च बहूणं देवाण य देवीण य अभिओग्गउववनगाणं, आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महचरतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महताहतणट्टगीतवादियतं तीतलतालतुडियघणमुइंगपडपडहवाइयरवेणं दिव्वाई
स्वप्नोपर्लभः
||२३७॥
Page #240
--------------------------------------------------------------------------
________________
x भोगभोगाई भुंजमाणे विहरति, इमं च केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभाएमाणे, पासति यऽत्य समणं भगवं महा-15 इन्द्रस्तुतिः आवश्यक
वीरं जाव गव्भत्ताए वक्कन्तं, पासित्ता हट्ठतुट्ठचित्ते आणंदिते णदिते पीतिमणे परमसोमणासते हरिसवसविसप्पमाणहियए चूर्णी
धाराहयणीमसुरभिकुसुमचंचुमालइयऊसवितरोमकूवे वियसितवरकमलाणणवयणे पयलियवरकडगतुडितकेऊरमउडकुंडलहारविरानियुक्ती
| यंतरयितवच्छे पालंबपलंबमाणघोलतभूसणधरे ससंभम तुरियं चवलं सुरिंदे सीहासणाओ अन्भुट्ठति, अब्भुट्ठत्ता पादपीढाओ पच्चो
रुहति, पच्चोरुहित्ता वेरुलियवरिवरिदृअंजणणिउणोयवितमिसिमिसेंतमणिरयणमंडिताओ पाउयाओ मुयति मुयित्ता एगसाडितं ॥२३८॥ | उत्तरासंगं करेति करेत्ता अंजलिम उलियहत्थे तित्थगराभिमुह सत्तट्ट पयाई अणुगच्छति अणुगच्छित्ता वामं जाणु अंचइ २ दाहिणं
जाणुं धरणियलंसि णिहट्टु तिक्खुत्तो मुद्धाणं धरणित सि णिवाडेति णिवाडित्ता पच्चुण्णमति२ सा कडगतुंडियर्थभिताओ भुताओ साहरति साहरेत्वा करतलपरिग्गहितं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवताणं आदिगराणं
तित्थगृराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसबरपुंडरीयाणं पुरिसवरगंधहत्थीण लोगुत्तमाणं लोगनाहाणं लोगहियाणं Gलोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खयाणं मग्गदयाणं सरणदयाणं जीवदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं
धम्मसारहीणं धम्मवरचाउरतचक्कवट्टीणं दीवो ताणं सरणं गती पइट्टा अप्पडिहयवरनाणदसणधराणं. जिणाणं जावयाणं तिनाणं तायाणं बुद्धवाणं बोहयाण मुत्ताणं मोयगाणं. सिवमतुलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिनामधेनं ठाणं संपत्ताणं,
॥२३८॥ णमोऽत्थु णं समणस्स भगवतो महावीरस्स आदिगरस्स जाव संपाविउकामस्स, वंदामिणं भगवंतं तत्थगयं इहगते, पासतु मे& | भगवं तत्थ गते इहगतंतिकटु वंदति णमंसति २ सीहासणवरंसि पुरत्थाभिमुहे सन्निसत्रे । तए पं तस्स सक्कस्स देविंदस्स देव
Page #241
--------------------------------------------------------------------------
________________
Shor
संकल्प:
रनो अयमेयारवे जाव संकप्पे समुप्पज्जित्था-उप्पन्ने खलु समणे भगवं महावीरे जवुद्दीवे जाव माहणीए कुच्छिास, तंणो एतं आवश्यक चूर्णी
भूतं वा भव्वं वा भविस्सति वा जन अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसुस उपोषाहावा दारकुलेसु वा किवणकुलेसु वा भिक्खागकुलसु वा आयाईसु वा आइति वा आयाइस्संति वा, एवं खलु अरहंता वा चक्कवडी नियुक्ती
वा बलदेवा वा बासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा
अन्तरेसु वा तहप्पगारेसु विसुद्धजातिउदितोदितकुलवंसप्पसूतेसु मुदितमुद्धाभिसित्तेसु महता रज्जसिरिं कारेमाणेसु पालेमा२३९॥ णेसु गर्भ वक्कर्मिसु वा ३ पयाइंसु वा ३, अत्थि पुण एस भाव लोगच्छेरयभूते अणताहिं ओसप्पिणिउस्सप्पिांहिं वीतिकंताहिं
| समुप्पज्जति नामगोयस्स कम्मस्स अक्खीणस्स अवेदितस्स अणिज्जिनस्स उदएणं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा
| वासुदेवा वा अंतकुलसु वा पंतकुलेसु वा तुच्छ० दरिद० भिक्खाग० किविण. आयाइंसु वा ३, णो चेव जोणीजम्मणणिक्खमणणं दणिक्खमिंसु वा णिक्खमंति वा निक्खमिस्संति वा, तं जीतमेतं तीतपच्चुप्पण्णमणागताणं सक्काणं देविंदाणं देवराईणं अरहते.
तहप्पगारेहिंतो जाच कुलेहितो तहप्पगारेसु उग्गकुलेसु जाव विसुद्धजातिकुलवंसेसु वा साहरावेत्तए, तं संयं खलु ममवि समणं भगवं | महावीरं चरमतित्थगरं पुब्बतित्थगरनिट्ठि माहणकुंडग्गामाओ णगराओ जाव कुच्छीओ खत्तियकुंडग्गामे णगरे णाताणं खत्तिहैयाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिङस्स गोताए कुच्छिसि गम्भत्ताए साहरा-16
| वेत्तए, जेविय णं से तिसलाए गन्भे तंपियणं देवाणदाए जाव कुच्छिसि गन्भत्ताए साहरावेत्तएत्तिकटु एवं संपहिति, संहिता | हरिणेगमेसिं पादत्ताणीयाधिवतिं देवयं सद्दावेति सद्दावेचा एवं वयासी-उप्पन्ने खलु भो देवाणुप्पिता! समणे भगवं एवं सव्वं
ASINESS
tCHAARA
Page #242
--------------------------------------------------------------------------
________________
गर्भान्तरे मोचने श्रेयस्ता
भणति जाव साहरिता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि, तए णं से पादत्ताणीयाधिवति देवे एवं वुत्ते समाणे हढे जाव | आवश्यक
| कटु एवं देवत्ति आणाए वयणं पडिसुणेति२ उत्तरपुरच्छिमं दिसिभागं अवक्कमति२ वेउब्वियसमुग्धारण समोहन्नतिर संखेज्जाई चूर्णी
| (जोयणाई) डंडं णिसरति, तंजहा-रयणाणं वइराणं वेरुलियाण लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोतिउपोद्घातात
रसाणं अंजणाणं पुलयाणं रयणाणं जातरूवाणं सुभगाणं अंकाणं फलिहाणं, अधाबादरे पोग्गले परिसाडेति परिसाडेता अहासुहुमे नियुक्तो
| पोग्गले परियादियति२ दोच्चंपि वेउब्बियसमुग्घाएणं समोहन्नतिरउत्तरखेउब्बियं रूवं विउब्बतिर ताए उक्किट्ठाए तुरियाए चवलाए ॥२४०॥ जान जेणेव देवाणंदा तेणेव उवागच्छतिर आलोए समणस्स भगवतो महावीरस्स पणामं करेतिर देवाणंदाए सपरिजणाए ओसोवणिं
दलयति२ असुभे पोग्गले अवहरति सुभे पोग्गले पक्खिवतिर अणुजाणतु मे भगवंतिकटु दिव्वेणं पभावेणं करतलपुडेहिं अव्वाबाह | अव्वाबाहेणं गेण्हतिर ताए उक्किट्ठाए जाव जेणेव खत्तियकुंडे गामे णाताणं जाव तिसला खत्तियाणी तेणेव उवागच्छति, तीए सपरिजणाए ओसोवणिं दलयतिर असुभे पोग्गले अवहरतिर सुभे पोग्गले पक्खिवतिर भगवं अव्वाबाहं अव्वाबाहेण ताए कुच्छिसि गब्मत्ताए साहरति, जेवियणं से गम्भे तंपि देवाणंदाए, जामेव दिसि पाउब्भूते तामेव पडिगते जाव सक्कस्स एयमाणत्तियं पच्चप्पिणति । तेणं कालेणं तेण समएणं भगवं तिण्णाणोवगते यावि होत्था-साहरिज्जिस्सामाति जाणति साहरिज्जमाणे जाणति साहरि| एमित्ति जाणइ, तेणं कालेण तेण समएणं भगवं जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयबहुले तेरसीय यासीतीराइदिएहिं | वितिकंतेहिं तेसीतिमस्स रातिदियस्स अंतरा वट्टमाणे हिताणुकंपकेणं देवेणं माहणकुंडग्गामाओ जाव अड्डरत्तकालसमयंसि हत्थुत्तराहिं णक्खत्तेणं जाव साहरिते, जं रयणिं च णं भगवं देवाणंदाए कुच्छीओ तिसलाए कुञ्छि साहिते तं रयाणि च णं सा देवा
॥२४०॥
Page #243
--------------------------------------------------------------------------
________________
चूर्णी
जंदा ते सुमिणे तिसलाए हडे पासित्ताणं पडिबुद्धा, तिसलावि य गं तंसि तारिसगांस सयणिज्जंसि सुत्तजागरा ओहीरमाणी २] गर्भान्तरे आवश्यक इमे चोदस सुमिणे पासित्ताणं पडिबुद्धा, तंजहा
। संक्रमः गय- (गाहा)।॥ जाव सिद्धत्थस्स साहति, सेविय णं हट्ट तुढे जाव चंचुमालइयरोमकूवे ते सुमिणे ओगिीहत्ता ईहं स्वमास्तउपोद्घात पविसित्ता अप्पणो साभावितेणं मतिपुब्वेण बुद्धिविनाणेणं तसिं अत्थोग्गहं करेत्ता तिसले इट्ठाहिं जाव वग्गृहिं संलवमाणे संल
फलं च नियुक्ती
वमाणे एवं वयासी-ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव अम्ह कुलकेतु एवं दीवं पव्वयं कप्पवडेंसयं तिलक ॥२४॥
| कित्तिकरं शंदिकर जसकर आधारं पादव कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । सेऽवियणं जाव जोव्वण| गमणुप्पत्ते सूरे वारे विकत विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सति, तं उराला णं जाव दोच्चंपि अणुवृहति, सावियणं | जाव सम्म पडिच्छिऊणं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजायरमाणी २. विहरति । तएणं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि जाव सुमिणपाढए आपुच्छति, तेहिवि तहेव सिटुं, णवरं चाउरंतचक्कवट्टी रज्जबई राया भविस्सति जिणे वा तेलोगणायए धम्मवरचकवट्टी, एवं सव्वं जाव सयं भवणं अणुप्पविट्ठा।
इयाणि अभिग्गहोत्त-ताहे सा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता पयता सुइन्भृता तं गम्भ णातिKI उण्हेहिं णातिसीएहिं णातितित्तेहिं णातिकडएहिं णातिकसाएहिं णातिअंबिलेहि णातिमधुरेहिं उदुभयमाणसुभेहिं भोयणच्छायणग-18 धमल्लेहिं जं तस्स गन्भस्स हितं मितं पत्थं गम्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएसु सयणासणेसु
॥२४॥ दापतिरिक्कसुहाए मणोणुकूलाए विहारभूमिए पसत्थदोहला संपुनदोहला जाब विणीयदोहला ववगतरोगसोगमोहमयपरिचासा
X
Page #244
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी उपोद्घात नियुक्तौ
॥२४२॥
सुसुणं जासदति सयति चिट्ठति णिमीयति तुयवृति सुहंसुहेणं तं गन्भं परिवहति । जं रयाणं च णं भगवं तिसलाए गन्भे वक्कते तं रयाणं च णं वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं विविहाई महाणिहाणाई सिद्धत्थरायभवणंसि भुज्जो २ उवसाहरंति, तं च णातकुलं हिरण्णेणं वड्ढित्था, एवं सुवण्णणं घणेणं धनेणं रज्जेणं रद्वेणं बलेणं वाहणेणं कोट्ठागारे पुरेणं अंतपुरेणं जणवदेणं पुत्तेहिं पहिं विपुलरयणमणिमोत्तियंस खसिलप्पवालरत्तरयणमादिएणं संतसारसावतेएणं पीतिसकारेणं अतीव अतीव अभिवङ्कित्था, सिद्धत्थरायस्सवि य सामंतरायाणोवि वसमागता । तए णं भगवतो अम्मापिऊणं अयमेतारूवे अज्झत्थिते पत्थिते संकप्पे समुपज्जित्था - अप्पभिति चणं अम्हं एस दारए कुच्छिसि वक्त तप्पभिति च णं अम्हे हिरण्णेणं वडामो जाब सक्कारेणं, तं जदा णं अम्हं एस दारते जाते भविस्सति तदा णं अम्हे एयस्स एताणुरूवं गोणं णामघेज्जं करिस्सामो वद्धमाणो इति मणोरहसहस्साई पकरेंति । तए णं भगवं सण्णिगन्भे माऊअणुकंपणट्ठाए णिच्चले णिकं णिष्कंदे णीरेए अल्लीणपलीणगुत्ते यावि होत्था, तए णं सा तिसला एवं वयासी-हडे मे गन्भे, एवं चुए गलिए, एस मे गन्भे पुर्विध एयह इयाणि णो एयइतिकट्टु ओहयमणसंकप्पा चिंतासोगसागरमणुष्पविट्ठा करतलपल्लत्थमुही अट्टज्झाणोवगया भूमिगयदिडीया झियाइ, तंपिय सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइज्जं दीपविमणदुम्मणं चावि विहरह, तए णं भगवं एतं वियाणित्ता एगदेसेणं एजति, तएणं सा हट्ठतुट्ठा जाव रोमकूवा एवं वयासी- णो खलु मे हडे गम्भ जाव णो गलिते, पुचि णो एजति इयाणि एजतित्तिकदट्टु हट्टतुट्ठा पहाया जाव गमं परिवहति, तंपिय णं सिद्धत्थरायभवणं अणुवरयमुइं गतंतीतलतालगाडइज्जआइनजण मणुस्से सपमुझ्यपकीलितं विहरति । तए णं भगवं मातुपितुअणुकंपणडाए गन्भत्थो चेव अभिग्गहे गेण्हति'णाहं समणे होक्खामि जाव एताणि एत्थ जीवंतित्ति ।
निश्चलता अभिग्रहः
॥२४२॥
Page #245
--------------------------------------------------------------------------
________________
श्री वीरस्य
|
जन्म
इयाणि जम्मणति-तण कालेणं तेणं समएणं भगवं चिनसुद्धतेरसीदिवसेणं णवण्हं मासाणं अट्ठमाण य राईदियाणं | वितिकताणं उच्चट्टाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु विदिमिरासु विसुद्धासु जइएसु सब्बसउणेसु पयाहिणाणुकू
लसि भूमिसपिसि मारुयसि पवायंसि णिफण्णसस्साए मेदिणीए पमुदितपक्कीलितेसु जणवएसु अद्धरत्तकालसमयसि हत्थुत्तराहिं उपोद्घात ॥ नियुक्ती
णक्खत्तणं अरोगारोगं पयाया, तं रयणिं च णं बहुहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहिं एगालोए देवुज्जोए देवुक्क
लिया देवसंनिवाए देवकुहुकुहुते देवदुहुदुहुते कए यावि होत्था, बहवे य वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभव॥२४३॥ णसि हिरनवास वासिंसु सुवण्णवासं वासिंसु एवं रयणवइरवत्थआभरणपत्तपुष्फीयमल्लगंधवनचुन्नवसुहारवासं वासिंसु, तं रयणिं च
गाणं बहवे भवणवइवाणमंतरजोतिसवमाणिया देवा भगवतो अंतियं आगम्म खत्तियकुंडग्गामे णगरे जोयणपरिमंडलं जं तत्थ तणं
वा पत्तं वा कटुं वा सक्करं वा असुई पुति दुन्भिगंधं अचोक्खं तं सव्वं आहुणिय २ एगते एडेंति एडेता णच्चोदगणातिमहितं है पविरलपप्फुसियं दिव्वं सुराभिं रयरेणुविणासगं गंधोदगवासं वासंति वासेत्ता णिह्यरयं णहरयं पणद्वरयं उवसंतरयं पसं
तरयं करेंति करेत्ता भारग्गसो य कुंभग्गसो य पुष्फवासं च मल्लवासं च गंधवासं च चुन्नवासं च भुज्जो भुज्जो वासंति, तस्स य सिद्धत्थभवणवरपोंडरयिस्स परिपेरंतेण आभरणरयणमादी जाव उवाकरित्था , एवं सव्वं जायकम्मादि ॥ आभिसेगो य जहा उसभसामिस्स। ___तए णं से सिद्धत्थे राया भवणवतिवाणमंतरजोतसवेमाणिएहिं देवेहिं तित्थगरजायकम्मविहाणे णिव्वत्तिए समाणे पडिबुज्झति | पडिबुज्झित्ता जगरगुत्तिए सद्दावेति, सद्दावेत्ता एवं वयासी--खिप्पामेव भो देवाणुप्पिया! कुंडपुरे णगरे चारगसोहणं करेह
CARSACRESEARSAUR
CANC4405
॥२४३॥
Page #246
--------------------------------------------------------------------------
________________
ॐA-
कृतो
C
करेचा माणुम्माणवड्वणं करेह २त्ता कुंडपुरं णगरं सम्भितरवाहिरियं आसितसमज्जितोवलित्तं सिंघाडगतियचउक्कचच्चरचउम्सुहम
सिद्धार्थआवश्यक हापहपहेसु सित्तसुयियसंमट्टरत्यंतरावणवीहियं मंचादिमंचकलियं णाणाविहरागभूसितज्झयपडागातिपडागमंडितं लाउल्लोइयमहिचूणौँ 1. गोसीससरसरत्तचंदणदद्दरदिनपंचंगुलितलं उवचितचंदणकलसं चंदणघडसुकततोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्ट
जन्ममहः नियुक्ती घातार वग्धारितमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फ गोवयारकलितं कालागरुपवरकुंदुरुक्कधूवमघमतगंधुद्धताभिरामं सुगंधवर
गंधगंधितं गंधवट्टिभूतं णडणट्टगजल्लमल्लमुट्ठियवेलबगकहगपवकलासकआईखकमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरितं ॥२४॥ करेह जाव कारवेह य, करेत्ता य कारवेत्ता य जूबसहस्सं चक्कसहस्सं च ऊसवेत्ता एतमाणत्तिय पञ्चप्पिणह, तए णं ते पुरिसा जाव
पञ्चप्पिणंति । तए ण से सिद्धत्थे राया ण्डाए कयबलिकम्मे कतकोउयमंगलपायच्छित्ते सबिड्डीए सव्वजुत्तीए सव्वबलेण सव्वसमुदएण सव्वायरेणं सव्वविभूसाए सव्वसंभमेण सव्वपगतीहिं सव्वणाडएहिं सव्वतालायरेहिं सब्योराहणं महया वरतुरियजमगसमगपवातितेणं संखप्पणवभेरिझल्लरिखरमुहिदुंदुभिणिग्घोसणातियरवेणं समुद्धयमुइंगं अमिलायमल्लदामं पमुदितपक्कीलित उस्सुकं उक्करं अदेज्ज
अमेजं अभडप्पवेसं अडंडकुडंडं अधरिमं गणितावरणाडइज्जकलियं अणेगतालायराणुचरियं सपुरजणुज्जाणजणवयं दस दिवसे |ठितिवडितं करेंति, सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य जाव लंभे पडिच्छे-12 ४माणे यावि विहरंति । तते ण तस्स दारगस्स अम्मापियरो पढमदिवसे ठितिपडितं करति, ततियदिवसे चंदमूरदंसणियं करेंति, छिट्टे दिवसे जागरियं करोति, एगारसमे दिवसे अतिकंते णिव्यचे असुइजातकम्मकरण संपत्ते वारसाहे विउलं असणं ४ उवक्खडावेना मित्तनाइनिययसयणसंबंधिपरिजणं नायए त खत्तिए आमंतेत्ता ण्हाया जाव पायच्छित्ता भोयणवेलाए भोयणमंडवंसि सुहासणव
HORE
CASE
।२४४॥
Page #247
--------------------------------------------------------------------------
________________
कुटुम्ब
हो रगता तेहिं सद्धि विउलं असणं ४ अस्सादेमाणा विस्सादेमामा परि जमाणा परिभोएमाणा एवं वावि विहरंति, जिमितभुत्तुत्तराआवश्यक | गताविय णं आयंता चोक्खा सतिभूया विउलेण पुप्फवत्थगंधमल्लालंकारेणं सकारैति संमाणेति २ तेसिं पुरतो एवं बयासी
चूणी पुबंपिय णं देवाणुप्पिया! अम्हं एतारूवे अज्झथिए जप्पभितिं जाव नामं करेस्सामो बद्धमाण इति, तं होतु णं अज्ज अम्ह उपापातामणोरहसंपत्ती कुमारो वद्धमाणे णामेणति णामधेज्ज करति । नियुक्ती
समणे भगवं महावीरे कासवगोत्तणं, तस्स णं ततो णामधेज्जा एवमाहिज्जति, तंजहा-अम्मापिउसंतिए वद्धमाणे १ सहसं॥२४५॥
मुदिते समण २ अयले भयभरवाणं खता पडिमासतपारए अरतिरतिसहे दविए घितिविरियसंपन्ने परीसहोवसग्गसहोत्ति देवेहिं से कतं णामं समणे भगवं महावीरे ३ । भगवतो माया चेडगस्स भगिणी, भोयी चडगस्स धुया, णाता णाम जे उसमसामिस्स सयाणज्जगा ते णातवंसा, पित्तिज्जए सुपासे, जेढे भाता दिवद्वणे, भगिणी सुदंसणा, भारिया जसोया कोडिन्नागोत्तेणं, धूया 8 कासवीगोत्तेणं, तसे दो नामधेज्जा, तं. अणोज्जगित्ति वा पियदंसणावितिवा, णत्तुई कोसीगोत्तेणं, तीसे दो नामधज्जा (जसवतीतिवा) सेसवतीति वा, एवं (य) नामाहिगारे दरिसितं। एवं भगवतो अम्मापियरो अणेगाई कोउयसयाई अणेगाई पचंकमराणादीणि उस्सवसयाणि अणगाई पकीलणसयाई पकरेंताणि विहरति ।
, इयाणिं ववित्ति, तए ण-अह ववति सो भयवं दियलोयचुओ अणोवमसिरीओ। दासीदासपरिबुडो परिकिन्नो पीढमहहिं ।। (६९ भा.) ।। पीढमद्दा णाम सरिव्वया पीतिबहुला, महारायिसुया पीढं मदिऊणं पच्चासचीए आसना द उवविसतित्ति । असितसिरजो मुनयणो विबोहो धवलदंतपंतीओ । वरपउमगन्भगोरो फुल्लुप्पलगंधनासासो
CHECERNSTARSASRECTE
॥२४५॥
Page #248
--------------------------------------------------------------------------
________________
श्री
देवकृता
धर्यपरीक्षा
उपोद्घात
Bi॥ ३ ॥ २९६ ।। (मा. ७०) इयाणि सरणंति-जातीसरो उ भगवं अप्परिवडिएहिं तिहि उ णाणेहिं । कंतीय य8 आवश्यक
ICI बुद्धीय य अन्भहितो तेहि मणुएहिं ॥ ३ ॥ २९७ ।। (७१ भा.) . चूर्णी
इयाणि भेसणंति-तए णं एवं वड्डमाण भगवं ऊणअट्ठवासे जाते, से य अल्लीणे भद्दए विणीए सूरे बीरे विक्कते, तेणं 18| कालेण तेणं समएणं सक्के देविंदे जहा अवहारबारे जाव पुरत्याभिमुहे सनिसने भगवतो संतगुणकित्तणयं करेति-अहो भगवं!
वाले अबालभावे बाले अबालपरक्कमे अबुड्डे बुड्डसील महावीरे ण सक्का देवेण वा दाणवेण वा जाव इंदेहिं वा भेसेउ परक्क॥२४६॥ 12 मेण वा पराजिणितुं छलेउं वा, तत्थ एगे देवे सक्कस्स एयमटुं असद्दहते जेणेव भगवं तेणेव उवागते, भगवं च पमदवणे चेडरू
KI वेहि समं सुकलिकडएण अभिरमति, तस्स तेसु रुक्खेसु जो पढमं विलग्गति जो पढम ओलुभति सो चेडरूवाणि वाहेति, सो य
देवो आगंतूण हेह्रतो रुक्खस्स सामिभेसणटुं एग महे उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगप्रणयणं विसरोसपुग्न अंजणपुंजणिगरप्पगासं रत्तच्छं जमलजुवलचंचलंतजीहं धरणितलवेणिदंडभूतं उक्कडफुडकुडिलचटुलकक्खड
विगडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेतघोसं अणागलियचंडतिव्वरोसं समुहं तुरियं चवलं धमधमेंतं, एवं जथा
उवासगदसासु कामदेवे जाव दिव्वं दिट्ठीविससप्परूवं विउवित्ता उप्पराहुत्तो अच्छति, ताहे सामिणा अमृढेणं वामहत्थेण 18 सत्ततले उच्छूढो, ताहे देवो चिंतेति-एत्थ ताव ण छालओ. अह पुणरवि सामी तंदसएण अभिरमति, सो य देवो चेडरूवं है विउविऊणं सामिणा समं अभिरमवि, तत्थ सामिणा सो जितो, तस्स य उवरिं विलग्गो सामी. तएणं से देवे सामिभेसणहूँ
॥२४६ एग महं तालपिसायरूवं विउवित्ता पवाटिउं पवतो, तंजहा-सीसं से गोकिलिंजसंठाणसंठियं वियडकुप्परण्णिभं सालिमसेल्लगस
Page #249
--------------------------------------------------------------------------
________________
श्री. आवश्यक
चूर्णी उपो घात नियुक्त
॥२४७॥
रिसा से केसा कविला तेएण दिप्पमाणा महल्ले उदियकभल्लसरिसोवमे णिडाले मुगुसपुच्छं व तस्स भुमुगाओ कविलजडिलाओ बिततबीमच्छं दसणाओ सीसघडी चैव उन्भडा, तस्स दोवि णयणा विणिग्गया विगतदंसणिज्जा कन्ना जह सुप्पकप्परं चैव विगतबीभच्छदंसणिजा, उरब्भपुडसंठिता से णासा खुसिरा इव जमलभुल्लिसंठाणसंठिता दोवि णासिकपुडा महल्लकुव्वरगसंठिता तस्स दो कवोला, घोडगपुंछंव कविलजाडलाओ उड्ढलोमाओ दाढियाओ उट्ठा से घोडगस्स जह दोवि लंबमाणा पासुफालसरिसा से दंता वायपडागतुरियचवला य तस्स जिन्भा हिंगुलुगधातुकंदरविलंय तस्स वयणं, हलकुंडगसंठिता तस्स होति हणुगा, गल्लकडिल्लं व तस्स खंड फुट्ट कविलफरुसं महल्लं, मुइंगागारोवमा से खंधा, कोडियसंठाणसंठिता दोवि तस्स बाहा, सुक्खदहय संठाणसंठिया से हत्था, णीसालोढगसरिसा य तस्स हत्थेसु अंगुलीओ, सप्पिणीपुडसंठिता से नहा, अडतालगसंठितोदरो तस्स लोमविलो, विगता महाविगपस्सेव उच्चे उदरंभि तस्स लंबंति दोषि थणगा, कोत्थलसरिसोवमो से मज्झे पोट्टं, अपको - गोव्द वट्टा पाणी लंदसरिसोवमा से णाभि ओडियलंबतबद्धपोट्टे भग्गकडी विगते य कपट्टी असरिससरिसा य तस्स दोवि फिट्टगा कित्तyडगसंठिया से वसणा जंतसिवगसंठाणसंठित से नेते कोत्थलसरिसोवमा से ऊरू पिडगमूलसरिसाणि तस्स जाणूणि | कुडिलक्काडलाणि विगयबीभत्थदंसणाणि, जंघा से कक्खडीओ लोमेहिं उवचियाओ णीसापासाणसरिगा तस्स दोsवि पाया पीसालोढेण सरिसगा तस्स पाएस अंगुलीओ सप्पिणीपुडसंठिता से णक्खा, कोसीमुहसरिसतिक्खणक्खे विसमे लंबोदरपलंबे विगते बीभच्छभग्गभूमए मसिमसामहिसकालए भरितमेहबने लंबोट्टे णिग्गयग्गदंते निल्लालियजमलजुगलजीहे आऊसितवयणगंडदेसे तहवीणेविचिङफुग्गणासे विगते तहस्सुग्गभग्गभ्रुमए खज्जोवगदित्तचक्खुरागे भिगुड (कुडिलंतलोयणे दित्तअट्टहासे उत्ता
वृद्धी
देवकृता धैर्यपरीक्षा
॥२४७॥
Page #250
--------------------------------------------------------------------------
________________
श्री
धैर्यपरीक्षा
नियुक्तो
-%A
BI सणए विसालवच्छे दिवंगताहिं वाहाहिं विसालपोट्टे पलंबपोट्टे विसालकुच्छी पलंबकुच्छी तालदीहजंघे णाणाविहपंचवन्नेहिं लोमेहि आवश्यक उवचिते हिंगुलुयधातुगिरिकंदरा इव मुहेण अवतासिएण पतिभएण सरडकतवणमालए उदुरकतकन्नपूरए णउलकतकंचिपूरे मुंगुस
देवकृता चूर्णी
कतसुंभलए विच्छुतकतवेकत्थे सप्पकतजन्नोवइए अभिन्नमुहनयणकन्नचरणणक्खवग्धचित्तकत्तीणियंसणे सरसरुधिरमंसावलित्तगत्ते उपोद्घात
अवदालियबयणसिंघगहितग्गहत्थे जभितपट्ठहसितपयंपियपयंभियंमि फुटुंतवातगंठी कंपति य घरनिवहा पहसियपच्चलितपवडित
| गत्ते पणच्चमाणे पप्फो.ते आभिवग्गंते अभिगज्जते बहुसो बहुसो य अट्टहासं विणिम्मुयंते एवं जहा उवासगदसासु कामदेव॥२४८॥ कहाणगे, एवं सामिणा दळूण अतिणं तलप्पहारेणं आहते जहा तत्थेव णिबुड्डे, ताहे भीते देवे चिंतेति-एत्थवि ण चतितो
| छलेउंति, पच्छा सामि वंदित्ता गट्ठो ॥ इयाणिं चसद्दसाचितं लेहायरियोवणयणंति दारं
अन्नया अधितअट्ठवासजाते भगवं हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते पवरसेयवत्थनियत्थो सियमल्लालंकारविभूसिते पवरधवलहत्थिखंधवरगते उवार समुत्ताजालसितमल्लदामणं छत्तणं धारेज्जमाणेणं सेतवरचामराहिं ओधुव्वमाणाहिं २ ६ मित्तणातिणिययसयणसंबंधिपरियणणं णातएहिं खत्तिएहिं समणुगम्ममाणमग्गे अम्मापिऊहिं लेहायरियस्स उवणीते । इमस्स य
लेहायरियस्स महतिमहालयं आसणं रातयं, सक्कस्स य आसणचलणं, सिग्धं आगमणं, ताहं सक्को तत्थ सामि निवेसात, सोऽवि लेहायरियो तत्थेव अच्छति, ताहे सक्को करतलकतंजलिपुडो पुच्छति- उपोद्घातपदपदार्थक्रमगुरुलाघवसमासविस्तरसंक्षेपविषय| विभागपर्यायवचनाक्षेपपरिहारलक्षणया व्याख्यया व्याकरणार्थ) अकारादीण य पज्जाए भंगे गमे य पुच्छति, ताहे सामी। वागरेति अणेगप्पगारं, इमोऽवि आयरियो सुणति, तस्स तत्थ कति पयत्था लग्गा, तप्पामिति च णं ऐद्रं व्याकरणं संवृत्तं, ते
4
8
2Ball
AGAR
Page #251
--------------------------------------------------------------------------
________________
नियुक्ती
भी
विम्हिता, सक्केण से सिढ जहा भगवं सव्वं जाणति जातिसरो तिणाणोवगतोत्ति । ताहे ताणि परितुवापि, एवं निरुवसग्गं आवश्यक
अपत्यद्वारं वति । इयाणिं विवाहेत्ति दारं, जहा गाहाहिं तहा भाणियब्वं ।।
दानद्वारं च उपोद्घाता उम्मुक्कघालभावं. (भा १८)।॥ (भा०१४) तिहिरिवंमि० (भा० १९ । ।। (भा०११) इयाणि अवञ्चत्ति
| तत्थ पंचविहे माणुस्से (भा८०)।। (भा४०) इयाणि दाणत्ति-एवं भगवं अट्ठावीसतिवरिसो जातो, एत्थंतरे अम्मा
पियरा कालगता, पच्छा सामी णंदिवद्धणसुपासपमुहं सयणं आपुच्छति, समत्ता पतिबत्ति, ताहे ताणि बिगुणसोगाणि भणंति॥२४॥
मा भट्टारगा! सव्वजगदपिता परमबंधु एक्कसराए चेव अणाहाणि होमुत्ति, इमेहि कालगतेहिं तुब्भेहिं विणिक्खमवन्ति खते खारं| पखव, ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि, सामी भणति-'केचिरं अच्छामि ?, ताहे भन्नति-अम्हं परं बिहिं &
संवत्सरेहिं रायदेविसोगो णस्सज्जति, ताहे पडिस्सुतं तो णवरं अच्छामि जति अप्पच्छदेण भोयणादिकिरियं करोमि, ताहे सम-18 ६ त्थितं, अतिसयरूबंपि ताव से कांच कालं पासामो, एवं सयं निक्खमणकालं णच्चा अवि साहिए दुवे वासे सीतोदगमभोच्चा |णिक्खंते, अप्फासुगं आहारं राइभत्तं च अणाहारेंतो बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगणवि पहातो, हत्थपादसो| यणं तु फासुगेणं आयमणं च, परं णिक्खमणमहाभिसेगे अप्फासुगणं हाणितो, ण य बंधवेहिवि अतिणहं कतवं, ताहे सेणियपज्जोयादयो कुमारा पडिगता, ण एस चक्कित्ति । एत्थंतरे भगवं संवत्सरावसाणे णिक्खमिस्सामीति मणं पधारेति । 18 ॥२४॥
तेणं कालेणं तेणं समएणं सक्कस्स देविंदस्स आसणे चलिते, आभोइयं जहा जीतमेतं सक्काणं अरिहंताणं भगवंताणं
LADARSHA
CARSHAN
15
Page #252
--------------------------------------------------------------------------
________________
घद्वार
चूर्णी |
18 निक्खममाणाणं इमं एतारूवं अत्थसंपदाणं दलइत्तए, तंजहा-तिण्णि कोडिसया अट्ठासीतिं चेव कोडीओ असीतिं च सयसहस्सा, दानसंबो
*ICतए णं वेसमणं देवं भणति, से य तहेव साहरिता जाव पच्चप्पिणति। उपोद्घाता
तए णं भगवं कल्लाकल्लिं जाव मागहओ पादरासोति बहूण सणाहाण य अणाहाण य पंथियाण य पहियाण य कारोडिनियुक्ती
याण य कप्पडियाण य जाव एगं हिरण्णकोडी अट्ठ य अणूणए सयसहस्से इमं एतारूवं अत्थसंपयाणं दलयति ।
। तए णं से दिवद्धणे राया कुंडग्गामे णगरे तत्थ तत्थ तहिं तहिं देसे देसे बहवे महाणससालाओ करेति, तत्थ बहूहिं पुरि॥२५०॥ सेहिं दिनभतिभत्तवेयणेहिं विपुलं असणं ४ उवक्खडावेति, जे जहा आगच्छंति सणाहे वा अणाहे वा जाव कप्पडिए वा पासत्थे दवा गिहत्थे वा तस्स तहा आसत्थस्स वीसत्थस्स सुहासणजाव वरगयस्स तं असणं ४ जाव परिभाएमाणे परिवेसेमाणे विहरति ।
तए ण कुंडग्गामे णगरे सिंघाडग जाव मज्झयारेसु बहुजणो अनमन्नस्स एवमाइक्खात-एवं खलु देवाणु० कुंडग्गामे 51 णदिवद्धणस्स रनो भवर्णसि सम्बकामिय किमिच्छियं विपुलं असणं ४ जाव परिवेसिज्जति,.. दावरवरिया घोसिज्जति, किमिच्छिगं दिज्जते बहुविधीयं । असुरसुरगरुलकिन्नरनरिंदमहिताण निक्खमणे(भा.८४)
तए णं भगवं संवत्सरेण तिष्णि कोडिसयो जाव दलयातीत्त । इयाण संबोहेत्ति-तए णं भगवं निक्खमिस्सामित्ति मणं | 8 पधारंति, तेणं कालेण तेणं समएणं लोगांतिया देवा बंभलोगे कप्पे रिट्टे विमाणपत्थडे सरहिं सरहिं विमाणेहिं सरहिं सएहिं पासाहै दवडेंसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्चहिं अणिएहिं सत्तहिं अणियाहिवतीहि सोलसहिं आयर
R२५॥ शक्खदेवसाहस्सीहिं अमेहि य चहहिं बंभलोगकप्पवासीहिं लोयतिएहिं देवेहिं सर्दूि संपरिबुडा महताहतणहगीयवाइय जाव घिहरंति,
Page #253
--------------------------------------------------------------------------
________________
चूणौँ।
आवश्यक उपोद्घात नियुक्ती ॥२५॥
CREAKERALIAESAR
जहा-सारस्सयमाचा वण्ही वरुणा य गहतीया य । तुसिया अव्वाबाहा, अग्गिच्चा चेव रिहा य (भा.८६)ोकान्ति.. तए णं तेसिं पत्तेयं पत्तेयं आसणाई चलंति, ताहे ओहिं पउंजति आभाएंति सामी निक्खमस्सामीति मणं पधारेति, तं जीत- कागमनं मेतं लोयंतियाणं भगवंताणं निक्खममाणाणं संबोहणं करेत्तए, तं गच्छामो णं अम्हेवि सामि संबाहेमोत्तिकटु एवं संपहेंति संपे| हेत्ता उत्तरपुर जाव जेणेव सामी तेणेव उवागच्छति २ अंतलिक्खपडिवना सखिखिणियाई पंचवन्नाई वत्थाई पवरपरिहिता ताहिं इट्ठाहिं कंताहिं जाव हिययपल्हायणिज्जाहिं अट्ठसतियाहिं अपुणरुत्ताहिं वग्गूहि अणवरयं अणवरयं अभिणंदमाणा य २ अभित्थुणमाणा य २ एवं वयासी-जय जय गंदा ! जय जय भद्दा ! जय जय नंदं ते ! भई ते, जय जय खत्तियवरवसभा, बुज्झाहि भगवं! लोयणाहा पवत्तेहि धम्मतित्थं हितसुहणिस्सेसकरं जीवाणं भविस्सतित्तिकटु जयजयस पउंजंति २ सामि वंदंति नर्मसंति २ नमंसित्ता जामेव दिसि पाउन्भूता तामेव पडिगता । इयाणि णिक्खमणत्ति, एत्थ निज्जुत्तिगाहाओ
हत्थुत्तरजोगेणं (४५१) सो देवपरिग्गहितो (४६०) तएणं सामी लोगंतिएहिं संबोहिते समाणे जेणेव णंदिवद्धणसुपा-IG सप्पमुहे सयणवग्ग तेणेव उवागच्छति २ जाव एवं वयासी-इच्छामि गं तुन्भेहिं अब्भणुण्णाए समाणे मुंडे भवित्ता आगाराओं अणगारियं पब्बइत्तए, ताहे ताई अकामगाई चेव एवं वयासी-'अहासुहं भट्टारगा !
तए णं से पंदिवद्धणे राया कोड्डुबियपुरिसे सद्दावति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अट्ठसहस्सं सोपण्णियाणं कलसाणं जाव भोमेज्जाणं अनच महत्थं महरिहं जाव उवट्ठवह, जह महब्बलो. तेवि उवति । सेणं कालणं तेणं समएणं
॥ दा सक्के देविंदे देवराया जाव अंजमाणे विहरति । तए णं तस्स आसणे चलिए आभोएति एवं जहा उसभसामिअभिसेगे तहा
Page #254
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी उपोद्घात नियुक्ती
॥२५२॥
आगतो। णवरं तेणं दिव्येणं जाणविमाणेणं सामि तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता भगवतो उत्तरपुरच्छिमे दिसिभागे || इन्द्रागमनं ईसिं चतुरंगुलमसंपत्तं धरणितलं तं दिव्वजाणविमाणं एवं जहा जंबुद्दीवपण्णत्तीए अभिसेगे जाव अहहिं अग्गमहिसीहिं दोहि य अणिएहिं पट्टाणिएण गंधव्वाणिएण य सद्धिं ताओ दिव्यातो जाणविमाणाओ पुरथिमेणं तिसोवाणपडिरूवएणं पच्चोरुभति, तए णं तस्स चउरासीति सामाणियसहस्सीओ ताओ जाणविमाणाओ उत्तरिल्लणं तिसोमाणपडिरूवएणं पच्चोरुभति, तएणं तस्स सक्कस्स अवसेसा देवा य देवीओ य ताओ जाव दाहिणिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुभंति, तए णं से सक्के देविंदे देवराया चउरासीतीए सामाणियसाहस्सीहि जान सद्धिं संपरिवुडे सव्विड्डीए जाव निग्घोसणातियरवेणं जेणेव भगवं तेणेव उवागच्छति २ सामि तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति णमंसति २ णमंसित्ता जाव पज्जुवासति । एवं सव्वे इंदा आणेयव्या जहा जंबुद्दीवपन्नत्तीए जाव सूरे आगते पज्जुवासति । तेणं कालेण तेणं समएणं वहवे असुरकुमारा देवा सामिस्स अंतियं पाउन्भवित्था । कालमहाणलसरिसणीलगुलियागवलप्पगासा विगसितपत्ततवणिज्जरत्ततलतालुजीहा अंजणघणमसिणरुयग| रमणिज्जणिद्धकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसीसिलिंधपुप्फप्पगासाई संकिलिट्ठाई सुहुमाई वत्थाई पवर परिहिता वयं च पढमं समइक्कंता वितियं च असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडितभुता दसमुहामंडितग्गहत्था चूलामणीविविधचित्तचिंधगता सुरुवा महिद्धिया महाजुत्तीया महायसा महब्बला महाणुभागा महासोक्खा
P॥२५॥ हारविराइतवच्छा कडगतुडियथभितभुया अंगयकुंडलमट्ठगंडतलकनपीढचारी विचित्तवत्थाभरणा विचित्तमालामेलाओ कल्लाणयपवरवत्थपरिहिता कल्लाणयपवरमल्लाणुलेवणधरा भासरबोंदी पलंबवणमालधरा दिव्येण वन्नेणं दिव्वेण गंधण दिव्वणं फासणं
Page #255
--------------------------------------------------------------------------
________________
IN
नियुक्तो
| दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिवाए इद्धीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्बाए छायाए दिव्याए अच्चीए दिव्वण
इन्द्रागमनं आवश्यक तेएण दिव्वाए लेसाए दस दिसातो उज्जोएमाणा २ पभासेमाणा २ आगम्म २ समणं भगवं महावीरं वदंति णमंसंति २ चूर्णी
णमंसित्ता सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पज्जुवासेंति । एवं णागा सुवण्णा य विज्जू अग्गी य दीव उदही उपोद्घात
दिसाकुमारा य पवण थणिया य भवणवासी जागफडागरुलवइरपुण्णकलसणितुप्फेससीहहयवरगयंकमगरंकमउडवरवद्धमाणनि
ज्जुत्तचित्तचिंधगया सुरूवा महिद्धिया जाव पज्जुवासंति । तेणं कालेणं तेणं समएणं बहवे वाणमंतरा सामिस्स अति पाउन्भवित्था 31 ।।२५३॥ पिसाय भूया य जक्ख रक्खस किन्नर किंपुरिसा भुयगपतिणो य महाकाया गंधवगणा य णिउणगंधवगीतरयिणो, अणवनिय
पणवन्निय इसिवाइय भूतिवातिय कंद महाकंदिया य कुहंड पनका देवा चंचलचलचवलचित्तकीलणदवप्पिया गभिरहसि18/ तपियगीतणच्चणरती वणमालामेलमउडकुंडलसच्छंदविगुम्विताभरणचारुभूसणधरा सव्वोउयसुरभिकुसुमसुरयितपलंबसोमंतकंत
विगसितचित्तवणमालरइतवच्छा कामगमा कामरूवधारी णाणाविहवनरागवरवत्थचित्तचित्तयणियंसणा विविहदेसिणवत्थगहि| तवेसा पमुदितकंदप्पकलहकेलिकोलाहलप्पिया य हासबोलबहुला अणेगमणिरयणविविहणिज्जुत्तचित्तचिंधगया सुरूवा महिड्डिया
जाव पज्जुवासंति । तेणं कालेणं २ बहवे जोतिसिया देवा सामिस्स अंतियं पाउन्भवित्था बहस्सती चंदसूरसुक्कसणिच्चरा राहुधूमकेM उवुहा अंगारया य तत्ततवणिज्जकणयवन्ना जे य गहा जोइसंमि चारं चरंति केतू य गतीरतिया अट्ठावीसतिविहा य णखत्तहा देवतगणा णाणासंठाणसंठिताओ य पंचवन्नाओ तारगाओ ठितिलेसाचारिणो अविस्साममंडलगती पत्तेयं नामयंकपागडितचिंध
॥२५३॥ मउडा महिड्डिया जाय पज्जुवासंति । तेणं कालेणं तेणं समएणं बहवे माणिया देवा सामिस्स अंतियं पाब्भवित्था, सोहम्मीसाणा
EOSAGAR
Page #256
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूणों उपोद्घात नियुक्ती
+ASALARK
॥२५४॥
सर्णकुमारमाहिंदबंभलंतयसुक्कसहस्साराणतपाणतआरणच्चुतवती पहट्ठा सामाणियतावत्तीससहिता सलोगपालग्गमहिसिप रिसा- श्रीवीरस्य | णियातरक्खेहिं संपरिवुडा देवसहस्साणुयातमग्गेहिं सुरवरगणीसरेहिं पयतेहिं समणुगम्मंता सस्सिरीया सव्वादरभृतिसमूहणायगा
दीक्षामहः | सोम्मचारुरूवा विमलविधुव्वंतचामरा देवसंघजयसद्दकतालोया मिगमहिसवराहछगलददुरहयगयवतिभुयगखगउसभंकविडिमपागडीतचिंधमउडा पालयविमाणपुप्फसोमणससिरिवच्छणंदियावत्तकामपीतिमणविमलवरसव्वतोभद्दणामधेज्जेहिं विमाणेहिं तरुणदिवाकरकरतिरेगप्पभेहिं मणिकणयरयणघंटियाजालुज्जलहेमजालपरंतपरिगतेहिं समंतवरमुत्तदामलवंतभूसणेहिं पयलियघंटावलिमधुरसद्दवंसतंतीतलतालगीतवाइतरवेण वरतुरितमीसएणं पूरेता अंबरं समंता तुरितं संपत्थिता देवेंदा हट्टतुट्ठमणसा सेसाविय कप्पतर| विमाणा देवा सुरवरा सविमाणविचित्तचिंधनामंकविगडपागडमउडाडोवसुहदंसणिज्जा तेऽवि समण्णेति सुरवरिंदे। लोगंतविमाणवासिणो चेव देवसंघा पत्तेयविरयितमणिरयणुक्कडंभिसंतणिम्मलनिययंकितावचित्तपागडितचिंधमउडा दाएंता अप्पणो समुदयं पेच्छंतावि य परस्स रिद्धीओ उत्तमाओ, एवं कप्पालया सुरवरा जिणिंदचंदनिमित्तभत्तीय चोदितमती हरिसितमणसो य जीतकप्प. मणुयत्तमाणा देवा जिणदंसणुस्सुया गमणजणितहासा विउलबलसमूहपिंडिता संभमेण गगणतलविमलविउलगमणचलचवलचलियमणपवणजइणवेगा णाणाविहजाणवाहणगता ऊसितविमलधवलातपत्ता विउन्वितजा णवाहणविमाणदेवरयणप्पभावेण य सव्विड्डीय हुलियं पयाता पसिढिलवरमउडतिरीडधारी कुंडलउज्जोइताणणा मउडदित्तसिरया रत्तामा पउमपम्हा गोरा सेता सुहवनगं| धरसफासा उत्तमवेउव्विणो पवरवत्थगंधमल्लधारी महिड्डीया जाव पज्जुवासंति । .
॥२५४॥ तेणं कालेणं तेणं समएणं बहवे अच्छरसंघा सामिस्स अंतियं पाउभवित्था, ताओ णं अच्छराओ धंतधोयकणगरुयगविमल-10
ॐॐॐॐॐॐॐॐॐॐॐ
Page #257
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णी उपोद्घात नियुक्तौ
।। २५५ ॥
णिरुवहत पिंजराओ समइक्कंता य बालभावं मज्झिमजरंढवय भावविरहिताओ अतिवरसोमचारुरूवा णिरुवहतसरसजोव्वणकक्कसतरुणवयभावमुवगताओ णिच्चमवद्वितस्तभावसव्यंग सुंदरंगाओ इच्छितणेवत्थरइतरमणिज्जगहितवेसाओ कंतहारद्धहारवत्तरयणकुंडलवासुत्तगहेमजालमणिजालकणयजालयसुत्त यउव्वितिय कडयखड्डयएकावलि कंठउत्त पगरय उरत्थगेवेज्जसो णिसुत्तयचूलामणिकणयतिफुल्ल सिद्धत्किन्नवालिससिनूरउसभचक्कय तालभंगयतु डियहत्थमालयहरिस्सय केऊरवलय पालंब अंगुलेज्जयवलक्खदीणारमालिता चंदसूरमालिया कंची मेहलकला वपयतरयपरिहेरयपाद्जालघंटियखिखिणिरयणोरुजालतु द्दियवरणेउर चलणमालिता कणयणियलजालयमगर मुहविरायमाणणेपुरपचलियसद्दालभूसणधारीओ दसद्धवन्नरागरइतरत्तमणहरे महग्घे णासाणीसासवातवोज्झे चक्खुहरे वनरिसजुत्ते आगासफलियसमप्प अंसुए णियत्थाओ, आदरेणं तुसारगोखीरहारदगरय पंडुर दुगुल्लसुउमालसुकतरमणिज्जउत्तरिज्जाणि पाउताओ वरचंदणचच्चिता वराभरणभूसिताओ सन्चोउयसुरभिकुसुमसुरयितविचित्तवरमल्लधारिणीओ सुगंधचुन्नंगरागवरवासपुप्फपूरयविराइता उत्तमवरधूमधूविता अधियसस्सिरीया दिव्वकुसुममल्लद्ामगन्भंजलिपुडाओ उच्च तेण य सुराण थोवूणमूसिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ उक्का इव उज्जोवेमाणीओ विज्जुघण मिरीयिवरदिप्पंततेय अधिकतर संनिकासाओ सिंगारागारचारुवेसाओ संगतगतहसितभणितचिट्ठित विलाससललितसंलावणि उणजुत्तोवयारकुसलाओ सुंदरथणजहणवयणकरचरणणय्णलावन्नरूवजोव्वणविलासकलिताओ सुबहूओ सिरीसणवणीतमज्यसुउमालतुल्लफासा बवगतकलिकलुसधोतविद्धंतरयमला सोम्माओ कंताओ पियदंसणाओ सुसीलाओ जिणभत्तिदंसणाणुरागेणं हरिसिताओ उवतितावि जिणसगासं दिव्येणं वनेणं जाव ठितियाओ चैव सुस्वसमाणीओ णमंसमाणीओ अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति ।
श्रीवीरस्य दीक्षामहः
॥२५५॥
Page #258
--------------------------------------------------------------------------
________________
चूर्णी
उपोद्घात
श्री
एवं एत्थ ( भा. ८८) मणपरिणामो (भा. ८४) भवणवइ (भा. ८०) जाव य कुंडग्गामो (भा. ८१) श्रीवीरस्य दतए णं से अच्चुए देविंदे देवराया आभियोगिये देवे सद्दावेति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! समणस्स दादाक्षामहः
भगवतो महावीरस्स महत्थं महरिहं विउलं णिक्खमणाभिसेयं उवट्ठवेह, एवं जहा उसभसामिस्स जम्माभिसेगे जाव उवट्ठति, 12 नियुक्ती
एवं पाणतेवि, एवं परिवाडीए जाव सक्कस्स आभिओगा उवट्ठति । तए णं ते दिव्वा कलसा य (ते) चेव कलसे अणुपविट्ठा ।
.. तए णं से पंदिवद्धणे राया सामि सीहासणसि पुरत्थाभिमुहं निवेसेति निवेसेत्ता अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव ॥२५६॥ भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं जाव वेणं महता २ णिक्खमणाभिसेगणं अभिसिंचति । तए णं सामिस्स महता
२ णिक्खमणाभिसेगंसि वट्टमाणंसि सव्वेवि इंदा छनचामरकलसधूवकडुच्छुतपुप्फगंध जाव हत्थगता हहतुट्ठचित्तमाणीदया जाब हियया पंजलियडा सामिस्स पुरतो चिट्ठति जाव वज्जसूलपाणी, अन्नेविय णं देवा य देवाओ य वंदणकलसहत्थगता एवं भिंगार
आदंसथालपातीसुपतिट्ठावातकरगचित्तरयणकरंडा पुप्फचंगरी जाव लोमहत्थचंगेरी पुष्फपडल जाव सीहासणछत्तचामरतेल्लसमुग्गय | जाव धूवकडुच्छुगत्ति जाव अप्पेगतिया देवा कुंडग्गामं णगरं आसितसंमज्जितोवलित्तं करेंति जाव आधावंति, जहा विजयस्स ।
तए णं से णंदिवद्धणे राया दोच्चपि उत्तरावक्कमणं सीहासणं रयावेति, सामि सीतापीतेहिं कलसेहिं जाव अलंकारितसमाए. ४] सीहासणे पुरत्थाभिमुहे सन्निसन्ने,तएणं सामिस्स इंदा महरिहं सुबहुअलंकारियभंडं उवणेति, तप्पढमताए पम्हलसुकुमालाए सुरभीए
||२५६॥ दिगंधकासाइए गायाई लूहेंति, लूहेत्ता सरसेणं गोसीसचंदणेण गाताई अणुलिपति, अणुलिपेत्ता णासाणीसासवातवोझ चक्खुहरं
वनफरिसजुत्तं हतलालापलवातिरेयं चवलं कणगखतिततकम्मं आगासफालितसमप्पभं अहतं दिव्वं देवदसजुयलं णियंसेंति णियंसेत्ता
STEREOGRESEARSAN
CTES
Page #259
--------------------------------------------------------------------------
________________
श्री
श्रीवीरस्य दीक्षामहः
HI
चूणों
+
आवश्यक
| कडिसुत्तगं पिणिद्धति, तए णं तं पवरजच्चमुत्तियं सुसज्जितं सुरभिगंधमल्लफरिसजुत्तं अवगतमलसकलणित्तलुज्जलजहिच्छितविभागर-
| यितसमणिजणजुत्तिजोइयखयवड्डिविसेसजणिततणुयत्तमज्झपीवरसुजातरूवं णिम्मलतवणिज्जमुत्तकायितचउसद्विसिलिट्ठलटिवट्टितमुउपोदयात लिट्ठपमाणलट्ठलक्खणगुणोववेतं पविसरपरिरत्तपंचवनियविराइतं वातविहुतपरिज्जमाणं रमणिज्जपट्टियागोच्छपल्लवइतं थवलमहानियक्तीपत्तइंदकायोमं (ब) उरणभंगणड्डयदं णिसाकरकरातिरेगसीतलतरं उसिणपसरसतुरितावसारं ऊरलत्थीहत्यविच्छ्रं कुंदकुसुमाणरुह
कापहतणिकरगोरं हारं आभरणपडीहारं पिणिद्धिति हतुट्ठमणसा, तयणंतरं च णं मणियणावगूढंसंखसोभंतमज्झागरमुहणिग्गतसरं ॥२५७॥ तवणिज्जमयं विचित्तमणिरयणभत्तिचित्तं पालवं अप्पणो पमाणेण सुप्पमाणं पिणि«ति बयणकमलणालं, तदणं० च णं तवणिज्ज
मयाई चंचलचलंतचलियसोदामणिप्पभाई विमलमिसिमिसंतमणिरयणपरिमंडिताई गंडपरिपुंछकाई कवोलनीयल्लगाई मुहलच्छीदीवगाई आभरणोदारचारुथिकिल्लचिल्लकाई कन्नेसु कुंडलाई पिणिद्धति हट्ठतुट्ठमणसा, तहेव तं धनगं च सुहफारससुसंपयुत्तं विमलं सिरिविभूसेक्कमउडपडिसवत्ति अमंगलासंतिरोगदोसावहारकं अवरिसं पवरलक्खणगुणोववेयं मंगलं उत्तमं पवित्तं अवणितमउडसिरिकूडभूतं गुणागरं सिरिवरं महातेयकंतिजुत्तं रूवणाभातारकं पुढविरयणसव्वसारं देविंदरिंदमुद्धकतणिलयण अग्धं चूलामणिं पिणद्धिति हट्ठतुट्ठमणसा, तयणंतरं च ण अतिरुग्गयसिसिरसमयरवितरुणमंडलणिभं जंबूणयविमलविपुलविदलितं सोलसपररयणकलितविणियुत्तदेसभागं मंगलभत्तिसहस्ससोभंतसस्सिरीयं मरगयमणयमगररयणवालरुयगकक्केतणकणगचित्तणिज्जुत्तचारु| णिम्मलविच्चिरमुहसतविणिग्गओग्गिन्नपवरसुत्तियपतरपलबंतदामकलितं तवणिज्जविचित्तमुत्तियाजालरयणपचलितघंटियसद्दालमधुरमुहलं अतिसयमतिविभवणितुणविणइतमणोरहुप्पादकं अहियपेच्छणिज्जरूवं मणिरयणजलंतजालमालाकुलाभिरामं आभरणवडेंसयं
%
%
%
॥२५७॥
%
Page #260
--------------------------------------------------------------------------
________________
श्री
नियुक्ती
तापभासमुदओपहारं रयणुक्कडं मउड पिणद्धंति हहतुट्ठमणसा, एवं हारं पिणिद्धति २ अद्भहारं पिणद्धति २ एकावलि २ मुत्तावलि २/ श्रीवारस्य आवश्यक
कणगावलिं २ रयणावलिं २ मुरवि कंठे २ मुरवि पलंबं २ पादावलंबाई पलंबाई २ कडगाई २ तुडियाई २ केऊराई २ अंगयाई २ दादामहः चूणौँ
दसमुद्दियाणंतकं २ कडिसुत्तगं२ कुंडलाई २ चूलामणि२ चित्तरयणसंकडं मउडं२ दिव्वं सुमणदामं २ दद्दरयमलयसुगंधिगंधिए य गंधे उपोद्घात दि
पिणि«ति २त्ता जाव णाणामणिकणगरयणविमलमहरिहणिउणोवइवितमिसिमिसेतविरइतसुसिलिट्ठविसिट्ठलट्टतेलोक्कवीरवलए
आविधंति २ तए णं ते सामि गंथिमवेढिमपूरिमसंघातिमेणं चउबिहेणं मल्लेणं कप्परुक्खयंपिव अलंकितविभूसितं करेंति, ताहे ॥२५८|| | सुगंधगंधाई पक्खिवंतिर एवं वासाई जाव चुनाइं पक्खिवंति२ ताहे पत्तेयं पत्तेयं करतलपरिग्गहितं सिरसावत्तं मत्थए अंजलिं कटु
ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहि कल्लाणाहिं सिवाहिं धनाहिं मंगल्लाहिं मितमधुरसस्सिरीयाहिं वग्गूहिं अभिणदमाणा य अभिथुणमाणा य एवं वयासी-जय जय गंदा ! जय जय भद्दा ! जय जय णंदा! भई ते, जय जय खत्तियवरवसभा! अजियं जिणाहि इंदियसेनं जियं पालयाहि समणधम्म जियमझे वसाहि बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उडूई बहूई अयणाई बहूई संवच्छराई, अभीता परीसहोवसग्गाणं खंतिखमा भयभेरवाणं धम्म अविग्धं भवउत्तिकट्टु जयजयसई पउंजंति, पउंजेत्ता पट्टविहिं उवदंसेंति जहा सूरियाभो। तए णं से णदिवद्धणे राया कोडुबियपुरिसे सद्दावेति सहावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसनिविट्ठ एवं सीयावन्नओ जहा णातेसु मेहकुमारस्स जाव तुरिय चवलं वेगिकं| SH॥२५८॥ पन्नासधणुआयाम पणुचीसधणुविच्छिन्नं छत्तीसधणुमुब्बिद्धं चंदप्पमं सीतं उवट्ठवेह, तए पं ते जाच उवट्ठति । तए णं से | अच्चुए आभियोगिए देवे सहावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो जाव चंदप्पहं सीयं उबडवेह, णवरं जाणविमाणवन्नओ,
C
ate
Page #261
--------------------------------------------------------------------------
________________
+
श्री आवश्यक चूर्णी
नियुक्ती
॥२५९
+KATARREARS
तेवि जाव उवट्टवेति । तए णं सा सीता तं चव सीतं अणुप्पविट्ठा । एत्थ-चंदप्पभा य॥भा. ९२॥ पंचासति०॥भा. ९३ ।। सीयाय मझयारे॥भा. ९४॥तए ण सामी वेसालीए।
श्रीवीरस्य केसालंकारेणं मल्लालंकारणं आभरणालंकारणं वत्थालंकारेणं चउबिहेणं अलंकारेणं अलंकारिए पडिपुण्णालंकारे सीहासणाओ
दीक्षामहः अन्भुट्ठति अन्भुटेता जेणेव चंदप्पभा सीता तणव उवागच्छति उवागच्छेत्ता चंदप्पभं सीयं अणुप्पयाहिणीकरेमाणे २ चंदप्पभं सीयं दुरुहति २ सीहासणवरगते पुरत्थाभिमुहे सभिसन्ने ।
तए णं भगवतो कुलमहत्तरिता व्हाया जाव सरीरा हंसलक्खणं पडसाडयं गहाय जाय सीयं दूरुहति २ ता सामिस्स दाहिणे पासे भद्दासणवरंसि सनिसना, एवं सामिस्स अम्मघाती उवगरणं गहाय वामे पासे संनिसना, तए णं सामिस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगतगत जाव रूबजोवणविलासकलिता हिमरयजाव धवलं आयवत्तं गहाय सलीलं धरेमाणी २ चिट्ठति, तए णं सामिस्स उमओ पासिं दुवे वरतरुणीणो जाव चवलाओ चामराओ गहाय जाव चिट्ठति, तए णं सामिस्स उत्तरपुरच्छिमेणं एगा वरतरुणी जाव सेयं रययामयं विमलसलिलपुग्नं मत्तगयमुहाकीतिसामाणं भिंगारं महाय जाव चिट्ठति । एवं| दाहिणपुरस्थिमेणं एगा वरतरुणी चित्तं कणगदंडं जाव तालवेंट गहाय चिट्ठति, केति पुण भणंति- सव्वं देवा य देवीओ य ।
तए ण सामिस्स पिट्ठतो सक्कादिया देबिंदा हिमस्ययकुंदेंदुपगासाई वेरुलियविमलदंडाई जंबूणयकत्रियागाई वइरसंघीणि 5| ॥२५९।। मुत्ताजालपरिगताणि अट्ठसहस्सवरकंचणसलागाणि दहरमलयसुगंधि सब्बोउयमुरभिसीयलच्छायाई मंगलभत्तिचिनाई चंदागारो
4
Page #262
--------------------------------------------------------------------------
________________
श्री
भावीरस्य दीक्षामह।
चमाई जाव सकारेंटमल्लदामाई छत्ताई सलीलं धरेमाणा धरेमाणा चिट्ठति । तए णं सामिस्स उभतो पासिं चंदप्पभवेरुलियणाणा- आवश्यकता चूर्णी
| मणिकणगरयणखचियचित्तदंडाओ सुहमरययदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसंनिकासाओ सव्वरयणामतीओ उपोद्घात
अच्छाओ चामराओ जाव वीएमाणा २ चिट्ठति, एवं तएणं से णदिवद्धणे राया अट्ठारस सेणिप्पसेणीओ सद्दावेति सद्दावेत्ता एवं नियुक्ता
वयासी-तुब्भे णं देवाणुप्पिया ! व्हाया जाव सव्वालंकारविभूसिया सीयं परिवहह, तए ण ते जाव सिवियं परिवहति, तए णं से
| सक्के देविंद देवराया चंदप्पभाए सीयाए दाहिणिल्लं उवरिल्लं वाहं गेण्हति, ईसाणे देविंदे देवराया उत्तरिल्लं उवरिल्लं बाहं| ॥२६॥
गेण्हीत, चमरे असुरिंदे दाहिणिल्लं हेडिल्लं बाहं गेहति, बली [धायरणिंदे ] वइरोयाणिंदे उत्तरिल्लं हेडिल्लं बाहं गेहति, अवसेसा भवणवइवाणमंतरजाइसवेमाणिता देवा जहारिहं चंदप्पभं सीयं गेहंति । एवं एत्थ
आलतिय०॥ भा. ९५ ॥ छट्टणं०॥ भा.९६॥ सीहासणे०॥ भा. ९७॥ पुचि. भा.॥९८॥ चलचवलकुंडलधरा, सच्छंदविउव्विताभरणधारी। असुरसुरवंदियाणं, वहंति सीयं जिणिंदाणं भा॥९९॥ कुसुमाणिः ॥ भा. १००॥ | वणसंडो य०|| भा. १०१।। सिंद्धत्थवणं० ॥ १०२ ॥ अयसि०॥ भा. १०३ ॥ वरपडह ॥ भा. १०४ ॥
तए णं सामिस्स सीयं दुरुढस्स समाणस्स तप्पढमयाए इमे अटुट्ठमंगलया पुरतो अहाणुपुव्वीए संपद्विता, तंजहा- सोत्थिय सिरिवच्छ गंदियावत्त बद्धमाणय भद्दासण कलस मच्छ दप्प सम्बरयणामया पासादीया जाव अभिरूवा पडिरूवा, तयणंतरं च णं पुनकलसा भिंगारदिवा य छत्तपडागा सचामरा दसणरचितआलोकदरिसणिज्जा वातुद्धयविजयवेजयंती य समृसिया गगणतल
RSS RSSBREARREAK
॥२६०॥
Page #263
--------------------------------------------------------------------------
________________
चूर्णी
मणुलिहती पुरतो अहाणुपुब्बीए संपद्विता । तयणतरं च णं वेरुलियभिसंतविमलदंडं पलंघकोरंटमल्लदामावसोभितं चंदमंडलणिभं श्रीवीरस्य आवश्यक कामागितानि
| समूसितविमलमातवत्तं पवरं सीहासणं च मणिरयणपादपढिं सपाउयायोगसमाजुत्तं बहुकिंकरामरपरिक्खित्तं सच्छत्तभिंगारं जाव दीक्षामहः उपोद्घात
संपद्वितं, तयणंतरं च णं तरमल्लिहायणाणं हरिमेलामउलिमल्लियच्छाणं चंचुच्चियललितपुलियचलचवलचंचलगतीणं लंघगवग्गणा-121, नियुक्ती धावणाधारणतिवदिजइणसिक्खितगतीणं ललंतलासगललामवरभूसणाणं मुहभंडगओचूलगथासगअमिलाणचामरगंडेगपरिमंडितक
डीणं किंकरवरतरुणपरिग्गहिताणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुव्वीय संपत्थियं, तयणंतरं च णं ईसीदंताणं ईसीमत्ताणं ॥२६॥
| ईसीतुंगाणं ईसीउच्छंगविसालविउलदंताणं ईसीकंचणकोसीपिणिद्धदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहसुसंपउत्ताणं अट्ठ
सयं कुंजरवराणं पुरतो अहाणुपुब्बीए संपत्थियं, तयणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदि| घोसाणं हेमवंतचित्ततेणिसकणगणिजुत्तदारुयाणं कालायससुकतणेमीयंतकम्माणं सुसंविद्धचिकमंडलधुराणं आइण्णवरतुरगसंपठ
ताणं कुसलणरच्छेदसारहिसुसंपग्गहिताणं हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं बत्तीसतोणपरिमंडिताणं ससंकडवडें| सयाणं सचावसरपहरणावरणभरितजुद्धसज्जाणं अट्ठसयं रहाणं पुरतो जाव संपत्थियं, तयणंतरं च णं सन्नद्धबद्धवम्मियकवयाणं उप्पीलियसरासणपट्टियाणं पिणिद्धगेवेज्जविमलवरबद्धचिंधपट्टाणं गहियाउहपहरणाणं अट्ठसयं वरपुरिसाणं पुरतो जाव संपत्थियं, ॥२६ ॥ तयतरं च णं हयाणीयं गच्छति, तयणंतरं च णं गयाणीयं गच्छति, तयणंतरं च णं पायत्ताणियाणीयं गच्छइ, तयणंतरं च णं 31 बइरामयबद्दलविसंठितसिलिङ्कपरिवहमहसुपविद्वियविसिट्टे अगवरपंचवनकुडभीसहस्सपरिमंडिताभिरामे वाउद्धतविजयवेजयंति
AISHAHAAHANMASISHA
ॐANCE
Page #264
--------------------------------------------------------------------------
________________
आवश्यक
श्रीवारस्य दीक्षामहः
घृणौ
उपोद्घात नियुक्ती ॥२६२॥
XXXKAREEWA
पडागच्छत्तादिच्छच्चकलिते तुंगे गगणतलममिकख(लघ)माणसिहरे जोयणसहस्समूसिते महतिमहालए महिंदज्झए पुरतो अहाणुपुव्वीए संपत्थिए । तयणंतरं च णं बहवे ___ असिलट्ठ० (औप०) कुंत० (औप०) जाच संपत्थिया, तयणंतरं च णं बहवे डंडिणो बहवे मुंडिणो बहवे दंतिणो जाच बहवे जडिणो हासकारका दवकारका खेडकारका चाटुकारका कंदप्पिया कुक्कुतिया गायंतया वायंतया नच्चतया हसंतया रमंतया हसावेंतया रमावेंतया जाव आलोयं च करेमाणा जयजयसइंच पउंजेमाणा जाव संपस्थिया, तयणंतरं च णं बहवे उग्गा भोगा राइमा खत्तिया जाव सत्यवाहप्पभितयो पहाता जहा उववातिए जाव अप्पेगतिया पायविहारण महता पुरिसवग्गुरापरिक्खित्ता सामिस्स पुरतो य मग्गतो य पासओ य अहाणुपुवीए संपत्थिता । एवं बहवे देवा देवीओ य सरहिं २ स्वेहिं सएहिं २ वेसेहि सएहिं २ चिंधेहिं सएहिं २ निओएहिं पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपत्थिया । तए णं से शंदिवद्धणो राया बहाते जहा कूणिते जाव हस्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेतवरचामराहिं ओधुब्बमाणीहिं २ हतगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महता भडचड जाव परिक्खित्ते सामि पिडतो २ अणुगच्छति । तते ण सामिस्स पुरतो महं आसा आसवारा उभतो पासिं नागा णागधरा पिट्ठतो रहा रहसंगेल्ली। ____तए णं से समणे भगवं महावीरे वेसालीए दक्खे पडिने पडिरूवे अल्लीणे भद्दए विणीए गाते णातपुत्ते णातकुलविणिवढे विदेहे विदेहदिने विदेहजच्चे विदेहसूमाल सत्तुस्सेहो समचउरंससंठाणसठिते वज्जरिसभणारायसंघयणे अणुलोमवायुवेगे कंकग्ग
॥२६२॥
Page #265
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात नियुक्तौ
॥२६३॥
हणी कवोयपरिणामे सोणिपोसपिट्ठतपरिणते पउमुप्पलगंधसरिसणीसाससुरभिवयणे छवीणि तंकउत्तमपसत्थअतिसेस णिरुवमतणू जल्लमलकलंक सेयरय दोसवज्जियसरीरे णिरुवलेवे छायाउज्जोवितंगमंगे घणणियितसुबद्धलक्खणुन्नयकूडा गारणिभपिंडितमिरे सामलिबोंडघणणियितच्छोडितमितुविसयप सत्यसुहुमलक्खणसुगंधसुंदर भुय मोयगभिंगणेलकज्जलपट्टभमरगेणणिर्द्धाणिगुरुंवणिचितकुंचितपदाहिणावचमुद्धसिरए दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलसुणिद्धकेसंतकेसभूमी छत्तागारुतिमंगदेसे उडवइपडिपुण्णसोमध्यणे णिव्वणसमलद्धमद्धचंदद्धसमणिडाले आणामितवरवे रुलियतणुकसिणद्धसंठितसंगतआयतसुयायभुमए अल्लीणप्पमाणजुत्तसवणे सुमणे पीणमंसलकवोलदेसभाए कोकासियचवलपत्तलच्छे विष्फालियपोंडरीयणयणे गरुलायतउज्जुतुंगणासे ओयवियसिलप्वाल बिंबफलसंनिभाधरोट्ठे पंडुरससिसगलविमलनिम्मलसंखगोक्खीरफेणदगरयमुणालिया धवलदंतसेढी अंकूडदंते अफुडितदंते अविरलदंते सुद्धिदंते सुजातदंते एगदंतसेढीविव अणेगदंते हुतवहणिर्द्धत धोततचतंव णिज्जरच तलतालुजीहे मंसलपसत्थसंठितसद्दूलविउलहणुए सारयणवधणितमधुरगंभीर कोचनिग्घोसदुंदुभिस्सरे अवट्टितसुविभत्तचित्तमंत्र चतुरंगुलसुप्पमाणवरकंबुसरिसगीने वरमहिसवराहसी हसद्दूलउस भणागवर पडिपुण्ण विउलवट्टखंधं पुक्खरवरफलिहवट्टितभ्रुए भुयगीसरविउलभोग आदाणफलिहउच्छूढदीहबाहू जुयसंनिभपीणरइयपीवरपयोट्ठसंठितसुसिलिट्ठ बिसिउव चितघणथिरसुबद्धसुणिगूढपव्त्रसंधी रत्ततलोवयितमउयमंसलपसत्थलक्खण सुजात अच्छिद्दजालपाणी पीवरवद्वितसुजातको मलवरंगुली आयंबतलिण सुइरुविलणिद्धणक्खए चंदपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे सोत्थियपाणिलेहे रविससिसंखवरचक्क सोत्थियविभत्तसुविरयितपाणिलेहे अणेगवरलक्खणुग्गमपसत्थसुविरयितपाणिलेहे, उवथितपुरवरकवाड विच्छिन्नपिहुलवच्छे, कणगसिलातलुज्जलप मत्थसमत लउवचितसिरिवच्छरयितवच्छे अकरंडुयकण
श्री वीरस्य देहवर्णनं
॥२६३॥
Page #266
--------------------------------------------------------------------------
________________
A
श्री
गरुइलनिम्मलसुजातणिरुवहतदेहधारी अट्ठसहस्सपडिपुत्रवरपुरिसलक्खणधरे संनतपासे संगतपासे सुंदरपासे सुजातपासे मितमाइ- श्रीवारस्य आवश्यक यपीणरइतपासे झसविहगसुजातपीणकुच्छीसमोदरे पउमविगडनाभी साहतसोणंदमुसलदप्पणणिगरियवरकणगवरुयसरिसवरवइरव
देहवर्णनं Pलितमज्झे गंगावत्तयपयाहिणावत्ततरंगभंगरविकिरणतरुणबोहितअकोसायंतपउमगंभीरविरयणाभे उज्जुयसमसहितसुजातजच्चतणु उपोद्यात नियुक्ती
कसिणणिद्धआएज्जलडहसूमालमउयरमाणिज्जरोमरायी पमुदितवरतुरगसीहअतिरेगवट्टितकडी पसत्थवरतुरगसुजातगुज्झदेसे आइन
है हयव निरुवले गयससणसुजातसंनिभोरू वरवारणमत्ततुल्लविक्कमविलसितगती समुग्गणिमुग्गगूढजन्नू एणीकुरुविंदावत्तवट्टाणुपु॥२६४॥ |व्यजंघे संठितसुसिलिट्ठविसिहगूढगोप्फे सुपतिट्ठयकुम्मचारुचलणे अणुपुव्वसुसाहतपीवरंगुलीए उन्नततणुतंबनिनखे रत्तुप्पलपत्त
5 मउयसुकुमालमंसलतले नगणगरमगरसागरचक्कंकवरंकमंगलंकितचलणे निविट्ठचलणे विसिगुरूवे हुतवहनिमजलिततडितडियतहैरुणरविकिरणसरिसतेए अब्भहियं रज्जतेयलच्छीय दिप्पमाणे सूरे वीरे विक्कंते पुरिसोत्तिमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवर
गंधहत्थी तीसं वासाई विदेहंसि कटु अम्मापितिहिं देवत्तिगएहिं गुरुमयहरएहि य अब्भणुनाते समत्तपइन्ने पुणरवि लोयतिएहिं द्रजीतकप्पेहिं देवेहिं संबोहिते तेणं अणुत्तरेणं आभाहिएणं णाणदंसणेण अप्पणो णिक्खमणकालं आभोगेऊण चिच्चा हिरणं चिच्चा
सुवणं चेच्चा धणं चेच्चा रज्जं चेच्चा रटुं एवं बलं वाहणं कोसं कोट्ठागार चेच्चा पुरं चेच्चा जणवयं चेच्चा धणकणगरयणमणि-17 मोत्तियसंखसिलप्पवालरत्तरयणमादीयं संतसावतेज विच्छइत्ता विगोवइत्ता दाणं दाइयाणं परिभाएत्ता जे से हेमंताणं पढमे मासे
॥२६४॥ पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पातीणगामिणीए छायाए पोरुसीए अहिणिव्वट्टाए पमाणपत्ताए। सुब्बएणं दिवसेणं विजएणं मुहुत्तेण चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियणंगल्लिय
SANSAR
CCUSAUR
Page #267
--------------------------------------------------------------------------
________________
CAR
क
श्री
आवश्यक
उपोद्घात
नियुक्ती
॥२६५॥
मुहमंगलियपूसमाणवद्धमाणघंटियगणेहिं ताहिं इट्ठाहिं जाव वग्गूहिं अभिणदिज्जमाणे य अभिधुव्वमाणे य अन्भुग्गयभिंगारे पग्गहि- श्रीवीरस्य ततालएंटे ऊसवितसेतछत्ते पवीयितसेतचामरावालवीयणीए सब्विड्डीए सव्वजुत्तीए सव्ववलेणं सव्वसमुदएणं सम्बविभूतीए सव्ववि-IP स्तुतिः भृसाए सव्वसंभमेण सव्वपगतीहिं सव्वणातगेहिं सव्वणाडगेहिं सव्वतालातरेहिं सव्वपुष्फगंधमल्लालंकारेणं सबूतुडिगसद्दसंनिनादेणं
आशीष एवं महता इड्डीए जाव महता समुदएणं महता वग्तुडितजमगसमगपडुप्पवातियसंखपणवभेरिझल्लरिखरमुहिदुदुहुडुक्कितमुरव| मुइंगदुंदुभिाणिग्यासणादितरवणं कुंडपुरं मझमज्झेणं जेणेव णातसंडवणे उज्जाणे जेणव असोगवरपायवे तेणेव पहारेत्थ गमणाए ।
तए णं सामिस्स तहा णिग्गच्छमाणस्स अप्पेगतिया देवा कुंडपुरं णगरं सम्भितरबाहिरियं आसियसंमज्जितं जधा अभिसेगे | जाव आहावंति परिधावति । तए णं सामिस्स कुंडपुरं मझमझेणं निग्गच्छमाणस्स सिंघाडगतिगचउक्क जाव पहेसु बहवे अत्थ| त्थिया कामत्थिया लाभत्थिया जाव करोडिया अन्ने य तहा बहवे नरनारी देवदेविसंघाता ताहिं इवाहि जाव गाहियाहि बग्गृहि
अभिनंदमाणा य अभित्थुणता य एवं वयासी-जय जय नन्दा! जय जय भद्दा ! जय जय गंदा ! भई ते जय जय खत्तियवरवसमा! बुज्झाहि भगवं लोगणाहा ! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सव्वजीवाणंति, जय जय गंदा धम्मेणं जय जय | गंदा तवेणं जय जय गंदा भई ते अमग्गेहिं णाणदंसणचरित्तमुत्तमहिं अजिताई जिणाहि इंदियाई जितं च पालेहि समणधम्म
॥२६५॥ | जितविग्धोऽविय बसाहितं देव! सिद्धिमझे णिहणाहिय रागदोसमल्ले तवेण धितिधणितबद्धकच्छो महाहि य अट्ठकम्मसत्तू शाणेण उत्तमेण सुक्केण अप्पमत्तो हराहि आराहणापडागं व वीरतेलोक्करंगमज्झे पावयवितिमिरमणुत्तरं केवलं च गाणं गच्छय मोक्खंद
मस्स कुंडपुरं मझमझ नरनारी देवदेविसंघात गदा । भई ते जय जय
AAAAE+
जय जय
॥२६५।।
TERRER
Page #268
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२६६॥
परं पदं जिणवरोवदिट्टेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमुं अभिभविया गामकंटओवसग्गाणं, धम्मे ते अविग्धमस्थुत्तिकट्टु अभिनंदंति य अभित्थुणंति य ।
एवं समणे भगवं महावीरे विसालीए पिंडीभूततेलोक्कलच्छिसमुदए वयणमालासहस्सेहिं अभिधुव्वमाणे २ णयणमालास - हस्सेहिं पेच्छिज्जमाणे २ हिययमालासहस्सेहिं उदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ कंतिरूवगुणेहिं पत्थि ज्जमाणे २ अंगुलिमालासहस्सेहिं दाइज्जमाणे २ दाहिणहत्थेणं णरणारिदेवदेविसहस्ताणं अंजलिमालासहस्साइं पडिच्छमाणे २ भवणपतिसहस्साइं अइच्छमाणे २ तंतीतलतालतुडितगीतवादितरवेणं मधुरेण य मणहरेणं जयसदघोसमीसिएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ कंदरदरिविवरकुहरगिरिवरयासउदुट्ठाणभवणदेवकुलसिंघाडयतियचउकचच्चरआरामुज्जाणकाणणसभपवपदेसि - याए पडेंसुआयवसहस्ससंकुलं करेंते हयहेसियहत्थिगुलगुलाइयरहघणघणाइतसदमीसिएण य महता कलकलरवेणं जणस्स मधुरेणं पूरयंते सुगंधवरचुनउब्विद्धवासरेणूकविलं णभं करेंते कालागरुपवरकंदुरुक्कतु रुकधूवनिवहेण जीवलोगमिव वासंते समंततो खुभितचकवालं पउरजणबालबुड्डा समुदितरितपधाड़तविउलतोल बोलबहुलं णभं करेंते कुंडग्गामं मज्झमज्झेणं जेणेव जातसंडवरुज्जाणे जेणे असोगवरपायवे तेणेव उवागच्छति उवागच्छित्ता असोगवरपाथवस्स अहे सीयं ठवेति ठवेत्ता सीयाओ पच्चारुहति पच्चोरुहित्ता |सयमेव आभरणालंकारं ओमुयति । तते णं सा कुलमहतरिया हंसलवणणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारच्छिमुतावलिप्पगासाईं अंडं विमुयमाणी २ कंदमाणी विलबमाणी जाव समणं भगवं महावीरं एवं वयासी-गाएसिणं
श्रीवीरस्य दीक्षामह।
॥२६६॥
Page #269
--------------------------------------------------------------------------
________________
श्री
चूणों
लातुमं जाता कासवगोत्तेसिणं तमं जाता! उदितोदितणातकुलणभतलमियकसिद्धत्थजच्चखसियसुते सिणं तुमं जाता! वासिआवश्यक
श्रीवीरस्य
दीक्षामहः गोत्तजच्चखतियाणिए तिसलाए अत्तए सिणं तुम जाया! जच्चखत्तिए सिणं तुम जाता : बहुपुरिसविढत्तनिम्मलजसकित्तिवत्त-स उपोद्घात का संजलणणातकुलवरवडेंसए सिणं तमं जाता! गम्भसुकुमाले सि णं तुमं जाता! अभिनिव्वट्टजोवणे सि तुम जाया! अभिनिम्बनियुक्ती दलायचे सिणं तमं जाया! अप्पडिरूवरूयलावनजोव्वणगुणे सिणं तुमं जाता.! अहियसस्सिरीएणं तुम जाया ! अहियपेच्छणि-18 ॥२६७॥
| ज्जे सिणं तुम जाता ! अहियपीहणिज्जे सिणं तुमं जाता ! अहियपत्थणिज्जे सिणं तुम जाता ! अहियअभिनिविट्ठमतिविमाणे सिणं तुमं जाता ! देविंदरिंदपहितकित्ती सिणं तुमं जाता, सुहोसिएसि णं तुमं जाया ! एस्थ य तिव्वं चंकमियव्वं गरुयं | आलम्बेयव्वं असिधार महव्वयं चरियव्वं, तं घडियव्वं जाया ! जतितव्वं जाता ! परकमेयव्वं जाता, अस्सि च णं अढे णो पमाएयव्वंतिकटु दिवद्धणप्पमुहे सयणवग्गे सामि वंदति णमंसति अभिणंदति अभित्थुणति, थुणेत्ता एनंते अवक्कमति, सेसाणधि आणंद अंसुपातो । तए णं सामी एवमेतमिति वयासी २ ता सयमेव पंचमुट्ठिय लोयं करेति, तते ण से सके देविंदे देवराया सामिस्स केसे हंसलक्खणेणे पडसाडएणं पडिच्छति, पडिच्छित्ता अणुजाणतु मे भगवंतिकटु खीरोदगसमुद्दे साहरति, ततेणं सामी णमोऽत्थुणं सिद्धाणंतिकटु सामाइयं चरितं पडिवज्जति, समयं च णं देवाण मणुस्साण य निग्योसे तुरियगमगीतवादितनिग्रोसे य सकवयणसंदेसेणं खिप्पामेव निलुके यावि होत्या, ताहे करेमि सामाइयं सच सावजंजोगं पच्चक्खामि जाव वोसिरामित्ति,
॥२६७॥ | भदंतत्ति ण मणति जीतमिति, समयं 'चर्ण सामी सामाइये पडिपज्जति समयं च णे सामिस्स मनुस्सयमातो उत्तारिए, मयप
RECE
Page #270
--------------------------------------------------------------------------
________________
.48
-
श्रीतीर
स्योपसर्गाः
ज्जवणाणे णाम जाणे समुप्पो । सामी छद्रेणं भत्तेणं अप्पाणएणं हत्थुत्तराहिं णक्खत्तहिं जोगमुवागतेणं एगं देवदूसमादाय णिगिणे| HT भवित्ताणं तं वामे खधे काउं, जीतमिति, आगाराओ अणगारियं पव्वइए । एत्थ गाहाओ
चूर्णी | उपोद्घातात एवं सदेवमणु. भा.१०५॥ उज्जाणं संपत्तो|भा.१०॥ जिणवर ॥भा.१०७॥ दिव्वा मणुस्सा भा.१०८॥ नियुक्ती काऊण ॥ भा. १०९ ॥ तिहिं नाणेहिं । भा. ११०॥ ॥२६॥ तए णं सामी अहासंनिहिए सव्वे नायए आपच्छित्ता णायसंडबहिया चउम्भागऽवसेसाए पोरुसीए कंमारग्गामं पहावितो,
हा एत्थंतरा पितुवयंसो धिजातितो उवाद्वितो, अने भणंति-जदा चरितं पडिवज्जति तदा उवहितो, सो य दाणे कहिंपि गतेल्लओ,
पच्छा आगतो मज्जाते अंबाडिए, सामिणा एवं परिचत्तं तुम पुण वाइंगणिवणाणि हिंडसि, जाहि जदि एत्यंतरेऽवि लभेज्जा| सित्ति, सो भणति जहा- सामि ! मम न किंचि तुम्भेहिं दिन, इयाणिपि देहित्ति, ताहे सामिणा तस्स देवद्सस्स अद्धं दिलं, अचं |परिचतंति, तं तेण तुनागस्स उवणीयं, जहा एयस्स दसिया बंधाहि, तेण पुच्छितं-इमं कओत्ति , भणइ- भगवया दिमंति,
तुमाओ भणइ-तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ तदा आणेज्जासि, तो णं अहं तुबेहामि ताहे सयसहस्सं मोल्लं | भविस्सइ, तो तुज्झवि अद्धं ममवि अ«ति, पडिवनो, ताहे सो भगवं पओलग्गिओ, सेसं उवरि भनिही । तत्थ य दो पंथा-एगो
पाणिएणं एगो पालीए, सामी पालीए जा वच्चति ताव पोरुसी मुहुत्तावसेसा जाता, संपत्तो य तं गाम, तस्स बाहिं सामी पडिमं | ठितो, स हि भगवान् दिव्वेहिं मोसीसातीएहिं चंदणेहिं चुनेहिं तहा वासेहि य पुप्फेहि य वासियदेहो निक्खमणाभिसेगेण य आभिसित्तो
4%A4
अद्धति, पडिवी, गाओ अंसाओ तदा आणेत-इम कओत्ति ?, भाव
ॐॐॐॐ
॥२६८॥
Page #271
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२६९॥
विसेसेणं इंदरहिं चंदणा दिगंधेहिं वासितो, अतो तस्स पव्वइयस्स विसेसओ चत्तारि साहिए मासे सो दिव्वो गंधो ण फिडितो, अतो से सुरभिगंधेणं भमरा मधुकरा य पाणजातीया बहवे दूराओवि पुष्तेिवि लोद्धकुंदादिवणसंडे चतिन्ति, दिव्वेहिं गंधेहिं आगरिसिता तं तस्स देहमागम्म आरुज्झ कार्य विहरंति विधंति य, केइ मग्गतो गुगुममेता समन्नति, जदा पुण किंचिवि ण सारंति तदा आरुसिया हेहि य मुहेहि य खायंति, वसंतकालेवि किर किचि रोमकूवेसु सिणेहं भवति तदा विलग्गितुं तं पिबत्ता आरुसिताण तत्थ हिंसिंसु, मुइंगादीवि पाणजातीतो आरुज्झ कार्य विहरंति जाव गाते वत्थे वा चंदणादिविळवणाणं चुनाईणं च केति अवयवा धरिता ताव ते खाइंसु, तेहिं निट्ठिएहिं पच्छा ते ठितस्स वा चंक्कमंतस्स वा आरुट्ठा समाणा कार्य विहिंसिसु, जे वा अजिनिंदिया ते गंधे अग्घात तरुणइत्ता तग्गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुग्गामं दूइज्जतं अणुगच्छंता अणुलोमं जायंति - देहि अम्हवि एतं गंधजुतिं, तुसिणीए अच्छमाणे पडिलोमे उवसग्गे करेंति, देहि वाहिं वा पेच्छसि एवं पडिमं ठियंपि उवसग्गति, एवं इत्थियाओऽवि तस्स भगवतो गातं रयस्वेदमलेहि विरहितं निस्साससुगंधं च मुहं अच्छीणि य निसग्गेण चैव नीलुप्पलपलासोवमाणि बीयअंसुविरहियाणि दटुं भणंति सामिं कहिं तुब्भे वसहिं उवेह १, पुच्छंति भांति अन्नमभाणि, एवं सव्वा चरिया जहा ओहाणसुए 'अहासुर्य वहस्सामी' च्चातिणा तहा विभासियव्वा, एत्थ पुण जत्थ किंचि उवसग्गो वा वासारतो वा कारणं वा किंचि तं भन्नति, तए णं भगवतो कम्मारग्गामे बाहि पडिमं ठियस्स गोवनिमित्तं सक्कस्स आगमो वारेति देविंदो । कोल्लागवले छस्स पारणे पयस वसुहारा ॥ ४६१ ।। तत्थ एगो गोवो सो दिवस बल्ले वाहेत्ता गामसमीवं पत्तो, ताहे चिंतेति एते गामसमीवे खेत्ते चरंतु, अहंपि ता गाइओ दोहेमि, सोऽवि ताव अंतो
श्रीवीरस्यो पसर्गाः
॥२६९॥
Page #272
--------------------------------------------------------------------------
________________
श्री आवश्यक
प्रार्थना
चूर्णी
उपोद्घात
नियुक्ती ॥२७॥
SACANCCCCCCAUSAHASRG
|परिकम्मं करेति, ते बइल्ला चरंता अडविं पइट्ठा, सो गोबो निग्गतो, ताहे पुच्छति-कहिं ते बइल्ला?, ताहे सामी तुहिक्को अच्छति, सो चिंतह- एस ण जाणति, तो मग्गितुमाढतो, ते य बहल्ला जाहे धाता ताहे गामसमीवं आगता माणुस दट्ठण रोमर्थता अच्छंति, ताहे सो आगतो पेच्छति तत्थेव निविद्वे, ताहे आसुरुत्तो, एतेण दामएण हणामि, एतेण मम चोरिता एते बहल्ला, पभाए |घेत्तुं वच्चीहामि, ताहे सक्को देविंदो देवराया चिंतेइ-किं अज्ज सामी पढमदिवसे करेति ?, जाव पेच्छति तं गोवं धावतं, ताहे सो तेण थंभितो, पच्छा आगतो ते तज्जेति- दुरात्मा न जाणसि सिद्धत्थरायपुत्तो अज्ज पव्वतितो, ताहे तंमि अंतरे सिद्धत्यो सामिस्स मातुत्थितापुत्तो बालतवोकम्मेण वाणमंतरो जातेल्लओ, सो आगतो, ताहे सक्को भणति- भगवं! तुब्भ उवसग्गबहुलं तो अहं वारस वासाणि वेयावच्चं करेमि, ताहे सामिणा भन्नति-नो खलु सक्का ! एवं भूअं वा ३ जणं अरिहंता देविंदाण वा असुरिंदाण वा नीसाए केवलणाणं उप्पाडेंति उप्पाडेंसुं वा ३ तवं वा करेंसु वा ३ सद्धिं वा वञ्चिसु वा ३, णण्णत्थ सएणं उट्ठाणकम्मबलविरियपुरिसक्कारपरक्कमेणं, ताहे सक्केण सिद्धत्थो भणितो- एस तव णीयल्लओ पुणो य मम वयणं, सामिस्स जो परं मारणंतियं उवसग्गं करेति तं वारेहि, एवमस्तु तेण पडिसुतं, सक्को पडिगतो, सिद्धत्थो ठितो, सामिस्स य अगारवासं मोत्तूण संजयस्स सतो एयं चउत्थभत्तं, नत्थि अनं, अवसेसं कालं जहनगं छट्ठभत्तं आसि। ततो बीयदिवसे छट्टपारणए कोल्लाए संनिवेसे घतमघुसंजुत्तेणं परमन्नणं बलेण माहणेण पडिलाभितो पंच दिव्या जहा उसभस्स । दूइज्जतग पितुणो वयसं तिव्वा अभिग्गहा पंच । आचियत्तोरगहण वसण णिच्चं वोसह मोणेणं ॥ ४-११४६२।
REC5545
॥२७॥
Page #273
--------------------------------------------------------------------------
________________
मर
अभिग्रहपंचकं
उपोद्घात
पाणीपत्तं गिहिवंदणं च तह पद्धमाण वेगवती । धणदेव सूलपाणी दसम वासहितग्गामो ॥४-२२४६३॥ आवश्यकता
रोद्दा य सत्त वेयणि थुति दस सुमिणुप्पलद्धमासे य। मोराए सकारं सक्को अच्छदए कुविती ॥४-३२४६४॥
ताहे सामी विहरमाणो गतो मोराग संनिवेस, तत्थ दूइज्जतगा णाम पासंडत्था, तेसिं तत्थ आवासा, तेसिं च कुलवती नियुक्ती
भगवतो पितुमिचो, ताहे सो सामिस्स सागतेणं उवगतो, ताहे सामिणा पुब्वपतोगेण तस्स सागतं दिनं, सो भणति-अस्थि घरं ॥२७॥
एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगंतराई वसिऊण पच्छा गतो विहरति, तेण भणियं-विवित्ताओ वसहीओ, जदि वासारत्तो कीरति तो आगमज्जाह, ताहे सामी अट्ठ उउबद्धिए मासे विहरित्ता वासावासे उवग्गे तं चेव दुइज्जंतगगाम एति, तत्थेगमि मढे वासावासं ठितो, पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उव्वेल्लेति, पच्छा ते वारेति, सामी ण वारइ, पच्छा ते दुइज्जंतगा तस्स कुलवइस्स साहेति, जहा एस एताणि ण वारेति, ताहे सो कुलवती तं अणुसासेति, भणति कुमारवरा ! सउणीवि ताव गेहुं रक्खति, तुमंपि वारेज्जासित्ति सप्पिवासं भणति, ताहे सामी अचितचोग्गहोत्ति निग्गतो, इमे य तेण पंच अभिग्गहा गहिता, तंजहा-अचियत्तोग्गहे ण वसितव्वं, निचं वोसट्टे काए मोणं च, पाणीसु भोत्तव्बं,
ता केई इच्छति-सपत्तो धम्मो पनवेयब्बोति तेण पढमपारणगे परपत्ते भुत्तं, तेणं परं पाणिपत्ते, गोसालण किर तंतुवायसालाए | भणियं-अहं तव भोयणं आणामि, गिहिपत्ते काउं, तंपि भगवया नेच्छियं, उप्पनणाणस्स उ लोहज्जो आणेति ।। धन्नो सो लोहज्जो खतिखमो पवरलोहसविनो । जस्स जिणो पत्ताओ इच्छइ पाणीहिं भोत्तुं जे ॥ १ ॥ किं तत्थ ता ण अडितवां,
SACREOSANSAR
२७१॥
Page #274
--------------------------------------------------------------------------
________________
ग्रामः
श्री भणितं च-" देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिंद गोयरवडियं ण सो अडति ॥१॥ छउमत्थकाले 31
आस्थआवश्यक
| अडितं, गिहत्थी न बंदियब्वो न अन्मुडेयव्वोत्ति । तत्थ अद्धमास अच्छित्ता ततो पच्छा अट्ठियग्गामं वच्चति, तस्स पुण चूर्णी उपोद्घात हा
| अट्ठियगामस्स पढमं बद्धमाणयं णाम होत्था, तो किह जातो अद्वितगामो, नियुक्ती तत्थ धणदेवो नामवाणियओ पंचहिं पुरस्सरेहिं गणिमधरिममेज्जस्स भरितेहिं तेणतेण आगतो, तस्समीवे वेगवती णाम णदी, तं
सगडाणि उत्तरंति, तस्स य एगो बतिल्लो सो मूलधुरे जुप्पति, ताहच्चएणं (बलेणं) ताओ भंडीओ उत्तिनाओ, पच्छा सो छिनो पडितो, ॥२७२॥
| सो वाणियतोतं अवहाय तणं पाणितं च पुरतो छठेऊणं गतो, सो य तत्थ वालियाए जेट्ठामूले मासे अतीव उण्हेण तण्हाए य परिता| विज्जतिवद्धमाणओ य लोगो तेणतेणं तणं च पाणियं वहति, ण य तस्स कोइ देति, ताहे सो गोणो तस्स लोगस्स पदोसमावनो, सो
तत्थ अकामतण्हाए य अकामछुहाए य तत्थ चेव गाम अग्गुज्जाणे सूलपाणी वाणमंतरो उववण्णो, उवउत्तो पासइ तं बलद्दसरील रंग, ताहे आसुरुत्तो मारिं विउव्वति, सो गामो मरिउमारद्धो, एवं अद्दण्णो समाणो कोउगसयाणि करति, तहवि ण द्वाति, | ताहे भिन्नो गामो अनेसु संकतो, तत्थवि ण मुंचति, ताहे तेसिं चिंता जाता-अम्हहिं तत्थ ण णज्जति कोवि देवो वा दाणवो | वा विराहितो, तम्हा तहिं चेव वच्चामो, आगता समाणा णगरदेवताए विउलं बलिउवहारं करेत्ता समंततो उम्मुहा सरणति जं .
२७२॥ है अम्हेहिं सम्म ण चेद्वितं तस्स खमहा, ताहे अंतलिक्खपडिवो सो देवो ते भणति-तुम्भे दुरात्मा णिरणुकंपा तेणंतेण जाव एह है
य, ण य तस्स गोणस्स तणं वा पाणियं वा दिन्न, तस्स मे एतं फले, ते पहाता पुप्फवलिहत्थगता भणति-दिडो कोवो, पसाद
SARA
A5%
ॐॐॐ
Page #275
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपो घात
नियुक्तौ
॥२७३॥
इच्छामो, ताहे भणति एताणि माणुस्सट्टियाणि पुंज काऊणं उवरिं देवकुलं करोह, बलिवदं च एगपासेत्ति, अन्ने भणति--तं बल्लरू करेह, तस्स य हेट्ठा ताणि बइल्लडियाणि निक्खणह, तेहिं अचिरेणं कथं, तत्थ इंदसम्मो णाम तस्स पडियरओ, ताहे लोगो पंथियादी पेच्छति - पंडराट्ठियं गामं देवकुलं च, ताहे पुच्छंति अने– कयराओ गामाओ आगता ?, भणेति जत्थ ताणि अट्ठियाणि, एवं सो अट्ठितगामो जातो । तत्थ पुण वाणमंतरघरे जो रतिं परिवसति तत्थ सो सूलपाणी संनिहितो तं रति वाहेत्ता पच्छा मारेति, ताहे तत्थ लोगो दिवस अच्छिऊणं पच्छा विगाले अनत्थ वच्चति, इंदसम्मोऽवि धूवं दीवगं दातुं दिवसतो चैव जाति । इतो य तत्थ सामी आगतो दुइज्जतगाण पासातो, तत्थ य सव्वलोगो तद्दिवसं पिंडितो अच्छति, सामिणा देवकुलितो अणुवितो, सो भणति -गामो जाणति, सामिणा गामो मिलितओ चेव अणुन्नवितो, सो गामो भणइ ण सक्का एत्थ वसिउं पुंज्जे, सामी भणति - णवरि तुभे अणुजाणह, ताहे भगति--ट्ठाह, तत्थेकेका वसहिं देति, सामी णेच्छति, भगवं जाणति-सो संबुज्झिहितित्ति, ताहे गंता एगकोणे पाडमं ठितो, ताहे सो इंदसम्मो सूरे धरेंते चैव धूवपुप्फं दाऊण कप्पडियकरोडिया सव्वे पलोएत्ता पि देवज्जगं भणति तुब्भेवि णीह, मा मारिज्जिहिह, भगवं तुसिणीओ अच्छति, ताहे सो वंत चिंतेति देवकुलिएण गामेण य भन्नतोऽवि न जाति पेच्छ से अज्जं जं करोमि, ताहे सञ्झाए अट्टट्टहासं मुयंतो बीहावेर, भीमं अट्टट्टहासं मुंचतो ताहे भेसेउं पवत्तो, ताहे सब्बो लोगो तं सद्दं सोऊण भीतो भणति -एस सो देव्वज्जतो मारिज्जति, तत्थ य उप्पलो नाम पच्छाकडो परिव्वाओ पासावचिज्जो नेमित्तिओ भोमउप्पातसिमिणतलिक्खअंगसरलक्खणवंजणअडुंगमहानिमित्तजाणओ जणस्स सोऊण चिंतति-मा तित्थकरो होज्जात्त अद्धितिं करोति, बीहेति य तत्थ रतिं गंतुं, ताहे सो वाणमंतरो जाहे सहेण ण बीहेति ताहे हत्थिरूवेण उवसग्गं
शूलपाणि चैत्यं
॥२७३॥
Page #276
--------------------------------------------------------------------------
________________
BREHRSS
श्री_ करेति पिसायरूवेण य, एतेहिवि जाहे ण तरति खोभेउं ताहे पभायसमए सचविहं वेयणं करेति, तंजहा-सीसवेयणं १ कम्मवेयण २3 शिरआदिअच्छिवेयर्ण ३ दंतवेयणं ४ णहवेयणं ५ नक्कवेयणं ६ पिट्टिवेयणं ७ एकेका वेयणा समत्था पागतस्स जीतं संकामेतुं, किं पुण
वेदना:७ चूर्णी | सच तायो उज्जलाओ, भगवं अहियासेति, ताहे सो देवो जाहे न तरह चालेउ वा खोभेउ वा ताहे तंतो संतो परितंतो
स्वमाश्र१० पायपडिओ खामेइ-खमेह भट्टारगत्ति, ताहे सिद्धत्थो उद्धातितो-हं भो मूलपाणी! अपत्थियपत्थया न जाणसि सिद्धत्थरायसुर्य नियुक्ती
भगवंतं तित्थगरं, जति सक्को देवराया जाणतो तो ते ण पावेतो,ताहे सो भीतो दुगुणं खामेति, ताहे सिद्धत्थो धम्म कहेति, ॥२७४॥ तत्थ उवसंतो सामिस्स महिमं करेति, तत्थ लोगो चिंतेति सो तं देवज्जतं मारेता इयाणिं कीलेति । सामी य देसूणचचारि जामे
| अतीव परितावितो समाणो पभायकाले मुहुत्तमेत्तं निद्दापमादं गतो, तत्थिमे दस महासुमिणे पासित्ताणं पडिबुद्धो, तंजहा| तालपिसाओ हतो १ सेयसउणो चित्तकोइलो य दोधेवे पज्जुवासंता दिट्ठा २-३ दामदुर्गच सुरभिकुसुममयं ४ गोवग्गो य पज्जुवासंतो 1५ पउमसरो विउद्धपंकओ ६ सागरो य मि णित्थिन्नोत्ति ७ सूरो य पइनरस्सिमंडलो उग्गमतो ७ अंतहि य मे माणुसुत्तरो वेढ़ि
ओत्ति ९ मंदरं चारुढो मित्ति१०, लोगो पभाते आगतो, उप्पलो य इंदसम्मो य, ते अच्चणिय दिव्वं गंधचुन्नपुप्फवासं च पासति भट्टारगं च अक्खयसव्वंग, ताहे सो लोगो सम्बो सामिस्स उक्विडिसीहणादं करेंतो पादेसु पडितो भणति, जहा देवज्जतेण देवो
उवसामितो, महिमं पगतो, उप्पलोवि सामि दटुं पहट्ठो वंदति, ताहे भणति-सामी! तुम्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, लातेसि इम फलंति-जो तालपिसायो हतो तमचिरेण मोहणिज्जं उम्मलेहिसि १ जो य सेयसउणो तं सुकमाणं झाहिसि २ जो
॥२७४॥ प्राविचित्तो कोइलो तं दुवालसंगं पनवेहिसि ३ गोवग्गफलं च ते चउबिहो समणसंधो भविस्सति, ५ पउमसरो चउविहदेवसंघातो
SHARA
Page #277
--------------------------------------------------------------------------
________________
श्री
चूणौँ
RSS
उपोद्घात
भविस्सति ६ जं च सागरं तिनो तं संसारमुत्तरिहसि ७ जो य सूरो तमचिरा केवलनाणं ते उप्पज्जिहिति ८ जं च अंतेहिं माणुआवश्यका सुत्चरो वेढितो तं ते निम्मलजसकितिपयावा सयले तिहुयणे भविस्सति ९ च मंदरमारुढोसि तं सीहासणत्थो सदेवमणुयासुराए
स्वमफला
नि अच्छपरिसाए धम्मं पनवेहिसित्ति १० दामदुगं पुण ण जाणामि, सामी भणति-हे उप्पला! नं तुम न याणसि तं नं अहं दुविहमगारा
न्दकवृत्तं नियुक्ती णगारियं धम्म पनवेहामित्ति ४ ततो उप्पलो वंदित्ता गतो । तत्थ सामी चत्तारि मासे अद्धमास खममाणो एतं पढमं समोसरणं
बुच्छो । एत्थ इमाओ मूलभासागाहाओ॥२७५॥
भीमट्टहास हत्थी पिसाय णागा य वियण सत्तेमा। सिर कन्न णास दंते णहच्छि पट्टी य सत्तमिया ४-४।४६५॥
ताल पिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरते मंदर सुविणुप्पले चेव ॥ ४-५।४।६६॥ PM मोहे य झाण पवयण धम्मे संघे य देवलोगे य । संसारत्ताण जसे धम्म परिसाए मझमि ॥४-६४६७॥
पच्छा सरदे निग्गओ मोरायं नाम सन्निवसं गओ, तत्थ सामी बहिं उज्जाणे ठिओ, तत्थ य मोरागए सन्निवेसे अच्छंदगा-3 ट्रिनाम पासंडत्था, तत्थ एगो अच्छंदओ तत्थ गामे अच्छइ, सो पुण तत्थ गामे कॉटलवेंटलेण जीवति, सिद्धत्थगो एकलओ
| अच्छंतओ अद्धितिं करेति बहुसंमोइतो य, भगवतो य पूर्य अपेच्छंतो, ताहे सो बोलेंतं गोहं सद्दावेत्ता वागरेति, जहिं पधावितो ॥२७५॥
जं जिमितो जं पंथे दिढे जे य सुविणगा दिट्ठा, ताहे सो आउट्टो गाम गंतुं मित्तपरिजिताण परिकहेति, सव्वहिं गामे फुसितं एस लादेवज्जतो उज्जाणे अतीतवट्टमाणाणागतं जाणति, ताहे अन्नोऽवि लोओ आगतो,सव्वस्स वागरेति, लोगो तहेव आउदो महिम
%AA%
Page #278
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥२७६॥
करेति, सो लोगेण अविरहितो अच्छति, ताहे सो लोगो भणइ एत्थ अच्छंदओ णाम जाणतओ, सिद्धत्थो भणति से ण किंचि जाणति, ताहे लोगो गंतुं भणति तुमं ण किंचि जाणसि, देवज्जतो जाणति, सो लोगमज्झे अप्पाणं ठाविउकामो भणति - एह जामो, जदि मज्झ जाणति तो जाणति, ताहे लोगेण परिवारितो एति, भगवतो पुरतो द्वितो, तणं गहाय भणति-किं एवं छिजिहिति?, जइ भणिहिर छिज्जिहिह तो ण च्छिदिस्सं, अह भणिहिति णवि तो छिंदिस्सामि, सिद्धत्थेण भणितं ण छिज्जिहिति, आढत्तो छिंदितुं, सक्केण य उवओगो दिनों, ताहे अच्छंदगस्स कुवितो ।
तणछेयंगुलि कम्मार वीरघोस माहसेंदु दसपलिए । बिइइंदसम्म ऊरण बदरीए दाहिणुक्कुरुडे ॥। ४-८।४६९ ।। ततियमवच्चं भज्जा कहए णाहं ततो पिउक्यंसो । दक्खिणवाचाल सुवन्नवालुया कंटए वत्थं । ४-९।४७० ॥
ता तेण वज्जं पक्खितं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिताओ, लोगेण खिंसिता गतो, ताहे सिद्धत्थो तस्स पदोसमावनो तं लोगं भणति-एस चोरो, कस्सेतेण चोरितं?, सिद्धत्थो भणति अत्थि एत्थ वीरघोसो नाम कम्मकारो १, सो पाएहिं पडितो, अहंति, तुझं सुए काले दलपलियं वट्टये णट्ठपुव्वं १, आमं अत्थि, तं एतेण हरितं तं पुण कहिं ? तं तस्स पुरोहडे महिसेंदुरुक्खस्स पुरत्थिमेणं इत्थमेत्तं गंतूणं तत्थ णिक्खतं, वच्चह, ते गता, दिट्ठे, ताहे आगता कलकलं करेमाणा, अनीप सुणेह, किं अस्थि इहं इंदसम्मो णाम गाहावती १, तेहिं भणितं अस्थि, ताहे सो सयमेव उवडिओ भणति अहं, आणावेह, अस्थि तुज्झ ऊरणओ असुयं कालं णट्ठा, अत्थि, सो एतेण मारेचा खइतो, अट्ठियाणि से बदरीए दाहिणे पासे उक्कुरुडियाए, गता जाव
अच्छेदकवृत्तं
॥२७६॥
Page #279
--------------------------------------------------------------------------
________________
चूणों
श्री
है दिवाणि, पुणरवि कलकलं करेमाणा आगता, भणति-एतं ताव बितियं, ताहे भणति-अलाहि अनेण, ताहे ते निबंध करेंति, आवश्यक
मा पच्छा भणति-जहा तं अवच्चं, मज्जा से कहेहीति, सा पुण तस्स चेव छिद्दाणि मग्गमाणी अच्छति, ताहे ताए सुतं, जहा सो
पातः उपोद्घात
| धरिसितो अंगुलीओ छिबाओ, सा य तेण तद्दिवसं पिट्टितया, ताहे सा चिंतेति-णवरि गामो एतु, ताहे ते आगता पुच्छंति, सा: नियुक्ती भणति-मा से णामं गेहह, भगिणीए पतित्तणं करोति, स म णेच्छति, ताहे ते उक्कुढि करेमाणा तं पणेंति, एस पावो, एवं तस्स
उडाहो जातो जहा तस्स कोऽवि भिक्खपि ण देति, ताहे सो अप्पसागारियं आगतो भणति-भगवं! तुन्भे अण्णत्थवि जुम्बह, ॥२७७॥
अहं कहिं जामि ?, ताहे अचियत्तोरगहोत्तिकाऊण सामी निग्गतो, ताहे ततो निग्गतो समाणो दो वाचालातो दाहिणवाचाला य उत्तरवाचाला य, तासिं दोण्हं अंतरा दो णदीओ-सुवचकूला य रूप्पकूला य, ताहे सामी दक्षिणवाचालाओ उत्तरवाचालं वच्चति, तत्थ सुवण्णकूलाए बुलिणे तं वत्थं कंटियाए लग्गं, ताहे तं थितं, सामी गतो, पुणो य अवलोइतं, किं निमित्तं ?, केती भणंति-जहा ममत्तीए, अन्ने भणंति-मा अत्थंडिले पडितं, अवलोइतं सुलभ वत्थं पत्तं सिस्साणं भविस्सति, तं च भगवता य तेरसमासे अहाभावेण धरियं, ततो वोसिरियं, पच्छा अचेलते, तं एतण पितुवतंसधिज्जातितण गहितं, तेण उवद्वितं तुमागस्स, तेण तुनितं, ताहे सयसहस्समोल्लं जातं, इमस्सवि पनासं सहस्साई इमस्सवि पन्नासं ॥
IR॥२७७॥ उत्तरवाचालंतर वणसंडे चंडकोसिओ सप्पो । ण डहे चिंता सरणं जोइस कोवाहि जातोऽहं ।। ४-१०४७१ ॥ ताहे सामी उत्तरवाचालं वच्चति, तत्थ अंतरा कणकवलं णाम आसमपदं, दो पंथा-उज्जुओ य वंको य, जो सो उज्जुने
SAHARSASE
Page #280
--------------------------------------------------------------------------
________________
श्री 8/ सो कणगखलमज्झेण वच्चति, वंको परिहरंतो, सामी उज्जुएण पधाइतो । तत्थ सामी गोवालएहिं वारितो, जथा एत्थ दिदि-13 चणुको आवश्यक
शिकवृत्तं विसो सप्पो, मा एतेण वच्चह, सामी जाणति-जहा सो भव्यत्ति संज्झिहिति, ताहे गतो, गंता जक्खघरगमंडवियाए पडिमं ठितो,
सो पुण सप्पो को पुव्वभवे आसि', खमओ, पारणए खुड्डएण समं वासियस्स गतो, तेण मंडुक्कलिया विराहिता, सो खुडएण उपोद्घात नियुक्ती
पडिचोदितो, ताहे सो अण्ण मतेल्लिंत दावेति, भणति-इमावि मए मारिता ?, जातो लोएण मारियाओ ताओ दावेति, ताहे खुड्ड
एण णातं-वियाले आलोएहिति, सो वियाले आवस्सगआलोयणाए आलोइत्ता णिविट्ठो, खुड्डओ चिंतेति-गुणं से विस्सरितं, तेण ॥२७८॥
सारितो, रुट्ठी खुड्डगस्स आहणामिति उद्धातितो, तत्थ खंभे आवडितो मतो विराहितसामन्नो कालगतो जोइसिएहिं उववन्नो, | ततो चुतो कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीपोट्टे आयातो, दारओ जातो, तत्थ से कोसिओत्ति नामं | कतं, सो य तेण सभावेण अतीव चंडकोवो, तत्थ य अन्नवि अस्थि कोसिया, ताहे से चंडकोसिओत्ति णामं कतं, सो य कुलवती जातो, सो तत्थ वणसंडे मुच्छितो, तेसिं तावसाणं ताणि फलाणि ण देति, ते अलभता दिसोदिसिं गता, जो व तत्थ गोवालगादि एति तंपि हंतूणं धाडेति, तस्स य अदूरे सेयावया णाम णगरी, ताओ रायपुत्तेहिं आगतेहिं विहरितपडिणिवेसेण भग्गो विणासिओ य, तस्स गोवालेहिं कहितं, सो कंटियाणं गतओ, ताओ छ?त्ता परसुहत्थगतो रासेणं धगधगतो कुमारेहिं एंतो दिट्ठो, ते तं दट्टण पलायंति, सोऽवि कुहाडहत्थो पहावितो, आवडितो पडितो, सो कुहाडो से अद्दो द्वितो, तत्थ ॥२७८॥ से सिरं दोभागे कयं, तत्थ मतो तमि चेव वणसंडे दिट्टीविसो सप्पो आयातो, तेण रोसेण लोभेण य तं वणसंडं रक्खति, त तावसा सव्वे दद्धा, जे अदगा ते णट्ठा, सो तिसञ्झं तं वणसंडं. परियतेऊणं जं सउणगमवि पासति तं डहति,
ISHESARSACAREA
BAMAHARI
K
Page #281
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी उपोषात
नियुक्ती
॥२७९॥
वाहे सामी वेण दियो, भगवं च गंतूण तत्थ पडिमं ठितो, आसुरुत्तो ममं ण जाणसित्ति मरिएणाझाइत्ता पच्छा सामि पलोएति जाव सो ण डाति जहा अने, एवं दो तिमि वारे, ताहे गंतूण डसति, डसित्ता सरत्ति अवक्कमति मा मे उवरिं पडिहिति,
अचंडकौशितहवि ण मरति, एवं तिनि वारे, ताहे पलोएतो अच्छति अमरिसेणं, तस्स तं रूवं पलोएंतस्स ताणि विसभरिताणि अच्छीणि
काकंबलशं
बलौच | विज्झाताणि, सामिणो कति सोम्मतं चदट्टणं, ताहे सामिणा भणियं-उवसम भो चंडकोसिया! उवसमित्ति, ताहे तस्स ईहापह-* | मग्गणगवेसणं करेंतस्स जातिस्सरणं समुप्पन, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति णमंसति, णमसत्ता ताहे भचं | पच्चक्खाति, मणसा तित्थगरो जाणाति, ताहे सो बिले तोंड छोटूणं एवं ठिओ, माऽहं रुहो समाणो लोग मारह, सामी | तत्थ अणुकंपणट्ठाए अच्छति , तं सामीं दठ्ठण गोवालगवच्छवालगा अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं पाहाणे खिवंति, ण चलंतित्ति अल्लीणा, रुद्धेहिं घट्टितो तहवि ण फंदति, तेहिं लोगस्स सिट्ठ, ताहे लोगो आगंतु सामि वंदित्ता तंपि सप्प वंदति महं च करेति, अनाओ य घयविक्किणियातो तं सप्पं घतेण मक्खंति, फरुसोति सो पिपीलियाहिं गहितो, तं वेयणं सम्मं | अहियासेति, अदमासस्स कालगतो सहस्सारे उववो ॥ उतरवाचाला णागसेण खीरेण भायणं दिव्वा । सेयवियाए पएसी पंच रहे णेज्जरायाणो ।। ४-११४७२॥
पच्छा सामी उत्तरवाचालं गतो, तत्थ पक्खखमणपारणए अतिगतो, तत्थ णागसेणेण गाहावतिणा खीरभोयणेण पडिला-18 | भितो, तत्थ पंच दिब्वाणि । पच्छा सेवियं गतो, तत्थ पएसी राया समणोवासए, सो महेति सकारेति, ततो सुरभिपुर नवति,
Page #282
--------------------------------------------------------------------------
________________
EASE
आवश्यक
चूणौं
उपोद्घात नियुक्ती
॥२८॥
तत्थ अंतराए णेज्जगा रायाणो पंचहि रहेहिं एंति पएसिस्स रनो पासं, तेहिं तत्थ गतेहिं सामी पूतितो य वंदितोय । ततो सुर-181 कंबलश| भिपुरं गतो, तत्थ गंगा उत्तरियव्विया, तत्थ सिद्धजत्तो णाम णाविओ, खमिलो नेमित्तियो, तत्थ य णावाए लोगो विलग्गति,
बलौ च तत्थ य कोसिएण महासउणेण वासितं, तत्थ सो नेमित्तिओ वागरेति-जारिसं सउणण भणियं तारिसं अम्हेहि मारणंतियं पावियव्वं, किं पुण, इमस्स महरिसिस्स पभावेण मुच्चीहामो, सा य णावा पहाविता, एत्थंतरा सुदाढेण णागकुमारणाभोइतं, तेण दिट्टो सामी, तं वे सरित्ता कोवो जातो, सो य किर सीहो वासुदेवत्तणे मारितेल्लओ, सो त संसारं चिरं ममित्ता सुदाढो णागो जातो, सो संवगवातं विउव्वित्ता णावं उब्बोलेतुं इच्छति । इतो य कंबलसंवला दो णागकुमारा तं आभोएंति, का पुण कंबलसंबलाणं उप्पत्ती
मथुरा णगरी, तत्थ जिणदासो सङ्को साधुदासी साविगा, दोऽवि अभिगताणि परिमाणकडाणि, तेहिं चउप्पतस्स पच्चक्खाणं गहित, दिवसदेवसिय गोरसं गेण्हंति, तत्थ य एगा आभीरी गोरसं गहाय आगता, तत्थ सा ताए साविया भमति-मा तुम अमत्थ भमाहि, णिच्चं तुम इह एज्जासि, जत्तियं तुम आणेसि तत्तिय अहं गेण्हामि, एवं तासिं संगतं जातं, इमावि से गंधपुडियाई देति, इमावि कुतियाओ दुद्धं दर्हि वा देति, एवं तासिं दढं सोहियं जायं। अनया तासिं गोवाण विवाहोजाओ, ताहे आभारी ताणि निमंतेइ, ताणि भणंति-अम्हे वाउलाणि न तरामो गंतुं, जं तत्थ भोयणे उवउज्जति कडुहुंडाइ वत्थाणि वा आभरणाणि वा बहुवरस्स तेसिं दिनाई, तेहिं अईव सोभाविय, लोगेण य सलाहियाणि, तेहिं तुडेहिं दो तिवरिसा गोणपोतलगा हदुसरीरा उव
॥२८०॥ णीता कंबलसंबलत्ति णामेणं, ताणि नेच्छंति, इतराणि बला बंधिऊण गताणि, ताहे वेण सावएण चिंतियं-जा मुच्चीहिंति ताहे
ASEX
Page #283
--------------------------------------------------------------------------
________________
पुष्यसामुद्रिका
लोगो वाहेहिति, एत्थ चेव अच्छंतु, ताहे से फासुगा चारी किणिऊण दिज्जति, एवं पोसेति, सो य सावत्तो अदुर्मिचाउइसी आवश्यका
| उववासं करेति, पोत्थयं च वाएति, तेऽचि तं सोऊण भया जाता, उघसंता संता सन्निको जद्दिवसं सावओं ण जेमेति तदिवसं चूर्णी
तेवि ण चरंति, तस्स सावगस्स भावो जातो, जहा इमे भविया उवसंता, अब्भहितो हो जातो, ते रूवस्सिणो, तस्स य साक्मस्स उपोद्घात
मित्तो, तत्थ भंडीरवडजत्ता, तारिसा णत्थि अन्नस्स बइल्ला, ताहे तेण ते भंडीए जोतेत्ता णीया अणापुच्छाए, तत्य अमेणवि
जाइज्जता तस्स दिना, ताहे ते च्छिन्ना आणे बद्धा, तत्थ ते णवि चरति णवि पाणितं पिबंति, जाहे सव्वहा ण इच्छंति ताहें ॥२८॥
सो सावतो तेर्सि भत्तं पच्चक्खाति णमोकारं च से देति, ते कालमासे कालं किच्चा णागकुमारेसु उववन्ना, ओधिं पउंति जाप पेच्छंति तित्थगरस्स उवसग्ग, अलाहि ता णं अन्नेणं, सामी मोएमोत्ति आगता, एगेण णावा गहिता, एगो सुदाढेण समं जुज्झति, | सो महिद्धीओ, तस्स पुण चयणकालो, इमे य अहुणोववन्नगा, सो तेहिं पराजितो, ताहे ते नागकुमारा तित्थकरमहिमं करेंति, सत्तं रूवं च गायति, एवं लोगोवि । ततो सामीवि उत्तिनो, तत्थ तेहिं देवेहिं सुरभिवासं वुटुं, तेवि पडिगता, एत्थ गाहाओसुरभिपुर सिद्धदत्तो गंगा कोसी विदू य खेमिलओ। णाग सुदाढे सीहे कंबलसबला य जिणमहिमा ।४-१२।७३ मधुराए जिणयासो आहीर विवाह गोण उववासे । भंडीर मित्त बंधे भत्ते णागोहि आगमणं ॥४-१३।४७४॥ वीरवरस्स भगवतो णावारूढस्स कासि उवसग्गं । मिच्छादिट्टि परद्धं कंबलसबला समुत्तारे ॥४-१४।४७५॥ __ ततो भगवं उदगतीराए पडिकमित्तु पत्थिओ, गंगामट्टियाए य तेण मधुसित्थेण लक्खणा दीसंति, तत्थ पूसो णाम सामुद्दो
ALEASE
SASAR
॥२८१॥
*
AC
Page #284
--------------------------------------------------------------------------
________________
गोशालक
CH
वृत्त
चूर्णी
श्री सो ताणि सोचिते लक्खणाणि पासति, ताहे-एस चक्कवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति, आवश्यक
| सेवामिणं कुमारत्ते, सामीवि थुणागसंनिवेसस्स बाहिं पडिम ठितो, तत्थ सो तं पडिम ठितं तित्थगरं पेच्छति, ताहे तस्स चित्तं
| जातं-अहो इमं मए पलालं अहिज्जितं, इमेहिं लक्खणेहिं एतेण समणएण ण होयव्वं, अलाहि, जहा सामि एतं होतु एत्तियं । उपोद्घात
इतो य सक्को देवराया पलोएति अज्ज कहिं सामी १, ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो, सामी वंदित्ता भणति नियुक्ती
लासो पूसं-तुमं लक्खण ण जाणसि, एसो अपरिमितलक्षणो, ताहे सक्को अधिभतरलक्खणं वति, गोक्खीरगौररुहिरं प्रशस्तं०,सत्थं ॥२८२॥ | ण होति अलियं, एस धम्मवरचाउरंतचकवडी देवदेवेहिं पूइज्जिहिति । ततो सामी रायगिहं गतो, तत्थ णालंदाए बाहिरियाए
तंतुवालयसालाए एगदससि अहापडिरूवं उग्गहं अणुमवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति । तस्स उप्पत्ती
तेणं कालणं तेणं समएणं मंखली णाम मंखे, तस्स भद्दा भारिया गुम्विणी, सरवणे संनिवसे गोबहुलस्स गोसालाए पस्ता दारगं, तस्स गोमं नाम कयं गोसालोति, संवद्धति मंखसिप्पं अहिज्जति, अहिज्जित्ता चित्तफलगं कारेति, कारेचा सो एगल्लतो विहरंतोरायगिहतंतुवायसालाए द्वितो। जत्थ सामी ठिओ तत्थ एगदेसमि वासावास उवगतो, भगवं मासखमणपारणए अम्भितरियाए
विजयस्स घरे विपुलाए भोयणविहीए पडिलाभितो, तत्थ पंच दिव्वाणि, भणति य वंदित्ता-अहं तुम्भं सीसोत, साा तुसिणीओ Bाणिग्गतो, वितियं मासक्खमणं ठितो, वितियपारणए आणंदस्स घरे खज्जगविधीए, ततिए सुदंसणस्स घरे सव्वकामगुणिएणन्ति,
भगवं चउत्थं मासक्खमणं उवसंपज्जिचाणं विहरति । गोसालोय कात्तेयपुण्णिमाए दिवसओ पुच्छति-'किमहं अज्ज मत्तं लभेज'ति, सिद्धत्येण भणितं-कोद्दवअंबिलसित्थाणि कूडगरूवगं च दक्षिण, ताहे सो सव्वादरेण हिंडति, एवं तेण भंडीसुणएण जहा ण
कर
॥२८२।।
Page #285
--------------------------------------------------------------------------
________________
श्री.
योशालक स्यापमानं
है कहिंचि संभाइयं, ताहे अवरहे एगेण से कम्मारएण दिन, ताहे जिमितो, रूवओ य से दक्खिणं दिनो, तेण परिक्खावितो जाव, बावश्यक
कूडओ, ताहे भणति-'जेण जहा मवियव्वं ण तं भवइ अनहा लज्जित्रो आगतो। उत्थे मासरखमणे भगवं जालंदाओ निग्गतो चूणा &ा उपोदयात कोल्लाग गतो । तत्थ बहुलो माहणो माहणे भोजावेति, भगवं च अणेण मधुषयसंजुत्तेण परमश्रेण पडिलाभितो, पंच दिवाई, नियुक्ती, गोसालोऽवि ततुवायसालाए सार्मि अपेच्छमाणो अम्भितरवाहिरं ग पेच्छति, ताहे जहेव पण्णत्तीए जाव दिडो, ताहे सामी*
| तेण समं वासावगमाओ सुवनखलयं वच्चति, तत्यंतरा गोवालगा वइयाहिंतो खीरंगहाय महल्लीए थालीए णवएहिं चाउलेहिं ॥२८॥
पायसं उवक्खडेंति, ताहे गोसालो भणति-एह एत्थ झुंजामो, ताहे सिद्धत्थो भणति-एस निम्माणं चेव ण गच्छति, एस उरु| मज्जिहिति, ताहे सो असदहतो ते गोवए भणइ-एस देवज्जतो तीताणागतजाणतो भणति-एस थाली भज्जिहिति, तो पयत्तेण| सारवेह, ताहे पयत्तं करेंति, वंसविदलेहि य थाली बद्धा, तेहिं अतिबहुया तंदुला छूढा, सा फुट्टा, पच्छा गोवा जंजेण कमलं आसाइतं सो तत्थ चेव पजिमितो, तेण ण लवं, ताहे सुद्धृतरं नियती गहिता । एत्थ गाहाओ-- थूणाए बहिं पूसो लक्खण अम्भितरे य देविंदो । रायगिह तंतुसाला मासक्खमण च गोसाले ॥ ४-१५/४७२ ॥ मंखलि मंख सुभदा सरवण गोबहुलमेव गोसालो । विजया णंद सुणंदे भोयण खज्जेय कामगुणे ॥४-१६४७॥ कोलाए बहुल पायस दिव्या गोसाल बडु पाहिं तु । सुवनखलए पस्सा थाली णियतीय गमणं च ॥४-२७१४७४॥
वाहे सामी बंभणागाम पचो, तत्व णंदो उवणदो य दोनि भातरो, गामस्स दो पाडगा, तत्थ एगस्स एगो इतरस्सवि एगो,
RECESSAGAR
॥२८३॥
Page #286
--------------------------------------------------------------------------
________________
चूर्णी
श्री
13 तत्थ सामी गंदस्स पाडगं पविट्ठो गंदघरं च, तत्थ दवि दोसीणेण य पडिलाभितो गंदेण, गोसालों उचणंदस्स, तेण उवर्णदेण संदि88 सिंहस्कंदआवश्यकदेह भिक्खत्ति, तत्थ अदेसकाले सीतकूरो णिणितो, सो तंण इच्छति, पच्छा सा दासी उवणंदेण भणिता, जहा-एयस्स चेव उवरि
कृतो गोछुभह, छूढो, सो अप्पत्तिएण भणति-जदि मम धम्मायरियस्स अस्थि तवो वा तेओ वा तो एयस्स घरं डज्झतु, तत्थ अहासंनिहिउपोद्घात
शालवधः नियुक्तौडा एहिं वाणमंतरेहिं मा भगवतो अलियं भवतुत्ति तं घरं दव, ततो सामी णिग्गतो चंपं गतो, तत्थ वासावासं ठाति । तत्थ 13
दुमासक्खमणेण ठाति, चत्तारिवि मासे विचित्तं तवोकम्मं ठाणादिए पडिम ठाइ, ठाणुक्कुडुए एवमादीणि करेति । तत्थ चत्तारि ॥२८४॥
मासे वसित्ता जं चरिमं दोमासियापारणयं तं बाहिं पारोति, एत्थबंभण गामे गंदोवणंद तेण उवणंद य पवितु । चंपा दुमासखमणे वासावासं मुणी खमति॥४-१८१४७५॥
ताहे कालाय णाम संनिचेसं तत्थ वच्चति, गोसालेण समं भगवं सुन्नघरे पडिमं ठितो, गोसालो तिंतस्स दारपहे ठितो, तस्थ18 | सीहो णाम गामउडपुत्तो विज्जुमतियाए गोहिदासियाए समंतं चैव सुनघरं पविट्ठो, तत्थ तेण भन्नति-जइ एत्थ कोति समणो वा
बभणो वा पट्टितो वा सो साहतुजा अनत्थ वच्चामो, सामी तुण्हिक्को अच्छति, इतरोवि तुहिक्को, ताहे ताणि तत्थ अच्छित्ता | पिग्मताणि, गिताण मोसालेण सा महिला छिक्का, सा भणति-एत्थ एस कोति, तेण अतिगंतूण पिट्टितो, एस वुत्तो-अहो अम्हे |
अणायारं करेंताणि दिट्ठाणि, ताहे सामि भणति-अहं एफल्लओ पिडिज्जामि, तुन्भेण वारह, सिद्धत्थो भणति--कीस सील ण | रक्खसि ?, किं अम्हेऽवि पिट्टिजामो ?, कीस वा अणंतो ण अच्छसि?, तो दारे ठितओ बाहिं, ततो निग्गतो सामी पत्तकालयं
एERSHISHAS
SECURE
स॥२८४॥
Page #287
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपघात नियुक्तौ
॥२८५॥
नाम गामो तत्थ गतो, तत्थवि तहेव सुनघरे ठितो, गोसालो तेण भएण तद्दिवसं कोणे ठितो, तत्थ खंदो णाम गामउंडपुचो अप्पणिज्जियाए दासए दंतिल्लियाए समं महिलाए लज्जतो तमेव सुनघरं गतो, तेहिवि तहेव पुच्छियं, तहेव तुम्हिका अच्छंति, जाहे ताणि णिग्गच्छति ताहे गोसालेण हसितं, ताहे सो पुणोऽवि पिट्टितो, ताहे सो सामि खिसति- अम्हे हम्मामो तुमेव ण वारेह, किं अम्हे तुम्भे अलग्गामो १, ताहे सिद्धत्थो भणति - तुम अप्पदोसेण हॅमसि, कीस पुण तुंडं ण रक्खसि । एत्थ -
कालाते सुन्नगारे सीहो विज्जुमती गोहिदासी य । खंदो दित्तिलियाए पत्तालय सुन्नगारंमि ॥ ४ ॥। १९।४७६ ।। ततो कुमायं संनिवेस गता, तस्स बहिया चंपरमणिज्जं णाम उज्जाणं, तत्थ भगवं पडिमं ठितो, तत्थ कुमाराए संनिवेसे कूवणओ णाम कुंभकारो, तस्स कुंभारावणे पासावच्चिज्जा मुणिचंदा णाम धेरा बहुसुता बहुपरिवारा, ते तत्थ परिवसंति, ते य जिर्ण कप्पपरिकम्म करेंति सीसं गच्छे ठवेता, ते सत्तभावणाए अप्पाणं भावेंति 'तवेण सत्तेण सुत्तेण, एगतेण बलेण य । तुलणा पंचहा बुत्ता, जिणकप्पं पडिवज्जतो ॥ १ ॥ एताओ भावणाओ, ते पुण सत्तभावनाए भावेंति, 'पढमा उवसगंमि बितिया बाहि ततिया चतुकम्मी । सुन्नघरंमि चउत्थी तह पंचगिया मसाणां ॥ १ ॥ सो य बितियाए भावेति । गोसालो य भगवं भणति'एह देसकाली हिंडामो' सिद्धत्थो भणति--अज्ज अम्हं अंतरं, सो हिंडतो ते पासावश्चिज्जे थेरे पेच्छति, भणति के तुब्भे १ ते भणति समणा णिग्गंथा, सो भणति अहो निग्गंधा, इमो मे एचिओ गंथो, कहिं तुम्भे निग्गंथा ?, सो अप्पणो आयरियं वत्रेति, एरिसो महप्पा, तुब्मेत्थ के ?, ताहे तेहिं मन्नति--जारिसओ तुमं तारिसओ धम्मायरिओऽवि सरंगिहीतलिंगो, ताहे सो रुट्ठो, मम
सुनिचन्द्र
..केवलं
।।२८५ ॥
Page #288
--------------------------------------------------------------------------
________________
धम्मायरियं सवधत्ति, वाहे भणति-जति मम धम्मायरियस्स तवो वा तेयो वा अत्थि तो तुभ पडिस्सतो डज्माउत्ति, तेहिं भणित
निचंदआवश्यक इण तुज्झ भणितण अम्हे डज्झामो, तादे सो गतो सामिस्स साहति-अज्ज मए सारंभा सपरिग्गहा दिवा, ते भणति-जारिसोतं०-1ला
केवलं | सच साहति, ताहे सिद्धत्थेण भणितो-ते पासावच्चिज्जा थेरा साधू , ण तेसिं पडिस्सतो डज्झति, ताहे रत्ती जाता, ते मुणिचंदा |
दरिद्रस्थउपोद्घाता आयरिया बाहिं पडिम ठिता, सोवि कूवणओ तद्दिवस सेणीभत्ते पत्तेणं वियाले एति मत्तल्लओ जाव पासति ते मुणिचंदायरिते,
विरावास: नियुक्ती
&ासो चिंतेति-एसो चोरोत्ति. ते य तेण गलए गहिता. ते निरुस्सासा कता, णय झाणाओ कंपिता, केवलनाणं उप्पन, आउंचाल ॥२८६॥ निहियं, सिद्धो, तत्थ अहासमिहिएहिं वाणमंतरेहिं देवेहिं महिमा कता, ताहे गोसालो बाहिं ठितो पेच्छति देवे उप्पयंते य निव
यन्ते य, सो जाणति-एस सो पडिस्सतो डज्झति, सामिस्स साहति-भगवं तेसिं पडिणीयाण घर डज्झति, सिद्धत्थो भणति-न तेसिं &ोपडिस्सओ डज्मति, तेसिं आयरियस्स केवलणाणं उप्पन, सो य सिद्धिं गतो, तस्स देवा महिमं करेंति, ताहे सो चिंतति-जामि
पेच्छामि जाव सो त पदेसं गतो ताव देवा महिम काऊण गता, ताहे तस्स तं गंधोदकं पुष्फवासं च दट्टण अब्भधियं हरिसो जातो, ते सीसे उवढवेति-अरे तुम्मेण किंचि जाणह, एरिसगा चेव बोदा हिंडह, उटेह, आयरियपि कालगतं ण जाणह, सव्वं रतिं सुवह, ताहे ते जाणंति-एस सच्चयं चेव पिसाओ, रतिपि हिंडति, ताहे तस्स सहेण पुणो उडितागता य आयरियसगासं, जाव पेच्छति कालगतं ताहे ते अद्धिति करेंति-अम्हेहिं ण णाया आयरिया कालं करेंता, सोऽवि चमढेता गतो, ताहे सामी ततो चोरा
गसभिवसं गता, तत्थ चारियत्तिकाऊण ओउवालगं अगडे पज्जिज्जति. पुणो य उत्तारिज्जति, तत्थ ताव पढम गोसालो, सामील ॥२८॥ kणताव, वत्थ य सोमाजयंतीओ उप्पलस्स भगिणीओ पासावच्चिज्जाओ दो परिव्वाइयातो ण तरंति पव्वजं काऊण ताहे परि
REHRASES
Page #289
--------------------------------------------------------------------------
________________
नैमित्तिक
कता
चूणों
35
गर्मषाकदानावस्था
श्री
वाइयत्तं करेति, ताहे सुतं-केवि दो जणा ऑपालए पज्जिजंति, ताओ पुण जाणंति-जहा चरिमतित्थयरो पव्वतितो, तो ताओ मावस्यका
तत्य गताओ जाव पेच्छंति, ताहिं मोइओ, ते य ओसिया-अहो विणस्सिउकामत्थ, तेहिं भएण खमिता, महितो य, एत्थउपोद्घात मुणिचंदो कुमाराए कुवणय चंपरमणिज्ज उज्जाणे । चोराग चारि अगडे सोम जयंती उवसमंती ॥४-२०१४७७॥ नियुक्ती
ततो भगवं पिट्ठीचंपं गतो, तत्थ वासावासं पज्जोसवेइ, चाउम्मासियखमणं च वयं विचित्तं पडिमादीहि, बाहिं पारेचा कतंगलं ॥२८७॥
गतो, तत्थ दरिदथेरा णाम पासंडत्था सारंमा समहिला, ताण वाडगस्स मज्झे देउलं, तत्थ सामी पडिमं ठितो, तदिवस च ससितं सीतं पडति, ताणं च तदिवसं जागरओ, ते समहिला जागरओगायति । तत्थ गोसालो भणति-एसोवि णाम पासंडो भवति सारंभो ला समाहिलो य, सव्वाणि य एगढीण गायति य, ताहे सो तेहिं बाहिं णिच्छूढो, सो तहिं माहमासे तेण सीतेण सतुसारेण संकुचितो
अच्छति, तत्थ तेहिं अणुकंपतेहिं पुणोवि अतिणीतिए अनींह, एवं तिनि वारे निच्छूढो अतिणीतो य, पुणो भणति-जदि अम्हे फुडं भणामो तोवि णिच्छुम्मामो, तत्थ अमेहिं भणितं-एस देवज्जगस्स कोऽवि पेढियावाहो छत्तधारो वा असि, तुहिका अच्छह, सव्वाउज्जाणि खडखडावेह जह से सहोवि ण सुवति । एत्थपिट्टीचंपा वासं तत्थ सुणी चाउमास खमणणं । कयगलदेउलवासं दरिषधेरा य गोसालो ।। ४-२२४७८॥
पच्छा पभाए सामी सावरिंच गयो, तत्थ सामी बाहिं पडिम ठितो, तत्थ सो पुच्छति-भगवं, तुम्म अतीही, सिद्धत्थो भणतिअन्ज अम्हं अंतरं, सो भणति-अज्ज अहं किं आहार बभीहामि , ताहे सिद्धत्यो भणति-अज्ज तुमए माणुसमांसं खाइयव्यंति,
कार
॥२८७॥
छन
Page #290
--------------------------------------------------------------------------
________________
चूर्णी |
श्री
सो भणति-तं अज्ज जेमेमि जत्थ मंससंभयो णत्थि, किमंग पुण माणुसममं ?, सो पहिंडितो, तत्थ सावत्थीए पितुदत्तो वाम चिटत्रासादि आवश्यक
| गाहावती, तस्स सिरिभद्दा णाम भज्जा, सा य शिंदू, सा अन्नया कयाई सिवदत्तं नेमित्तियं पुच्छति-किह मम पुत्तो होज्जा?, सो. उपोद्घात है भणति-जो सुतवस्सी तस्स तं गम्भ ससोणितं रंधिऊण पायसं करेत्ता ताहे देह, णिग्गंथस्स य देह, तस्स व घरस्स अमतोमुही दारं नियुक्तौ करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सति, ताए य तहा कतं, सो हिंडन्तो तं घरं पविट्ठो, सो य
से पायसो घयमधुसंजुत्तो दिनो, तेण चिंतित- एत्थ कओ मंसति ?, ताहे तुटेण भुत्तं, ताहे गंतूण भणति-चिरं ते निमित्तात्तणं. ॥२८८॥
| करेंतस्स अज्ज सि णवरि फिीडतो, सिद्धत्थो भणति ण विसंवदात, जदि न पत्तियसि तो वमेहि, तेण वंत, जाव दिवा पक्का
वाला य विकुच्चियए य अवयवा, ताहे सो रुट्ठो तं घरे गंतुं मग्गति, तेहिवि तं वारं ओहाडियगं, तेण ण जाणति, आधाडीओ | करेति, जाहे ण लभति ताहे भणइ-जदि मम धम्मायरियस्स तवो तेयो वा अस्थि तो डज्झतु, ताहे सव्वा बाहिरिया डट्टा ताहेर | सामी हलेदुता णाम गामो तं गतो, तत्थ महतिमहप्पमाणो हलेदुगरुक्खो, तत्थ सावत्थीओ णगरीओ अन्नो लोगो एंतो तत्व | वसति सत्थनिवेसो, तत्थ सामी पडिमं ठितो, तेहिं सथिएहिं रतिं सीयकाले अग्गी जालिओ, ते पभाए संते उता बबा, सो द्र अग्गी तेहिं न विमाविओ, सो डहंतो २ सामिस्स पास गती, सो भगवं परितावेति, गोसालो भणति-भगवं णासह नासह एक अग्गी एइ. सामिस्स पादा डडा, गोसालो गट्ठो । एत्थ
सावत्धी सिरिभद्दा जिंदू भोयण पिउदत्त तहय सिवदत्ते ।
SROSCOCCASCARCISECG
SASSAGAR
Page #291
--------------------------------------------------------------------------
________________
दारअगणी णग्ववाले हलिद पडिमा अगणी पहिया ।।४-२२१४७९॥
चेटवासादि आवश्यक
ततो गंगला गाम गामो, तत्थ गतो, सामी वासुदेवघरे पडिम ठितो, सोऽवि ठितो, तत्थ चेडरूवाणि खलंति, सोय उपोषात
कंदप्पिओ, ताणि अच्छिकमिवाणियाएहिं बीहावेति, ताहे ताणि धावंताणि पडंति, जाणूाणि य छोडिजिंति, अप्पेगतियाण नियुक्ती खुखणगा हिज्जंति, पच्छा तेसि अम्मापियरो एंति, तेहिं सो पिट्टिज्जति, अने भणति-एयस्स देवज्जमस्स एस पूण दासो पठाति
अप्पणो ठाणे, अन्ने वारेंति-अलाहि, देवज्जगस्स खमियध्वं, पच्छा सो भणति-अहं हंमामि तुम्भे ण वारेह, ताहे सिद्धत्यो भवति-12 ॥२८९॥
तुमं एकज्जो ण अच्छसि । ततो पच्छा आवचा जाम गामो, तत्थवि सामी पडिमं ठितो बलदेवस्स घरे, तत्ववि ग्रह अवकातेतु बीहावेति, अविय पिकृतिवि, सावि बेडरूमाणि रुयंताणि मायापितूणं साहेति, तेहिं घव्वितो मुक्को य देवज्जगस्स गुमेणं, स्थ पुणोवि भणति-तुम्भ ममं ण वारेह, सिद्धस्थो भणति-तुम एकज्जो ण ठासि, अन्ने भणति-तेसिं चेडरूवाणं अम्मापितीहि ममातिभट्टारगो, एतस्स दोसो जो ण वारेति, तेहिं नाहाहिं गहितो, अच्छामात्ति, ताहे बलदेवरूवेण अहासाभिहिता देवता उद्घाइता, ततो पायवाडिताण सामि खामेति । एत्थ
तत्तो प णंगलाए, डिंभ मुणी अच्छिकडणं चेव । आवत्ते मुहयासे, मुणिओत्ति य पाहि बलदेवो॥४-२०४८०॥ 3 ततो पच्छा चोरायनाम सनिवेसं गतो, तत्थ घडाभोज्ज तदिवसं रज्झति य पच्चति य, सामी य एगते पडिम ठितो, सो
॥२८९॥ | भणति-अज्ज एत्थ चरियव्वं, ताहे सिद्धत्थो भणति-अज्ज अम्हे अच्छामो, सो तहिं उपकुडनिउडियाहिं पलोएति कंवलं देस
AKAR
Page #292
--------------------------------------------------------------------------
________________
श्री
कालमेघहस्तिनों
चूर्णी
181 कालो भविस्सइत्ति ?, तत्थ चोरभयं, ताहे ते जाणति एस पुणो पुणो पलाएति मन्ने एस चारितो होज्जा, ताहे सो तेहिं घेत्तृण आवश्यक
णिसटुं हम्मति, सामी पच्छन्ने अच्छति, ताहे सो भणति-जति मम धम्मायरियस्स अस्थि तवो तेतो वा तो सब्बो एस मंडवो उपोद्घात
डज्झतु, ततो डड्डो । पच्छा ते लंबुगं गता, तत्थ दो पच्चंतिया भायरो मेहो य कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धवाइओ, नियुक्ती मा इमे य दुयगे पेच्छति, ते भणंति-के तुब्भे ?, सामी तुसिणीओ अच्छति, ते तत्थ हम्मति ण य सातित्ति, तेण ते बंधिऊण
महल्लस्स भातुगस्स पेसिया, तेण जं चेव भगवं दिवो तं चेव उद्वेत्ता पूतितो खामितो य, तेण सामी कुंडग्गामे दिवेल्लओ, ततो ॥२९॥
मुक्को समाणो भगवं चिंतेति-बहुं कम्मं निज्जरेयव्वं लाढाविसयं वच्चामि, ते अणारिया, तत्थ णिज्जरेमि, तत्थ भगवं अत्थारियदिढतं हिदए करति, ततो भगवं निग्गतो लाढाविसयं-पविट्ठो, कम्मनिज्जरातुरितो, तत्थ हीलणनिंदणाहिं बहुं निज्जरेति जहा बंभचरेसु, पच्छा ततो णीति, तत्थ पुनकलसा णाम अणारियगामो. तत्थंतरा दो तेणा लाढाविसयं पविसितुकामा, ते अवसउणो एतस्सेव वहाए भवतुतिकटु असिं कड्डिऊणं सीसं छिंदामीत्ति पहाविता, ताहे सिद्धत्थेण ते असी तेसिं चेव उपरि छूढो, तेर्सि | सीसाणि छिन्नाणि, अन्ने भणति-सक्केण ओहिणां आभोइत्ता दोऽवि वज्जेण हता। एवं विहरंता भद्दियं णगरी गता, तत्थ वासारत्ते | चाउम्मासखमणेण अच्छति, विचित्तं तवोकम्मं ठाणादीहिं । एत्थ गाथाओ
चोरा मंडव भोज्जं गोसाले वहण तेय झामणया। मेहो य कालहत्थी कलंबुयाए य उवसग्गो ॥४-२४॥४८॥ * लाढसु व उवसग्गा घोरा पुन्नकलसा य दो तेणा । वज्जहया सकेणं भक्षिय वासासु चउमासो॥४-२५।४८१॥
।।२९०॥
Page #293
--------------------------------------------------------------------------
________________
श्री आवश्यक
ताहे बाहिं पारेचा विरंतो कदलीनाम गामो, तत्थ सरदकाले अच्छारियभत्ताणि दविकूरेण णिसटुं दिज्जति, तत्थ गोसालो अच्छारि। चूौँ ।
भणति-बच्चामो, ताहे सिद्धत्थो भणति--अम्हं अंतरं, सो तहिं गतो, भुजति लभति दधिकूरं, सो य वट्ठिफोडो ण चेव धाति, तेहिं काभक्त उपोद्घात भणित-च९ भायणं करंबेह, करंचित, पच्छा ण णित्थरति, ताहे से उवरि छुटं, ताहे उकीलतो गच्छति । ततो भगवं जंबुसंड णाम नान्दपणा नियुक्तौ , गामं गतो, तत्थवि संमेल्लो, तहेव अच्छारियभत्त, तत्थ पुण खीरं कूर, तहिंपि तहेव धरिसिओ जिमिओ य । एत्थ॥२९॥
|कदलिसमागमभोयण मंखलि दविकर भगवतो पडिमा । जंबूसंडे गोटिय भोयण भगवतो पडिमा ॥४-२६।४८२॥
ततो-तंबाए णदिसेणो पडिमा आरक्षित हण भये डहणं । कृविय चारिय मोक्खो विजयपगन्भा य पत्तेय।।४-२७४४८३) 4 तेणेहि पहे गहितो गोसालो मातुलोत्ति वाहणता । भगवं वेसालीए कम्मारघणेण देविंदो ॥ ४-२८१४८४॥ | पच्छा तंबायं णाम गाम एंति, तत्थ णदिसेणा णाम थेरा बहुस्सुया बहुपरिवारा, ते तत्थ जिणकप्पस्स पडिकम्मं करेंति
पासावच्चिज्जा, इमेवि बाहिं पडिम ठिता, गोसालो अतिगतो, तहेव पेच्छति पब्यतिते, तत्थ पुणो खिसति, ते आयरिया तदिवस |चउक्के पाडमं ठायति, पच्छा तहिं आरक्खियपुत्तेण हिडंतणं चोरोत्ति भल्लएण आहतो, केवलणाणं, सेस जहेव मुणिचंदस्स जाव गोसालो बोहेत्ता आगतो । ततो पच्छा कूविया णामं संनिवेसो, तत्थ गता, तेहिं चारियत्तिकाऊण घेप्पति, तत्थ बझंति पिहि- ॥२९॥ ज्जति य, तत्थ लोगसमुल्लावो अपडिरूवो देवज्जतो रूवेण य जोव्वणण य चारिओत्ति गहिओ, तत्थ विजया पगब्भा य दोन्नि पासंतेवासिणीओ परिवाइया सोऊण लोगस्स तित्थगरो इतो वच्चामो ता पुलएमो, को जाणति होज्जा, ताहि मोतितो,
HI
+56455
Page #294
--------------------------------------------------------------------------
________________
पृथग्भावः वैशाल्यां
नियुक्ती
दुरप्पा ! ण जाणह चरिमतित्वकरं सिद्धत्थरायसुतं, अज्ज भे सको उवालभातित्ति ताहे मुक्का खामिया य । ततो मुक्का समाणा आवश्यकता
निग्गता, तत्थ बच्चताण दुवे पंथा, ताहे गोसालो भणति-तुम्भ मर्म हम्ममाणं ण वारेह, अविय-तुब्मेहिं समं पहचसणं, अच चूणौं | उपोद्घात ।
अहं चेव पढन हम्मामि, तो बरं एगल्लो विहरिस्स, सिद्धत्था भणति-तुम जाणसि, ताहे सामी वेसालीमुखो पधावितो, इमो | य भगवतो फिडितो एगल्लओ बच्चति, अंतरा य छिनट्ठाणं, तत्थ चोरो रुक्खबिलग्गो पलोएति, तेण दिड्डो, भणति-एगो गण
समणओ एति, ते भणति--एसोण बीभेति, णत्थि हरियव्वयंति, अज्ज से णत्थि फेडओ, जे अम्हे परिभवति, आगतो पंचहिवि ॥२९२॥ चोरसएहिं वाहितो मातुलोत्तिकाउं, पच्छा चिंतेति-वर सामिणा समं, अविय-कोति सामि मोएति, तस्स निस्साए मज्झवि मोपणं
भवति, ताहे सामि मग्गितुमारद्धो, सोऽवि ताव मग्गति । सामीवि वेसालिं गतो, तत्थ कम्मारसालाए अणुश्वेता पडिमं ठितो, सा साहारणा, जे साधीणा ते अणुनविता, अन्नदा तत्थ एगो कम्मारो छम्मासा पडिभग्गतो, आढत्तो सोभणतिधिकरणे आयोज्जाणि गहाय आगतो, सामि च पडिम ठितं पासति. अमंगलंति सामि आहणामित्ति चम्मटेण पहावितो, सकेण | ओही पउत्तो जाव पेच्छति, तहेव णिमिसंतरेण आगतो, सक्केण तस्स चेव उवरि घणो पावितो, तह चेव मतो । ताहे सक्को वंदित्ता गतो ।
गामाग बिहेलगजवाब तावसी उवसमावसाणथुती । छटेण सालिमीसे विसुज्झमाणस्स लोगोधी ।।४-४८५॥२९॥ ___सामी गामार्य संनिवेस एति, तत्थ उज्जाणे विभेलओ णाम जक्खो, सो भगवतो पडिमं ठितस्स पूयं करेति, ततो सामी | सालिसीसयं णाम गामो तहिं गतो, तत्थ उज्जाणे पडिम ठितो, माहमासो य वट्टति, तत्थ कडपूयणा वाणमंतरी सामी
5-ॐॐॐॐॐॐ
२९२॥
AKAR
Page #295
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपो घात नियुक्तौ
॥२९३॥
दणं तेयं असहमाणी पच्छा तावसरूवं विउव्वित्ता वक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण ओल्लेत्ता दहंमि उवरिं ठिता सामिस्स अंगाणि धुणति वायं च विउच्चति, जदि पागतो सो फुट्टितो होन्तो, सा य किल तिविद्धकाले अंतेपुरिया आसि ण य तदा पडियरियत्ति पदोसं वहति, तं दिव्वं वेयणं अहियासंतस्स भगवतो ओही विगसिओ सव्वं लोगं पासितुमारद्धो, सेसं कालं गन्मातो आढवेत्ता जाव सालिसीस ताव सुरलोगप्पमाणो ओही एकारस य अंगा सुरलोगगप्पमाणमेत्ता, जावतियं देवलोगेसु पेच्छिताता । सावि वंतरी पराजिता संता ताव उवसंता पूयं करेति ।
पुणरवि भद्दियणगरे तवं विचित्तं तु छट्टवासंमि । मगहाए निरुवसग्गं मुणि उदुबद्धमि विहारत्था ।। ४-४८६ । ३० ततो भगवं भद्दियं नाम नगरिं गओ, तत्थ छटुं वासावासं उवगतं, तत्थ वरिसारते गोसालेण समं समागमो, छडे मासे भगवतो गोसालो मिलितो । तत्थ चतुमासखमणं, विचित्ते य अभिग्गहे कुणति भगवं ठाणादीहिं, बाहिं पारेता ततो पच्छा मगहविसए विहरति निरुवसग्गं अट्ठमासे उदुबद्धिए ।
आलभियाए वासं कंडग तब (हि) देउले पराहुत्तो । मद्दणदेउलसारिय मुहमूले दोसुवि मुणित्ति ॥४-४८७॥३१॥ एवं विहरिऊणं आलाभतं एति, तत्थ सत्तमं वासावासं उबगतो चाउम्मासखमणेण, ततो बाहिं पारेता कंडगं नाम संनिवेसं तत्थ एति, तत्थ वासुदेवघरे सामी कोणे ठितो पडिम, गोसालोवि वासुदेवपडिमाए अधिट्ठाणं मुहे काउं ठितो, सो वासपडियरओ आगतो तं तहाठितं पेच्छति, ताहे चिंतति-- मा लोगो भणिही धम्मिओ रागद्दोसिओत्ति, गामं गंतूण कहेति- एह पेच्छद्द, मा भणिहिह राइतओत्ति, ते आगता, ताहे दिट्ठो पिट्टितो, पच्छा णिव्त्रासिज्जति य, अन्ने भांति -एस पिसाओ, ताहे मुको, ताहे निग्गया
कटपूत
'नोपसर्गः
॥२९३॥
Page #296
--------------------------------------------------------------------------
________________
समाणा मद्दणाणाम गामो, तत्थ बलदेवघरे सामी अंतो कोणे पडिम ठितो, सो गोसालो तस्स मुहे सागारित पदातुं ठिओ,31 चारकतया आवश्यकालातत्थवि तहेव कहितं, ततो य पिडिऊण मुणिउत्तिकाऊण मुक्को, मुणिओ नाम पिसाओ | तत्थ सामीवि पिहिता, वाहे बलदेवप
ग्रहणं चूणी डिमा णंगलं गहाय उद्विता, ते भीया खामियं च । उपोद्घात हा नियुक्ती
| बहुसालगसालवणे कडपूपण पडिम विग्घ सोवसमे । लोहग्गलंमि चारिय जियसत्तू उप्पले मोक्खो ॥४-३२।४८९॥
&ा ततो निग्गता बहुसालगं णाम गामो तत्थ गता, तत्थ बर्हि सालवणं णाम उज्जाण, तत्थ ठितो, तत्थ य सालज्जा णाम ॥२९४॥ वाणमंतरी, सा भगवतो पूर्य करेति, एवं अम्हं, असं आदेसो-जहा सा कडपूयणा वाणमंतरी भगवतो पडिमागयस्स उवसग्ग
| करेति, ताहे संता तंता पच्छा महिमं करेति, ततो निग्गता गता लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अन्नेण राइणा | समं विरुद्धो, तस्स चारपुरिसेहिं गहिता पुच्छिज्जता ण साहंति, तत्थ य चारियत्ति रमो अत्थाणीवरगतस्स उवट्ठाविता, तत्थ | उप्पलो अट्ठियग्गामतो, सो य पुव्वामेव अतिगतो, सो य ते आणिज्जते दटूण उद्वितो तिक्खुत्तो वंदति, पच्छा सो भणति-ण एस चारितो, एस सिद्धत्थरायसुतो धम्मवरचक्कवट्टी, एस भगवं, लक्खणाणि से पेच्छह, तत्थ सकारेऊण मुक्को ।
तत्तो य पुरिमताले बग्गुरईसाण अच्चए महिमं । __ मल्लिजिणायणपडिमा [ ओण्णाए दंतुरगा] वंसकडगंसि बहुगोही ।। ४-३३।४९० ॥
P॥२९॥ ततो पुरिमतालं एति, तत्थ वग्गुरो णाम सेट्ठी, तस्स भद्दा भारिया वंशा अवियाउरी जाणुकोप्परमाता, बहुणि देवसतोवाइ
SMSTERSTOR
Page #297
--------------------------------------------------------------------------
________________
नियुक्ती
श्री हैयाणि काउं परिसंता, अनया सगडमुहे उज्जाणियाएं गताणि, तत्थ पासंति जुनदेउलं सडितपडितं, तत्थ मल्लिसामिणो पडिमा,
- बावश्यक आतंजर्मसंति, तेहि भणित-जदि अम्ह दारओ वा दारिया वा पयाति ता एतं देउलं करेमो, एतम्भत्ताणि य होमो, एवं णमंसित्ता।
णमासत्तापुरिमताले गयाणि, तत्थ य अहासंनिहियाए वाणमंतरीदेवयाए पाडिहेरं कतं, आहूतो गम्भो, जं चेव आहूतो तं चैव देवउलं काउमारद्धाणि, उपाक्षात
५. महिमा |अतीव पूर्ज तिसंझ करेंति, पव्वइया य अल्लियंति, एवं सो सावओ जातो । इतो य सामी विहरमाणो सगडमुहस्स उज्जाणस्स
| णगरस्स य अंतरा पडिम ठितो। तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया जहा अभिसेगे जाव जाणविमाणेणं सविडीए ॥२९५॥
सामी तिक्खुत्तो आयाहिणपयाहिणं काऊण वंदति णमंसति, णमंसित्ता जाव पंजलिकडे भगवतो चरितं आगातमाणे सामिमि दिनदिडीए पज्जुवासेमाणे चिट्ठति, बग्गुरो य तं कालं हातो ओल्लपडसाडओ सपरिजणो महता इड्डीए विविहकुसुमहत्थगतो तं | आयतणमच्चतो जाति, तं च वितिवयमाणं ईसाणिंदो पासति, भणति य--भो वग्गुरा ! तुम्भं पच्चक्खतित्थगरस्स महिमं ण करेसि, तो पडिम अच्चता जासि, जा एस महतिमहावीरवद्धमाणसामी जगनाहेति लोगपूज्जेति, सो आगतो मिच्छादुकडं काउं खामेति महिमं करेति । ततो सामी उण्णागं वच्चति, तत्थ अंतरा वधुवरं सपडिहुत्तं एति, ताणि पुण दोवि विरूवाणि दंतिल्लगाणि य, तत्थ गोसालो भणति-अहो इमो सुसंजोगो, 'तत्तिल्लो पहराओ जाणति दूरेवि जो जहिं वसति । जे जस्स होति सरिसं तं तस्स |बितिज्जयं देति ॥१॥ जाहे ण ठाति ताहे ताहि पिट्टित्ता बद्धो, ताहे वंसीकुडंग छूढो। तत्थ पडितो उचाणओ अच्छति,
॥२९५॥ का वाहरति य सामि, तत्थ सिद्धत्थो भणति-सतं कडं, तो ताहे सामि अदूरं गतुं पडिच्छति, पच्छा ते भणंति----Yणं एस |एयस्स देवज्जगस्स पीढियावाहो वा छत्तधरो वा आसि ओसडितो, तो गं मुएह, ततो मुको, अन्ने भणंति--पहिएहिं ओतारिओ
ॐॐॐॐॐ
Page #298
--------------------------------------------------------------------------
________________
अनायें
विहारः
चूणों
श्री 18 सामि अच्छत दट्ठणं ।
काल गोभूमि वज्जलाढेत्ति गोवकोहे य वंसि जिणुदसमो । रायगिह अट्टमवासं भवज्जभूमी बहुवसग्गा ॥४-३४१४९१॥ उपोदयात ततो विहरंतो सामी गोभूमी वच्चति, तत्थ अंतरा अडविघणं, सदा गावीओ चरंति तेण गोभूमी । तत्थ गोसालो गोवालए नियुक्ती भणति--अरे वज्जलाढा ! एस पंथो कहिं वच्चति ?, वज्जलाढा णाम मेकच्छा ( मेच्छा ), ताहे ते गोवा भणति-कीस अक्कोससि ?,
दूसो भणति-असुगए सुयपुत्ता सुट्ठ अकोसामि, तुन्भे एरिसगा मेच्छा, ताहे तेहिं मिलित्ता पिट्टिऊण बंधित्ता वंसीसु छूढो, तत्थ ॥२९६॥
अन्नेहिं पुणो मोइतो अणुकंपाए, ततो विहरंता रायगिहं गता। तत्थ अट्ठमं वासारत्तं, चाउम्मासखमणं, विचित्ते य आभिग्गहे, बाहिं पारेत्ता सरदे समतीए दिटुंत करेति, सामी चिंतेति-बहुँ कम्मं ण सका णिज्जरेउं, ताहे सतेमेव अथारियदिढतं पडिकप्पेति, जहा एगस्स कुटुंबियस्स साली जाता, ताहे सो कप्पडियपंथिए भणति-तुब्भं हिइच्छितं भत्तं देमि मम लुणह, पच्छा भे जहासुहं वच्चह, एवं सो ओवातेण लुणावेति, एवं चेव ममवि बहुं कम्मं अच्छति, एतं तऽच्छारिएहि णिज्जरावेयव्यंति य अणारियदेसेसु, ताहे लाढावज्जभूमि सुद्धभूमि च वच्चति, ते णिरणुकंपा णिद्दया य, तत्थ विहरितो, तत्थ सो अणारिओ जणो हीलति निंदति जह बंभचेरेसु 'छुच्छुक्करति आईसु समणं कुक्कुरा दसंतु' त्ति (८-८३ ) एवमादि, तदा य किर वासारत्तो, तमि जणवए केणइ दइवनिओगेण लेहट्ठो आसी वसहीवि न लब्भति । तत्थ य छम्मासे अणिच्चजागारियं विहरति । एम नवमो वासारत्तो ।
अणियतवासं सिद्धत्यपुरं तिलत्थंबपुच्छ णिप्फत्ती । उप्पाडेति अणज्जो गोसालो वासबहुलाए ॥ ४-३५।४९२ ॥
BASIRSHISHASRASHRSR
RECORRY
॥२९६॥
AER
Page #299
--------------------------------------------------------------------------
________________
श्री
वैश्याय
ततो निग्गता पढमसरयदे, सिद्धत्थपुरं गता, सिद्धत्थपुराओ य कुंमागामं संपत्थिया, तत्थ अंतरा एगो तिलथंभओ,
तं तिलस्तंब: आवश्यक
दण गोसालो भणति-भगवं! एस तिलथंभओ किं निष्फज्जिहिति नवनि ?, सामी भणइ-निप्फज्जिही, एते य सत्त पुल्फाजीचा चूर्णी
आहाइचा एतस्सेव तिलथंभस्स एगाए सिंबलियाए पञ्चायाहिति, तेण असद्दहंतेण अवक्कमित्ता सलेठुओ उप्याडितो एगते या .नोत्पतिः उपोद्घात नियुक्ती
| एडिओ, अहासंनिहितहि य देवेहिं 'मा भगवं मिच्छावादी भवतु' त्ति वुटुं, आसत्थो बहुला य गारी आगता तेण य पएसेण*
ताए खुरेण निक्खतो, तो पढितो पुप्फा य पच्चायाता, ताहे कुंमागाम संपत्ता । तस्स बाहिं वेसियायणो बालतवस्ती आतावेति; ॥२९७॥ दितस्स पुण वेसियायणस्स का उप्पत्ती।
__ मगहा गोबरगामे गोसंखी वेसियाणपाणामा । कुमग्गामाआवण गोसाले कोहण पउद्यो॥४-३६ । ४९३ ।। तेणं कालेणं तेण समएणं चपाए, णयरीए रायगिहस्स य अन्तरा गोबरगामो, तत्थ गोसंखी नाम कुटुंपिओ, जो तेसि-आमीराण | अधिवती, तस्स बंधुमती भज्जा अवियाइणी, इतो य तस्स अदरसामंते गामो चारेहिं हतो. ते हंतूण बंदिग्गहच काऊन्म पधाइता, | एगा य अचिरप्पसूइता पइंमि मारिते चेडेण समं गहिता, सा तं चंड छहाविता, सो चेडो तेण गोसंखिणा गोरुवाण-गवेण-दिट्ठो, गहितो य, अप्पाणिज्जिताए महिलिताए दिनो, तत्थ य पगासितं, जहा मम महिलाए गूढो गम्भो आसी, तत्थ छयलय मारेचा लोहियगंधं करेता सूतियाणबत्येण ठिता, सव्वं जं इतिकायन्वंतं कीरति, सोविताव एवं संवठ्ठति सावि से माता चंपाए विक्कीचा, ॥२९॥ वेसियाए थेरीए गहिया, एस ममं धूवत्ति, ताए जोगणियाणं उवयारो तं सिक्खाविया, सा तत्थ णामनिम्गता गणियाजाता, सोय | गोसखियपुत्तो तरुणो जातो, घयसगडेहिं चंपं गतो, वयंसगा य से, सो तत्थ णागरं जणं पेच्छति जहिच्छियं अभिरमतं, तस्सवि|
AAAAARAK
RAKAS
Page #300
--------------------------------------------------------------------------
________________
श्री
आवश्यक
उपादान
नियुक्ती
बा२९८॥
646
इच्छा जाता अहंपि ताव रमाम, सो तत्थ गतो वेस, तस्थ सच्चेव से माता अभिरुतिता, मोल्लं देति, वियाले कदुहंडेऊण अप्पाण15 वैश्यायनवच्चति, तत्थ तस्स वच्चंतस्स अंतरा पाओ अमेझेण लित्तो, सो जाणति इमो मम पादो ण णज्जति कहंपि बुहो, तत्थंतरा
घृत्तं | एतस्स कुलदेवता, सा चिंतइ-सा अकिच्चमायरतु, बोहेमित्ति तत्थ गोट्ठए गाविं सवच्छं विउव्वति, विगुरुविऊण अच्छति, | ताहे सो तं पातं तस्स वच्छयस्स उवरिं फुसति, ताहे सो वच्छतो भणति-एस ममं अंमो मीढलेत्तयं पादं उवरि फुसति, ताहे सा गावी माणुसियाए वायाए भणति-किं तुमं पुत्ता'! अद्धितिं करेसि , एसो य अज्ज मायाए समं वासं गच्छति, तं एस एरिसयं अकिच्चं ववसति, अन्नं किब काहिति १, ताहे तं सोऊणं तस्स चिंता जाता, भणति-गतो पुच्छीहामि, ताहे पविठो पुच्छति-का तुज्झ उप्पची', ताहे भणति-किं तुज्झ उप्पत्तीए , सा महिलाभावं दाएति, ताहे सो भणति-अमंपि एचियं चेव मोहं देमि साह सम्भावं, तीए सवहसाविताए सव्वं सिटुं, ताहे सो निग्गतो, सग्गामं गतो, अम्मापितरो पुच्छति, ताणि ण साहंति, ताहे सो ताव अणसितो ठितो जाव से कहितं, ताहे सो तं मातं वेसाओ मोएत्ता पच्छा विरागं गतो, एतावत्था विसयत्ति पाणा| माए पव्वज्जाए पव्वइओ एसा उप्पत्ती॥ सोय त्रिहरंतो तंकालं कुम्मग्गामे आतावेति, तस्स छप्पदीओ जडाहिंतो आइच्चताविता | पडंति, जीवहियाए पडियाओ सीसे छुमति, ते गोसालो दट्टण ओसरित्ता तत्थ गतो भणति-किं भवं मुणी मुणितो उयाहु जूया
॥२९८॥ सेज्जातरो', कोऽर्थः -'मन ज्ञाने' ज्ञात्वा प्रव्रजितो नेति, अहवा किं इत्थी पुरिसे', एकसिं दो तिमि वारे, ताहे वसियायणो रुट्ठो तेयं निसिरीत, ताहे सामिणा तम्स अणुकंपट्ठाए वेसियायणस्स उसिणतेयपडिसाहरणड्ढाए एत्थंतरा सीतलिता लेस्सा णिसिरिया, सा जंबुद्दीवं बाहिरओ वेढेति उसिणा तेयलेस्सा, भगवतो सीतलिता तेयल्लेसा अभंतरओ वेढेति, इतरा तं परिचयंति सा तत्थेव
04444
ACCOUNCOUNCARCH
Page #301
--------------------------------------------------------------------------
________________
श्री
|
वैश्यायन
आवश्यक
वृत्रं
चूणौं
उपाघात नियुक्ती
॥२९९॥
NAGAUCTCM
सीतलाए विज्मविता, ताहे सो भगवतो लद्धिं पासित्ता भणति-से गतमेतं भगवं ! गतमेतं भगवं, ण जाणामि जहा तुम्भं सीस्रो, खमह, ताहे गोसालो पुच्छति-सामी! किं एस जूयासेज्जातरो पलवति', सामिणो कहितं-जहा पन्नत्तीए, ताहे भीतो पुच्छतिभगवं! किह सखित्तविउलतेयलेस्सो भवति !, भगवं भणति-जे णं गोसाला! छटुंछट्टेणं अणिक्खित्तेण तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं जावेति जाव छम्मासा, सेणं संवित्तविउलतेयलेस्से भवतिति । अमदा सामी कुंमग्गामाओ सिद्धत्थपुरं संपस्थितो, पुणरवि तिलथंभस्स अदूरसामंतेण जाव वतिवयति ताहे पुच्छड्-भगवं! जहा न निष्फ| ण्णो, भगवता कहितं-जहा निष्फण्णो, तं एवं वणप्फईण पउपरिहारो, पउटपरिहारो नाम परावय पराक्ये तस्मिन्नेव सरीरके उववज्जंति तं, सो असद्दहंतो गंतूणं तिलसेंगलियं हत्थे पप्फोडेत्ता ते तिले गणेमाणो भणति-एवं सम्बजीवानि पयोदृपरिहारंति, णितितवादं धणितमवलंबित्ता त कति ज भगवता उवदिहूं, जहा संखित्तविपुलतेयलेस्सो भवति । ताहे सो सामिस्स मूलाओ ओफ्फिहो सावत्थीए कुंभगारसालाए ठितो, तेयनिसग्गं आआवेति, छहिं मासेहिं सखित्तविपुलतेयलेस्सो जातो, कूपतडे दासीए विभा| सितो, पच्छा छद्दिसाचरा आगता, ताहे निमित्तउल्लोओ से कहितो, एवं नो अजिपो जिणपलावी विहरति । एसा से अवस्था ।।
बेमालाए पडिम डिभमुणिओत्ति तत्थ गणराया। पूएति संखणामो चित्तो णावाए भगिणिसुतो ४-३७४९४ ५ | भगवपि वेसालिं णगरि संपत्तो, तत्थ संखो णाम गणराया, सिद्धत्थरनो मित्तो, सो तं पूजेति, पच्छा बाणियग्गामं पधावितो,। तत्थंतरा गडइता णदी, तं सामी णावाए उत्तिनो, ते णाविया सामि भणंति-देहि मोल्लं, एवं वाहंति, तत्थ संखरनो भाइणेज्जो चित्तो णाम इकाए गएल्लोणावाकडएण एति, ताहे तेण मोइता महितो य ।
॥२९९॥
Page #302
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी
उपोद्घात
नियुक्ती
॥३०॥
CANA
वाणियगामायावण आणंदो ओहि परिसहसहत्ति सावत्थीए वासं चित्ततवो साणुलढि यहिं ॥४-३८१४९५ ॥ 181 भद्राद्याः
प्रतिमा ताहे वाणियग्गामं गतो, तस्स बाहिं पडिमं ठितो, तत्थ आणंदो नाम समणोवासगो छटुंछद्रेण आतावेति, तस्स य ओहि-18 नाणं उप्पन्न, जाव तित्थगरं पेच्छति, तं वंदति णमंसति, भणति य-अहो सामी परीसहा अधियासिज्जंति, वागरेति य जहा एच्चिरेण कालेणं तुम्भं केवलनाणं उप्पज्जिहिति पूजेति य । पच्छा सामी सावत्थि गतो, तत्थ दसमं वासारत्तं विचित्तं तवोकर्म ठाणादीहिं । पडिमा भद्दमहाभद्द सव्वतोभद्द पढमिया चउरो। अट्ट य वीसाऽऽणंदे यहुलियतह उज्झिति य दिव्वा॥४-३९।४९६।।
ततो साणुलहितं णाम गामं गतो, तत्थ भई पडिम ठाति, केरिसिया भद्दा ?, पुव्वाहुत्तो दिवस अच्छति, पच्छा रत्ति दाहिणहुत्तो अवरेण दिवसं उत्तरेण रति, एवं छद्रेण भत्तण णिहिता। तहवि ण चेव पारेति, अपारितो चेव महाभई ठाति, सा8 पुण पुव्वाए दिसाए अहोरत्तं, एवं चउसुवि चत्तारि अहोरत्ता, एवं दसमेण णिहिता । ताहे अपारितो चेव सव्वतोभदं पडिम ठाति, सा पूण सव्वतोभद्दा इंदाए अहोरत्तं, पच्छा अग्गेयाए, एवं दसमुवि दिसासु सव्वासु, विमलाए जाई उड्डलोतियाणि दव्वाणि | ताणि शाति, तमाए हिडिल्लाई, चउरो दो दिवसा दो रातिओ, अह चत्तारि दिवसा चत्वारि रातीतो, वीसंदस दिवसा दस राईओ, एवं एसा दसहिं दिवसेहिं बावीसइमेण णिहाति । पच्छा तासु सम्मत्तासु आणंदस्स गाहावतिस्स घरे बहुलियाए दासीए महा
IP॥३०॥ | णसिपीए भायणाणि खणीकरतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भन्नति-कि भगवं ! एतेण अट्ठो, सामिणा पाणी
शाम गामं गतो, तत्थ भई पडिम लगाता। तहवि ण चव पारतरतोचव सव्वतोभई पडिम दाहिणहुत्तो अवरेण दिवस एवं चउमुवि चत्तारि अारए दसमुवि दिसासू मा
ॐCARRANSLACE
Page #303
--------------------------------------------------------------------------
________________
संगमकोपसर्गाः
पसारितो, ताए परमाए सद्धाए दिलं, पंच दिव्वाणि, मत्थओ धोओ, अदासीकता । आवश्यक चूर्णी
PI दढभूमी बहुमेच्छा पेढालग्गाममागतो भगवं । पोलासचेइयंमी ठितेगराइं महापडिमं ॥ ४-४०।४९७ ॥ उपोद्घात
। ततो सामी दढभूमी गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतियं, तत्थ अहमेणं भत्तेण अप्पाणएण ईसिंपनियुक्ती
दभारगतेण, ईसिपम्भारगतो नाम ईसिं ओणओकाओ, एगपोग्गलनिरुद्धदिही अणिमिसणयणो तत्थविजे अचित्तपोग्गला तेसु दिढि
P निवेसेति, सचित्तेहिं दिट्ठी अप्पाइज्जति, जहा दुव्वाए, जहासंभवं सेसाणिवि भासियव्वाणि । अहापणिहितेहिं गत्तेहिं सविदिएहि | ॥३०१॥
गुत्तेहिं दोवि पादे साहटु बग्धारियपाणी एगराइयं महापडिमं ठितो। . दासको य देवराया सभागतो भणति हरिसितो वयणं । तिन्निवि लोगऽसमत्था जिणवीरमणं चलेउंजे॥४-४११४९८॥
सोहम्मकप्पवासी देवो सकस्स सो अमरिसेण । सामाणियसंगमओ बेति सुरिंदै पडिणिविट्ठो ॥४-४२२४९९।। | तेलोकं असमत्थंति बेहए तस्स चालण काउं । अज्जेव पासह इमं मम वसग भट्ठजोगतवं ।। ४-४२५०० ॥ | अह आगतो तुरंतो देवो सकस्स सोअमरिसेण ।कासी य य (ह) उवसग्गं मिच्छादिट्ठी पडिनिविष्टो॥४-४४१५०१॥ # तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया जहा अवहारे जाव बहहिं देवेहिं देवीहि य सद्धिं संपरिबुडे विहरति जाव
| सामिं च तहागतं ओहिणा आभोएति, आभोएत्ता हडतुट्ठचित्ते आणदिए जाव सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी णमो दत्धुणं अरहताणं जाव सिद्धिगतिणामधेयं ठाणं संपत्ताण, णमोऽत्थुणं समणस्स भगवतो महतिमहावीरवद्धमाणसामिस्स णातकुलव
| ॥३०॥
ॐ
Page #304
--------------------------------------------------------------------------
________________
श्री
संयमिनः श्रीवीरवणेनं
आवश्यक
चूर्णी उपाघात नियुक्ती
॥३०२॥
रवडेंसयस्स तित्थगरस्स सहसंबुद्धस्स, पुरिसोत्तमस्स पुरिससीहस्स पुरिसवरपुंडरियस्स पुरिसवरगंधहत्थिस्स, अभयदयस्स जाव | ठाणं संपावितुकामस्स, वंदामि णं भगवंतं तिलोगवीरं तत्थ गतं इहगते, पासतु मे भगवं तत्थ गए इहगतंतिकंटु वंदति नमंसति नमंसित्ता जाव सीहासणवरंसि पुरत्थाभिमुहे संनिसने । तए णं से सके देविंदे सामिगुणातिसयअक्खिप्पमाणहियए एवं उप्पनदिजमाणहियए. हियए संभंते जाव हरिसवसविसप्पमाणहियए धारायणीमसुरभिकुसुमचंचुमालइयऊसवियरोमकूवे वियसियवरकमलाणणवयणे बहवे सामाणियतायत्तिसगादयो देवा य देवीओ य आमंतेत्ता एवं वयासी-हं भो देवा ! समणे भगवं महावीरे तिलोगमहावीरे निच्चं वोसट्ठकाए चियत्तदेहे जे केति उवसग्गा समुप्पज्जति, तंजहा- दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वासेण वा जाव काए आउडेज्जा, अणुलोमा वंदेज्ज जाव पज्जुवा| सज्ज वा, ते सव्वे सम्म सहति जाव अहियासेति । तए णं से भगवं समणे इरियासमिते भासासमिते जाव पारिट्ठावणियासमिते मणसमिए वतिसमिते कायसमिते मणगुत्ते वतिगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोभ संते पसंते उवसंते पडिणिबुडे अणासवे अममे अकिंचणे छिन्नसोते निरुवलेवे कंसपाती इव मुक्कतोये संखे इव निरंगणे जच्चकणगंब जायसवे आदसपलिभा इव पागडभावे जीवेविव अप्पडिहतगती गगणमिव निरालंबणे वायुरिख अप्पडिबद्ध सारयसलिलव सुद्धहियए पुक्खरपत्तं व निरुवलेवे कुम्मे इत्र गुत्तिदिए खग्गिविसाणं व एगजाए विहग इव विप्पमुक्के भारंडपक्खी विच अप्पमत्ते मंदरो विव अप्पकंपे सागरो विव गंभीरे चंदोविव सोमलेस्से सूरो विव दित्ततेये कुंजरेविव सोंडीरे सीहोचिव दुद्धरिसे वसभोविय जायस्थामे वसुंधराविव सवफासविसहे सुहुतहुतासणोविव तेयसा जलते, णत्थि णं तस्स भगवतो कत्थति पडिबंधे भवति, तंजहा
SEN SAॐॐॐॐॐॐ
॥३२॥
Page #305
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ ३०३ ॥
दव्वतो जाव भावतो, दव्वतो इह खलु माता मे पिता मे जाव सच्चित्ताचित्तमीसएसु वा दव्वेसु, एवं तस्स ण भवति, खेत्तओ गामे वा नगरे वा रने वा खेत्ते वा खले वा घरे वा जाव अंगणे वा, एवं तस्स ण भवति, कालतो समए वा आबलियाए वा आणापाणू वा थोवे वा खणे वा लवे वा मुहुते वा दिवसे वा अहोरते वा पक्खे वा मासे वा उडए वा अयणे वा संवच्छरे वा अन्नतेर वा दीहकालसंजोगे, एवं तस्स ण भवति । भावतो -कोहे वा [एक] पेज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवादे वा अतिरतीएवा मायामोसे वा मिच्छादंसणसल्ले वा, एवं तस्स ण भवति ।
से णं भगवं वासावासवज्जं अड्ड गेम्हहेमंतियाई मासाई गामे एगरादीए नगरे पंचराइए ववगयहस्ससोगअरतिरतिभवपरिचासे णिरहंकारे लहुभ्रूए अगंधे वासीचंदणसमाणकप्पे समतिणमणिलेट्ठकंचणे समसुहदुक्ख इहलोयपरलोयअप्पडिवद्धे जीवियमरणे निरावकंखी संसारपारगामी कंमसंगणिग्घातणट्ठाए अब्भुट्ठिते, एवं च णं विहरति ।
तं अहो भगवं तिलोगवीरे तिळोगसारे तिलोगन्भहितपरकमे तेलोकं अभिभूत ट्ठिते, ण सका केणइ देवेण दाणवेण वा जाव तेलोकेण वा झाणाओ मणागमवि चालेउंतिकट्टु वंदति णमंसति ।
इतो य संगमको सोधम्मकप्पवासी देवो सकसामाणिओ अभवसिद्धीओ, सो भणति--अहो देवराया रागेण उल्लावेति, को नाम माणुसमेतो देवेण न चालिज्जति ?, अज्जेव णं अहं चालेमित्ति, ताहे सको न वारति, मा जाणिहिति परनिस्साए भगवं तवोकम्मं करेतिति । एवं सो आगतो ।
संयमिनः श्रीवीर =
वर्णनं
॥ ३०३ ॥
Page #306
--------------------------------------------------------------------------
________________
संगमक
कता उपसगाः
आवश्यक
चूर्णी । उपोद्घात नियुक्ती ॥३०४॥
धूली १पिवीलियाओ२ उइंसा ३ चेव तहय उण्होला ४। विच्चुय ५ नउला ६ सप्पा ७ य मूसगा ८ चेव अट्ठमगा ॥४-४५॥५०२॥ हत्थी ९हत्थिणियाओ १० पिसायए ११ घोररूवबग्घे य १२ । थेरो १३ थेरी १४ सूतो १५ आगच्छइ पक्कणो य तथा १६ ॥४.४६॥५०३ ॥ खरवात १७ कलंकलिया १८ कालचकं तहेव य १९ ।
पाभाइयउवसग्गे २० वीसइमे तहय अणुलोमे ॥४-४७ ॥ ५०४ ॥ ताहे सामिस्स उवरिं वज्जधूलीवरिसं च वरिसेति जाव अच्छीणि कमा य सव्वसोत्ताणि पूरियाणि, निरुस्सासो जातो, तेण सामी तिलतुसतिभागमेत्तपि झाणाओ ण चलितो । ताहे संतो तं साहरित्ता ताहे कीडियाओ विउव्वति, वज्जतुंडाओ समंततो विलग्गातो खायंति, अन्नाओ सोत्तेहिं अंतोसरीरगं अणुपविसित्ता अण्णण सोत्तण अतिंति अन्नण णिति, चालणी जारिसो कओ, | तहवि भगवं न चलिओ । ताहे उसे विउव्वति वज्जतुडे, जे लोहितं एगेण पहारेण णीणिति । जाहे तहवि ण सक्का ताहे उण्हेलाओ विउव्वति । उण्होला-तेल्लपातियाओ । तातो तिक्खेहिं तुंडेहिं अतीव दसंति, जहा जहा उवसग्गं करेति तहा तहा सामी अतीव झाषण अप्पाणं भावेति, जहा-'तुमए चेव कतमिणं, ण सुद्धचारिस्स दिस्सए दंडों । जाहे ण सक्का ताहे विच्चुए विउव्वति, ते खायति । तहवि ण सका, ताहे णउले विउम्वनि, ते तिक्खाहिं दादाहिं दसति, खंडखंडाई च अवणेति, पच्छा सप्पे विसरोससंपुने
॥३०४॥
Page #307
--------------------------------------------------------------------------
________________
संगमक
कृता उपसगाः
श्री उग्गविसे डाहजरकारए जहा कामदेवस्स, तेहिवि ण सका । पच्छा मृसए विउब्बइ, ते तिक्खाहिं दाढाहिं दसंति, खंडाणि य आवश्यक अवणेत्ता तत्थेव वोसिरति मुत्तपुरिस, तो अतुला वेयणा । जाहे ण सका ताहे हत्थिरूवं विउव्यति, जहा कामदेवे, तेज हस्थिरूवेण चूर्णी
सोंडाए गहाय सत्तडतले आगासे उविहिता पच्छा दंतमुसलेहिं पडिच्छति, पुणोऽवि भूमीए ओविंधति, चलणतलेहिं मंदरगरुएहिं उपोद्घात नियुक्ती "ल मलेति । जाहेण सका ताहे हस्थिणियारूवं विउन्नति, ताहे हत्थिणिया सुंडएहिं दंतेहिं विंधति फालेति य, पच्छा कातितेण सिंचति,
तमि य मुत्तचिक्खल्ले खारे पाडेता चलणेहिं मलेति । जाहे ण सक्का ताहे पिसायरूवं विउच्चति, जहा कामदेवस्स, तेण उवसग्गं ॥३०॥ करति । जाहे ण सक्का ताहे वग्घरूवं विउव्वति, सो दाढाहि य नक्खेहि य फालेति, खारकाइएण य सिंचति । जाहे ण सक्का ताहे
सिद्धत्थरायरूवं विउव्वति, सो कट्ठाणि कलुणाणि विलवति-एहि पुत्तगा!,.विभासा, मा उज्झाहि । ताहे तिसलाविभासा । जाहे ण सक्का ताहे सूतं, किह ?, सो ततो खंधावार विउव्वति, सो परिपेरंतेसु आवासितो, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पादाण मज्झ वज्जग्गि जालत्ता पायाण उवरि उक्खलियं काउं पयइओ । जाहे एएणवि ण सक्का तओ पक्कणं बिउव्वति, सो ताणि पंजरगाणि बाहासु गलए य कन्येसु य ओलएति, ते सउणा गातं तुंडहिं खायति विंधति य, सन काइयं च वोसिरति । पच्छा खरवायं विउव्वति, जेण सको मंदरोवि चालेउ, न पुण सामी चलइ, तेणुधिहित्ता २ पाडेति । पच्छा कलंकलितावायं विउव्वति, तेण जहा चक्काइद्धओ तहा भमाडिज्जइ, णत्तिआवेत्तं वा । एवंपि ण सका ताहे कालचकं विउव्वति, तं विउव्धिऊण उड्डे गगणग
तलं गतो एत्ताहेणं मारमित्ति मुयति वज्जासणिसंनिभ, जं मंदरंपि चुरेज्जा, तेण पहारेण भगवं ताव निम्बुड्डो जाव अग्गणहा ट्रा हत्थाणं । जाहे तेणवि ण सको ताहे चिंतेति--न सको एस मारेउंति अणुलोमे करेमि । ताहे सामाणियदेविष्टि देवो दाएति, सो
--
॥३०५|
Page #308
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥ ३०६ ॥
विमाणगतो भणति य-वरेह महरिसि ! निष्पत्ती सग्गमोक्खाणं । ताहे पभायं विउव्वति, लोगो सब्बो चकमितुं पयत्तो, भणतिदेवज्जगा ! अज्जवि अच्छसि ?, भगवंपि कालमाणेण जाणति जहा ण ताव पभायंति जाव सभावपहायंति, एस वीसतिमा । अने भणंति- जहा कर दिव्वं देविड्डि दिव्वं देवजुतिं दिव्यं देवपभाव उवदंसेति, मणोहरे य सदरूवगंधरसफरिसे सुसंभिते छप्पिय उडू मणुने मणाणुकूलं च दप्पणं विहणं सुहारि विचित्तवरपुप्फबद्दलं सुगंधिं रम्मं, तह मेहवद्दलं विचित्तं, दंसेति य इत्थिया सुरूवा, पेसेइ य अच्छा सुरम्मा सोम्मा सब्बंगसुंदरीओ पहाणमहिलागुणेहि जुत्ता अकंतविसप्पिमयुयम्माल कुंमसंठितविसिट्ठचलणा उज्जुमयुयपीवर सुसा हतंगुलीओ अब्भुन्नतरयिततलिणतंत्र सुनिभरुयिरणिद्धणक्खा रोमरहितवठ्ठलट्ठसंठियअजहनपसत्थलक्खणअकोप्पजंघजुयला सुणिमियसुणिगूढजाणुमंडलपसत्थसुबद्धसंधी कदलीखभातिरेगसंठिताणिव्वणसुकुमालमउयमंसलअविरलसमसहितसुजात वट्टपीवर निरंतरोरू अट्ठावयवीतिपट्टसंठितप सत्थविच्छिन्नपिहुलसोणी वयणायामप्पमाणदुगुणितविसालमंसलसुबद्ध जहणवरधारिणीओ वज्जविराइयपसत्थलक्खणनिरोदरी तिवलिवलिततणुण मितमज्झिताओ उज्जुयसमसहितजच्चतणुक सिणनिद्धआएज्जलडहसुजातमउयसुविभत्त कंतसोभत भरुइरर मणिज्जरोमराती गंगावत्तपयाहिणावत्ततरंगभंगरविकिरणतरुणबोहित आयोसायंत पउम गंभीरवियडणाभा अणुब्भडपसत्थसुजातपणकुच्छी संनतपासा संगतपासा सुजातपासा मितमाइयपीणरइयपासा अकरडुंयकणगभयगनि|म्मलसुजातनिरुवहतगातलट्ठीओ कंचणकलसप्पमाणसमसहितलट्ठबुब्बुयआमेलगजमगजुयल वट्टिय अक्खुत्तयपीणरथितसंठितपीवरपओहराओ भुजगअणुपुव्वतणुगगोपुच्छवठ्ठसमसहितणमित आदेज्जललितवाहा तंत्रमहा मंसलग्गहत्था पीवरकोमलवरंगुली निद्ध| पाणिलेहा रविससिसंखवरच कसोत्थियविभत्तसुविरतियपाणिलेहा पीणुन्नयकक्खवकत्थीपएसा पडिपुन्नगलकबोला चतुरंगुलसुपमाण
देवीकृता उपसर्गाः
॥ ३०६ ॥
Page #309
--------------------------------------------------------------------------
________________
श्री
देवीकृता उपसगाः
नियुक्ती
है। कंबुवरसरिसगीवा मंसलसठितपसत्थहणुगा दाडिमपुप्फपगासपीवरपलंबकुंचियवराहरा सुंदरुत्तरोट्ठा दहिदगरयकुंदचंदवासंतिम-1 आवश्यक ओलअच्छिदविमलदसणा रत्तप्पलपत्तमउयसुमालतालुजीहा कणवीरमुकुलअकुडिलअब्भुग्गतउज्जुतुंगणासा सारदणधकमलकुमुदकुचूर्णी |
वलयविमलदलनियरसरिसलक्खणपसत्थअजिम्मकंतणयणा पत्तधवलायततंबलोयणा आणामियचावरुइलकिण्हसराइसंगयसुजाततणुकउपोद्घात सिणणिद्धभुमया अल्लीणपमाणजुत्तसवणा सुसवणा पीणमट्ठरमणिज्जगंडलेहा चउरंसपसत्थसमनिडाला कोमुतिरयणियरविमलपडि
पुन्नसोम्मवयणा छत्तुभयउत्तिमंगा अकविलपसिणिद्धसुगंधदीहसिरया छत्तधयजूवथूभदामिणिकमंडलूकलसघंटवाविसोत्थियपडाग॥३०७॥
| जवमच्छकुंभरहवरमगरज्झयमुकथालअकुसाअट्ठावयसुप्पतिद्वगमयूरसिरिआभिसेयतोरणमेदिणिउदधिवरपवरभवणधरगिरिधरआदंससलीलगजउसभसीहचामरअमरवतिपहरण उत्तमपसत्थवत्तीसलक्खणधरीओ हंससारित्थसुगतीओ कोइलमधुरगिरसूसराओ कंता सव्वस्स अणुमयाओ धवगतवलिपलियवंगदुव्बन्नवाहिदोहग्गसोगमुक्का उच्चत्तण य णराण थोवूणमूसियाओ । इच्छितने
वत्थरइतरमणिज्जगीहतवेसाओ कंतहारद्धहारपदत्तरयणकुंडलवासुत्तगहेमजालमणिजालकणयजालयसुत्तयविउव्वितियकडयखड्गPएगावलिकंठसुत्तमगरयउरत्थगेवेज्जसोणिसुत्तयचूलामणिकणयतिलयफुल्लयसिद्धत्थियकन्नवालिससिमरउसभचक्कयतलभंगयतुडिय
हत्थमालयहेरिसयकेयूरवलयपालंब अंगुलेज्जयवलक्खदीणारमालियाचंदसूरमालियाकंचिमहलकलावपतरयपरिहस्यपादजालघंटियखि| खिणिरयणोरुजालछुद्दियवरनेउरचलणमालिया कणयणियलजालयमगरमुह विरायमाणनउरपयलियसद्दालभूसणधरीओ दसद्धवनराग
रइतरत्तमणहारमहग्घणासाणीसासवातवोज्झे चक्खुहरे वनफुरिसजुत्ते आगासफालियसमप्पभे अंसुए नियत्थाओ आदरेण तुसारदागोक्खीरहारदगरयपंडरदुगुल्लसुओमालसुकतरमणिज्जउत्चरिज्जाणि पाउयाओ वराभरणभूसिताओ सब्वोउयसुरभिकुसुमसुरइत
॥३०७॥
Page #310
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात नियुक्तौ
॥३०८॥
69
विचित्तमल्लधारिणीओ सुगंधचुण्णंग रागवरवासपुप्फुत्तरपचिराइआओ वरचंदणचच्चिताओ उत्तमवरधूवधूविताओ अधिअसस्सि आओ दव्वकुसुममल्लदामगन्भंजलिपुडाओ चंदाणणाओ चंदविलासिणीओ चंडद्धसमणिडालाओ उक्का इव उज्जोवेमाणीओ विज्जुघण मिरीयिसूरदिप्पंततेयअधिकतरसंनिकासाओ सिंगारागारचारुवसाओ संगतगतहसितभणितचिट्टितविलाससललियसंलावनिपुणजुत्ते वयारकुसलाओ सुंदरथणजहणवयणकरचरणणयणलायन्नवन्नरूवजोव्वणविलासकलियाओ सुरवरवधूओ सिरीसणवणीतमउल सुकुमालतुल्लफासाओ ववगत कलिकलुसवातनिद्धंतर यमउलाओ सोमाओ कंताओ पियदंसणाओ सुसीलाओ सिंगाररसुतुयाओवि पेच्छिऊपि बहूणं मयणुम्मायजणणीओ, एगंतरतिपसन्ननिच्चं पमत्तविसयसुहमुच्छिताओ समतिकंता य बालभावं मज्झिमजरढवयविरहिताओ अतिवरसामचारुरूवनिरुव हत सरसजोब्वणकक्कसतरुणवयभावमुवगताओ सभावसव्वंगसुंदरंगीओ ।
तणं ताओ सामि अप्प डिरूवरूवलायन्न जोव्वण सोहग्गअपरिमितगुणस य सहस्सकालतं बहूहिं मउएहि अणुलोमेहिं सिंगारएहि कोलुणिएहिं उवसग्गेहि उवसग्गति । तप्पढमताए बहुसमरमणिज्जं भूमिभागं विउब्वति, तत्थ णं अणेगखंभसयसंनिबद्धंजाव सिरीए अतीव उवसोभेमाणं पेच्छाहरमंडवं, तत्थ णं दिव्वणट्टगीतवादितविहिं उवदति, जाव जुत्तोवचारकलिताओ होऊण सामिस्स पुरतो समामेव समोसरणं करेंति, समामेव पंतीओ बंधति, समामेत्र ओणमंति, समामेव उन्नमंति, एवं सहिता २ संगता २ थिमिता २ समामेव पसरति २ समामेव आउज्जविहाणाई गेव्हंति, गेहेत्ता समामेव पवाईसु पगाईसु पणच्चिसु पमुदितपक्कीलित गीतगंधव्वहरिसितमणा सिरेण एगतारं उरेणं मंदं कंठण तारं तिविहं तिसमयरेयकरं तिगुंजावंक कुहरोवगूढं सुरतीअणअतिचरचारुरूवं गज्जं पज्जं कत्थं गेयं पदबद्धं पायवद्धं उकिखत्तपयत्तमंदरोईदयावसाणं सत्तसरसमण्णागयं अट्ठरससंपउत्तं एक्कार
देवीकृता उपसर्ग::
॥ ३०८ ॥
Page #311
--------------------------------------------------------------------------
________________
| देवीकृता उपसगोः
श्री सालंकारं छद्दोसविप्पमुक्कं अवगुणोववेतं रत्तं तित्थाणकरणसुद्धं सक्कतिदीहरकुंजंतवसततीतलताललबहगहसुसंपउत्तं मधुरं समं आवश्यक सललित मोहरं मउयरिभितपदसंचारं दिव्वं णट्ट सज्ज गेयं पगीता यावि होत्था। चूर्णी
किं तं उद्धमताणं संखाणं सेंगाणं सीखयाणं खरमुहीणं पेयाणं पिरिपिरियाण, आहम्मंताणं पणवाणं पडहाणं, अफालिजउपोद्घात* नियुक्ती
& ताणं भंभाणं होरंभाणं, तालिज्जंताण भरीणं झल्लरीणं दुंदुभीणं, आलिप्पंताणं मुवाणं मुर्तिगाणं, उत्तालिज्जताणं गंदीमुत्तिंगाणं,
आलिंगगाणं पुत्तुयाणं गोमुहीण मद्दलाणं, मुच्छिज्जंतीणं वीणाणं विवच्चीणं वलुक्कीणं, फंदिजंतीण भामरीण छब्भामरीणं, परि॥३०॥
| वायाणीणं सारिज्जंतीणं पव्वीसगाणं सुघोसाण दिघोसाणं, कुट्टिज्जताणं महतीण कच्छभीणं चित्तवीणाणं, आमोडिज्जंताण आमो
डगाणं झुकाणं णउलाणं, छिप्पंताणं तुनकाणं तुंबवीणाणं, अच्छिज्जंताणं मुकुदाणं हुडुक्कीणं विखाणं, वाइज्जताणं करडाणं डिंडि|मकाणं किणिकाणं कडंबाण, उत्तालिज्जताण दद्दरिकाणं कुदुव्वराणं कलासिकाणं, आतालिज्जताणं तालाणं तोलाणं कंसतालाणं, | घट्टिजंतीणं रिकिसिकाणं लत्तिकाणं मकरिकाणं सुसुमारिताणं, फूमिजताणं वंसाणं वालाणं वेलूणं परिलीणं पच्चगाणं, एवमा|दियाणं एगूणपन्नाणं आउज्जविहाणाणं पवाइज्जताणं । तएणं से दिव्वे गीते दिव्बे वादिते दिव्वे णडे एवं अन्भुते सिंगारे ओराले मणुन्ने मणहरे ओम्मिज्जालामालाभूते कहक्कहभृते दिव्वे देवरमणे पवत्ते यावि होत्था ।
तए णं ताओ देवीओ सामिस्स तप्पढमयाए सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलपविभत्तिणाम दिव्वं णविधि उवदंसेति, एवं दिव्यं देविढि जाव बत्तीसतिविहं णविहं उवदसेति, सामीवि समदरिसी । जाहे ण सक्का
॥३०९॥
Page #312
--------------------------------------------------------------------------
________________
भी आवश्यक
चूर्णी
उपोद्घात
नियुक्ती
॥३१०॥
ताहे अवितित्ता कामाण मेथुणसंपगिद्धा य मोहभरिया पइरिक्कं काऊण पत्तेयं २ मधुरेहि य सिंगारएहि य कलुणेहि य उवस-13
संनमकग्गेहिं उवसग्गउं पवत्ता यावि होत्था।
कृता
उपसगो उरि सामिस्स सललितं णाणाविहचुण्णवासमयं दिव्वं घाणमणणिब्युतिकरि सब्बोउयकुसुमबुद्धि पमुंचमाणीओ णाणामाणकणगरयणघटियणिधुरमेहलारवेण य दिसाओ पूरयंतीओ वयणमिणं बति सासकलुसा-सामि होल वसुल गाल णाह दतित पिय कंतरमण निग्घिण नित्थक्क च्छिन्न निक्किव अकतण्णुय सिढिलभाव लुक्ख देव सव्वजीवरक्खग ण जुञ्जसि अम्हे अणाहा अवयक्खितुं, तुज्झ चलणओवायकारिया गुणसंकर ! अम्हे तुम्हे विहूणा ण समत्था जीवितुं खणपि, किंवा तुज्झ इमेण गुणसमुदएण?, एवंविहस्स इमं च विगतघणविमलससिमंडलोवम सारयणवकमलकुमुदविमकुलदलनिकरसरिसणयणवयणपिवासागता ण सद्धामो पेच्छिउं जे, अवलोए ता इतो अम्हे णाह! जा ते पेच्छामो वयणकमलं णयणुस्सवसच्छहं जगस्स, एवं सप्पणयमधुराई पुणो कलुणगाणि वयणाणि जपमाणीओ सरभसउवगृहिताई बिब्बोयविलसिताणि य विहसितसकडक्खदिट्टणिस्ससितभणितउवललित-1* | ललितधियगमणपणयखिज्जियपसादिताणि य पकरेमाणीओवि जाहे न सक्का ताहे जामेव दिस पाउन्भूया जाव पडिगता। एवं
अणेगाई अणुलोमाई दंसेति । पच्छा भणति-तुट्ठोमि तुज्झ महरिसि! बरेहि, किं दोमि?, सग्गं वा ससरीरं णेमि मोक्खं वा पा|वमि?, तिन्निवि लोए तुज्झ पाएसु पाडेमि ? तिण्ह वा लोगाण तुमं सामि करेमि ?, एवं
उवहतमतिविनाणो ताहे वीरं यह पसाहेउं ओहीए निझायतिझायति छज्जीवहितमेव ॥४-४९।५०६।।
SHASEASE
॥३१॥
Page #313
--------------------------------------------------------------------------
________________
श्री आवश्यकचूर्णी उपोद्घात नियुक्ती
॥३११॥
SARKARISHMAREKAMASUTA
जाहे ण तरति ताहे सुटुतरं पडिनिवेसं गतो कल्ले काहति । पुणोवि अणुकड्डति । वालुयपंथे तेणा माउल पारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छेत्ताए य विडरूवं ॥४-५०/५०७।।
*. कृता ताहे पभाते सामी वालुयानामग्गामो तं पहावितो , तत्थ अंतरा पंच चोरसता विगुब्बति, वालुगं च जत्थ खुप्पति, पच्छा उपसर्गाः तेहिं माउलोत्ति वाहितो पव्ययगुरुतरगेडिं, सागतं च बज्जसरीरा देंति, जेहिं पव्वतावि फुट्टिज्जा । ताहे वालुगं गतो, सामी भिक्खं हिंडति, तत्थाऽऽवरेतुं भगवतो रूवं काणच्छि अबिरतियाण देति, जाओ तत्थ तरुणीओ तत्थ हम्मति, ताहे निग्गतो भगवं सुभोमं वच्चति, तत्थवि अतिगतो भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिकम्मं करेति, पच्छा तेहिवि पिट्टिज्जति, ताहे भगवं णीति, पच्छा सुच्छत्ता णाम गामो, तहिं वच्चति, जाहे अतिगतो सामी भिक्खाए ताहे इमो आवरेत्ता विडरूवं विउव्वति, तत्थ हसति य अट्टहासे य मुंचति गायति य काणच्छिया य जहा विडो तहा करेति असिट्ठाणि य भणति, तत्थवि हम्मति, | ताहे ततोवि णीति ।
मलए पिसायरूवं सिवरूवं हथिसीसए चेव । ओहसणं पडिमाए समाण सक्को जवणपुच्छा ॥४-५११५०८॥
ततो मलयं गामं गतो, तत्थ पिसायरूवं विउब्बति, उम्मत्तयं भगवतो रूवं करता तत्थ अविरतियाओ अवतासेति गेण्हति | य, तत्थ चेडरूवेहिं छारक्कयारस्स भरिजति, लेटुएहि य हम्मति, ताणि य बीहावेति, ताणि छोडियपडियाणि णासंति, तत्थवि कहिते हम्मति । ततो विनिग्गतो हथिसीस णाम गामो तहिं गतो, तत्थवि भगवं भिक्खायरियाए अइगतो, तत्थवि भगवतो सिव
KARNERASESASSASS
Page #314
--------------------------------------------------------------------------
________________
चूणौँ मा
श्री स्वं विउव्वति, सागारियं च से कसाइययं करेति, जाहे अविरइयं पेच्छति ताहे उद्वेति, पच्छा हम्मति, ताहे भगवं चिंतति-एस४ संगमक आवश्यक है निरायं उड्डाहं करेति अणेसणं च, तम्हा गाम चेव ण पविसामि, बाहिं अच्छामि, अन्ने भणति-जहा पंचालदेवो तहा विगुव्वति, कृता शतदा किर पंचालो उप्पनो, ततो गामस्स बाहिं निग्गतो, जतो माहलाजूहं ततो सागारिएणं कसाइतेणं अच्छति, ताहे किर
उपसर्गाः उपोद्घात ढोंढसिवा पवत्ता, जम्हा सक्कण पूतितो भगवं तहा ठिओ, ताहे सामी चिंतति-एस निरायं उड्डाहं करेति, तम्हा गामं चेवन अतिमि, | नियुक्ती
* एगते अच्छामि, ताहे संगमओ ओहसति-ण सक्कास तुमं ठाणाओ चालेउंति, पेच्छामि ता गामं अतिहि, ताहे सक्को आगतो,है ॥३१२॥
| पुच्छति-भगवं ! जत्ता भे? जवणिजं च भे? अव्वाबाहं फासुविहारं ?, बंदित्ता पडिगतो।
ओसलि खडगरूवं संधिच्छेदो इमोत्ति वज्झो य । मोएइ इंदजालिय तत्थ महाभूतिलो नाम ॥ ४-५२०५०९ ॥
ताहे सामी तोसलिं गतो, बाहिं पडिम ठितो, ताहे सो देवो चिंतेति-एस ण पविसति, तो एत्थवि से ठियस्स करेमि, ताहे खुडगरूवं विउव्वित्ता संधि छिंदति, उवगरणेहिं गहिएहिं, वत्तीए तत्थ गहितो, सो भणति-मा में हणह, अहं किंजाणामि?, आय| रितेण अहं पेसितो, कहिं सो?, एस बाहिं असुगउज्जाणे, तत्थ हम्मति बज्झति य. मारिज्जतुत्ति वझो णीणिओ, तत्थ भूतिलो | नाम इंदजालितो, तेण सामी कुंडग्गामे दिहतो, ताहे सो मोएति, साहति य जहा-एस रायसिद्धत्थपुत्तो, मुक्को खामितो य, खुडओ मग्गिओ, ण दिट्ठो, णायं जहा देवो से उवसग्गं करेति ।
॥३१॥ मोसलि संधिसमागममागहओ रहितो पितुवयंसो। तोसलि य सत्त रज्जू वावत: तोसली मोक्खो॥४-५३१५१०॥
Page #315
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात नियुक्तौ
॥३१३।।
ततो भगवं मोसलिंगतो, बाहिं पडिमं ठितो, इमो खुट्टगरूवं विउब्वित्ता खत्तं खणति, तत्थवि तहेव घेप्पति, बंधिऊणं मारिज्जइत्ति, तत्थ सुमागधो नाम रट्ठओ सामिस्स पितुवयँसो, सो मोएति, कहितं च, खुट्टओ गहितो, तहेव गट्ठो । ततो भगवं तोसलिंगतो, तत्थवि बाहिं पडिमं ठितो, तत्थवि देवो खुड्डरूवं बिउव्वित्ता संधिमग्गं सोहेति, पडिलेहेति य, सामिस्स पासे सव्वाणि खत्तोवकरणाणि विगुब्बति, ताहे सो खुट्टओ गहितो, तुमं कीस एत्थ सोहेसि ?, सो साहति- मम धम्मायरियो रति मा कंटए भज्जार्वेहिति, सो रतिं खणओ णीहिति, सो कहिं ?, कहितो, गता, दिट्ठो 'सामी, ताणि य परिपेरंतेण पासति, गहितो, आणीतो, ताहे उक्कलंबितो, एक्कसिं रज्जू छिन्नो, एवं सत्त वारा छिन्नो, ताहे सिद्धं तस्स तोसलियस्स खत्तियस्स, सो भणतियह एस अचोरो, निद्दोसो, तं खुडयं मग्गह, जाव ण दीसति, ताहे णायं तं जहा देवोत्ति ।
सिद्धत्थपुरे तेणत्ति कोसिओ आसवाणिओ मोक्खो । वयगामहिंडणेसण थितियदिणे वेति उवसंतो ।। ४-५४।५११ ॥
ततो सिद्धत्थपुरं नाम गामो, तत्थ भगवं गतो, तत्थवि तेण देवेण तहा कयं जहा तेणोति गहितो, तत्थ कोसिओ नाम आसवाणियओ, तेण सामी कुंडगामे दिट्टेल्लओ, तेण मोयावितो, केती भणति तत्थ कोसितो नाम आसवाणिओ सामिं द निग्गमए अमंगलंति असिं कडिऊण आगतो, सकेण तस्सेव उवरिं दिनो, स मतो थ, ततो सामी वयग्गामं गोउलं पत्तो, तत्थ य तद्दिवसं छणो, सव्वत्थ परम उवक्खडियं, चिरं कालं तस्स देवस्स ठितगस्स उवसग्गं काउं, सामी चिंतेति गता छम्मासा, मा गतो होज्जत्ति अतिगतो जाव अणेसणातो करेति, जाव सामी उवउत्तो पासति, ताहे अद्धहिंडितो चैव नियत्तो, बाहिं पडिमं ठितो,
संगमककृता
• उपसगोः
॥३१३॥
Page #316
--------------------------------------------------------------------------
________________
BAR
चूणौँ
श्री सो य सामी ओहिणा आभोएइ-किं भग्गपरिणामो नवत्ति?, ताहे सामी तहेव विसुद्धपरिणामो छज्जीवहितं झायति, ताहे दटुं|
संगमक आवश्यक
कृता दिआउट्टो, ण तीरेति चालेउंति, जो एच्चिरेणवि कालेणं छम्मासहिं ण चलिओ एस दीहेणावि कालेणं ण सक्को चालेउं, ताहे पादसुद
उपसगा: पडितो भणति-सच्चं सच्चं जं सको भणति, सव्वं खामेमि । भगवं अहं भग्गपइनो तुझे समत्तपइन्ना । भणति यउपोद्घात नियुक्ती वच्चह हिंडहण करेमि किंचि इच्छा ण किंचि वत्तव्यो । तत्थेव वत्थवाली थेरी परमन्न वसुहारा ॥ ४-५५।५१२ ॥
जहा एत्ताहे अतीह पारेह, ण करेमि उवसग्गं भगवं ?, सामी भणति-भोसंगमया ! णाहं कस्सति य वत्तव्यो, इच्छाए अतीमि ॥३१४॥
|वाण वा, ता बीयदिवसे तत्थेव गामे भगवं हिंडमाणो वत्थवालथेरीए दोसीणेण पायसेण पडिलाभितो, पंच दिवाणि, एगे भणंतितद्दिवसं ताए खीरं ण लळू, वितियदिवसे ओहारेऊण उवक्खीडतं, तेण पडिलाभितो, पंच दिव्या ।
छम्मासे अणबद्धं देवो कासी यसो त उवसग्गं । दटटण वयग्गामे बंदिय वीरं पडिनियत्तो ॥ ४-५६१५१३॥ II देवो चु(ठि)तो महिड्डी सो मंदरचूलियाए सिहरंमि । परियरिओ सुरवहहिं तस्स य अयरोवमं सेसं ॥४-५७१५१४॥ ___ इतो य सोहम्मे सव्वे देवा तद्दिवसं उब्विग्गमणा अच्छंति, संगमतो सोहम्मं गतो, तत्थ सक्को तं दट्टण परमुंहो भणति देवे
॥३१४॥ भो सुणह ! एस दुरप्पो, ण एतेण अम्हं चित्तरक्खा कता अन्नेसिं च देवाणं, पुणो य तित्थगरपडिणीओ, ण एतेण अम्हं कज्जं, असंभासो निव्विसओ य कीरतु, ताहे पाएण निच्छूढो, सो मंदरचूलियाए उवरिं जाणतणं विमाणेणं आगम्म ठितो, देवीहि | विनवितो, ताओ विसज्जिताओ, सेसा देवा इंदण वारिया, तस्स सागरोवमं एक सेसा ठिती।
REGULARECCCCCCCCC
Page #317
--------------------------------------------------------------------------
________________
श्री
आलभिय हरि पियपुच्छ जितउवसग्गात्त धोवमवससं । हरिसह सेयवि सावत्थि खंदपाडिमा यसको उ ॥ आलभिआवश्यक
का (आलभियाए हरि विज्ज जिणस्स भत्तीए वन्दओ एइ। भगवं पिअपुच्छा जियउवसग्गत्ति थेवमवससं ॥५१॥ PI | कादी चूर्णी उपोदयातहरिसह सेयवियाए सावत्थी खंधपडिम सकी य । ओयरिउं पडिमाए लोगो आउद्दिओ वंदे ॥१६॥ इत्येवं -विहारः नियुक्ती * गाथाद्वयं हारिभद्रीयवृत्तिगतं)
ततो आलभियं गतो, तत्थ हरिविज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवतो माहिम काऊण भणति-भगवं! पियं पुच्छामि, 18 ॥३१५॥
णिच्छिन्ना उवसग्गा, बहुं गतं थोवयं अवसेस, अचिरेण ते कालेण केवलणाणं उप्पज्जिाहिति । ततो सेयावयं गतो, तत्थ हरिस्सहो पियं पुच्छओ एति, ततो सावत्थि गतो, बाहिं पाडमं ठितो, तत्थ य लोगो खंदपडिमाए महिमं करति, सक्को ओहिं पउंजति,
जाव पेच्छइ खंदपडिमाए पूर्य, सामि णाढायंतित्ति, ओतिन्नो, सा य अलंकिता रहं चिलग्गिाहीतीत्त, सक्को य आगतो, तं पडिम | अणुपविट्ठो, ताहे पच्चकमिता, लोगो तुट्ठो देवो सयमेव रहं विलग्गतित्ति, जाव सामी गंतूणं बंदति, ताहे लोगो आउट्टो, एस है| देवेदेवोत्ति महिमं करेंति जाव अच्छितो।
कोसंबी चंदसूरोतरणं वाणारसीय सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य॥४-६०।५१७।।
ताहे सामी कोसंविं गतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं च पुच्छति, रायगिहे इसाणो पियं पुच्छति, महिलाए वासारत्तो एक्कारसमो, चाउम्मासखमणं करेति, तत्थ धरणो आगतो पियं पुच्छओ,
KASARAASARAL
Page #318
--------------------------------------------------------------------------
________________
श्री जणओ य महिमं करेति ।
विशाल्यादौ आवश्यक वेसालि भूयणंदो चमरुप्पाओ य सुसुमारपुरे। भोगपुरसिंदिकंडग माहिंदो खत्तिओ कुणति ॥ ४-६०५१८ ॥
विहारः चूर्णी उपोद्घात ते
ततो निग्गतो वेसालिं एति, तत्थ भृताणंदो पिय पुच्छति, णाणं च वागरेति । पच्छा सुसुमारपुरं एति, तत्थ चमरो उप्पतति नियुक्ती
जहा पण्णत्तीए, पच्छा भोगपुरं एति, तत्थ माहिंदो णाम खत्तिओ सामि दट्टण सिंदिकंदएण आहणामित्ति पधाइतो, सिंदि
खज्जूरी। ॥३१६॥ न वारण सणंकुमारो शंदिग्गामे य पिउसहा वंदे । मेहियगामे गोवो वित्तासणयं च देविंदो ॥४-६२ । ५१०।।
एत्थंतरा सणंकुमारो एति, तेण धाडितो तासितो य, पियं च पुच्छति, ततो गंदिग्गामं गतो, तत्थ गंदी नाम भग-15 वतो पितुमित्तो, सो महेति । ततो मेंढियं एति, तत्थ गोवो जहा कंमारगामे, तत्थेव सक्केण तासितो वालरज्जुएणं आहर्णतो
कोसंबीए सयाणिउ अभिग्गहो पोसबहुलपाडिवए। चाउम्मास मिगावति विजय सुगुत्तो य गंदा य॥४-६३ । ५२०॥ हातचावादी चंपा दधिवाहण वसुमती वितियणामा। धण धवण मूलालोयण संपुल दाणे य पव्वज्जा ॥४-६४।५२१॥
ततो कोसंघि गतो। तत्थ य सयाणिओ गया, तस्स मिगावती देवी, तच्चावादी णाम धम्मपादओ. सगतो अमच्चोx॥३१६॥ गंदा से महिला. सा समणोवामिया. मा माडत्ति मिगावतीए वयंमिया. तत्थेव गागरे धणावही मेट्टी, नम्म मला भारिया. का एवं ने मकम्मसंपउत्ता अच्छति । सामी य इमं एतारूवं अभिग्गहं अभिगेहाति, चउविहं-दव्वतो ४, दव्यतो-कुंमासे सुप्प
LEARNAKRAM.
ARCORMANCREXC
Page #319
--------------------------------------------------------------------------
________________
ॐॐ
उपोद्घात
%20%
श्री ल। कोणेणं, खित्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जदि रायधूया दासत्तणं पत्ता णियलबद्धा मुंडि-18|कुलमाषाआवश्यक यसिरा रोयमाणी अब्भत्तविया, एवं कप्पति, सेसं ण कप्पति, कालो य पोसबहुलपाडिवओ । एवं अभिग्गहं घेत्तूर्ण को-IN
| उभिग्रहः . चूर्णी | संबीए अच्छति, दिवसे दिवसे य भिक्खायरियं फासेति, किं निमित्तं ?, बावीसं परिसहा भिक्खायरियाए उदिज्जात, एवं 141
| चत्तारि मासे कोसंबीए हिंडति, ताहे णंदाए घरमणुपविट्ठो, ताते सामी णातो, ताए परेण आदरेण भिक्खा णीणिता, सानियुक्ती
मी विनिग्गतो, सा अधिति पकता, ताहे दासीओ भणंति--एस देवज्जओ दिवे दिवे एत्थ एति, ताहे ताए णातं॥३१७॥ नूर्ण भगवतो कोति अभिग्गहो, ताहे निरायं चेव आद्धिती जाया। सुगुत्तो अमच्चो आगता, ताहे सो पुच्छति, भणति
किं अद्धिति करेसि?, ताए से कहितं, भणति-कि अम्हं अमच्चत्तणेण', एच्चिरं कालं सामी भिक्खं ण लभति, किं च ते विनाणेणं ? जदि एतं अभिग्गहं ण जाणसि, तेण सा आसासिता, कल्ले समाणे दिवसे जहा लभति तहा करेमि । एताए | कहाए वट्टमाणीए विजया णाम पडिहारी मिगावतीए सतिया, सा केणवि कारणेण आगता, सा तं उल्लावं सोऊणं | मिगावतीए साहति, मिगावतीवि तं सोउणं महता दुक्खेण अभिभूता, सा चेडगधूता, अतीव अद्धितिं पकया, राया य| | आगतो पुच्छति, भणति किं तुज्झ रज्जेण मए वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स अभिग्गहो ण णज्जति, ण | वा जाणसि एत्थ विहरतं, तेण आसासिता, तहा करेमि जहा कल्ले लभति, ताहे सुगु अमच्चं सद्दावेति अंबाडति य, | जहा तुम सामि आगतं ण जाणसि ?, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सहावितो, ताहे सो पुच्छति सयाणिएणं-तुझं धम्मसत्थे सम्बपासंडाणं आयारा आमता, ते तुम साहह, इमोवि भणितो-तुमं बुद्धिवलिओ साह, ते भणंति
AC
॥३१७।।
*
Page #320
--------------------------------------------------------------------------
________________
आवश्यकतालोगेणवि परत
AAE %A5
चन्दनबाला वृत्त
नियुक्ती
51 बहवे अभिग्गहा, ण णज्जति अभिप्पाओ दन्वजुत्ते य खे० सत्त पिंडेसणाओ सत्त पाणेसणाओ, ताहे रमा सम्वत्थ संदिट्ठा, चूौँ
लोगेणवि परलोककंखिणा कता, सामी आगतो,ण य तेहिं पगारेहिं गिण्हति, एवं च ताव एवं । इओय सयाणिओ चपं पधाविओ उपोदयात दहिवाहणं गेहामित्ति, णावाकडएण गतो एगाए रत्तीए, अचिंतिया चेव णगरी वेढिया, तत्थ दहिवाहणो पलातो, रना जग्ग
| हो घोसितो, एवं जग्गहे दिने दहिवाहणस्स रनो धारणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेण ओट्ठिएण गहिता,
राया नियत्तो, सो उट्टितो चिंतेति, भणइ य-एस मे भज्जा, इमं च दारियं विक्केसं, सा देवी तेण मणोमाणसिएण दुक्खिए॥३१८॥
|ण अप्पणो धूयाए य एस ण णज्जति किं ममं पाहिति, एयं वा चाँड, एवं सा अंतरा कालगता, पच्छा तस्स उट्टियस्स चिंता | जाता दुर्ल्ड मए भणितं महिला होहितित्ति, एतं न भणामि, मा एसावि मरिहिति, तो मे मोल्लंपि ण होहिति, ताहे अणुयत्ततेण आणीता, वीहीए ओट्टिया, धणवाहेण दिट्ठा अणलंकितलावना, अवस्सं रन्नो ईसरस्स वा एसा, मा आवई पावउत्ति जत्तियं सो भणति तत्तिएण मोल्लेण गहिता, तेण समं ममं सुहं तत्थ णगरे आगमणं गमणं च होहितित्ति, तेण नियगं घरं | गीता, पुच्छिता-का सि तुमंति, ण-साहति, पच्छा तेण धृतत्ति गहिता, एवं सा हाणिता, मृलिगावि भणिता-जहा एस तुज्झ
धूयत्ति, एवं सा तत्थ जहा नियए घरे तह सुहंसुहेण अच्छति, ताएवि सो सपरिजणो लोगो सीलेण य विणएण य सव्वो अप्पणिज्जओ कओ, ताहे ताणि भणंति सव्वाणि-अहो इमा सीलचंदणत्ति, ताहे से वितियंपिय णाम कयं चंदणत्ति, एव य कालो | वच्चति । ताए य घरिणीए अवमाणो जायति मच्छरिज्जति य, को जाणति कयाइ एस एतं पडिवज्जेज्जा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव रमणिज्जाऽतिकिण्हा य, अन्नया कयाई सो सेट्ठी मज्झण्हे जणविरहिते आग
SALE RESEARCASTECRECROR
%A
E
॥३१८॥
%
84-%
Page #321
--------------------------------------------------------------------------
________________
चूर्णी
वाला वृत्तं
बोजाव पत्थि कोयि जो पादे सोचेति, ताहे सा परिणतं गहात निग्गता, तेण वारिया, सा मह(डा)ए पधाता, ताए धोवंतीए ते आवश्यकता वाला वड्रेल्लगा फिट्टा, मा चिक्खल्ले पडिहिंतित्ति तस्स य हत्थे लीलाकट्ठतं तेण ते धरिता बद्धा य, मूला य ओलोयणवरग-121
चन्दनता पेच्छात, ताए णायं-विणासितं कज्ज, जदि किहइ परिणेति तो अहं का?, सा सामिणी, वासो नगरेवि मे णत्थि, जाव तरुउपोद्घात
णओ वाधी ताव णं तिगिच्छामिात्ति सेट्ठिमि निग्गए ताहे य ण्हावितं वाहरावेत्ता बोडाविता णियलेहि य बद्धा पिहिया य, परियनियुक्ती
| णो य अणाए वारितो-जो वाणियगस्स साहति सो मम णत्थि, ताए सो पिल्लितल्लओ, घरे छोदण बाहिरि कुडंडिता, सो ॥३१९॥ कमेण आगतो पुच्छति-कहिं चंदणा ,न कोतिवि साहति भएण, सो जाणति-नूणं सा रमति उवरिं वा, एवं रतिपि पुच्छिता, जा
णति सा सुत्ता पूर्ण, वितियदिवसेविण दिट्ठा, ततिए दिवसे घणं पुच्छति, साहह, मा भे मारेह, ताहे थेरदासी एगा चिंतेति-किं| मम जीवितेणं, स जीवतु वराई, ताए कहितं-असुगघरे, तेण उग्घाडिया, छुहाहतं पेच्छिता, कूरं पमग्गितो जाम(समा)वत्तीए णत्थि, | ताहे कुंमासा दिडा, ते दाउं लोहारघरं गतो जा णियलाणि छिदावमि, ताहे सा हत्थी जथा कूलं संभरितुमारद्धा एलुगं विक्खंभतित्ता, तेहिं पुरतो कएहिं हिदयन् तरतो रोवति, सामी य अतिगतो, ताए चिंतिय-एतं सामिस्स देमि मम एतं अधम्मफलं, भणति-भगवं ! कप्पति?, सामिणा पाणी पसारितो, चउव्विहोवि पुनो, पंच दिव्वाणि, ते से वाला तदवत्था, ताहे चेव ताणि नियलाणि फुट्टाणि, सोवनिताणि कडगाणि णीउराणि य जाताणि, देवेहि य सव्वालंकारा कता, सक्को य देवराया आगतो, पंच | दिव्वाणि, अद्धतेरस हिरण्णकोडीओ पडियाओ। इतो य कोसंबीए सव्वतो उक्कुटुं-केणइ पुनमंतेण अज्ज सामी पडिलाभितो,
॥३१९॥ | ताहे राया संतेपुरपरियणो आगतो। तत्थ संपुलो णाम दहिवाहणस्स कंचुइज्जो, सो पंधित्ता आणियओ, तेण सा नाया, सो पादेसु
Page #322
--------------------------------------------------------------------------
________________
SHAIRS
सुमंगलादौ विहारः
C
पडित्ता परुनो-अहो इमा वसुमती, राया पुच्छति, ताहे तेण कहिय-देव! रायाओ इमा, ताहे सव्वेण लोगेण नाय जहा दहिवाहणस्स आवश्यक
| धृयाति, मिगावती भणति-मम भगिणिधूयत्ति, अमच्चो य सपत्तीओ आगतो, सामि वंदति । पच्छा सामी निग्गओ । ताहे राया चूर्णी
तं वसुहारं पगहिओ, सक्केण वारियं, जस्स एसा देइ तस्स आभव्वंति, सा पुच्छिया, भणति-मम पिउणो, ताहे सेट्ठिणा गहियं । उपोद्घात नियुक्ती
| ताहे सक्केण भणितं-चरमसरीरा एसा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जति, एसा पढमा सिस्सिणी सामिस्स, ताहे कण्णंतपुरं
| छुढा संवद्धति, छम्मासा तदा पंचहिं दिवसेहिं ऊणगा जद्दिवसं सामिणा भिक्खा लद्धा, सावि मूला लोगेणं अंबाडिता हीलिया य । ॥३२०॥ तत्तो सुमंगल सणकुमार सुच्छित्तएहिं माहिंदो। पालय वाइल वणिए अमंगलं अघणो असिणा ॥४-६५।५२२॥
ततो सामी निग्गतो सुमंगला णाम गामो तहिं गतो, तत्थ सणकुमारो एति वंदति पियं च पुच्छति, तत्थ पढमं सिंदकिडगनिमित्तं आगतो, ततो सामी पालयं नाम गामं गतो, तत्थ वाइलो नाम वाणिययो जनाए पहावितो सामीं पेच्छति, सो अमंग&ालंति काऊण असिं गहाय पपातिओ, एतस्सेव फलउत्ति तस्स सिद्धत्थेण सहत्थेण सीसं छिन्नं ।
चंपावासावासं जखिदोसातिदत्त पुच्छाय। वागरण दुह पएसण पच्चक्खाणे य दुविहे तु ॥४-६६३२२३।।
ततो सामी चंप नगरिं गतो, तत्थ सातिदत्तमाहणस्स अग्निहोत्तवसहिं उवगतो, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रतिं पज्जुवासंति, चत्तारिवि मासे रत्ति रतिं पूर्व करेंति, ताहे सो माहणो चिंतेति-किं एस जाणति तो ण देवा महेति?, ताहे विनासणनिमित्तं पुच्छति-को द्यात्मा?, भगवानाह-योऽहमित्यभिमन्यते, स कीटक ?, सूक्ष्मोऽसौ, किं तत्सूक्ष्मं ?, यन्न
R G
॥३२॥
*845
Page #323
--------------------------------------------------------------------------
________________
स्
शलाको
श्री | गृहीमः, ननु शब्दगंधानिलाः किम्?, न, ते इंद्रियग्राह्याः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि सः। कतिविहे णं भंते ! पएसणए', कइ
गोपकृतः आवश्यक विहे णं पच्चक्खाणे ?, भगवानाह-सातिदत्ता! दुविहे पदेसणये धम्मियं अधाम्मयं च, पएसणयं नाम उवदेसो । पच्चक्खाणे | चूर्णी 18 दुविहे- मूलगुणपच्चक्खाणे य उत्तरगुणपच्चक्खाणे य । एतेहिं पदेहिं सव्वं तस्स उवागतं
पसगे: उपोद्घाता नियुक्ती
__ जंभियगामे णाणस्स उप्पदा वागरेति देविंदो। मेंढियगामे चमरो वंदण पियपुच्छणं कुणति ॥४-६७१५२४।।
___ ततो भगवं निग्गतो, भियगामं गतो, तत्थ सक्को आगतो, वंदित्ता पूर्व करेत्ता णविहिं उवदसेत्ता णं वागरेति जहा ॥३२१।। एत्तिएहिं दिवसेहिं केवलणाणं उप्पज्जिहिति । ततो मेंढियग्गामं वच्चति, तत्थ चमरो वंदयो पियपुच्छओ य आगच्छति, वंदितुं
पुच्छति, वंदितुं पुच्छितुं च पडिगतो। छम्माणि गोव कडसलपवेसणं मज्झिमाए पावाए । खरतो वेज्जो सिद्धत्थवाणिओ णहिरावेति ॥४-६८५२५ ।।
ततो सामी छमाणिं णाम गामो तहिं गतो, तस्स बाहिं पडिमं ठितो, तत्थ सामिसमीवे गोवो गाणे छड्डेऊणं गामं पविट्ठो, दोहणादीणि काउं निग्गतो, ते य गोणा अडविं अणुपविट्टा चरियव्वयस्स कज्जे, ताहे सो आगतो पुच्छति- देवज्जगा! कहिं बइल्ला ?, भगवं मोणेण अच्छति, ताहे सो परिकुवितो भगवतो कन्नेसु काससलागाओ छुभति, एगा इमेण कन्नेण एगा इमेण, IM॥३२१॥ ताहे पत्थरेण आहणति जाव दोवि मिलिताओ, ताहे मूलभग्गाओ करेति मा कोति उक्खाणिहित्ति, केति भणति-एगा चेव | जाव इतरणं कन्नणं निग्गया, ताहे अ भग्गा, कन्नेसु तउं तत्तं गोवस्स कतं तिविठ्ठणा रना । कनेसु वद्धमाणस्स तेण छूढा कड
Page #324
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
॥३२२॥
सलागा ॥ १ ॥ भगवतो य तद्दारवेयणिज्जं कम्मं उदिनं । ततो मज्झिमं पावं गतो, तत्थ सिद्धत्थो नाम वाणियतो, तस्स घरं भगवं अतिगतो, तस्स मित्तो खरओ णाम वेज्जो, ते दोवि सिद्धत्थघरे अच्छंति, सामी य भिक्खस्स पविट्ठो, वाणियत। वंदति थुणति य, वेज्जो य तित्थगरं पासिऊण भणति - अहो भगवं सव्वलक्खणसं पुन्नो, किं पुण ससल्लो १, ताहे सो वाणिओ संतो भणति - पलोएहि कहिं सल्लो ?, तेण पलाएंतेण दिट्ठो कन्नेसु, तत्थ तेण वणिएण भन्नति - नीणेहि एतं महातवसिस्स, सव्वस्संपि चयेमो, पुनं होहिति तववि मज्झवि, भणति निप्पडिकंमो भगवं नेच्छिहिति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठितो, ते ओसहाणि गहाय गता, तत्थ भगवं तेलदोणीए निवज्जावितो मद्दितो य, पच्छा बहवेहिं पुरिसेहिं जंतितओ अक्कंतो य, पच्छा संडासएण गहाय कड्डितो, तत्थ सरुहिराओ सलागाओ अंछिताओ, तासु य अछिज्जतीसु भगवता आरसितं, ते य मणूसे उप्पाडेत्ता उातो, तत्थ महाभेरवं उज्जाणं जातं देवउलं च, पच्छा संरोहणं ओसहं दिनं जेण ताहे चैव पउणो, ताहे वंदित्ता खामेचा य गता ।। सब्बेसु किर उवसग्गेसु दुब्विसहा कतरे ?, कडपूयणासीयं कालचक्कं एतं चैव सलं कड्डिज्जत, अहवा जहन्नगाण उवरि कडपूयणासीतं, मज्झिमाण कालचक्कं, उक्कोसगाण उवरिं सल्छुद्धरणं ॥ एवं गोवेण आरद्धाउवसग्गा गोवेण चैव निट्ठिता । गोवो सत्तमिं गतो, खरतो सिद्धत्थो य दियलोगं तिव्वमवि उदीरतंतावि सुद्धभावा ।
जंभियवहि उज्यालियतीरवितावत्तसामसालअहे । छट्टेण उक्कुडयस्स उत्पन्नं केवलं नाणं ॥ ४-६९ । ५२६ ।। वाहे सामी जांभयगामं णाम नगरं गतो, तस्स बहिया वियावत्तस्स चतियस्स अदूरसामंते, वियावत्तं णाम अव्यक्तमित्यर्थः, अप्पागडं संनिपडितं, उज्जुयालियाए णदीए तीरंमि उत्तरले कूले सामागस्स गादावतिस्स कट्टकरणंसि, कट्टकरणं नाम छेत्त,
श्रीवीरस्य केवलोत्
पादः
॥३२२॥
Page #325
--------------------------------------------------------------------------
________________
श्रीवीरस्य
कलना
सालपादवस अहो उक्कुडुयणिसेज्जाए गोदोहियाए आतावणाए आतावेमागस्स छद्रुण भत्तेण अपाणएणं अणुत्तरेणं णाणणं आवश्यक|21 अणुत्तरेणं दंसणणं अणुत्तरेणं चरित्तेण अणुत्तरेण आलएणं अणुत्तरेण विहारण, एवं अज्जवेणं मद्दवेणं लाघवेण खतीए मोत्तीए ।
चूणा शगुत्तीए तहीए अणुत्तरेणं सच्चसंजमतवसुचरितसोवचइयफलपरिनिव्वाणमग्गणं अप्पाणं भावमाणस्स दुवालसहि संवच्छरहिं विति- उपाधाव तेहिं तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स वइसाहसुद्धदसमीए पादीणगामिणीए छायाए अभिनिव्वट्टाए पोरुसीए पमानियुक्ती
शाणपत्ताए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तणं जोगमुवागतेणं झाणंतरियाए वट्टमाणस्स एकत्तवितक्कं वोली॥३२३॥
दाणस्स सुहुमकिरियं अणियट्टिमपत्तस्स अणते अणुत्तरे निव्याघाए निरावरणे कसिण पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । तए |णं से भगवं अरहा जिणे जाते केवली सन्नन्नू सव्वदारसी अरहस्सभागी. सनेरतियतिरियनरामरस्स लोगस्स पज्जवे जाणति |पासति, तंजहा-आगतिं गई ठिति चयणं उववायं तक्कं मणोमाणसितं भुत्तं कडं पडिसेवितं आवीकम्मं रधोकम्मं तं तं कालं मणवयणकायिते जोए, एवमादी जीवाणवि सव्वभावे मोक्खमग्गस्स य विसुद्धतरागे भावे जाणमाणे पासमाणे, एस खलु मोक्खमग्गे मम य अन्नोसि च जीवाणं हितसुहनिस्सेसकरे सव्वदुक्खविमुक्खणे परमसुहसमाणणे भविस्सइति । एवं च केवलणाणं तवेण उप्पन्नतिकाऊणं जो छउमत्थकालियाए भगवता तवो कतो सो सव्वो वनेयव्यो
जो य तवो०॥५-११५२७।। णव किर चाउम्मासे.॥५-२॥५२८। एग किर छम्मासं०॥५-३॥ ५२९ ॥ भदं च महाभई०॥ ५-४ ॥ ५३० ।। गोयर०॥५-५॥ ५३१ ।। दिवसे दिवसे भगवं भिक्ख हिंडेति एव छम्मासे । हिंडति |पंचदिवसूण वत्थाणगरीए अव्वहिओ भगव ॥१॥ दस दो य० ॥५-६ ॥ ५३२ ।। दो चेव य छ? ॥ ५-७ ॥५३३-५३४॥
॥३२३॥
Page #326
--------------------------------------------------------------------------
________________
,
श्री
महासेने आगमनं समवसरण द्वाराणि
नियुक्ती
एस ताव खमणकालो । इमो पारणगकालोआवश्यक चूर्णी
६ तिनि सते दिवसाणं ॥ ५-८॥ ५३५ ॥ पव्वज्जाते॥५-९ ॥ ५३६ ॥ बारस चेव य ॥५-१०॥ ५३७॥ उपोद्घातात | एवं तवोगुणरओ अणुपुब्वेणं मुणी विहरमाणो । घोरं परीसहचर्मु अहियासत्ता महावीरो ॥५-११॥५३८॥
उप्पन्नंमि अणंते नट्ठमि य छाउमथिए णाणे । रातीए संपत्तो महसेणवणं तु उज्जाणं ॥५-१२॥५३९।५४२॥११५भा. ॥३२४॥
3 किमिति ? । जाहे सामिस्स केवलनाणं उप्पन्न ताहे इंदादीया देवा सब्बिड्डीए हट्ठतुट्ठा णाणुप्पदामहिमं करेंति । तत्थ भगवं | जाणति- णत्थि एत्थ पव्वयंततो, जत्थ नत्थि पव्वयंततो तत्थ ण पवत्तिज्जति, ततो य बारसेहिं जोयणेहिं मज्झिमा नाम नगरी, तत्थ सोमालज्जो नाम माहणो, सो जन्नं जयइ, तत्थ य एक्कारस अज्झावगा आगता भवियरासी य, ताहे सामी तत्थ मुहुत्तं अच्छति जाव देवा पूर्व करेंति, एस केवलकप्पो किर जं उप्पन्ने नाणे मुडुत्तमत्तं अच्छियव्वं, ताहे सामी रत्तीय तं वच्चति, तत्थ | वच्चतो असंखज्जाहिं देवकोडीहिं परिवुडो देवुज्जोएण सव्वो पंथो उज्जोवितो जथा दिवसो, जत्थ भगवतो पादा तत्थ देवा | सत्त पउमाणि सहस्सपत्ताण णवणतिफासाणि विउव्वंति, मग्गतो तिन्नि पुरओ तिनि एगं पायाणक्कमे, एगे भणति- मग्गतो | सत्त पउमाणि दीसति, जत्थ पाओ कीरति ताहे अन्नं दीसति, मग्गओ सत्त दीसंति, मग्गओ सत्त दो पादेसु एवं णव । एवं
जाव मज्झिमाए णगरीए महसेणवणं उज्जाण संपत्तो । तत्थ देवा वितिय समोसरणं करेंति, माहमं च सूरुग्गमणे, एगं जत्थ | नाणं वितिय इमं चेव । अहवा एग छउमत्थकालियाए एग इमं चेव । एत्थं सामन्त्रेण समोसरणादिवत्तव्वया णेया गाहाहिं
SECSIKERROREGAR
॥३२४॥
Page #327
--------------------------------------------------------------------------
________________
श्री
मरपा
-आवश्यक
चूर्णी उपोद्घातनियुक्ती
॥३२५॥
BAGAIMAXSOROCABAIX
समोसरणे केवतिया रूवपुच्छवागरण सोयपरिणामे | दाणं च देवमल्ले मल्लायणे उवरि तित्थं ॥५-१८॥५४॥
इह पुण इमं णाणतं जाव सामीण पावइ ताव रतिं चेव देवेहिं तिनि पागारा कता, अंतो मज्झे पाहिति, अन्दरं बेगा-12 णिया सव्वरयणामयं णाणामणिपंचवन्नेहिं कविसीसएहि, मज्झिमं जोइसिया सोवनं रयणकविसीसगं, बाहिरं भवणवासी ता रयतं | हेमजंबूणतकविसासगं, अवसेस जं वातविउव्वणं वरिसणं पुप्फोवगारो य धूवदाणं च तं वंतरा करेंति, असोगवरपायवं जिपउच्चत्ताओ बारसगुणं सक्को विउब्बति, ईसाणो उवरिं छत्ताइच्छत्तं चामरधरा य, बलिचमरा असोगहेदुओ पेढं देवछंदगं सीहासणं सपायपीढं फालियामयं धम्मचक्कं च पउमपतिट्ठियं । ताहे सामी पयाहिणं करेमाणो पुवदारेण पविसित्ता 'नमो तित्थस्स' त्ति नमोक्कारं काऊण सीहासणे पुब्वाभिमुहो निसीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि मुहाणि विउव्वंति, एवं सबो 2 लोगो जाणति अम्हं कहेतित्ति । तत्थ समोसरणेत्ति दारं । समोसरणं नाम एत्थं वायोदगपुप्फवासपागारत्तयादिभिः भगवतो विभूती । तच्च
जत्थ०॥ ५-१९ ॥ ५४४-५४८ ॥ जत्थ अपुव्वं जगरे गामे वा जत्थ वा तहाविहो देवो महिड्डीओ वंदओ एति तत्थ नियमेण भवति । ताहे जोयणपरिमंडलं संवट्टयं वायं सुरभिगंधोदयं निहतरयं पुप्फबद्दलयं वा, एतं अभियोगा देवा करेंति ॥ पागारा तिनि, ते को करेति ?, उच्यतेअभंतर० ॥५-२४ ॥ ५४९ ॥ अम्भितरिल्लं पागारं वेमाणिया देवा करेंति, मज्झिमं जोतिसिया, बाहिरिल्लं भवणवासी
18॥३२॥ । करति । अम्भितरिल्लो रयणमयो मज्झिल्लो कणयमओ बाहिरिल्लो रयतमयो ।
ॐॐॐॐॐॐॐ
Page #328
--------------------------------------------------------------------------
________________
समव
सरणं
चूणों
_मणिरयण ॥५-२५॥ ५५०-५५२ ॥ अभितरस्स मणिमया कविसीसया, मज्झिमस्स रयणमया, बाहिरिल्लस्स हेममया, आवश्यक हेमं-सुवनं । सव्वरयणमया दारा । तेसिं पागाराणं तिण्हवि सव्वरयणमया चेव तोरणा, पडागाहिं सएहि य विभूसिया । अम्भि
| तरपागारस्स य बहुमज्झे चेतियरुक्खा, तस्स हेट्ठा रयणमयं पेढं, तस्स पेढस्स उवरिं चेतियरुक्खस्स हेडा देवच्छंदओ भवति, उपोद्घात ५
तस्सम्भंतरे सीहासणं भवति, तस्सोवरिं छत्तातिछत्तं, उभयो पासे य दो जक्खा चामरहत्था, चसद्दा पुरओ धम्मचक्कं च पउमनियुक्ती
पइद्वितं । एताणि को करेति ?, उच्यते॥३२६॥ न चेतियदुम० ॥५-२८ ॥ ५५३ ॥ सिद्धा । जं चनंति वाउदयादि ॥ आह- किं सव्वत्थ एवं?, उच्यते
साधारणओसरणे०॥५-२९ ॥ ५५४ ।। जत्थ बहवे तहाविहा देवा एति इंदा वा तत्थ एवं करेंति, जत्थ पुण कोति५ तारिसओ महिड्डीओ देवो एति तत्थ सो चेव एगो एयाणि सव्वाणि करेति, 'भयणा उ सेसेसु इयरेसि' न्ति जइ इंदा ण एंति तो भवणवासिमाइणो करेंति वा ण वा।
सूरुदय० ॥५-३० ॥५५५:५५७ ।। तत्थ भगवं पढमपोरुसीए ओगाहंतीए आगंतूणं पुत्वउत्ति-पुरथिमेणं दारेणं पविसित्ता चेतियरुक्खं आदाहिणं करेत्ता सीहासणे पुरत्थाभिमुहो निसीयति । जत्थ य भगवं एंतो पादे ठवेति तत्थ सहस्सपत्ताणि दो पउ|माणि भवंति, पिट्ठओ य सत्त पउमाणि दीसंति, जतो य भगवओ मुहं न भवति ताहिं तीहिं दिसाहिं देवा पडिरूवताई विउव्वंति,॥२६॥
सीहासणाई समवसरीराई सचामराई सछत्ताई सधम्मचक्काई जहा सव्वो जणो जाणति मम सपडिहुत्तोति । भगवतो य पाद.मूलं जहन्नेणं एगेणं गणहरण अविरहियं अवस्स भवति, सो पुण जेट्ठो वा अन्नो वा, पाएण जेट्ठो भवति ।
ROCS54ॐॐ
Page #329
--------------------------------------------------------------------------
________________
समवसरणे पन्निवेशः
उपोद्घातात
श्री |
तित्थादिसेस०५.३३१५५८॥ केवलिणो०५-३४१५५९। जो तित्थं सो पुव्वदारेण पविसित्ता तित्थगरं तिक्खुत्तो वंदित्ता आवश्यक
दाहिणपुरत्थिमे दिसिमाए निसीयति, सेसा गणहरा एवं चेव काउंतित्थस्स मग्गतो पासेसु निसीयंति । जे केवलियो ते पुरस्थिचूर्णी मेणं दारेण पविसित्ता भगवं तिक्खुत्तो पयाहिणं काउं'नमो तित्थस्स'त्ति भणित्ता तित्थस्स गणहराण य पिट्टतो निसीदंति । जेच
सेसा अतिसेसिता-मणपज्जवनाणी ओहिनाणी चोद्दसदसणवपुब्विणो खेलोसहिपत्तादी य ते पुरथिमेण दारेण पविसित्ता भगवंतं नियुक्ती
पयाहिणीकरेत्ता वंदित्ता य 'नमो तित्थस्स नमो केवलीणं'ति भणित्ता केवलीणं पिट्ठतो निसीदति । अवसेसा संजया निरतिसेसिया ॥३२७॥
पुरथिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणं काउं वंदित्ता णमो तित्थस्स (नमो केवलीणं ) नमो अतिससियाणं ति भणित्ता अतिसेसियाणं पिट्ठतो निसीदंति । वेमाणियाणं देवीओ पुरथिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणीकरेत्ता वंदित्ता णमो तित्थस्स नमो साधूण य' भणित्ता निरतिसेसियाणं पिछतो ठायंति, ण णिसीदति | समणीओ पुरथिमेण चेव दारेणं पविसित्ता तित्थगरं पयाहिणं करेत्ता वंदित्ता य 'नमो तित्थस्स नमो अतिसेसियाण'ति भणित्ता वेमाणियदेवीणं पिट्ठतो ठायंति, न निसीदति । | भवणवासिणीओ वंतरीओ जोतिसिणीओ एताओ दाहिणेणं दारेणं पविसित्ता तित्थगरं पयाहिणीकरेत्ता वंदित्ता य दाहिणपच्चथिमेण ठायंति, भवणवासिणीणं पिट्ठतो जोतिसिणाओ, तासि पिट्ठतो वंतरीओ ॥
भवण॥५-३५।।५६०॥११६-११९ भा० । भवणवासी देवा जोतिसिया देवा वाणमंतरा देवा, एते अवरदारेण पविसित्ता दात चेव विधिं काउं उत्तरपञ्चत्थिमेण ठायति यथासंख्यं पिट्टओ, वेमाणिया देवा मणुस्सा माणुस्सीओ उत्तरेणं दारेणं पविसित्ता
ROCTORSCORCRACAMAC
॥३२७॥
Page #330
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात नियुक्ती
॥३२८॥
उत्तरपुरत्थि मे ठायंति, जहासंखं पिट्ठतो । 'जं च निस्साए' ति जो परिवारो जन्निस्साए आगतो सो तस्सेव पासे निविसति, ण अन्नत्थ ।
एगे ०/५-४० ।। ५६१ ।। तित्थं असेससंजया एगं वैमाणिया देवीओ समणीओ, एतं तिगं भगवतो दाहिणपुरच्छिमेणं संनिविहूं, भवणवासिणीओ वंतरीओ जोइसिणीओ एतं तिंग भगवतो दाहिणपच्चच्छिमेणं सन्निवि, भवणवतिवाणमंतरजोतिसियपुरिसा एवं तिगं भगवतो उत्तरपच्चत्थिमेणं संनिविडं, वैमाणियदेवा मणुस्सा मणुस्सीओ एवं तिगं भगवतो उत्तरपुरत्थिमेणं संनिविड, आदिले य तिगे चरिमे य तिगे पुरिसा इत्थीओ य, मज्झिल्लेहि दोहिं तिएहिं इत्थीओ पुरिसा य अमिस्सा ॥ तत्थ सव्वेसि देवणराणं इमा मज्जाया
एन्तं महिड्डियं०।५-४१।।५६२ || जे अप्पिड्डिया भगवतो समोसरणे निसन्ना ते एंत महिड्डीयं पणिवयंति, अह महिड्डीया | पढमं निसन्ना पच्छा जे अप्पिडिया एंति ते पुव्वट्ठिते महिड्डीए पणिवयंता वयंति सहाणं, सेस कंठं । आह-पागाराणं अंतरेसु को |ठायति ?, उच्यते
बितियंमि० ।५-४२१५६३ || कंठा । सव्ववाहिं पागाराणं तिरिया वा मणुया वा देवा वा होज्जा, एकया मीसया वा, एवं संनिविट्ठे समोसरणे भगवं धर्म कहेति । जदि
सव्वं०।५-४३।५६४।। कंठा । कहं पुण ण भविस्सति एस भावो जं न पडिवज्जिहिति चउन्हं सामाइयाणं अनतरं १, उच्यते
समवसरणे पर्षभिवेशः
॥३२८॥
Page #331
--------------------------------------------------------------------------
________________
श्री
चूणों
मणुए०५-४४५६५॥ मणुयाण जो पडिवज्जति सो चउण्डं अनतरं पडिवज्जेज्जा, तिरियाणि तिनि-सम्मत्तसुत्तचरित्ताचरिआवश्यक
श्रुतरूपसत्ताई, दोषि, एग वा, एतेसिं जदि णस्थि कोति पडिवज्जतओ तो देवेसु अवस्स केणति सम्मत्तं पडिवज्जियव्वं ।। ताहे भगवं--
तीर्थनतिः उपोद्घात तित्थपणामं०५-४५।५६६॥ 'नमो तित्थस्स' त्ति भणिता पणामं च करेता साहारणेणं सद्देणं अद्धमागहाए भासाए, नियुक्ती | साविय अद्धमागहा भासा भासिज्जमाणी सव्वेसि तेसिं आयरियमणायरियाणं अप्पप्पणो भासापरिणामेणं परिणमति । आह॥३२९॥
किं भगवं कतकिच्चे तित्थपणामं करोति, उच्यते--
तप्पुब्बिया०५-४६।५६७॥ तत्थ सुयणाणेणं भगवतो तित्थकरतं जातं, तित्थगरो य सुतवतिरित्तो होंततो सुयणाणेण वाय-13 जोगीहोऊण धम्म कहेति, लोगो य पूतियपूयओ, तो जदि अहं एवं पूएमि तो लोगो जाणिहिति-जदि तित्थगरस्स एस गुरू को को जाणति किंपि एत्थ परिवसति', किं च-विणयमूलो धम्मो पनवेयब्वो, तो अहं चेव पढमं विणयं पउंजामि, पच्छा लोगो सु?तरं सद्दहिस्सति, किं च-जहा कयकिच्चोवि होन्तओ तित्थगरो धम्म कहेति तहा तित्थमवि नमति । समोसरणत्ति दारं गतं । इयाणिं केवतिएत्ति दारं । केदूरातो आगंतव्वं समोसरणं ? केण वा आगंतव्वं ? कमि वा कज्जे आगंतव्वं अवस्सं १, उच्यतेजत्थ अपव्वो०५-४७॥५६८॥ कंठा । केवतियात्त गतं, इयाणिं रूवपुच्छत्ति दारं, केरिसयं भगवतो रूवं?, एस पुच्छा, उच्यतेसव्वसुरा०।५-४८.५६९।। गणहरआहार०५-४९||५७०|| जं तित्थगरस्स रूवं ततो अणतगुणपरिहीणं गणहराणं, जं
॥३२९॥ गणहराण रूवं ततो अणंतगुणपरिहीणं आहारगसरीरस्स, ततो अणतगुणपरिहीणं अणुत्तरोववादियाण देवाणं, ततो अणंतगुणपरिहीण
%AMROSACCUSA
Page #332
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी उपोद्घात नियुक्तौ
॥३३०॥
उवरिमगेवेज्जाणं, एवं जाव सोहम्मगाणं, ततो अनंतगुणपरिहीणं भवणवासीणं, ततो जोतिसियाणं, 'वर्ण' ति ततो वाणमंतराणं, वाणमंतराहिंतो अनंतगुणपरिहीणं चकवट्टीणं, ततो वासुदेवाणं, ततो बलदेवाणं, ततो मंडलियाणं, सेसरायाणो पिहुजणो य छट्टाणगतो ।
संघयणं० । ५-५०॥५७१ || भगवतो अणुत्तरं संघयणं अणुत्तरं रूवं अणुत्तरं संठाणं, एवं बन्नो गती सत्तं, सारो दुविहो चाह्योऽभ्यन्तरश्च चाह्यो गुरुतं, अभंतरो णाणादी, अणुत्तरो उस्सासनिस्सासगंधो। आदिग्गहणेण गोखरिपंडरं मंससेोणितं ॥ आह - एवमादीयाणि अणुत्तराई कस्स कम्मस्स उदएण ?, उच्यते, एवमादीणि अणुत्तराई भवंति नामोदया तस्स । आहअन्नेसिं पगडीणं णामस्स जे पसत्था उदया जहा इंदियाणि सरीर अंगाणि इत्यादि अन्नेसिं च खतिए भावे वद्यमाणस्स, खतो - वसमिए वा, छउमत्थकालोत्त भणितं होति, किन्न होंति अणुत्तरा उदया ?, उच्यते
पगडी० | ५-५१ ।। ५७२ || जे एताए पुरिल्लगाहाए णामस्स पकारा ण गहिता तस्सेव नामस्स जे अन्ने प्रकारा तेसिं अन्नेसिंपि अणुत्तरा उदया सुभाणं, जओ जारिसो तित्थगरस्स सो तारिसा ण अन्नस्स छउमत्थकालेऽवि, एवं गंधो रसो फासो इत्यादि वयोवसमियं गुणसमुदयं, खाइके भावे वट्टंतस्स अधिकष्पं आहंसु, खओवसमियं प्रतीत्य अनंतगुणाभ्यधिकमित्यर्थः, अथवा क्षायिकगुणसमुदायं अविकल्पं एगलक्षण सव्युत्तम 'आहंसु' तीर्थकरा उक्तवंतः । आह-जओ खतिए भावे वट्टंतस्स जहा अस्साता वेदणिज्जंति, आदिग्गहणणं जातो य णामस्स अप्पसत्थाओ ताओ तस्स ण किह बाहाकरीओ भवंति ?, उच्चते
रूपादिश्रेष्ठता
॥३३०॥
Page #333
--------------------------------------------------------------------------
________________
व्याकरणादीनि
चूणौँ
अस्साय० ।५-५२।।५७३।। कंठा । आह-जदि तित्थकरो रूपवं तो सुंदरं?, अह जदि विरूवो', उच्यते, जदि रूपवं तो सुंदरं, कह?, उच्चते
धम्मो० ।५-५३।।५७४।। कंठा । इयाणिं वागरणत्ति दारं, तत्थ भगवं सब्वेसिं देवणरतिरियाणं एगवागरणेणं सव्वसंउपोद्घात IG|सए छिंदति । जदि पुण एक्केक्कस्स एक्केकं संसयं परिवाडीए छिदेज्जा तो को दोसो होज्जा, उच्चते
कालेण।५-५४॥५७५॥ एगवागरणे पुण एते ण भवंति गुणा य, के ते?, उच्चते॥३३॥
सव्वत्थ।५-५५॥५७६।। कंठा ।। आह-तेसिं तं एगवागरणं कह सव्वे संसए छिंदति?, सभासाए य परिणमंति?, एतेलैणाभिसंबंधेण सोयपरिणामेत्ति दारं पत्तं उच्चते--
वासोदय । ५-५६॥५७७ ॥ जहा वरिसोदगस्स एगरसवन्नगंधफासस्सवि भायणविसेसे जत्थ पडात तत्थ पिहप्पिहा वादिणो परिणमंति, एवं तेसिं सव्वेसिं सोयाराणं अप्पणिच्चए २ सोतिदिएणप्पप्पणो सभासापरिणामेणं संसयवोच्छित्तिपरिणामियं परिणमति । किं च
साधारण० ।५-५७॥५७८॥ सा भगवतो वाणी जम्हा साधारणा णरगादिदुक्खेहितो रक्खणाओ, जम्हा य असपन्नत्ति-अणन्नसरिसा, अतस्तस्यामर्थोपयोगो भवति श्रोत्दृणां, एतेहिं चेव गुणेहिं सा गिरा गाहगी भवति, जतो य एरिसगु|णा सा अतो ण णिबिज्जति सोता, दिद्रुतो एगस्स वाणियगस्स एगा किढीदासी, किढी थेरी, सा गोसे कट्ठाणं गता, तण्हाछु
ACCACCORICALCCA
RECASSADORE
॥३३॥
Page #334
--------------------------------------------------------------------------
________________
%
श्री
18 हाकिलंता मज्झण्हे आगता, अतिथोवा कट्ठा आणियत्ति पिट्टित्ता अजिमितपीता पुणो पट्ठविता, सा य वर्ष कट्ठभार गहाय ओगा- श्रोतआवश्यकटाहतीए पोरुसीए आगच्छति, को य कालो ?, जेट्ठामृलमासो, अह ताए थेरीए कट्ठभाराओ एग कट्ठ पडित, ताहे ताए थेरीएपरिणामः चूणों ओणमित्ता तं कट्ठ गहितं, तं समयं च भगवं तित्थगरो धम्म पकहितो जोयणणीहारिणा सरेणं, सा थेरी तं सुई सुणेति तहेवा
दानं च उपाहात ओणता सोउमाढत्ता, उण्हं तण्हं छुहं परिस्समं च ण विंदति जाव सूरत्थमणे तित्थगरो धम्मं कहेतुं उद्वितो, एस दिद्रुतो । एवंनियुक्तीत
सव्वाउयपि सोता० ॥५-५८॥५७९॥ कंठा। सोयपरिणामोत्त गतं, इयाणिं दाणं वत्ति तित्थगरो जत्थ समोसरति ॥३३२॥ गामादिसु तत्थ जो निवेदेति रायादीणं किं तस्स वित्तिदाणं ? किं च पीतिदाणं ?, उच्यते
वत्तीओ०॥ गाथाद्वयं ॥ ५-५९ ॥ ५-६० ॥ चक्कवट्टी वित्ति देति निउत्तस्स अडतेरस सुवण्णकोडीओ, केसवा एतप्पमाणमेव रुप्पं देंति, मंडलिया अड्डतेरसरुप्पसहस्साणि वित्ति दिति, पीतिदाणं पुण अड्ढतेरसरुप्पसहस्साई देंति ।।
भत्तिविभवाणु०॥५-६१ ॥ ५८२ ॥ कंठा। के पुण एवं दाणे गुणा ?, उच्यते
देवाणु०॥५-६२॥ ५८३॥ एवं तीर्थकरभत्तयां क्रियमाणायां देवा अनुवर्तिता भवंति, कथं ?, जो तित्थगराण भत्ति करेति स देवाणं प्रियो भवति, भक्तिश्चैवं कृता भवति, तित्थगरपूया चेवं थिरीकया भवति, सत्ते अणुकंप्पत्ति निवेदंतस्स अणु| कंपा कता भवति, सातोदयं च वेयणिज्ज कम उवचितं भवति, एते दाणगुणा भवंति । तित्थं च एवं पभावितं भवति । दाणं चत्ति दारं गतं । इयाणिं 'देवमलं मल्लाणय'ति दारं, तित्थगरो पढमपोरुसीए धम्म ताव कहेति जाव पढमपोरुसीउग्घाडवेला,
॥३३२॥ |एस देवमल्लो भन्नति । ताहे बली एति, महंति बलीए णाम, तं को करेति ? करिसी वा सा ?, उच्यते--
AAAAAAAऊर
Page #335
--------------------------------------------------------------------------
________________
श्री
बलिः
चूर्णी
+
+
राया व०॥५-६३ ।। ५८४५८५ ।। ५८६-५८७ ॥ गाथाद्वयं कंठं । तं आढकं तंदुलाणं सिद्धं, देवमल्ले राया व रायमच्चो | वा पउरं वा गामो वा जाणवतो गहाय महता तुरियरषेण देवपरिवुडो पुरथिमिल्लणं दारेणं पविसति, एयं आगयणं, जाहे सा
| पचिट्ठा अभंतरपागारंतरं भवति ताहे तित्थयरो धम्म कहेंतो तुण्हिक्को भवति, ताहे सो रायादी बलिहत्थगतो देवपरिवुडो उपोद्घात नियुक्ती
तित्थकरं तिक्खुत्तो आयाहिणपयाहिण काउं तित्थगरस्स पादमूले तं बलिं निसिरत, तस्सऽद्धं अपडितं देवा गेण्हंति, सेसस्स
अद्धं अहिवती गेण्हति, सेसं पागतजणो गेण्हति, ततो सित्थं जस्स मत्थए छुब्भति तस्स पुव्वुप्पनो वाही उवसमति, अणुप्पना य ॥३३३॥ रोगातंका छम्मासा ण उप्पज्जति, ततो बलिए दिनाए तित्थगरो उहित्वा पढमपागारस्स उत्तरेणं बारेण निग्गंतुं पुवाए दिसाए
देवच्छंदओ तत्थ जहा समाधीते अच्छति । देवमल्ले मल्लोणयणति दारं गतं । इयाणि 'उवरि तित्थं ति दारं, उवरिं पोरुसीए उट्टिते तित्थकरे गोयमसामी अन्नो वा गणहरो पितियपोरुसीए धम्मं कहेति, स्यान्मति:- किं कारणं तित्थकर एव द्वितीयायां पोरुष्यां धर्म न कथयति ?, उच्यते-- ___ खेदविणोदो० ॥ ५-६७ ।। ५८८ ॥ तित्थगरस्स खेदविणोदो भवति, परिश्रमविश्राम इत्यर्थः, शिष्यगुणाश्च दीपिताः
प्रभाविता भविष्यति । 'पच्चतो उभयतोवि'त्ति गिहत्थाण य पव्वइयाण य, जारिसं तित्थकरो कहेति तारिसं सिस्सोवि 51 कहेति, अहवा 'पच्चओ उभयतोवि'त्ति न शिष्याचार्ययोः परस्परविरुद्धं वचनं, 'सीसायरियकमोत्ति आचार्यादुपाश्रुत्य M योग्यशिष्येण तदर्थान्याख्यानं कर्तव्यमिति ।। स्यान्मतिः-कहिं उ बेट्टो कहेति', उच्यते--
RERAKASHNESS
*
॥३३३॥
+545
Page #336
--------------------------------------------------------------------------
________________
श्री
चूणों
रायोवणीय० ॥ ५-६८ ॥ ५८९ ॥रायोवणीतसीहासणवेट्टो वा कहयति, तदभावे तित्थकरपादपीठोववेट्ठो कहयाति । स्या-15 उपरि तीर्थ न्मतिः-किं सो कहयति ?
लद्वारं गणधर
निष्क्रमणं उपोद्घात ह
संखातीते०॥५-६९ ॥५९०॥ उवरि तित्थंति दारं गतं । ताव तित्थगरस्स निक्खमणं भणितं ॥ इयाणि गणहराणं भणिनियुक्ती
यव्यं, जहितं सामाइयं कहिज्जिहिति, भगवता अत्थो भणितो, गणहरेहिं गंथो कओ वाइओ य इति । तत्थ भगवतो समोसरणे यव्य, जाहत
निप्फन्ने एत्थंतरे देवजयजयसद्दसंमिस्सदेवदुंदुहिसद्दायण्णणुप्फुल्लणयणगगणावलोयणोवलद्धसग्गवधूसमेतसुरवरेंदाणं जनवाडसम॥३३४॥
भागतजणाण परितोसो संजातो-अहो जनिए ! सुजह्र २, विग्गहवंतो किल देवा एत्थ आगता इति । तत्थ य वेदवो रुत्विज* उन्नयविसालकुलवंसा एक्कारस जच्चमाहणा जनवाडंमि समागता । जहा को?
पढमेत्थ इंदभूती० ॥ ६-३ ॥ ५९१ ॥ ते य किह पवइया इंदभृतिपमोक्खा, तंमि जन्नवाडे आगता, तत्थ इमाओ है गाहाओ घोसेयव्वाओ
| एक्कारसवि गणहरा०॥६-३ ॥५९२।। पढमत्थ इंदभूती० ॥ ६.३ ॥५९३।। मंडिय० ॥ ६-४॥ ५९४ ॥ एक्कार18 सनिग्यमणं । ६-५ ॥ ५९५ ।। ५९६-५९७ ।। जह एक्कारस निक्खंता, आणुपुब्बी परिवाडी कमो एगट्ठा, जहा य तित्थं | ४॥३३॥ हिंदी सुहम्माओ पसूत, जहा य निरवच्चा अवसेसा परिनिव्वुता, एयं सर्व भणीहामि । तत्थ ताव पढम इंदभूतिस्स भणामि-इदं
भूति नामो पंचखंडियसयपरिवारो सव्वपहाणो मगहाविसए, सो य जन्मदिक्खितो मक्खितो य मज्झिमाय अच्छति ।। इओ य
RECESSAR
Page #337
--------------------------------------------------------------------------
________________
श्री
गणधर
दीक्षा
| उज्जाणे देवुज्जोयं पासित्ता हरिसियमणो चितिऊण भासति तेसिं पुरओ- अहो मया मंतेहिं सुरा आहूया जे जन्ने समुवट्ठिता, एवं आवश्यक वोत्तूणं खंडिगेहिं सह निग्गतो, उज्जाणे अपासमाणो उत्तरपुरस्थिमे दिसिभाए देवसंनिवार्य पासति, भासति य- किमतंति ?, चूर्णी
अग्नेहिं से कहितं, जहा-एस सिद्धत्थरायपुत्तो महावीरवद्धमाणो तवं कातुं केवली जाओ किल सव्वन्नू सव्वभावदारसी, तं वयणं उपोद्घात
सोऊणं भासति अमरिसिओ-को अनो ममाहिंतो अब्भहितो जत्थ देवा एंति , ता एह वच्चामो जाणं पराजिणामि, किं सो नियुक्ती
PIजाणति ?, एतेण पणिहाणेण पहावितो पंचखंडितसयपरिवारो । तत्थ इमा ॥३३५॥
दछृण । ६-४ । ५९८।। दट्टण कीरमागी । पच्छा छत्तादीए य अतिसए भगवतो पासितुं चिंतेति-अहो सुप्पउत्तो डंभो,3 नाणति दूरे गंतुं चिट्ठितो, ताहे णायएण जगसव्वबंधुणा | आभट्ठो. य । ६-४ ॥५९९।। ताहे अच्छर से जातं, णाममवि मम जाणति, ताहे पुणोवि अप्पाणं आसासेति-को वा मम सव्व
सत्थविसारदस्स णामं वा गोत्तं वा ण मुणति?, एवं तेण अप्पा समासासितो, तस्स य संसतो-किं मन्ने जीवो अत्थि पत्थि', | ण पुण अहंमाणेण कंचि पुच्छति, काणि य ते वेदपदाणि जेसि सो सम्म अत्थं न जाणति?, पतेहि य कारणेहिं संसया-उभयोपचारात् १ अनुपलब्धेः२ विप्रतिपत्तिभ्यश्च ३, तत्थ उभयोपचारो यथा शरीरे च आत्मोपचारः, यथा कंचित्पिपीलिकादिसत्त्वं दृष्ट्वा ब्रवीति लोका-यथेदं जीवं न हिंसि, शरीरव्यतिरिक्ते च यथा कंचित मृतं दृष्ट्वा लोको ब्रवीति-गतःसजीवः यस्येदं शरीरामिति १, | तथाऽनुपलब्धिाधा सतामसतां च, तत्र सतां मूलोदकपिसाचादीनां, असतां शशविषाणादीनां २, विप्रतिपतिश्चाचार्याणां, एके
WATCHINSOSTEGUROSAS
RESEKASISRKAKKKAR
॥३३५॥
Page #338
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूणों
उपोद्घात नियुक्तो ॥३३६॥
आहुः-'एतावानेव पुरुषो, यावानिद्रियगोचरः। भद्रे! वृकपदं पस्य, यद्वदंत्यबहुश्रुताः॥शा पिब खाद च साधु सोभने!, यदतीतं गणधर वरगात्रि! तन्न ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कडेवरम् ॥ २॥ अन्ये त्याहु:-'वासांसि जीर्णानि यथा विहाय,
दीक्षा | नवानि गृह्णाति नरोऽपराणि । तथा शरीरान्यपरापराणि, जहाति गृह्णानि च पार्थ जीवः ॥१॥ एतानि संशयानिमित्तानि | तस्स, ततो सो चिंतेति-जदि मज्झ एतं संशयं जाणेज्ज छिंदेज्ज वा तो मे विम्हओ होज्जा, एवं चिंतेतो पुणो सामिणा भणितो-
11 गोयमा किं जीवो अत्थि उदाहु णस्थित्ति एस तुह संसयो, संसयकारणाणि य भणिताणि, केसिंविय वेदपदाणं सम्म अत्थो न णज्जातत्ति अस्थो समट्ठो?, हंता अस्थि, एवं गोयमा! अस्थि जीवो, जो अहमिति पडिवज्जीत, उवओगलक्षणो, कत्ता य करणसहितो-काया अमो, मुत्तो, निच्चो, कत्ता तहेव भोत्ता य । तणुमेत्तो गुणवन्तो, उद्धगती वनितो जीवो ॥१॥ सुद्धपद-| वाच्यत्वात्, भोक्तृयोगोपयोगसंसारमोक्खसद्भावात्, एते हेतवो वाच्याः, वेदपदाण य अत्थो भगवता से कहितो। एत्थ संभंतो, संबुद्धो य भणइ पंचखंडितसते-एस सव्वन्नू. अहं पव्वयामि तुम्भे जहिच्छियं करेह, ते भणंति-जदि तुम्भे एरिसगा होतगा पव्वयह तो अम्हं का अन्ना गतित्ति, एवं सो पंचसयपीरवारो पव्वतितो । एवं
६००-६०१॥ तं पव्वइतं सोउं०।६-१९।।६०२।। उब्विग्गो, तहेव समाभट्ठो, संसयो वागरितो । किं मन्ने अस्थि कम्म० । ६-२५॥६०४॥ वेयपयाण य अत्थो काहितो जाव..
॥३३६॥ छिन्नमि संसयंमि ।६-२६।६०५॥पंचसयपरिवारो पव्वतितो । ततिओवि तद्देव आगतो, णवरि चितेति-वंदामि गं, जदि। तेवि पत्तियाविया, एवं जाव पंचसतपरिवारो पव्वतितो, णवरं संसओ तज्जीवतस्सरीरिति । एवं वियत्तोऽवि, संसतो पंच
SHREE
Page #339
--------------------------------------------------------------------------
________________
गणधराणां क्षेत्रादि ...
भूता अत्थि णत्थि?, एवं सेसावि, इमाओ चिंताओ, इमो य परिवारो-जीवे १ कम्मे २ तज्जीव ३ भृत ४ जारिसतो इहलोए आवश्यक
| तारिसतो परलोगेऽवि ५ बंधमोक्खे संसयो ६ देवा अत्थि णत्थि ७ एवं नेरतिया ८ पुन्नपावं अत्थि णत्थि ९ परलोगो अत्थि णउपोद्घात
|स्थि? १०णेवाणं अत्थि नत्थि? ११ । आइल्लाणं पंच पंच सता, मंडिय मोरियपुत्ताणं अद्भुट्ठदुट्ठसता, सेसाणं चउण्डं तिमि नियुक्ती तिन सया । अकंपियअयलभातीणं एगो गणो, मेयज्जपभासाणं एगो गणो, एवं णव गणा होति ।
जदा य गणहरा सव्वे पव्वजिता ताहे किर एगनिसेज्जाए एगारस अंगाणि चोद्दसहिं चोद्दस पुन्वाणि, एवं ता भगवता ॥३३७॥
| अत्थो कहितो, ताहे भगवंतो एगपासे सुत्तं करेति, तं अक्खरेहि पदेहिं वंजणहिं समं, पच्छा सामी जस्स जत्तिओ गणो तस्स तत्तियं अणुजाणति, आतीए सुहम्मं करेति, तस्स महल्लं आउयं, एत्तो तित्थं होहितित्ति । तत्थ सक्कादओ देवा सब्वदेवसमोसरणं, सव्वट्ठगावि देवा पणाम तत्थगया कुवंति, सयं सामी चुनाणि छुहति, जाहे य ते थालं करेंति ताहे अज्जसुहम्मस्स निसिरंति गणं । एवं ता पव्वइता। इयाणि तेसिं गणहराणं उट्ठाणपरियाणितं इमाए गाथाए अणुगंतव्वं सव्वं
खेत्ते काले जम्मे०।६-६५॥६४२॥ तत्थ पढम खत्तं, मगहा जणवए गोयमणामो (गोबरनामो) णाम गामो, तत्थ तिमि * गोयमा जाता, कोल्लाए संनिवेसे वियत्तो सुहम्मो य, तंमि चेव मगहाजणवते मोरियसंनिवेसे मंडिया मोरिया दो भायरो, अय| लो य कोसलाए, कोसला नाम अयोज्झा, मिहिलाए अपितो जातो, तुंगियसंनिवेसे मेयज्जो वच्छभूमित जातो, पभासो राय| गिहे जातो । खेत्तदारं गतं ।। कालोत्ति दारं, गोयिमसामिस्स जेठाणक्खत्तं ।
SASRANAM
43333453
॥३३७॥
Page #340
--------------------------------------------------------------------------
________________
गणधराणां
आवश्यक
चूर्णी
उपोद्घात नियुक्ती ॥३३८॥
%AGEGREGAR
___ जेट्ठा कत्तिय साती० ॥६-६९॥६४६। कालेत्ति दारं गतं । जम्मम्मि दारे को कातो पितामाताए जातो:-तिण्हं वसुभूती पिता, धणमित्तो वियत्तस्स, धमिल्लो सुधम्मस्स, धणदेवो मंडियपिया, मोरियस्स मोरितो चेव, अकंपियस्स देवो, अबलमायन्स | वसू, मेयज्जस्स दत्तो, पभासस्स बलो । इमातो मातरो-तिण्डं पुहवि माता, वियत्तस्स वारुणी, महिला मुहम्मस्स, वीस्देकी | | मंडियमोरियपुत्ताण, जयंती अकंपितस्स, नंदा अयलभायस्स, वरुणदेवा मेयज्जस्स, अतिभद्दा पभायस्स । जंमंति दारं गतं । इयाणि गोत्तत्ति दारतिनि य गोयमगोत्ता भारदा अग्गिवेस वासिट्टा । कासव गोयम हारिय कोडिनदुर्ग च गोत्ताई ॥६-७२॥६४९॥
गोत्तन्ति गतं । अगारपरियायोपना छत्तालीसा पायाला होति पनपन्ना य । तेवन्न पंचसड्डी अडयालीसा य छायत्ता ॥६-७३॥६५०॥ छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थयपरियागं अहकम कित्तइस्सामि ॥६-७४॥६५१
इयाणि छउमत्थपरियायोतीसा वारस दसगं बारसया चत्त चोदस दुगं च ।णवर्ग बारस दस अट्टगं च छउमत्थपरियायो।६-७५ायनासखं छउमत्थप्परीयाग अगारवासं च वोसिरित्ताण । सव्वाउयस्स सेसं जिणपरियागं वियाणाहि ॥६॥७६॥६५३॥ पारस सोलस अट्ठारसेव अट्ठारसेव अट्टेव । सोलस सोलस एगवीस चोद्द सोल सोले य ॥६-७७॥६५४
॥३३८॥
Page #341
--------------------------------------------------------------------------
________________
श्री
गणधर इयाणि सव्वाउयं
'क्षेत्रादि आवश्यक वाणउती चउसत्तरि सत्तरि तत्तो भवे असीती य । एगं च सयं तत्तो तेसीती पंचणउती य॥६-७८॥६५५॥
कालद्वार चूर्णी
अत्तरिं च वासा तत्तो वायत्तरिं च वासाई । वावट्ठी चत्ता खलु सव्वगणहराउयं एवं ॥६-७९॥६५६॥ उपोद्यात नियुक्ती
इयाणि आगमेत्ति दारं, सो आगमो दुविहो-लोइतो लोउत्तरिओ य, लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो
वेदा, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥१॥ तत्रांगानि षट् तद्यथा-सिक्षा कल्पो व्याकरणं ॥३३९॥ 18 छंदो निरुक्तं ज्योतिषं चेति, लोउत्तरो दुवालस अंगा चोद्दस पुवाणि । ते य--
___सब्वे य माहणा जच्चा०।६-८०॥६५७॥ एस दुविहोऽवि आगमो तेसिं । इयाणिं परिनेवाण-सामिस्स जीवंते टू
णव कालगता, जो य कालं करेति सो सुधम्मसामिस्स गण देति, इंदभूती सुधम्मो य सामिमि परिनिव्वुए परिनिव्वुता । को 3 केण तवेण परिनिव्वुतो ?। मासं पातोवगता ।६-८२॥६५९॥ सव्वातो आमोसहिमादियाओ लद्धीओ, संघयण संठाणं च सव्वेसि च पढम चसद्दसूइतमिति । एवं सामिस्स भासगस्स गाहगाण गणहराणं निग्गमो भणितो । निग्गमेत्ति दारं गतं । इयाणिं तं कतरंमि खेत्ते ॥३३९॥ निग्गयंति खेत्तदारं पत्तं, तं ताव अच्छतु, कालदारं भणामि बहुवत्तव्यंतिकाउं, पच्छा खेत्तादीणि संबद्धवाणि । अन्ने भणतिजेण काले बद्धं सव्वं, अथवा अनोत्राणुगता दोऽवि भावा, अहवा कालो चेव पुव्वं, जेण कालाणुयोगो पुत्वं पच्छा दवाणुयोगो।
BREAKESERRIAGE
Page #342
--------------------------------------------------------------------------
________________
द्रव्य कालादि
चूणों
श्री अन्ने भणंति-आगासत्थिकातो दव्यं, कालो गुणः, योगश्च पूर्व, तेण काल एव भवे य पूर्व, अहवा-कत्थइ देसग्गहणं कत्थति आवश्यकता भन्नति निरवसेसाई । उक्कमकमजुत्ताई कारणवसतो निरुत्ताई ॥ १॥ अन्ने भणति-खेत्ता कालो अंतरंग इति दरिसणत्थं कालउपोद्घात
* हारं ताव वन्निजति, कालंतरंगदरिसणहेतुं विवज्जओत्ति ओवाणाओ अंतरंगतं, पुण कालो दव्वस्स चेव पज्जाओ, खत्तं पुण नियुक्ती 13. आहारमेत्तमिति । सो य कालो एक्कारसविहो, णामकालो ठवणकालो दोऽपि गता, सेसो--
दव्वे अद्ध०६-८३॥६६०॥ दव्वकालो अद्धाकालो आहाउयकालो उवक्कमकालो देसकालकालो कालकालो पमाणकालो ॥३४०॥
तवनकालो भावकालो, तत्थ दव्वकालो नाम जो जस्स जीबदव्यस्स अजीवदव्वस्स चा संचिट्ठणाकालो सो दव्वकाला, जहा
'नेरतिए णं भंते ! नेरइए'त्ति, संचिट्ठणा, अजीवाणं धम्मत्थिकायादीणं सव्वद्धा, परमाणुमादीणं च जा जस्स संचिट्ठणा, एस ४ादवकालो, जमि वा काले दव्वं वर्ण्यते, अह नेरइए य ४, गतिरागतिं पडच्च सादिया सपज्जवसिया, सिद्धा संसारविगम (पडुच्च)
सादिया अपज्जवसिता, भविया संसारं पडुच्च अणादीया सपज्जवसिया, अभवसिद्धिया संसारं पडुच्च अणादीया अपज्जवसिया, अचेयणस्स अत्थस्स चउबिहा ठिती इमा-पोग्गलपरमाणुत्तमादि पडुच्च सादीया सपज्जवसिया १ अणागतद्धा सादीया अपज्जवसिया २ अणागतद्धा णाम वट्टमाणसमयं पडुच्च जे एस्सा समया, तीतद्धा अणाइया सपज्जवसिआ ३, अतीतद्धा नाम वट्टमाणसमयं पडुच्च जे अतीता समया, तिनि काया दबट्टपदेसट्टयं पडुच्च अणादीया अपज्जवसिया ४, तिन्नि काया नाम धम्मत्थिकायो अधम्मत्थिकायो आगासत्थिकायो. अहवा दवितं तु तं चेव, उक्तंच- 'समयाति वा आवलियाति वा जीवाति या अजीवाति य
ला॥३४॥
Page #343
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ
उपोद्घातः निर्युक्तौ
॥३४१ ॥
पवुच्चति' अथवा 'कालश्वेत्येके ( तचा०५-३८) एस दव्वकालो । अद्धाकाले अणेगविहे, से णं समयद्धयाए, आवलियद्धयाए जाव, ओसप्पिणिअद्धयाए, जुगं पंचसवच्छरं जाव परियट्टा भाणियन्वा ।। अहाउकालो नाम
नेरइय०॥ ६-८७ ।। ६६४ ।। नेरतिय जाव देवाणं आहाउयं जं जेण निव्वत्तियमन्नभवे से पालेमाणे सो भवति अहाउकाले । उवक्कमकालो दुविहो- सामायारी उवक्कमकालो आउउवक्कमकालो य, उवक्कमकालो नाम अपत्त । वत्थापावणपत्थावो, तत्थ जो सो सामायारीउवक्कमकालो सो तिविहो, तंजहा - ओहसा मायारी पदविभागसामायारी दसविहसामायारी । तत्थ ओहसामायारी ओहनिज्जत्ती पदविभागसामायारी कप्पववहारा, ओहसामायारी णवमस्स पुव्वस्स ततियाओ आयारवत्थूतो वीसतिमं पाहुडे, तत्थ ओहपयपाहुडं, ताओ निज्जूढा उबक्कामिता । कप्पव्ववहारा णवमाओ पुव्वाओ ततियाओ आयारवत्थुओ वीसइमं पाहुडं तओ, दसविहसामायारी उत्तरज्झयणेहिंतो नीणिता, तत्थ कप्पववहारा सट्टाणे भन्निर्हिति । ओहसामायारी पुण भन्नति, तं वनेउकामो णिज्जूहगो णिज्जूहितुं पवत्तो मंगलत्थ अरहंतादीणं णमोकारं करेति
अरहंते वंदित्ता० ॥ओघनिर्युक्तिः १ ॥ एत्यंतरे ओहनिज्जुत्तिचुन्नी भाणियव्या जाव सम्मत्ता । एतं ओहनिज्जुत्तीए ठाणं, एत्थंतरे वक्खाणिज्जतित्ति, एवं ओहसामायारी गता । इयाणि दसविहसामायारी, सा इमाए गाहाए अणुगंतव्वा, तंजाइच्छा मिच्छा तहकारो आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ||७|| १ ||६६६ || उवसंपया य काले सामायारी भवे दसविहाओ । एतेसिं तु पयाणं पत्तेय परूवणं वोच्छं ।। ७ ।। २ ।। ६६७ ।।
इच्छाकारादि सामाचार्यः
॥३४१॥
Page #344
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥३४२॥
एत्थ कारसहो पयोगाभिघाती दट्ठव्वो, सो य सव्वदारेसु संबज्झति, इच्छग्गहणे य इच्छकारगहणं, सट्टाणे इच्छकारपयोगो, दसविध सामायारीए पढमभेदात्त वृत्तं भवति, एवं मिच्छादुक्कडपयोगो, तहात्ते पयोगो जाव उवसंपदाकारपतोगो विभासियव्वो । तत्थ इच्छाकारपतोगो णाम जं इच्छया करणं, न पुण बलाभियोगादिणा, इच्चेयस्स अत्थस्स संपचयत्थं इच्छाकारस पति । एसो य कंमि विसए केण कायव्वोत्ति १, भन्नइ-जति अब्भत्थेज्ज परं कारणजाते, ता अन्भत्थंतरण इच्छक्कारपयोगो कायव्वो, अहवा अणन्भत्थिओऽवि कोई कारणजाते करेज्ज तत्थवि तेण करेंतेण इच्छक्कारपओगो कायव्वो, तस्स अणम्भत्थितकरेंतगा पविरलात्त कोइग्गहणं, आह- किमिति इच्छाकारपयोगो कीरति ?, उच्यते बलाभियोगकरणं मा भूदिति, जतो ण कप्पति बलाभितोगो तु, तुसद्दा कत्थति कप्पतिवि, एतीए गाहाए अवयवत्थो भन्नति-जदित्ति अन्भुवगमे, जं अब्भत्थणाए अन्भुवगमं करेति आयरितो तं दरिसेति, जथा साधूणं अन्भत्थेउं ण वट्टति परो उ, किमिति ?, अणिगूहितबलविरिएण ताव होयव्वंति, बलं सामत्थं विरियं तु उच्छाहो । आह- जदि साधणं परो अन्भत्थेउं ण वट्टति तो किं अन्वगमं करेति ?, भन्नति- जति अन्भत्थेज्ज परं कारणजाते, ण अन्नहा, कारणजातं दंसेति-जदि तस्स सो अणलो-- असमत्थो ण याणती वा, अनं वा करेति, गिलाणादीहि वा वावडो होज्जा, ताहे तत्थ रातिणियं वज्जेत्ता इच्छकारं करेति सेसाणं, ते य किह भांति ?, एतं ता मम कर्ज इच्छाकारेण करेहि, तुमं कारेतुंपि न वट्टति साधू, इच्छा भे जदि अस्थिति मणित होति, 'करेज्ज वा से कोति'त्ति तत्थ अहवा विधिणा से तं तं सतं करेंतं अनं वा अन्मत्थतं पासित्ता अन्नो निज्जरडी भणेज्ज- अहं तुब्भं एवं इच्छकारेण करेमि, तत्थवि | जस्स किज्जिहिति सो भणति करेहि इच्छाकारेण, णणु किमिति सोवि इच्छकारं करेति ?, भनति - मज्जादामूलियं, साधूर्ण
इच्छाकारादि सामाचायः
॥३४२॥
Page #345
--------------------------------------------------------------------------
________________
च्छारादि
उपोवा
सामाचायः
श्री एस मज्जादामूलं, अहवा एतेहिं कारणेहिं परं अन्भत्थेज्ज- सयं करेति कोति किंचि लेवणादि, अन्नस्स वा करेंतं दट्टण तत्थति आवश्यक कामणेज्ज-इच्छकारण ममवि एतं पकियओ करेहि लेवादि संसहकप्पण, तत्थवि तेण भाणियव्व- करेमि इच्छाकारेण, अहं संणाडो चूर्णी ला
| गिलाणादीण व कज्जे वावडो तो तं कारणं दीवेति, एतेण ण करेमि, इतरहा नियमा कायव्वं साधूण अण्णनेण, अणुग्गहोत,
एवं ता अचं आणवति । जति अम्भत्थज्ज परोतं साधु तहेव नेयव्वं । अप्पणा परेण वा । अहवा एतेण जदि अन्भत्थेज्ज परं किंचि नियुक्ती ठाकरेमि वेयावच्चं कज्जतं वा जाणादणिं निज्जराहेउं वा, तत्थयि से कोइ अणुग्गहं करेज्जा, काति णवि समत्थो जाए स विभ-15 ॥३४३॥
वणा, तत्थवि तेसिं दोण्हवि भवे इच्छकारपयोगे, जत्थवि राइणियं वा ओम वा सुत्तत्थाणि पुच्छति तत्थवि इच्छा कायव्वा, उवहिमादीण वा निमंतणे इति । सीसो आह- भगवं ! किमिति सव्वत्थ इच्छक्कारपयोगी रातिणियादीणंपि, आयरितो भणतिवच्छ ! जेण आणावलाभियोगो निग्गंथाणं सेहेऽवि ण वद्दति, किमंग पुण राइणिए , तम्हा-इच्छा पउंजियव्वा सेहे राइणिए तहा । किं सव्वत्थ आणावलाभियोगे ण बद्दति ?, उच्यते-जो पुण खग्गूडो ताम आणावि बलाभिओगोवि कीरति, तमिवि पढम इच्छा पउञ्जति जदि करेति सुंदर, अहण करेति ताहे बलामोडीए कारिज्जति, तारिसा ण संवासेयव्वा, अह ते भाया भागणेज्जादी वा ण तरंति परिच्चतितुं ताहे आणावलिभितोगावि कीरति ॥
जह जच्चवाहलाणं० । ७१३|६१८॥ जहा जदा किर जच्चबाहलो आसकिसोरो दमिज्जातत्ति ताहे वेयालियं अभिवा| सिऊण पहाए अग्घेत्तुण वाहियालिं नीतो, खलिणं से ढोइत, सयमेव तेण गहित, विणियत्ति राया सयमेवारूढो, सो हितइच्छित | वूडो, रमा आहारलयणादीहिं सम्म पडियरितो, पतिदिहं च विणीयत्तणओ एवं वहति, ण तस्स बलाभियोगो पवत्तति । अवरो
SASA
॥३४॥
Page #346
--------------------------------------------------------------------------
________________
चूणों
पुण मगहादिजणवदजातो आसो, सोवि तहेवाभिवासितो किर मातं पुच्छति-किं एतं कज्जति !, सा भणति-तुझ पुत्त ! अम
इच्छाआवश्यक गलपडिघातो कीरति, कल्लं वाहिज्जिहिसि, तो तुज्झ कल्लं जवा य खलिणं य पणामिज्जिहिति, ता खलिणं लएज्जाहि, विलग्गे कारादि | य तस्स मणीसितं वहेज्जासि, पदे पदे पदसतं करेज्जासि, एवं होउत्ति पडिस्सुतं, बितियदिवसे कयकोउओ सतमेव खलिणं
सामाचारी उपधात गेहति, राया सहरिसो सयमेव विलग्गो, जहा भणितं तहा बूढं, पच्छा राया सयमेव वीसामेतुमारद्धो, तो अणेगा पुरिसा णिव-18 नियुक्ती
तिता, तेहिं उव्वलितो ण्हवितो य, सव्वप्पहाणो य से आहारो दिनो, पच्छा जाणालंकारविभूसितो मायाए मूलं गतो, तुहो* ॥३४॥ पुणरवि वितियदिवसे णिसि मातं पुच्छति, सा भणति-अज्ज वामं वामेण वसुत्ति, एवं करेमि, कल्लं तहेव कतो, ता सो णेच्छति
| खलिण वा किंचि कातुं, ताहे णिसट्ठापहते बला कवितं दाऊण वाहितो, पुणो जवसं णिरुद्धं, ताहे सो छुहातितो मातं भणति-18 | अज्ज ते मारावितो, सा भणति--दोऽवि ते मग्गा दिहा, जेण रुव्वति तेण वच्चसु, ततियदिवसे मणीसितं बूढो, पुणो है
सक्कारितो । एवमिहावि-- | पुरिसज्जाए० ॥ ७-१४६६१९ ॥ विपत्ती अविणीयस्स, संपत्ती विणयस्स उ । किं च-एगस्स साधुस्स लद्धी अस्थि, ण * करोति बालवुड्डाण, आयरिएहिं पडिचोदितो-कीस अज्जो ! ण करेसि ?, भणति–ण कोति ममं अब्भत्थेति, ताहे आयरितो
भणति-तुम अब्भत्थणं मग्गंतो चुक्किहिसि लामग, जहा सो मरुतो णाणमएण मत्तो, कत्तियपुण्णिमाए लोगो दाणं देति, रामाय, ॥३४॥ अने घेज्जाइया गंतु गंतु आणेति, एगो नेच्छति, भज्जाते भणितो- जाहि, सो भणति-एग ताव शूद्राणां प्रतिग्रहं गृहामि, द्वितीय तेषां गृहं गच्छामि ?, यस्यासप्तमस्य कुलस्य कार्य सो मम आनयित्वा प्रयच्छतु, एवं सो जावज्जीवाए दरिदो जातो, एवं
SCUSSICHICKS
FAठन
Page #347
--------------------------------------------------------------------------
________________
श्री
है तुमपि अन्मत्थणं मग्गंतो चुक्तिहिसि, एतेसिं पुण बालगिलाणाणं अन्ने अस्थि करेंतगा, तुज्झवि एसा लद्धी एवं चेव विराहिति । इच्छाकाआवश्यक
जहा तस्स मरुयस्स । एवं भणितो पडिभणति-एवं सुंदरं जाणता अप्पणा कीस ण करेह , आयरिया भणति-अज्जो सरिसोरादिसामाचूर्णी तुमं तस्स वाणरगस्स, जहा एगो वाणरगो रुक्खे अच्छति सीतवातेण झडिज्जतो, ताहे सुहरीए सउणियाए भणितो-वाणरगा!"
लाचारी उपोद्घात नियुक्ती
है वाणरगा! णिरत्थयं वहसि बाहुदंडाई । जो पायवस्स सिहरे ण करेसि कुडिं पडालिं वा ॥१॥ केती अनंपि भणति-चासेण अडिज्जतं ।
रुक्खग्गे वाणरं थरथरंतं । सुघराणाम सउणिया, भणति तयाणिं वएसंती ॥१॥ छत्तूण मे तणाई आणेऊणं च रुक्खसिहरम्मि । ॥३४५॥ | वसही कया नियाता तत्थ वसामि निरुबिग्गा ॥२॥ एत्थ हसामि रमामि य वासारत्ते य णविय ओल्लामि । अंदोलमाणि वाणर।।
| वसंतमासं विलंबेमि ॥ ३॥ हत्था तव माणुसगस्स जारिसा हिदयए य विनाणं । हत्था विनाणं जीवितं च मोहप्फलं तुझं ॥४॥ विसहसि धारप्पहरे ण य इच्छसि वसहिमप्पणो काउं । वाणर ! तुमे असुहिते अम्हेवि घिति ण विंदामो ॥ ५॥ सो तीए एवं वुत्ते तुहिको अच्छति, ताहे दोच्चपि भणति, सो रुडो रुक्खं दुरुहितुमाढत्तो, सा णट्ठा, तेण तीसे य त घरं सुंबं २ विक्खि । अने भणंति-जह पढमं तह वितिय तह ततिय तह चउत्थयं भणितं । पंचमियं रोसवितो संदट्ठो वाणरो पावो ॥१॥ कुद्धो| | संदट्ठोट्ठो लंकाडाहे व जहय हणुमंतो । रोसेण धमधमेंतो उप्फिडितो तं गतो सालं ॥२॥ आकंपितीम तो पादमि फिरिडित्ति है णिग्गता सुघरा । अश्रमि दुमंमि ठिता भडिज्जते सीतवातेणं ॥ ३ ॥ इतरोवि य त नेई घेत्तृणं पादवस्स सिहराओ। कूल एकेक्कं ॥३४५॥
अंछिऊण तो उज्झती कुवितो ॥ ४ ॥ भूमिगतमि तो निड्डयमि अह भणति वाणरो पावो । सुघरे अणुहितहिदए ! सुण ताव | जहा अविरियासि ॥५॥ णिवसि ममं मयिहरिया, णेवसि मम सेट्ठिया व णिद्धा वा । सुघरे ! अच्छसु विघरा, जा बसि
KESEKAS5
Page #348
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥३४६॥
लोगतत्तीसु ॥ ६ ॥ भणति य इदाणिं सुहं अच्छ, एवं तुमंपि मम चैव उवरिएण जातो। किंच मम अनंपि णिज्जरादारं अस्थि, तेण मम वहुतरिया णिज्जरा, तं लाभं चुक्कीहामि, जधा सो वाणियतो, दो वाणियगा ववहरंति, एगो पढमपाउसे मा मोल्लं दायव्वं होहितित्ति सयमेव आसाढपुनिमाए घरं पत्थतितो, वीएण अमेर्सि अड्डुं वा पादं वा छावितं, सतं ववहरति, तेण तद्दिवसं बिगुणो तिगुणो लाभो लद्धो, इतरो फिडो, एवं चैव अज्जो ! जाद अप्पणा एतं वेयावच्चं करेमि तो सुत्तस्थादीणि गच्छे अदेतो चुक्कीहामि, तेहिं णट्ठेहिं मम गच्छसारक्खणाए बहुतरिया निज्जरा णत्थि एत्थ 'सुत्तत्थेसु अचिंतण ० ' गाहा वनेयव्वा (आवश्यकहारिभद्रीयवृत्तिः पत्र २६३ ) इच्छत्ति पदं गतं । इयाणि मिच्छा, मिच्छत्ति मिच्छादुक्कडपयोगो, मिच्छादुक्कडपतोगो नाम जं कहमवि पावकम्मे आसेविते अकरणीतमेयंति अभिप्पाएण अपुणकरणताए अन्भुट्टियं मिच्छादुक्कडंति पउंजंति, मिच्छत्ति वा वितति वा असच्चति वा असट्टियंति वा अकरणीयंति वा एगट्ठा. दुक्कडंति वा सावज्जमणुट्टितंति वा पावकम्ममासेविर्तति वा वितट्टमाइति वा एगट्ठा, एसो य जत्थ जेण जहा कायच्वो तं भन्नति-
संजमजोए अन्भुट्टिएण०।७-२० ।।६८२ ।। संजमजोगे जंकिंचि वितहमायरियंति, एत्थ संजमजोगो नाम सावज्जजोगपरिभावावारो, संजमोति वा सामाइयंति वा एंगडा, वितहमायरियं नाम पडिसिद्धकरणादि आसेवितं, तत्थ अभुट्टितेणति - अपुणकरणादि अन्ववतो अन्भुट्टितो, तेण 'मिच्छा एतंति वियाऊणं'ति मिच्छा अकरणिज्जं एवं जं किंचि संजमजोगे वितहमायरितं इति, एवं वियाणिऊण- वितहं जाणिऊण, परिश्नाय इत्यर्थः, एवं मिच्छत्ति कायव्वं, मिच्छत्ति मिच्छादुक्कडपतोगो, अहवा सामभेण जहा मिच्छादुकडप्पयोगो कायव्वो तं भन्नति एताए गाहाए, तं० संजमजोगे पुण्वभणिते अन्धुवेच्च ठितेणं जं वितहमाय
इच्छाकारादिसामाचारी
॥३४६॥
Page #349
--------------------------------------------------------------------------
________________
आवश्यक
a. चारी
चूणों
उपोद्घात
॥३४७॥
AAS
RECRACAX
रियं मिच्छा एतं वियाणिऊण इति-एवं मिच्छात्ति कायव्या इति । एत्थ सीसो आह-भगवं! जदि संजमजोगे जं वितहमाति I*इच्छाकातत्थ मिच्छत्ति सामायारी पउंजति तो अम्हे पुणो पुणो वितहमायरिऊण मिच्छत्ति करेमो तो पडिकंतं भविस्सति, मिच्छकारो
रादिसामा| परिजितो, एवं च सोग्गती अदुलभा इति, आयरितो भणति-वच्छ! .
यदि य०।७-२१॥ ६८३ ॥ जदि णाम पावकम्ममासेविऊण अवस्स मिच्छादुकडपयोगेण पडिकम्मियव्वं तो बरं तं चेव ण कायव्वं । स्यान्मतिः-एवं पुण मिच्छादुक्कडवत्तिया गुणा ण भवंतित्ति, भन्नति-जदि तं चेव ण करेति तो होति पए | पडिकतो, पएत्ति पढम सुतरामित्यर्थः । यस्तु मिच्छाकारो परिजितो सो पत्तकालो इच्छिज्जइत्ति, जो य ते अभिप्पातो जहा किर वितहं आयरिऊण मिच्छत्ति सामायरिं करेमो तो मुच्चिहामो, एत्थ भन्नति--
जं दुकडंति०। ७-२२॥ ६८४ ॥ जं कारणं पड्डुच्च दुक्कडंति मिच्छत्ति मिच्छदुक्कडं पउंजइ तं कारणं भुज्जो अपरेंतो| असेवंतो तिविहेण पडिक्कतो, पुवासेवितं पडुच्च जो एवं मिच्छत्ति करेति तस्स खलु दुकडं मिच्छत्ति, सो मिच्छादुक्कडसामायारीए वतित्ति भणितं होति । पुणो आह सीसा-सुठु एतं तं चेव ण कायव्यं, ता होइ पए पडिक्कंतो इच्चादि, किंतु अम्हे एवं न चएमो तो दोऽवि करेमो को दोसो ?, भन्नतिजं दुकडंति०। ७२३ । ६८५ ॥ जं पडुच्च मिच्छदुक्कडं उप्पन तं चेव निसेवती पुणो पावं तत्थ पच्चक्खमुसावादो
॥३४७॥ मायानियडीपसंगो य पुणो पुणो करंतस्स । इयाणिं तहत्तिपओगो-तहत्ति पओगो नाम जं एवमेतं अवितहमेतं जहेतं तुम्भे व
Page #350
--------------------------------------------------------------------------
________________
दशधा
13 दह इच्चेतस्स अत्थस्स संपच्चयत्थं सविसए तहत्ति सई पउंजति, सो य सविसयो इमोआवश्यक
कप्पाकप्पे०। ७-२६ ॥ ६८८ ॥ कप्पो-विहि अकप्पो-अविहि पडिसेहो वितहमायरणा इति, अहवा कप्पो जिणथेरादीयाणं सामाचारी चूर्णी उपोद्घात
अक्कप्पो विवरीतं, तमि जाणियव्वयं पडुच्च निद्वं गतो परिनिहितो, पंच ठाणा महब्बयाणि पंच, संजमेण तवेण य अडओ संजमनियुक्ती
तवडएत्ति वा आउत्तत्ति वा अविधिपरिहारित्ति वा एगट्ठा, तुसहा एसोवि जदि उवउत्तो अप्पणा य अवधारित तो तस्स |
६ अविकप्पेण तहकारो काययो, अबस्स पुण विभासाए । अह तस्स कत्थ कायब्बो ?, भन्नति--- ॥३४८॥
वायणपडिसुणणाए। ७.२७।६८९ ॥ वायणा सुत्तप्पयाणं तीए पडिसुणणाए, जहा आयरितो सुत्तं देंतो भणति एवं तं पढिज्जति, तो तमि पडिसुते तहत्ति काऊण तहा पडिच्छति, एवं उवदेसे पडिसुणणाएवि, उवदेसो जहा 'जयं चरे जयं चिडे'चादि, | तहा 'सुत्तअत्थकहणाए' सुत्तकहणा जहा अनहा सुत्तं कुठंतो भन्नति-एवं एत, ण एवं, इच्चादि, अत्थकहणाए अत्थि कहिज्जतेअत्थाहिगारस्समत्तीए पडिमुणिऊण तहकारो काययो, किमिति?, अवितहमेतं जहेवं तुब्भे वदहत्तिकटु तहक्कारो, तहा 'पडिसुणणाए'त्ति पडिसुणणाए जहा जं सो कारवेति, जहा असुयं करेहि, तं पडिसुणिऊण तहत्तिकाऊण तहेव कीरइत्ति । अत्रे पुण |किल एस इच्छत्ति सामायारीए विसओ इति, वायणपडिसुणणाएत्ति अभिन्नं पदं, उवरिल्लं पडिसुणणाए पदं उवदेसे सुत्तअत्थक-15॥३४८॥ हणाए एतेहिं सम संबंधेति, तहासई तु एतंसदेण सह, तेण तहमेतति भवति, ततः कोऽर्थः -वायणपडिसुणणाए उबदेसे पडिसुणणाए सुत्तकहणे पडिसुणणाए एवं अत्थे, एतेसु अवितहमेतं सव्वं तहमेतं तुम्मे वदहत्तिकदु तहकारो कायव्वोत्ति। अने भणति-15
ROCESSURES
Page #351
--------------------------------------------------------------------------
________________
श्री आवश्यक
दशधा सामाचारी
चूणौँ
उपोद्घात नियुक्ती
**SHUGHUSHISHA
॥३४९॥
| पडिसुणणाएत्ति प्रतिपृच्छोत्तरकालं आयरिए कथयति सति पडिसुणणाए, केती पुण विभासंति-तहक्कारो णाम वायणादिसु जं जहा तस्स भणणं तस्स तहा करणति तहकारसामायारीति ॥ एसा य दसविहचकवालसामायारी सहाणप्पओगतो सुपरिजिता कातव्वा । जे य गुणा एते काकूए दरिसति
जस्स य इच्छाकारो०१७-२८॥६९०॥ चसहा सेससामायारीगहणं, एत्थ सोग्गती गाणदंसणचरणाणं भन्नति, अहवा सोग्गती सुदेवत्वादिका, एत्थ सीसो आह-णणु उवरि भनिही 'साधू खवेंति कम्मं अणेगभवसंचित' मिती, तो किं तेण सोग्गती 8|ण भवति ?, उच्यते, जाव सव्वकम्मक्खयो ण भवति ताव मुदेवत्तादिगं सुगति गंमतित्ति दरिसिज्जति, स्याद् बुद्धिः-किं पुण दा एवं सुगती कम्मक्खयो वा इति ?, उच्यते-जेण इच्छत्तिसामायारीए अज्झावणापरिहरणादि मिच्छत्ति दुक्कडगरहणादि तहत्ति |सुकतानुमोदणादि इति विभासियव्वं । पुणो आह-एतं वरं उवरि भणितं होन्तं, सव्वं दसविहसामायारिं वन्निऊण इति, उच्यते, | एवं वा भन्नति, ‘एवं वा' इति अणियतो एस ववहारोत्ति ज्ञापित, अहवा सिद्धतसेलीए कहिंचि अन्नत्थवि भन्नति, तेण इहवि
भणितं तत्थ दट्टव्वति । अन्ने पुण इमं गाथासुत्तं उवरि 'एयं सामायारि जुजता' एतीए गाथाए पुव्वं भणति, केती पुण चसदेण | सेससामायारीगहणं ण भणति, तिण्हं चेव पुव्विल्लीणं, महत्थतरियातोत्तिकाउं इति । इयाणि आवसिया निसीहिया च भवति, | एत्थ ताव सीसो आह
आवसियं च०७-२९॥६९१॥ एवं च भणिए आयरियो एतस्स चेवामिप्पायमुवलक्खितुं अनूज्ज दसति, तव किलाय
SSASRASHISHASHA
॥३४९॥
Page #352
--------------------------------------------------------------------------
________________
दशधा
चूणों
श्री
मभिप्रायः, जहा आवसियं च गाथा, अत्यो पुण होति सो चेवत्ति जो किर अत्थो निसीहियाए साध्यो सो आवस्सियाएवि 12 आवश्यकता सिमति, जो वा आवस्सियाए साध्यो सो निसीहियाएवि, तो किमुभयोग्रहणं , न पुण अनतरीए एगाए चेवेति, तथाहि-अति-14
सामाचारी उपोद्घात
तेहिं निसीहिया कीरति जहा पावकम्मनिसहकिरिया मम इमा किरिया इति संपच्चयत्थं, एस तु आवस्सियाएवि सिज्झति, जतो. नियुक्तो
पावकम्मनिसहकिरियावि आवस्सगं, आवस्सिया नाम अवस्सकायब्बजोगकिरिया इति, पावकम्मनिसहकिरियत्ति वा अवस्सकम्म
| तिवा अवस्सकिरियत्ति वा एगट्ठा, एवं इतरत्थवि भाषेतब्बमिति, एत्थ आयरितो भणति-जदि एवं तो अनाओवि एत्थ संपतन्ति, ॥३५०॥
| तत्थ किमिति न भन्नति?, अह तत्थवि, एवं च बवहारो ण द्वाति, तम्हा कहंचिदभेदेवि किंचि विसेस पडुच्च भेदपरूवणा ण कज्ज|तित्ति त्याज्यं, सीसो आह-जति एवं तो साहह को विसेसो ?, उच्यते-णितस्स तहा आवस्सियापयोगे अयमर्थः-अवस्सकायव्वकर४ाणपवत्तस्स णिग्गमकिरिया इमा इतियावत् , अतितस्स तहा निसीहियापयोगे पुण पडिसिद्धनिसेवणनियत्तस्स अतिसमणकिरिया | सेइमा इतियावत् , अनयोश्च महान्विशेष इति । एस एव अत्थो विससिततरो विसयविभागनिरूवणेण निज्जुत्तीए निदसिज्जति ||*
तत्थ सीसो आह-किं जहा तहा गच्छतो आवस्सियाकरणं सामायारी ण भवति !, उच्यते-सोम्म ! जहा तहा गमणपि ताव ण ४ वट्टति, जतो अगच्छतो इमे गुणा
॥३५०॥ एगग्गस्स०१७-३शा६९शा जहा जदा किर साधू पडिस्सए अच्छति तदा एगग्गो पसंतो, एवं च तस्स इरियादीया दोसा *ण भवति, दुविहा य विराहणा-आयविराहणा पडणादिणा संजमविराहणा विक्खेवादिणा, स्वाध्यायध्यानादयश्च गुणा भवन्ति,
BRECASS+S+
55555
Page #353
--------------------------------------------------------------------------
________________
S
दशधा सामाचारी
जदि एवं मा चेव गम्मउ, भनति, गंतब्बमवस्सकारणमि, कातियउच्चारभत्तपाणगुरुनियोगादिविहाणमि, ताहे तत्थ आवस्सियाबावश्यक हिं वित्तिआतं करेति, जदि पुण एतेसुवि पत्तेसु अवस्सगंतव्बएसु ण णीति तो ते गुणा न भवन्ति, होता दोसा भवंति, अन्ने चूर्णी
|य बहुदोसा इति । किं चउपोद्घात नियुक्ती
आवस्सियाओ०७-३२॥६९४॥ कारणेवि अवस्स गच्छतो जदि आवस्सतेहिं सव्वेहिं जुत्तजोगी अच्छति, आवस्सगाणि
|इरियादिभणिताणि, तेहिं जुत्तजोगी, तहा मणवयणकायइंदियगुत्तो, तो तस्स आवस्सियाओ-आवस्सियाकरणं आवस्सिया होतित्ति, ॥३५१॥8 | इमा सामायारी भवतीत्यर्थः । कत्थ पुण अतितो निसीहितं कुणति ?, 'सेज्जं ठाणं च जहिं चेएति' सेज्जा-सयणीयं ठाणं-अच्छि
यव्वं, चसद्दा अपि तहाविह, जत्थ चेतीत-करेति, किमिति तत्थ निसीहिये करेइ, जम्हा तत्थ निषेधवानिषिद्धः नियत्तो तेणं तु निसीहिया होति, निसीहियं करेति । पाठंतरं वा
सेज्जं ठाणं च जहा(या)चेएति तदा निसिहिया होति । जम्हा तदा निसेहो निसहमतिया य सा । जेणं ॥ ७॥ ३४ ॥ ६९५ ॥ इति
किंच- आवस्सियं च णेंतो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं- जन सो णितो संन निवेदेति, जहाऽहं सेज्जानिसीहियाए अभिमुहोत्ति मम वट्टमाणि वडेज्जाह, गुरुनिवेदणं च विणयप्पयोगो य एवमादि, सेज्जानिसीहिया नाम वसहिनिसेहकिरिया, तीए अमिमुहोत्ति, अवस्सं गमणाभिमुहोऽहमिति जं भणितं, तहा अतितोऽवि सन्नं निवेदेति, जहाऽहं
EARCASर
॥३५॥
Page #354
--------------------------------------------------------------------------
________________
आवश्यक चूर्णी उपोद्घात नियुक्ती
A
॥३५२॥
निसीहियाए पावनियत्तीए तुम्भ अभिमुहो, तुम्भे मा सागारिकादिभया वित्तसेज्जा, हत्थपादे वा गाउंद्यावेज्जा इच्चादि ।
दशधा तहा तत्थवि----
लासामाचारी जो होति निसिद्धप्पा०। ७.३५ ।। १२१ भाष्यं ॥ कंठा । एवं च परूवित मा सीसस्स अच्चतभेदबुद्धीए परिणमिस्सति | जहा किर आवस्सिगनिसीहियाणं सामिविसयसरूवअभिधाणपयोयणमादीणि भिन्नाणि तो एगाहिगरत्तमवि पत्थि, तहा जो आवस्सगजुत्तजोगी सो अन्नो चेवत्ति, ण णज्जति य को णिसिद्धप्पा को वा आवस्सगजुत्तजोगीति, उभयैकपदव्वभिचाराशंकाप्यत्र स्यादित्याह--
आवस्सयमि जुत्तो ।। ७-३६ ॥ १२२ भाष्य ॥ जो आवस्सीम जुत्तो सो नियमा निसिद्धो इति नायव्यो, जो वा निसिद्धप्पा सो नियमा आवस्सए जुत्तोत्ति । एवं च व्याख्या-जो आवस्सयंमि जुत्तो सो नियमा निसिद्धो, जो पुण निसिद्धप्पा सो आवस्सए जुत्तो वा ण वा, जतो समितो निममा गुत्तो, गुत्तो समियत्तणमि भयणिज्जोत्ति । अहवावित्ति पक्षांतरेण परूवणाभेदेण नयमतेणेत्यर्थः । अपि संभावने । एतदपि संभाव्यते, जहाजो निसिद्धप्पा सो नियमा आवस्सए जुत्तो इति, आवस्सगं नाम
॥३५२॥ | अवस्सकायव्वं करणं । जुत्तो पवत्तो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति ॥ इयाणि आपुच्छणाय योगो
- आपुच्छणा उ कज्जे ॥ ७-३७ ॥ ६९७ ॥ जया किंचि साधू काउमणो भवति तदा आपुच्छतित्ति । इयाणि पडिपुच्छापयोगो। सोय पुवानसिद्धमि होइ पडिपुच्छत्ति, पढम संदेसओ दिनो, तं कहमविण ताव कीरति,तो काउमणो पच्छा पडिपुच्छति
SKSSSSSSSSS RSHRSHA
Page #355
--------------------------------------------------------------------------
________________
दशधा सामाचारी
है। किं करेमि नवत्ति?, जहा रातीणं दो तित्रि वारा पुच्छिज्जतित्ति । इयाणि छंदणादार । तं कहं छंदणा?, पुल्चगहितणं भत्तेण वा* आवश्यक
पाणण वा वत्थेण वा पत्तेण वा, छंदणा णाम इमं अस्थि गेण्हह । निमंतणा णवि ताव गेण्हति, भणति-अच्छ तुमं, अहं ते | चूर्णी | दाहामि, जावाणेमित्ति । इयाणि उवसंपदा । उवसंपदा तिविहाणाणोवसंपदा (दसणोपसंपदा चरित्तोवसंपदा य, तत्थ) उपोद्घात गाणोवसंपदा तिविहा-सुत्तनिमित्तं अत्थनिमित्तं तदुभयनिमित्तं, सुत्ते तिविहा-वत्तगानिमित्तं संधणानिमित्तं, गहणनिमित्तं, वत्तणानियुक्तौ नाम पुषगहियस्स अथिरस्स परियट्टणं करेति, संधणा नाम उज्जुयारणा, गहणं नाम जं अभिनवगहणं करेति, एवं चऽत्थेवि,13
एवं उभयेवि । दरिसणेवि दरिसणप्पभावगाणि सत्थाणि जहा गोविंदजुत्तिमादीणि। एत्थ संदिट्ठो संदिट्ठस्स . चत्तारि भंगा, ॥३५३॥
एत्थ संदिट्ठो संदिवस्स जदि तो सुद्धो, सेसेसु तिसु असामायारीए वट्टति । चरित्तनिमित्त दुविहा उत्रसंपदा-वेयावच्चनिमित्तं वा ४ खमणनिमित्तं वा, वेयावच्चं दुविहं-इत्तिरियं आवकहितं च, वेयावच्चकरो पुण आयरियाण होज्जा वा ण वा, जति पत्थि ताहे
घेप्पति, अह अत्थि सो दुविहो-इत्तिरिओ आवकहितो य, आगंतुगो दुविहो-इत्तिरितो आवकहिओ य, जदि दोवि आवकहिता ताहे जो सलद्वितो, दोऽवि सल्लद्धिया जो चिराणओ सो करोत, पाहुणओ वुच्चति-उवझायाणं करेहि, थेरस्स पवत्तिस्स गिलाण. |स्स सेहस्स एवमादि, जदि नेच्छति तो चिराणओ एताणि कारिज्जति, इमो आयरियस्स, जति नेच्छति तो विसज्जिज्जति । |जइ इत्तिरिया दोऽवि तो एको पडिक्खाविज्जदि, अन्नस्स वा कारिज्जति, नेच्छंते विवेगो । इयाणिं संजोगो-आवकहितो विस्सामिज्जति, आगंतुओ इत्तिरिओ कारिज्जति, एवं विभासा, तस्स अन्नस्स नेच्छइ विवेगो । एवं जहाविधीते विभासा । इयाणि | खमणे, सो य दुविहो--इत्तिरिओ आवकहितो य, आवकहितो भत्तपच्चक्खाणओ, इत्तिरिओ दुविहो-वियट्ठखमओ अवियट्ठो य,
RECENGA
॥३५३॥
Page #356
--------------------------------------------------------------------------
________________
श्री
चूणों
18 ताहे सो पुच्छिज्जति-तुमं अज्जो ! विकिट्ठतवेग कैरिसो होसि ?, सो भणति-गिलाणोवमो, सो पडिसिज्झति, भन्नति-ण तुज्या दशधा आवश्यक
एतं कम्म, सुत्ते अत्थे य आदरं करेहि, विगिडेवि तहेव पन्नविज्जति, अन्ने भणति-विगिट्ठखमगो पारणगकाले गिलाणोवमोवि- सामाचारी इच्छिज्जति, जो तु मासादिखमतो सो इच्छज्जति चेव, जो मासादिखमण करेति भत्तं वा पच्चक्खाति, तत्थ आयरितो जदि अणापु
आयुरुउपोद्घातात
पक्रमाः च्छाए पडिवज्जति तो असमायारीए वति, ते णेच्छंतित्ति काउं, सो अप्पणा आढत्तो पडिलहणादि काउं, तेसि वा अनोऽवि नियुक्ती
मखमओ अस्थि, ते तेण वाउला, ते भणंति-एतस्स समते करेहामो, ताहे पडिच्छाविज्जति, अह पुण दोण्हवि समत्था पडिवजंति ॥३५४॥ य ताहे करेंति । एवं पडिच्छिते जे न करेंति तत्थ आयरितेण ते सारेयन्वा, जं वामयं जाणति, एतेण खमतो सीदतित्ति, किं च त.
| स्स कायव्वं उब्वत्तण परित्तण मत्तगतिएण वा । एस संजतावसंपदा । इयाणिं गिहिणोवसंपदा, जत्थ साधू पंथे पहे देवकुलादिसु
वा अच्छिउकामो तत्थ अणुनवेत्ता ठातियव्वं, मा अदिनादाणवेरमणादियारदोसा होज्जा, जदिवा साधू भिक्खायरियाए पविट्ठो 5 केणति वाघातेण अच्छियव्वं भवति तत्थ अणुभवेयव्वं । इत्तिरियपि ण कप्पति अवियाणं खलु परोग्गहादीसु चिट्ठितुं निसीतित्ता, ततियव्ययरक्खणहाए ताहे कारणं दीवेत्ता अच्छति । ण य. ताण कुच्चविच्चाणि निज्झातियवाणि, जत्थ रुक्खे वी-14
समति तत्थ जति अस्थि पंथिओ सो अणुनविज्जति, नस्थि ताहे अणुयाणतु देवता जस्सोग्गहो एसो, सेत्तं दसविहा सामायारी। ४. इयाणि पदविभागसामायारी कप्पववहारा पदविभागः, तदुपरिष्टाद्वक्ष्यति । सहाणे तेसिं पुण इमो अधिकारो-कप्पमि कप्पिया खलु ३५४॥
मूलगुणा चेव उत्तरगुणा या ववहारे ववहरिया पायच्छिताभवते य ॥१॥सेत्तं सामायारिउवक्कमकालो। (आउ)कालो सत्तविहो. अज्झवसाणनिमित्ते॥८-२७२४॥ अज्झवसाणमेव निमित्तं अज्झवसाणनिमित्तं, अहवा असं अज्यवसाणं, अनं निमित्तं च,
Page #357
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात नियुक्तौ
।।३५५॥
अज्झवसाणं तिविहं रागज्झरसाणं भय. स्नेहज्झवसाणं च, रागज्झत्रसाणं जहा एगस्स गावीओ हिताओ, ताहे कुविताओ पच्छतो लग्गा, तेर्हि नियत्तियाओ, तत्थ एगो तरुणो कुप्पासं पविसिओ पट्टबद्धओ तिगंडकंडगसज्जो जहा विज्जाहरो परमरुवदरिसणिज्जो, सो तिसातितो एगं गामं पविट्ठो, ताहे मग्गिए एगाए तरुणीए पाणियं णीणितं, सो पवीतो, सा ओयतेति तस्स सरीरे, ता सो धातो, जाहेण हाति ताहे उट्ठेत्ता पधावितो, सावि तहेब ओयत्तेति, जाहे सो अद्देसो जातो ताहे सा तहेव ओयल्ली । हज्झवसाणं मायापुचादिवत्, जहा एगस्स वाणियगस्स तरुणि महिला, ताणि य परोप्परं अतीव अणुरताणि, ताहे सो वाणिज्जेण गतो, पडिणियत्तो, वसहीए एगाहेण पावतित्ति, ताहे से वयंसगा भणति-पेच्छामो किं सच्चो अणुरागो णवा, ताहे एगेण आगंतूण भज्जा से भणिता सोमतो. सा भगति सच्च मतो १, तं वकं भणित्ता मता, ताहे इतरस्सवि अधाभावेण कहितं, सोवि मता ।
भयज्झवसाणेणं जहा गयम्मालमारगस्स सोमिलस्स, तेणं कालेणं तेणं समएणं वारवती णामं णयरी होत्था, पातीयपडीणायता उदीर्णदाहिणविच्छिण्णा णवजोयणविच्छिन्ना दुवालसजोयणायामा धणवतीमतिनिम्माया चामीकरपवरपागारा णाणामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुदितपक्कीलिता पच्चक्खं देवलोगभूता, तीसेणं बहिता उत्तरपुरत्थि मे दिसीभागे रेवतेणामं पव्वत होत्था, तुंगे जाव निच्चच्छणए दसारवीरपुरिसरवरकबलवगाणं, तस्स णं पव्वयस्स अदूरसामंतेणं णंदणवणे णामे उज्जाणे होत्था, वनओ जहा दसन्ने, तस्सणं मज्झभागे सुरप्पिए णामं जक्खाययणे होत्था, वन्नाओ, तत्थ णं णगरीए कण्हे णाम वासुदेवे राया होत्था, महताहिमवंत एवं जहा दसन्नभद्दे जाव रज्जं पसाहेमाणे विहरति, से णं तत्थ समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं उग्गसेणपामोक्खाणं सोलसहं राईसहस्साणं पज्जुनपामोक्खाणं
भयाध्यवसाये
सोमिलवृत्तं
॥३५५ ।।
Page #358
--------------------------------------------------------------------------
________________
श्री
भयाध्यव
साने
सोमिलवृत्तं
18| अधुट्ठाणं कुमारकोडणिं संबपामोक्खाणं सहीय दुइंतसाहस्साणं वीरसेणपामाक्खाणं एगवीसाए वीरसहस्साणं महसेणपामुक्खाआवश्यकता छप्पन्नाए बलवगसाहस्साणं रुप्पिणिपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणपामोक्खाणं अणेगाणं गणियासाहस्सीणं चूर्णौ |
पूणा अन्नसिं च बहूणं ईसरतलवर जाव सत्थवाहप्पभितीणं वेयड्डगिरिसागरपेरंतस्स य दाहिणद्धभरहस्स बारवतीए णगरीए आहेवच्चं उपोद्घात ही नियुक्ती 18| जाव पालेमाणे विहरति । तेणं कालेणं तेण समएणं अरहा अरिहणेमी, वनओ, बारवतीए जाव विहरति । तेणं कालेणं तेणं समएणं
अरहतो अरिट्ठणेमिस्स अंतेवासी छब्भातरो अणगारा जाव उग्गतवा ओराला चोद्दसपुब्बी चउन्नाणोवगता सरिसगा सरित्तया ॥३५६॥ सरिव्वता णीलुप्पलगगवलप्पगासा सिरिवच्छंकियवच्छा पसत्थवत्तीसलक्खणघरा कुसुकुलयभद्दलगा णलकुब्बरसामाणा ओयसी
तेयसी वच्चंसी, जसंसी ते य पयज्जादिवसादो आरम्भ सामिणा अब्भणुनाता छटुंछडेणं अणिक्खित्तेणं विहरति ।
तए ण ते अन्नया पारणगंसि पढमाए सज्झायंति बितियाए झाणं ततियाए तिहिं सिंघाडएहिं बारवतिं अडंति । तत्थ णंएगे हासंघाडए उच्चणीयमज्झिमाई कुलाई अडते वासुदेवस्स देवतीए देवीए गिहमणुपविटे, सा य तं पासित्ता हह जाव भद्दासणातो दी अब्भुटेत्ता पाउयाओ ओमुयति, ओमुयित्ता अंजलिमउलियहत्था सत्तट्ठ पदे गंता तिक्वत्तो आयाहिण जाव णमंसित्ता सिंघकेस
रगमच्छंडिकामोदकथालेणं सतं चेव पडिलाभेति, पडिलाभेत्ता वंदति, वंदित्ता पडिविसज्जेति, तया णं दोच्च संघाडए, एवं | तच्चेवि, णवरं तच्च पडिलाभत्ता एवं वयासी-किं णं भंते ! कण्हस्स वासुदेवस्स इमीसे चारवतीए जाव देवलोगभूताए णिग्गंथा अडमाणा भत्तपाणं ण लभंति ?, तोणं ताई चेव कुलाई भत्तपाणाए भुज्जो भुज्जो अणुपविसंति?, तत्थ णं देवजसे णामं अणगारे एवं व०-णो खलु देवाणुप्पिए ! एवं एतं, किंतु अम्हे छन्भायरो सरिसगा जाव संघाडएणं अडमाणा तुज्झ गेहं अणुप्पविट्ठा, तं
॥३५६॥
Page #359
--------------------------------------------------------------------------
________________
श्री
Mणो चेव ण ते अम्हे, अनेणं अम्हेत्तिकटु जाव पडिगता । तए गं तीसे अन्मथिए समुप्पजित्था, एवं खलु अहं पोलासपुरे णगरे | आवश्यक अतिमुत्तेण कुमारसमणेणं बालत्तणे वागरिता-तुमण्णं अट्ठ पुत्ते पयाइस्ससि सरिसए जाव पलकुब्बरसामाणे, णो चेव णं भरहे
भियाध्यदचूर्णी | वासे केवतिकालाओ अनाओ अम्मयाओ तारिसएत्ति. तवं मिच्छा, इमन्नं पञ्चक्खमेव दीसति, अनाओवि पयाताओ, तं गच्छा
। साने उपोद्घात
मिणं सामि पुच्छामित्तिकटु सामिअंतिय उवगता जाव पज्जुवासेति । सामिणा तीसे अज्झत्थियं कहियं जाव अत्थे समढे?, हंता -
सोमिलवृत्तं नियुक्ती
अत्थि, एवं खलु देवाणु० ! तेणं कालेणं तेणं समएणं भद्दिलपुरे णागस्स गाहावतिस्स सुलसा भारिया नेमित्तिएण निंदू ॥३५७॥
वागरिता, तए णं सा बालप्पभितिं चैव हरिणेगमेसिं देवं भत्ता यावि होत्था, तं तीसे भत्तिबहुमाणेण स देवे आराहिते यावि होत्था, तए णं तुमंपि साचि समामेव दारए सवह, साणं विणिघातमावन्ने पंयाति से देवे तीए अणुकंपणट्टा ते गेण्हेत्ता तव अतिय साहरति, जेविय णं ते तव पुत्ता तेवि य तीए साहरति,तं तव चेव णं ते पुत्ता, णो सुलसाए, तए णं सा सामि वंदति, वंदित्ता जेणेव ते छ अणगारा तेणेव उवागच्छति, उवागच्छित्ता ते वंदति, वंदित्ता आगतपण्हागा पप्पुतलोयणा कंचुकपरिक्खितिया संवरितवलयबाहा ऊसवितरोमकूवा ते छप्पि अणगारे ताए इट्टाए दीहाए सोम्माए सप्पिवासाए निम्भराए अणिमिसाए दिट्ठीए देहमाणी २ सुचिरं निरिक्खइ २ वंदइ वंदिता पुणो सामि वंदित्ता जामेव दिसि तामेव पडिगता जाव सयणिज्जसि निसमा चिंतेति एवं खलु अहं सरिसगे जाव सत्त पुत्ते पयाता, णो चेवणं मए एगस्सवि बालत्तणए समणुभूते, एसवि य णं कण्हे वासुदेवे णिच्चप्पमत्ते सयं पललिते कंदप्परती मोहणसीले छण्हं छह मासाणं ममं अंतियं पादवंदए आगच्छति, तं धन्नाओ णं ताओ
॥३५७॥ अम्मगाओ जासिं माऊणं णियगकुच्छिसंभृतगाई थणदुद्धलुद्धयाई मधुरसमुल्लावगाई मम्मणपपियाई थणमूला कक्खदेसमार्ग
SANSARASHTRA
Page #360
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी
उपोद्घात नियुक्ती
॥ ३५८ ॥
अतिसरमाणाई मुद्धगाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगनिवेसिताई देति समुल्लावगे सुमधुरे, पुणो पुणो मंजुलप्पभागते, अहं णं अहण्णा ४ एत्तो एगतरमावे ण पत्ता, ओहत जाव झियाइ, इमं च णं कण्हे जाव विभूसिते पादवंदए आगच्छति, तं पासति, पादग्गहणं करेति, करेत्ता एवं व० अन्नया णं तुभे अम्माओ ! ममं पासित्ता हट्ठ जाव भवह, किनं अज्ज जाव झियाह?, तए णं सा तं सव्वं परिकहति, सेवि एवं व० मा णं जाव झियाह, अहं णं तहा घत्तिस्सामि जहा णं ममं सहोदरे जाव भविस्सतित्तिकट्टु ताहिं इट्ठाहिं जाव वग्गूहिं समासासति २ अट्टमं पगेण्डति, पगेहेत्ता जहा भरहे तहा हरिणेगमेसि आराहेति, सेऽवि एवं व०- होहिति तर देवलोगच्चुते सहोदरगे, तिनि वारे पडिभणित्ता पडिगते, कण्देऽवि तं सव्वं देवतीए पडिकहेत्ता पडिगते, तए णं सा अन्नया कयाती गयं सुमिणे पासित्ता पडिबुद्धा जाव परिवुडा वहति, तए णं सा णवण्हं मासाणं जाव जासुमणावत्तबंधुजीवसमप्पभ्रं सव्वणयणकंतं सुकुमालं जाव सुरूवं गजतालुयसमाणं दारगं पयाता, जम्मणं जहा सामिस्स सिद्धत्थो करेति जाव जम्हाणं अम्हं इमे दारगे गततालुयसमाणे तं होऊ णं एतस्स णामधिज्जं गयसुकुमाले २, सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था ।.
तेणं कालेणं तेणं समएणं बारवतीए सोमिले णामं माहणे परिवसति, अड्ढे जाव सुपरिणिट्ठिते यावि होत्था । तस्स सोमस्सिरी णाम माहणी होत्था, तेहिं सोमा णामं दारिया होत्था सूमाला जाव सुरूवा, रूवेण य जोव्वणेण य लायन्त्रेण य जाव किडा उक्किट्ठसरीरा यावि होत्था । तएमं सा अभया कयादी व्हाता जाव विभूषिता बहूहिं खज्जाहिं जाव परिक्खित्ता समायो गिहातो पडिनिक्खमति २ रायमग्गंसि कणगतिंदूसगेणं कीलमाणी २ चिट्ठति ।
भयाध्यवसाने सोमिलवृत्तं
॥३५८॥
Page #361
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी | उपोद्घात नियुक्ती ॥३५९॥
HASASS
AARAChest
तेण कालेणं वेणं समएणं अरहा अरिडणेमी समोसढे, परिसा निग्गया, कण्हेवि य णं इमीसे कहाए लट्ठ सभाए सुहम्माए
भयाध्यवकोमुदियं भेरिं तालावेत्ता जहा सके घंट जाव हाते विभूसिते गयसुकुमालेण सद्धिं विजयखंघहत्थिखंधवरगते जहा दसन्नभद्दे
. साने जाव बारवतीए मज्झमज्झण निग्गच्छति । तं च सोम्म दारितं पासइ २ त्ता तीसे रूवे य ३ जाव विम्हिए पुच्छति-कस्सेसा किं वा णामे , ते णं तएणं कौटुंबियपुरिसा साईति सव्वं, तएणं कण्हे एंव व-गच्छह णं भो तुम्हे सोमिलं जातित्ता सोम कण्णतेपुरंसि पक्खिवह, ते णं एसा गयसुकुमालस्स पढमपत्ती भविस्सइ, तेवि जाव पक्खिवंति, कण्हेविय णं जाव सहसंबवणे सामि पज्जुवासति, धम्मकहा, धम्मे, कण्हे, परिसा पडिगता, तए णं से गयसुकुमाले सामिस्स धम्म सोच्चा जा णवरं अम्मापितरो आपुच्छाामि, अहामुह, तए णं से सामि वंदित्ता जाव पडिगते अम्मापिऊण पादवडणं करेति करेत्ता एवं व०-एवं खलु अम्मतातो! मए सामिस्स अंतिए धम्मो णिसंतो. सेविय मे जाव अभिरुतिते, तएणं अम्मापियरो एवं वयासी-धनेऽसिणं तुम जाता! जाव: कयकल्लाणे सि णं तुम जाता जनं तुमे जाव अभिरुतिते, तए णं सो दुच्चंपि तच्चपि एवं भणति जहा जमाली जावतं इच्छामि णं पव्वइत्तए, तए णं सा देवती तं अणिटुं जाव फरुसं गिरं सोच्चा माणसिएणं महया दुक्खेण अभिभूता समाणी सेआगतरोमकूवा पगलंतचिलिणगाता सोयभरुपवेतितंगमंगी नित्तेया दीणविमणवयणा करतलमलितव्व कमलमाला तक्खणओलुग्गदुब्बल-18 सरीरा लायनसुनच्छायगतसिरीया पसिढिलभूसणपडतखुभितसंचुन्नितधवलवलयपन्भट्ठउत्तरिज्जा मुच्छावसणदुचेतगरुई सुकुमाल विकिनकेसहत्था परमणि कित्तव्व चंपयलता णिवत्तमहव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगे.
॥३५९॥ हिं संनिवतिता, तए णं सा संभमोयत्तितंतरिता कंचणभिंगारमुहविणिग्गतसीतलजलविमलधारपरिसिच्चमाणनिव्ववितगायलट्ठी
Page #362
--------------------------------------------------------------------------
________________
श्री
उक्खेवगतालियंटवीयणगजणितवातेण सफुसितेणं अंतपुरपरिजणेण आसासिता समाणी मुत्तावलिसंनिगासपवडतअंसुधाराहिं | भयाध्य. आवश्यक सिंचमाणी पयोहरे कलुणविमणदीणा रोयमाणी कंदमाणी तप्प सोत. विलव० गजम्मालं एवं व०-तुमंसिणं जाता! अहं एगेसामलवृत्त चूर्णी पुत्ते इढे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवितुस्सविए हिदय-12
| गजसुकुउपोद्घात र दिजणणे उंबरपुष्पं व दुल्लहे सवणताए, किमंग पुण पासणताए ?, नं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पतोग
माल वृत्तं नियुक्ती
सहित्तए, तं अच्छाहि ताव जाता ! भुंजाहि ताव जाता ! विपुले माणुस्सए कामभोगे जाव ताव वयं जियामो, ततो पच्छा ॥३६०॥
अम्हीहं कालगतेहिं परिणतवए वड्डितकुलवंसतंतुकज्जमि णिरवयक्खे जाव पव्वइहिसि, तए णं से एवं व०-तहेव ण तं अम्मताता ! | जहेव णं तुम्भे ममं एवं वयह-तुम णं जाता ! अम्हें ज़ाव पव्वइहिसि, किं पुण अम्मताता ! माणुस्सते भवे अणेगजाति एवं जहा | पुंडरीए जाब पुव्वं वा पच्छा वा अवस्सविप्पजहणिज्जे, से केस ण जाणति अम्मतातो! के पुब्धि गमणाए के पच्छा गमणाए? ते इच्छामि जाब पव्वइत्तए । तए णं अम्मापियरो एवं व०-इमं च ते जाता! सरीरगं पतिविसिट्ठरूवं लक्खणवंजणगुणोववेयं उत्तम
॥३६॥ बलविरियसत्तजुत्तं विनाणवियकखणं ससोहग्गगुणसमुइतं अभिजातमहक्कम विविहवाहिरोगरहितं निरुवहउदत्तलद्धपंचेंदियपह | पढमजोब्बणत्थं अणेगउत्तमगुणेहिं जुत्तं तं अणुहोहि ताव जाया ! नियता सरीररूवसोहग्गजोव्वणगुणेहिं ततो पच्छा जाव पव्वइहिसि, तए णं सो एवं वयासी--तहेब णं तं जाव किं पुण अम्मतातो ! माणुस्सयं सरीरं दुक्खायतणं जहा पुंडरीए जाव अवस्सविप्पजहियवंति, सेस तं चेव । तए णं तं अम्मापितरो एवं व०- अम्हे गं तुज्झ जाता! विउलकुलबालियाओ कलाकुसलसव्वकाललालितसुहोइताओ मद्दवगुणजुत्तणिउणविणओवयारपंडितवियक्खणाओ मंजुलमितमधुरभणितविहसितविप्पेक्खितगति
SASARESHASANSARASHREE
Page #363
--------------------------------------------------------------------------
________________
आवश्यक
उपोद्घात नियुक्ती
॥३६॥
%AARAARA
| विलासचिट्ठितविसारदाओ अविकलकुलसीलसालिपीओ विसुद्धकुलवंससंताणतंतुवद्धणपगब्भउम्भवपभाविणीओ सरिसताओ सरिव्व
भयाध्य याओ सरित्तयाओ सरिसलावन्नरूवजोव्वणगुणोववेताओ जाव सिंगारागारचारुवेसातो मणोऽणुकूलहिदइच्छिताओ अट्ठ तुझP
सोमिलवृत्ते गुणवल्लभाओ उत्तमाओ निच्चं भावाणुरत्तसव्वंगसुंदरीओ वरेमो, तं भुंजाहि ताव जा ताहिं सद्धिं विउले माणुस्सए कामभोगे, ततो
गजसुकुमा| पच्छा भुत्तभोगी विसयविगतवोच्छिनकोतुहल्ले अम्हहिं कालगतेहिं जाव पव्वइहिसि, तए णं से एवं व०-तहेव णं तं जाव किं पुण
लवृत्तं अम्मतातो! माणुस्सगा कामभोगा तहेव जाव अवस्सं विप्पजहियव्वत्ति, सेस तं चैव । तए णं तं अम्मापितरो एवं व०-इमे ते जाता ! अज्जगपज्जगपितुपज्जतागते सुबहू हिरन्ने य सुवने य कंसे य दूसे य विउले धणकणग जाव सन्तसारसावतेज्जे अलाभि जाव आसत्तमतो कुलवंसाओ पगामं दातुं पगामं भोत्तुं परियाभाएतुं तं अणुढाहि ताव जाता ! विपुले माणुस्सते इड्डिसक्कारसमुदए, ततो पच्छा अणुहूतकल्लाणे वड्डितकुलवंस जाव पव्वतिहिसि, तए णं से एवं व०-तहेव ण तं जाव किं पुण अम्मतातो ! हिरण्णे य| | तहेव जाव विप्पजहितव्वेत्ति, सेस तं चेव । तए णं तं अम्मापितरो जाहे णो संचाएंति बहूहिं विसयाणुलोमा आघवणाहि य |
पन्नवणाहि य जहा पुंडरीए जाव पब्वइहिसि, तए णं से एवं वयासी-तहेव णं तं जाव किं पुण अम्मतातो ! निग्गंथे पावयणे कीवाणं | एवं तहेव जाव पव्वतित्तएत्ति । तए णं से कण्हे इमीसे कहाए लढे समाणे जेणेव गयसूमाले तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालं आलिंगति २
॥३६॥ उच्छंगे निवेसेति, निवेसेत्ता एवं वयासी-तुमनं ममं जाता! सहोदरे कणीयसे भाता, तं मा णं तुम जाता! इयाणि जाव पव्वयाहि, अहं गं तुमे बारवतीए णगरीए महता २ रायाभिसेगेण अभिसिंचिम्सामि, तए णं से गयसमाले कण्हेणं एवं वुत्ते समाणे णो
Page #364
--------------------------------------------------------------------------
________________
श्री
आवश्यक चूर्णी उपोद्घात नियुक्ती ॥३६२॥
RA
सामिलाप ना लवृत्
SEASE ASKISISHA
आढाति णो परिजाणति, तए णं से कण्हे दोच्चपि तच्चपि तहेव भणति, तए णं से गयसूमाले कण्डं अम्मापियरो य दोश्चपि एवं व०- एवं खलु देवा! माणुस्सगा कामभोगा खलासवा जाव विप्पजहियव्वा, तं इच्छामि णं जाव पव्वतित्तएत्ति । तए पं तं गय- सूमालं ताणि जाहे णो संचातंति बहूहिं आघवणाहिं ४ आघविचए वा ४ ताहे अकामगाई चेव एवं व०-तं इच्छामो ते जाता एगदिवसमवि रज्जसिरिं पासित्तएत्ति, तए णं से गयसूमाले कण्हं अम्मापियरं च अणुयत्तमाणे तुसिणीए संचिट्ठति, तए णं से कण्हे कोडुबियपुरिसे सद्दावेति, सद्दावेचा एवं व०- खिप्पामेव भो गयसूमालस्स महत्थं महरिहं जाव रायाभिसेयं उचढवेह, एवं रायाभिसेगो भरहाभिसेगाणुसारेण विभासियव्वो, निक्खमणं सामिऽणुसारेणं इंदादिवज्जं, जाव कण्हे गयसमालं पुरतो कटु जेणेव अरहा अरिडणेमी तेणेव उवा० जाव णमंसित्ता एवं व०- एवं खलु भंते ! गयसूमाले खत्तियकुमारे अम्हें एगे पुत्ते इढे जाव किमंग पुण पासणयाए ? से जहा णामए उप्पलेइ वा पउमेति वा जाव सहस्सपत्तेइ वा पंके जाते जलसंवड्डे णोपलिप्पति पंकरएणं नोवलिप्पइ जलरएणं, एवामेव गयसूमालेऽवि कामेसु जाते भोगेसु संवड्डे णोवलिप्पति कामरएणं णोवलिप्पति भोगरएण | गोवलिप्पति मित्तनातिनियगसयणसंबंधिपरियणेणं, एस णं भंते ! संसारभउव्विग्गे भीते जम्मणमरणाणं इच्छति सामिणं अतिए जाव पव्वइत्तए, तं अम्हे णं एतं सामीण सीसभिक्खं दलयामो, पडिच्छंतु ण सामी सीसभिक्खं, अहासुहं देवाणुप्पिया!मा पडिबंध, तएणं से गयसूमाले सामिस्स उत्तरपुरस्थिमं दिसि गंता सयमेव आभरणादिता मुयति, देवती पडिच्छति, अणुसहूिँ दलयति | जहा सामिस्स कुलमहतरिता, जाव पडिगता, तए णं से पंचमुट्टियं लोयं करेत्ता सामि तिक्खुत्तो जाव णमंसित्ता एवं व.. आलित्ते णं भंते ! लोए, पलित्ते ण भंते ! लोए जराए मरणेण य, से जहाणामए केती गाहावती अयारंसि झियायमाणीस जे से
॥३६२॥
%
Page #365
--------------------------------------------------------------------------
________________
चूणों
तत्थ भंड भवति अप्पसारे मोल्लगुरुगे तं महाय आताए एगंतमवक्कमति, एस मे नित्यारिते समाणे पच्छा तूराए हिताए । आवश्यक
स हिताए भयाध्य सुहाए खमाए निस्ससाए आणुगामियचाए भविस्सति, एवामेव ममवि आता एगे भंडे इ8 कंते मणुने महग्घे जाव भंडकरंडग- सोमिलवृत्ते उपोदयातमू समाणे मा णं सीतं मा णं उहं मा णं खुहा मा ण पिवामा मा णं चोरा मा णं वाला जाव मा ण परिस्सहोवसग्गा फुसंतुत्ति- गजसुकुमानियुक्ती कटु एस मे णित्थारिते समाणे हिताए जाव संसारवोच्छेदणाए भविस्सति, तं इच्छामिण भंतेहि सयमेव पव्वावितं, एवं मुंडा. लवृत्त्रं
वितं सेहावितं सिक्खावितं सयमेव आयारगोयरविणयवेणइयचरणकरणजातामाताउात्तियं धम्ममाइक्खित, सामीवि तहेव कति ॥३६३!!
जाव धम्ममाइक्खति, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्वं एवं निसीतियव्वं तुयद्वियव्वं जियध्वं भासियव्वं, एवं उद्याय
उहाय पाणेहिं भूएहिं जीवहिं सत्तेहिं संजयेणं संजमियत्वं, अस्सि च णं अद्वै णो पमादेयम्ब, तए णं से तहारूवं धमिय उवदेस ५ सम्म संपडिच्छति २ जाव तमाणाए तहा संजमति, एसे जाते इरियासमिए जाव निग्गथं पावयणं पुरओ काउं विहरति ।
तए णं से जे चेव दिवसं पव्वइते तस्सेव दिवसस्स पच्छावरण्हकालसमसि जेणेव अरहा अरिट्ठणेमी तेणेव उवागच्छति २ तिक्वत्तो वंदति २ एवं व०- इच्छामि गं भंते ! तुम्भेहिं अन्भणुनाए महाकालंसि सुसाणसि एगराइयं महापडिम उवसंपज्जिचाणं विहरिचए, अहासुहं, तए णं से हटे जाव सामि वंदित्ता तंमि मसाण थंडिलं पडिलेहेत्ता ईसिं पब्भारगतेणं कातेणं जाव दोवि पादे साह? एगरातिय महापडिमं उवसंपज्जित्ताणं विहरति । इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाए बारवतीओ बहिया पुबनिग्गए, तं गद्देऊण पडिनियत्तमाणे संझाकालसमयंसि पविरलमणूसंसि गयसूमालं तहा पासति, पासित्ता तं वरं सरति २ आसु
॥३६॥ दारुते जाव एवं मन्नित्था-एस णं भो गयखुमाले अपत्थिय जाव परिवज्जिते जेणं मम धयं सोम्म दारियं बालं अपहप्पमं अकयवे
KASEKASASAKASH
Page #366
--------------------------------------------------------------------------
________________
+
भयाध्य सोमिलवृत्ते गजामा
चूर्णी
लवृत्तं
श्री . मणस्सं विप्पजहिता मुंडे जाव पव्वतिते, तं सेयं खलु ममं एयस्स वेरनिज्जातणं करेत्तए, एवं संपेहेति २ दिसापडिलहण करेतिर आवश्यकता सरस मत्तिय गेण्हति २ तस्स मत्थए मत्तियापालिं बंधति बंधित्ता जलंतीओ चिगतामा पप्फुल्लकेसुयसामाणे खदिरंगाले कमल्लणं उपोद्घात
गेण्हति २ तस्स मत्थए पक्खिवइ, भीते ६ ततो खिप्पामेव अवक्कमति अवक्कमित्ता जाव पडिगते । तए णं तस्स गयसूमा-
लस्स सरीरगंसि यणा पाउन्भूता उज्जला जाव दुरहियासा, तं सो सोमिलस्स मणसावि अप्पदुस्समाणे जाव सम्मं अधियानियुक्तो
से सेति, तए णं तस्स सुभेणं परिणामेण पसत्थेणं अज्झवसाणेण लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं खएण कम्मरयविकिरण॥३६४॥ कर अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलवरणाणदंसणे समुप्पने, ततो पच्छा सिद्धे जाव पहीणे। तत्थ णं आहासंनिहितहिं
देवेहिं सम्म आराहितेत्तिकटु दिव्वे सुरभिगंधोदयवासे बुढ़े दसद्धवन्ने कुसुमे निवादिते चेलुक्खेवि कते दिव्वे य गीतगंधब्वणिणादे कते यावि होत्था । तए णं से कण्हे कल्लं पाउ जाव वंदपरिक्खित्ते बारवई मज्झमज्झेण सामितेणं निग्गच्छति, तत्थ य | एगं पुरिसं पासइ- जुन्नं जाव जराकिलंत महइमहालयाओ इट्ठगरासीओ एगमेग इट्टगं गहाय बहिया रत्थापहातो अंतो गिहसि अणुप्पवेसमाण, तए ण कण्हे तस्स अणुकंपणट्टयाए हत्थिखंधवरगते चेव एग इट्टगं गेण्हति गेण्हित्ता जाव गिहंसि अणुप्पवेसेति, तए णं अणेगेहिं पुरिससहस्सेहिं से इट्टगरासी खिप्पामेव अणुप्पवेसिते, तते णं से कण्हे जाव सामि वंदति वंदित्ता अवसेसे अणगारे वंदति वंदित्ता गयसमालं अपासमाणे सामितण एवं वदासी- कहि ण भते : से मम सहोदरए ? जेण वंदामि, तए णं सामी एवं वयासी-साहिते णं कण्हा! गयसूमालेण अणगारेणं अप्पणो अढे, कहं ण भते!०१, एवं खलु कण्हा! गयसूमाले कल्लं सव्वं कहेति जाब विहरति । तए णं तं एगे पुरिसे पासति, पासित्ता आसुरुत्ते दिसालोयं करेता सरसं मत्तिय गेण्हति सेस तं चेव जाव
SAGARMATHAKREGS
ॐॐॐ
॥३६॥
Page #367
--------------------------------------------------------------------------
________________
आवश्यक
चूणों
उपोद्घात नियुक्ती
पहाणे । एवं खलु कण्हा ! जाव साहिते अप्पमो अडे । तए मं कण्हे एवं वयासी-केस णं भंते ! से पुरिसे अपत्थिय जाव परिव- भयाध्य ज्जिते जेणं ममं सहोदरस्स अणगारस्स एवं करेति ?, सामी आह-मा णं कण्हा ! तुमं तस्स पयोसमावज्जाहि, एवं खलु कण्हा !|सोमिलवृत्ते तेणं तस्स साहेज्जे दिने, कह ण भंते !०, से णूणं कण्हा तुम ममं वंदए आगच्छमाणे एगं पुरिसं तं चेव जाव पवेसिते, जहाणं
गजसुकुमा
लवृत्तं तुमे तस्स साहेज्जे दिने एवामेव गयसूमालस्सवि अणेगभवसयसहस्ससंचित कम्मं उदीरमाणेणं-बहुकम्मनिज्जरत्थकारे दिने, से गं भंते ! पुरिसे मए कहं जाणियव्वे ?. जे णं कण्हा तुम णगरं अणुपविसमाणं पासित्ता ठितए चेव हिदयभेदेण कालं करिस्सइ तं नं जाणेज्जासि, एस भे, सेणं अपतिवाणे नरए णेरइत्ताए उवधज्जिहि । तए णं से कण्हे सामि वंदित्ता जाव जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, सोमिलेवि य णं पभाते चिंतेति एवं खलु कण्हे अरंहतो वंदति, निग्गते णं, णातमेतं अरहता, सिडमेतं भविस्सइ कण्हस्स, तं ण णज्जति कण्हे ममं केणइ कुमारेण वा मारेस्सतित्तिकटु भीते ५ सगाओ गिहाओ पडिणिक्खमति २ वारवतीए इतो ततो आधावमाणे कण्हस्स पुरतो सपडिदिसि हव्वमागते, तए णं से कण्हं सहसा पासति पासित्ता भीते ५ जाव कालं करेति २ धरणिं जाव संनिवतिते, कण्हेणं दिडे, णातो, तएणं कण्हे आसुरुते जाव एवं वयासी-एस णं भो जाव परिवज्निते जेणं ममं सहोदरे अणगारे अकाले चेव जीविताओ ववरोविते, तं बारवतीए एतं घोसेत्ता पाणेहिं एतं अंछवियाँछ कारेत्ता तं ठाणं पाणिएणं अन्भुक्खेत्ता जाव पच्चप्पिणह, तेऽवि तहेव करेंति । तए णं कण्हे तस्स सव्वस्सहरणं करेति, करेत्ता पुत्तदारे य से वस्से ठवेति, ठवेत्ता समुद्दविजयादीर्णतेण गंता सव्वं परिकहेति, तए णं तं दसारकुलं पवगवेगवित्तासित पिव णागभवणं वाउली-12 भूतं गतसूमालस्स मणोरहचरिमनिबद्धं च, एवं कण्हसमासणं च गन्भं च जं बालभावं च जोव्वणं च पव्वज्जं च पडिमं च जाव
3543434345433
ACCX
Page #368
--------------------------------------------------------------------------
________________
निमित्तैरायुर्भेदः
श्री
नेवाणचरिमनिबंधं च उकित्तमाणं २ महता २ सदेणं कुहुकुहुकुहस्स परुन्नं जाव कालंतरेण अप्पसोगं जातं यावि होत्था । एवं आवश्यक अंतगडदसासु ॥ निमित्चूर्णी
___ दंडकससत्थरज्जू० ॥८-२१७२५।। मुत्तपुरिसनिरोहे०॥८-३।७२६॥ दंडेहिं ताव पिट्टितो जाव मतो, एतं निमित्तं, एवं उपोद्घात नियुक्ती
| सव्वत्थ विभासा । एतेहिं निमित्तेहिं वाघातो आउयस्स भवति, आहारे जो अतिबहुतण मरति, तत्थ मरुएण दिढतो-सो अट्ठारस |
वारा भुचो पच्छा सूलेण मतो । अन्नो अणहारेण मतो । विसेण वा संजुत्तं जो आहारं भुजति । वेयणा अच्छिवेयणादी सीतादी ॥३६६॥ वा । परघातो विज्जुए वा तडीए वा पेल्लियस्स। फासे जहा तयाविसेण सप्पेणं छित्तेणं विसं चडति, जहा वा बंभदत्तस्स इस्थि
रयणं तंमि मते पुत्तण भणित-मए सद्धिं भोगे अजाहि, तीए भणितं-ण तरसि, ण पत्तियति, ताहे तीए घोडतो आणाविओ, पट्टीए आलिद्धो, कसओ कडिं णीतो जाव सव्वो गलितो, ताहे सुक्कक्खएणं मतो, तहवि ण पत्तियत्ति, ताहे लोहपुरिसो आणीतो ताहे उवसन्तो जाब विलीणो। आणापाणुनिरोहेणं जहा छगलगादी। एस सत्तविहो आयुउवघातो । एवमादीहिं जे सोबक्कमा तेर्सि आयुवाघातो भवति, सेसाणं ण उवकामिज्जति । के पुण सोवकमा निरुवक्कमा वा ?, नेरइया देवा असंखज्जवासाउगा तिरिया मणुया य उत्तमपुरिसा चरिमसरीरत्ति, सेसा भतिया, देवा णारया असंखज्जवासाउया य छम्माससेसाउया आउगाणि बंधति, कापरभविआयुआणि, सेसा तिभागसेसाउया निरुवकमा, जे ते सोवकमा ते सिया तिभागसेसाउआ परभविआयुअंपकरेंति सिय
तिभागतिभागवसेसाउआ सिजतिभाग ३ सेसाउआ पकरेंति, कोऽनयोः प्रतिविशेषः १, इमाणं संनिचयो तिव्वोइमाण सो सिढिलो, सोक्क्कमस्स उववनमेत्तस्स आरद्धं जत्थ रुव्वा (च्च ) ति तत्थ ओयट्टिज्जति, निरुवकर्मण अवस्सं तं ठाणं पावियच्वं । तिभागो
SHASHISHERERSEASREENERS
A%ERENERA
&
॥३६६॥
Page #369
--------------------------------------------------------------------------
________________
देशकाल
कालो
श्री आवश्यक
चूर्णी I उपोद्घात नियुक्ती ॥३६७॥
वीप्सार्थः, अणेगे तिभागा होति जावतीएहि आउयं विभागं देति । जो एगसि भाए बट्टति तत्थ आलावतो, जे जीवे असंखेज्जद्ध पविढे सब्बनिरुद्धो सआउते सबमहतीए आउयबंधगद्धवाए चरिमकालसमयसि वट्टमाणे जहनिय सो अपज्जत्तगनिष्पतिं निवत्तेति, | एसस्स भागस्स हेवा ण तरति आउयं बंधिउं, तेण य सव्वजीवाणं आउबंधो अणाभोगभिनिवित्तिओ, तेण सो अंतोमुहुत्तिओ, आवलियाएवि अंतो । आह-जति आउयधो उवकामिज्जति तेण कयविप्पणासो अकयन्भागमो य होइ, कहं ?, जेण वाससय आउयं बद्धं, सो तं सव्वं आउयं न भुंजति जहा तेण कयविप्पणासो, तस्स य तत्थं मारिब्बए जं आरओ मरति तेणं अकयभागमो भवति, एस यदि दोसो भवति तो णत्थि मोक्खो, मोक्खगयावि पडंतु, उच्यते-नायमस्माकमुपालंभः, एकोऽवि दोसो न भवति, कहं ?, जेण तं सव्वं वेदेति, कहं , पलालवट्टिदिद्वैतसाहणा, जहा पलालवट्टी हत्थसयदीहा अंते पलीविया चिरेण डन्झति, वेंटिया तक्खणा वेव इज्झति, एसो से उवणतो, अह्वा अग्गिकव्याधिनिदर्शनात् फलपाचननिदर्शनाच्चेति । इयाणि देशकालकालः । देशकालो नाम प्रस्तावः । सो दुविही--पसत्थो अप्पसत्था
निम्मच्छियं महुं० ॥८-५७२९॥ पसत्थो जहा भिक्खस्स कालो, सज्झायस्स तबस्स णाणादोणं वा । एवमादि ।। तत्थनिधूमगं च गामं०॥८-४७२८।। महिलातित्थं णाम निवाणतडं । एस पसत्थो देसकालो । इयाणिं कालकालो, कालकालो नाम मरणकालो, अन्ने भणंति-कालकस्य सत्त्वस्य कालधर्मणा संयोगो यः स कालकालो भवति । तत्थ कालकाले
___कालेण कतो कालो० ॥८-६७२९।। पमाणकालो दुविहो-दिवसप्पमाणकाले य रत्तिप्पमाणकाले य, चउपोरुसिये दिवसे चतुपोरुसिया राती भवति, उकोसिया अट्टपंचममुहुचा दिवसस्स वा रातीए वा पोरुसी भवति, जहनिया तिमुहुत्ता दिवसस्स वा
SARKAR
SAKAKARIES
॥३६७॥
Page #370
--------------------------------------------------------------------------
________________
कालद्वारं
श्री 18 रातीए वा पोरुसी भवति, जदा णं भंते ! उक्कोसिया अड्डपंचममुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति तदा णं कतिभागआवश्यक मुहुत्तभागेणं परिहायमाणी य २ जहनिता तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति?, जया वा जहनिया तिमुहुत्ता दिवचूर्णी
सस्स वा रातीए वा पोरुसी हवति तदा णं कतिभागमुहुत्तजोगणं परिवद्धमाणी य २ उक्कोसिया अड्डपंचममुहुत्ता दिवसस्स वा उपोद्घात नियुक्ती
रातीए वा पोरुसी भवति ?, सुदंसणा! जदा णं उक्कोसिया अड्डपंचममुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति तदा गं बा
वीससयभागमुहुत्तभागेणं परिहायमाणी २ जहनिया तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति, जया वा जहनिया ॥३६८॥ तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति तया णं बावीससतभागमुहुत्तभागेण परिवड्डमाणी २ उक्कोसिया अद्धपंचममुहुत्ता
दिवसस्स राईए वा पोरुसी भवइ । कया णं भंते ! उक्कोसिया अद्धपंचममुहुता दिवसस्स वा रातीए वा पोरुसी भवति ?, कया वा जहण्णा तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति ?, सुदंसणा! जया णं उक्कोसए अट्ठारसमुहुत्ते दिवसे हवइ जहनिया दुवालसमुहुत्ता राती हवइ तदा णं उक्कोसिया अड्डपंचममुहुत्ता दिवसस्म [वा रातीए वा ] पोरुसी भवति, जहनिया तिमुहुत्ता रातीए पोरुसी भवति, जदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्ण दुवालसमुहुत्ते दिवसे भवति तदाणं उक्कोसिता अपंचममुहुत्ता रातीए पोरुसी भवति, जहनिया तिमुहत्ता दिवसस्स पोरुसी भवति ।। कया णं भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति ? जहनिया दुवालसमुहुत्ता राती भवति ?, कदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति ? जहन्नए वालसमुहुत्ते दिवसे भवति ?, सुदंसणा! आसाढपुनिमाए उकोसए अट्ठारसमुहुते दिवसे मवति, जहनिया दुवालसमुहुत्ता रादी भवति, पोसपुन्निमाए णं उकोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । अत्थि णं भंते ! दिवसा य रातीतो य
AAKASARORAKHNAKASH
CARSAॐॐॐ
॥३६८॥
Page #371
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती ॥३६९॥
क्षेत्रद्वारे महासेन वने सूत्र रचना
SWACHHETRENSE
|समा चेव भवंति?, हंता अत्थि, कया णं भंते ! दिवसा य रातीतो यसमा चेव भवंति ?, सुदंसणा!चत्तासोयपुनिमासु णं, एत्थ णं दिवसा य रातीओ य समा चेव भवंति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति, चतुभागमुहत्तभागूणा चउमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति । सेत्त पमाणकाळे । एवं जहा महावले सव्यं ।। वनकालो जो कालतो वनो, भावकालो छण्हं भावाणं जस्स जस्स जो कालो ठितिविसेसो पज्जवा सा, एसो वा एगगुणकालगादी, तत्थ ओदतितो अत्थेगतितो अणादीओ अपज्जवसितो, अत्थेगतितो अणादीतो सपज्जवसितो, अत्थेगतितो सादीओ सपज्जवसितो य, खतितो सादीओ अपज्जवसितो, णवरं दाणादिलद्धिपणयं चरितं च सादीओ सपज्जवसिदो, खतोवसमिओ जहा उदयितो, पारिणामिओ दुविहो- सादीओ वा सपज्जवसिओ पुग्गलत्थिकातादी, अणादीयो वा अपज्जवसितो आगासादी, एत्थ जा जस्स भावस्स संचिट्ठणा ठिती अंतरं वा सो भावकालो, अहवा णाणदंसणचरित्ताण जो कालो सो भावकालो, तत्थ उदायियो भावो अभवियाण मिच्छादयो भावा अणादीया अपज्जवसिया, भवियाणं ते चेव मिच्छत्तादयो अणादीया सपज्जवसिया, णारगादी सादी सपज्जव०, उवसमिओ पुण उवसामगढिमादी पडुच्च सादी सपज्जवसितो, खइओ सम्मत्तणाणदंसणसिद्धत्ताई पडुच्च सादी अपज्जवसितो,खओवसमिओ णाणाई केवलवज्जा सादी सपज्जवसिता, मतिअन्नाण- सुयअन्नाणा भव्वाणं अणादी सपज्जवसिया, ताई चेव अभव्राणं अणादी अपज्जा, पारिणामिओ पोग्गलधम्मो सादी सपज्जव०, धम्माधम्मागासत्थिकाया पारिणामिएण भावेण अणादी अज्जव०, एस भावकालो।
SRIRSAR
Page #372
--------------------------------------------------------------------------
________________
A
श्री
रचना
चूर्णी
एत्थ कतरेण अधिकारो ?, एत्थ पमाणकालेण अधिकारो, तत्थवि दिवसपमाणकालेण, तत्थवि पढमपोरुसीए मासितं, आवश्यक
एस तुसद्दत्थो, भावकालेवि सति तेण खतोवसमिएण य अधिकारो, सेसाणि विकोवणडाए भणिताणित्ति । इयाणि खेत्त, क्षितोत्राणं
| क्षेत्र, तं चउबिह- नामस्थापने पूर्ववत् । दव्वखेत्तं महसेणवणुज्जाणं, भावखेत्तं गणधरा उपोद्घात द्रा नियुक्ती
वइसाहसुद्ध०॥८-११॥७३४॥ खइयम्मि० ॥८-१२॥७३५॥ तं कहं गहितं गोयमसामिणा ?, तिविह(तीहिं) निसज्जाहिं
चोद्दस पुव्वाणि उप्पादिताणि । निसज्जा णाम पणिवतिऊण जा पुच्छा । किं च वागरेति भगवं? 'उप्पन्ने विगते धुर्वे, एताओ ॥३७०॥
| तिनि निसज्जाओ, उप्पनेत्ति जे उप्पनिमा भावा ते उवागच्छंति, विगतेत्ति जे विगतिस्सभावा ते विगच्छंति, धुवा जे अविणा
सधम्मिणो, सेसाणं अणियता णिसज्जा, ते य ताणि पुच्छिऊण एगतमं ते सुत्तं करेति जारिसं जहा भणितं । ततो भगवं अणुभ | मणसी करेति, ताहे सको वइरनामे थाले दिव्वगंधगंधिकाणि चुन्नााण छोण सामि उवगतो, ताहे सामी सीहासणाओ उडेत्ता | | पडिपुण्णमुढि केसराणं गेण्हति, ताहे गोयमसामीप्पमुहा एकारसवि गणहरा तीसी ओणता परिवाडीए ठायंति, ताहे देवा आउ-12 | ॥३७०॥ ज्जगीयसदं निरंभति, पुव्वं तित्थे गोयमसामिस्स दव्वेहिं पज्जवेहि अणुजाणामित्ति चुनाणि सीसे छुमति, ततो देवताणिवि चुभवासं पुप्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेत्ता णं अणुजाणति । एवं सामातियं गोयमसामिस्स अणंतरणग्गतं, सेस परंपराए । एवं सामातियं निग्गत, खेत्तत्तिदारं गतं । इयाणिं पुरिसेत्ति दारं । पुरं नाम सरीरं, पुरे शयनात् पुरुषः तस्स दसविहो निक्खेवो । णामट्ठवणाओ गताओ।
MASALASSANG
ॐ
Page #373
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती ॥३७१॥
क
... दवाभिलाव०॥८-१३॥७३६॥ दव्वपुरिसो दुविहो- आगमतो नोआगमतो य, आगमतो तहेव, णोआगमतो तिविधो
अर्थ पुरुष जाणगसरीर ३, वतिरित्तो तिविहो- एगभविओ बद्धाउओ अभिमुहनामगोत्तो, अहवा दवपुरिसो दुविहो-मूलगुणनिव्वत्तपुरिसो
X-मम्मम
कथा य उत्तरगुणनिव्वत्तपुरिसो य, मूले सरीरं उत्तरे चित्रकं, अभिलावपुरिसो घडो पडो रधो, बिंब(चिंध)पुरिसो महिला पुरिसनेवत्थेण | नेवत्थिता, प्रजननसहितो वा नपुंसकः, वेदपुरिसो पुरिसवेदं ना वेदेति, धम्मपुरिसो साधू, अत्थपुरिसो मम्मणपण्णिओ, कोऽर्थः| सारक्खणपिंडणसमत्थो॥
तेणं कालेणं तेणं समएणं रायगिहे सेणिओ चेल्लणा देवी, मम्मणो पंनिओ, अणेगा तस्स पनवाडा, अन्नदा मट्ठासरिसं पडति, राया य ओलोयणे देवीय समं अच्छति, ण कोति लोगो संचरति । ताहे रायाणि पेच्छति मणसं णदीओ बुडित्ताणं किंपि गेहंतं, ताहे भणति-"मासरष्टभिरबा च, पूर्वेण वयसाऽऽयुषा । तत् कर्तव्यं मनुष्येण, यस्यांते सुखमेधते ॥१॥" सो य अल्लग उकडति, मा पणएण उच्छाइज्जिदितिीत्त । देवी रायाण भणति-जहा णदीओ तहा रायाणोऽवि, कह , जहा णदीतो समुई पाणियभरितं पविसंति, एवं तुम्भेऽवि ईसराणं देह, ण दमगदुग्गयाणं, सो भणति--कस्स देमि १, ताहे सा तं दरिसेति, ताहे। मणुस्सेहिं आणावितो, रना पुच्छितो, सो मणति-बइल्लो मि बितिज्जओ णत्थि, राया भणति-जाह गोमंडले, जो पहाणो बतिल्लो |तं से देह, तेहिं दरिसिता, सो भणति--ण एत्थ तस्स सरिसतो अस्थि, तो केरिसओ तुज्झ ?, मणूसा गता, जाव रनो घराणुरूवं घरं
॥३७१॥ भतिणीता, तेण जेमाविता, ताहे से तेण सिरिघरे सव्वरयणामओ बइल्लो दरिसितो वितिओ य अद्धकतओ य, तेहिं रमओ निवेदितं,
FEACॐ
Page #374
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥३७२॥
राया विम्हिओ भणति--अहंपि ता तं पेच्छामि, पनिओ भणति--सत्तमे दिवसे, ताहे जहा सालिभद्देण आयोतितं एवं तेणवि सक्कारेत्ता संतेपुरं रायाणं तोसिय घरं अतिणीओ मणिरयणपणासितंधकारं, एगं च निम्मायं, बीयस्स य सिंगाणि कुकह पट्ठी य अणिम्मविता, ताहे विम्हितो भणति सच्च मम णत्थि एरिसो, धन्नोऽहं जस्स मे एरिसा मणूसा, ताहे उस्सुको कतो, राया तेण विपुलेहिं मणिरयणेहिं पूजिओ । एस अत्थपुरिसो || भोगपुरिसो चक्कवट्टी । भावपुरिसो जो जीवो अवगतवेदो पगतित्थो । एत्थं भावपुरिसेण वेयपुरिसेण य अहिकारो, सेसा विकोवणट्टाए । भावपुरिसो सामी वेदपुरिसो गोयमसामी । पुरिसेत्ति दारं गतं ॥
इयाणि कारणं, तं चउव्विहं णामदुवणाओ गताओ, दव्वकारणं दुविहं तदव्वकारणं अन्नदव्वकारणं च तद्द्रव्यकारणं घटस्य मृत्पिंडः, अन्यद्रव्यकारणं चक्रदंडसूत्रोदकपुरुषप्रयत्नादयः, अथवा द्रव्यकारणं द्विविधं समवायिकारणं असमवायिकारणं च, समवातिकारणं पटस्य तंतवः, तंतुसु पडो समवेत इति, असमवायिकारणं वेमनलका अंछनिकातुरिविलेखनादीनि अहवा निमित्तकारणं च नैमित्तिककारणं च, कडस्स वीरणा निमित्तं, नैमित्तिकानि पुरुषप्रयत्नरज्जुकीलकादीनि, एवं घटपटादीनामपि । अथवा इदं षड्विधं द्रव्यकारणं, कारणति वा कारगंति वा साहणंति वा एगट्ठा, तंजहा कर्ता करणं कर्म संप्रदानमपादानं संनिधानमिति, तत्र निदर्शनं घटभावे कर्ता कुलालः, क्रियानिवर्तक इति, करणं दंडाद्युपकरणं, क्रियानिवर्तनमिति, कर्मणि निर्वर्त्यो घट एव, क्रियमाणक्रियया व्याप्यमान इति, संप्रदानं यदर्थं करणं, यन्निमित्तमसौ क्रियते, क्रियया व्याप्यते यनिमित्तमिति, यत्प्रयोजनमंगीकृत्येत्यर्थः, अपादानं मृत्, पिण्डेऽवधिरिति, सन्निधानमधिकरणमाधार इति, स च देशदेशकालादि, यथा
कारणद्वार
॥ ३७२ ॥
Page #375
--------------------------------------------------------------------------
________________
चूर्णों
चक्रमस्तकादी स्वप्रस्तावे च निष्पद्यते घट इति, एवं पटादावपि भाव्यं । भावकारणं दुविहं-पसत्थं अपसत्थं च ।
प्रत्यय आवश्यक Pा तत्थ र्ज अप्पसत्थं तं संसारस्स, तं एगविहं वा दुविहं वा तिविहं वा चउ०पंच० छव्विहं वा, एवमादि बहुप्पगारं वा, तत्थ
लक्षणद्वारेउपोद्घात असंजमो संसारस्स एगविहं कारणं, पयत्तवतो पावकम्मेहिंतो नियत्ती संजमो, तविवरीतो असंजमो, दुविहे-अनाणं अविरती य, नियुक्तौ तिविहं अन्नाणं मिच्छत्तं अविरती य, एवं विभासा । पसत्थं मोक्खकारण, एगो संजमो, दोनि-विज्जा चरणं च, त्रीणि ज्ञानद
शनचारित्राणि, एवं विपरीतं विभासा । अहवा जत्तियाणि असंजमट्ठाणाणि ताणि संसारस्स, संजमट्ठाणाणि मोक्खस्सत्ति, एत्थ ॥३७३॥
पसत्थभावकारणेण अहिगारो । कहं ? - ला तित्थगरो किं कारण भा०॥८--१९७४२॥ तं किह वेदेयव्वं, अगिलाए धंम कहेंतेणं पव्वावेंतेण सिक्खातेण य, नातं च कहिं बद्धं- किह वा बद्धं १, तित्थगरभवग्गहणाओ ततियं भवग्गहणं ओसकतित्ताण, नियमा मणुयगतीए, नियमा सम्मद्दिट्टी 8| तिण्हं अन्नतरो संजतो वा असंजतो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसणपुंसतो वा, सुक्कलेसो उत्तमसंघयणो अच्चंतं विसु |ज्झमाणपरिणामो, तत्थ बद्धं वेदेयव्वं, कहं बद्धं . वीसाए कारणेहिं बद्धं । | नियमा० ॥८-२११७४४॥ गोयममादा० सामादियं ॥८-२२१७४५।। णाणनिमित्तं, गाणं किं निमित्तं ?, सुंदरमंगुलाणं 8| भावाणं उवलद्धिनिमित्त, सुंदरमंगुलभावा किं निमित्तं उवलब्भंते ?, तेहिं उवलद्धेहिं पवित्ती निवित्ती य भवति, सुमेसु पवित्ती| 31॥३७॥ है असुभेसु निवित्ती, पवित्तिणिविचिओ य संजमतवनिमित्त, संजमतवा अणासववोदाणनिमित्तं, अणासववोदाणा अकिरियानिमित्त,
RSSIKSHAR
5-55-ॐॐॐॐॐ
Page #376
--------------------------------------------------------------------------
________________
चूणों
अकिरिया असरीरतानिमित्तं, असरीरता सिद्धिनिमित्त, सिद्धी अन्याबाहकारणं इत्यर्थ सामाइयं सुगंति । अहवा ताओ गाहाओ। लक्षणद्वार आवश्यकता कारणंति दारं गतं । इयाणिं पच्चओ, सो चउविहो--णामढवणाओ गताओ। दवपच्चओ जो कम्हिवि संकिब्जवि सो
| तेसिं पच्चयं करेति, तेल्ले तत्तमासगं उक्कड्डति, जति अकारी तो ण डज्झति, फलादिणा वा दब्वेण पच्चयं करेति, दष्वपच्चओ उपोद्घात नियुक्तो
| एवमादि, भावपच्चतो तिविहो- ओहि०मण केवलणाणं च, अहवा को पच्चओ अरहतो जेण मते जहत्थमिदं भणितं, को वा
| गणहराणं जेण एस जहत्थं भणति तो अम्हे णिसामेमो, एवमेतं न अन्नहा इति ?, भन्नति॥३७४॥
| केवलणाणित्ति अहं० ॥८-२७॥७५०।। एतसिपि पच्चयो, 'वीतरागो हि सव्वन्नू , मिच्छा णेव पभासति । जम्हा तम्हा वती तस्स, तच्चा भूतत्थदरिसणी॥१। ति । पच्चएत्ति दारं गतं । इयाणिं लक्खणेत्ति दारं, लक्खिज्जति जेण तं लावणं, च चोदसविहं, नामस्थापने पूर्ववत्, दब्बलक्खणं जहा अग्गिस्स उण्हता खडस्स मधुरता एवमादि, अहवा आपो द्रवाः स्थैर्यवती वा | | पृथिवी [वृत्तं] सारिसलक्खणं यथा- अस्मिन् देशे घटा ऊर्ध्वग्रीवा अधस्तात्परिमण्डला विकुक्षिणः तथाऽन्येष्वपि देशेषु, सामान्यलक्षणं अप्पितववहारिगं अणप्पितववहारिगं च, अप्पितववहारिंग जहा पढमसमयसिद्धो पढमसमयसिद्धस्स सिद्धत्तणेण अप्पितववहारितो, अवंतरसामन्त्रेण समाण इत्यर्थः, अनो अणप्पितववहारिको, तेण सामनेग ण समाणो, अनेण समान इत्यर्थः, एवं ५॥३७॥ घटपटरथसपात्या भावाः। अह्वा इमो पगारो- गमितं प्रदर्शित उपनीतं अर्पितमित्यर्थः, अर्पितववहारिगं जहा सिज्झमाणो आदिट्टो एगसमयसिद्धस्स सिद्धसणेण समाणो, अणप्पितववहारिगं जहा एगो सरिसवो तहा बहवे, जहा बहवे तहा एगो सरि
ASESORAS
54ऊॐ
Page #377
--------------------------------------------------------------------------
________________
लक्षणद्वारं
श्री आवश्यक चूर्णी
उपोद्घाता नियुक्ती
॥३७५॥
सवो, एस बितिओ पगारो सामनलखणस्स । आगारलक्खणं अणगविहं गंतुमागारं देति भोत्तुमागारं देति सोत्तुमागारं देति, पर्य | वक्तुं द्रष्टुमित्यादि, कहं गंतु-अवलोयणा दिसाणं वियंभणं साडगस्स संठवणा | आसणासढिलीकरणं पट्टितलिंगाणि चचारि का॥१॥ भोतं-निज्झाति भोयणविधि वदणं पस्संदते य से बहुसो । दिट्ठी य भमति तत्थेव पडति छायस्स (बुभुक्षितस्य) लिंगाणि ॥१॥ रसणं वा विक्रियते ततोहुत्तं वा पुलोएति । सोतुं जहा 'ओहीरते य णिद्दाति तस्सविय सइयकामयतस्स । दुहियस्स
ओमिलाइ मज्झत्थं वीयरागस्स ॥१॥ द्रष्टुं जहा- आगारेहिं सुणेमो णाणावन्नेहिं चक्खुरागेहिं । जणमणुरत्तविरत्तं पहढचिचं च | दुटुं च ॥१॥ आकाररिंगतैर्भावैः, क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैश्व, गृह्यतेऽन्तर्गतं मनः॥२॥ अच्छीणि चेव जाणंति ॥३॥ रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स | दुहियस्स ओमिलायति गंतुमणस्सुस्सुया होति ॥ ४ ॥ गंतुं पडिआगतलक्खणं चउव्विहं-पुरतो वाहतं पच्छतो वाहतं दुहतो वाहतं दुहतो अवाहत, पुरतो वाहतं जहा-जीवे भंते ! नेरतिते ? नेरतिवे | जीवे?, गोयमा! जीवे सिया नेरतिते सिय अनेरतिते, नेरतिते पुण नियमा जीवें। पच्छतो वाहयं जहा 'जीवति भंते ! जीवे ? जीवे जीवति ?, गोयमा ! जीवति ता नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति ?, दुहओ वायं जहा 'भवसिद्धिए गं भंते ! नेरतिते ? नेरइए भवसिद्धिए १, गोयमा ! भवसिद्धिए सिय नेरतिते सिय अनेरतिते, नेरतितेऽवि सिय भवासद्धिए सिम अभवः सिद्धिते, दुहतो अव्याहतं जहा-जीवे भंते ! जावे ?, जीवे जीवे ?, गोयमा जीवे नियमा जीवे, किमुक्तं भवति?-जीव उपयोगः, उपयोगोऽपि जीवः। णाणतीलक्खणं चउविहं, दब्बतो ४, दवणाणची दुविहा- तद्दव्वणाणत्ती अन्नदव्वणाणत्ती य, तद्दव्वणाणची जहा
उन्कसपब्व
॥३७५
Page #378
--------------------------------------------------------------------------
________________
लक्षणद्वारं
आवश्यक चूर्णी
उपोद्घात नियुक्ती
॥३७६॥
LSSSS
परमाणुपोग्गले परमाणुपोग्गलस्स दव्वतो णाणा, अन्नदव्वणाणत्ती परमाणुपोग्गले दुपदेसियादीण दव्वतो नाणा, एवं दुपदेसियाणवि भावेयव्वं, एवं खेत्तओ एगपदेसोगाढादाणा, कालओ एगसमयद्वितीगादीणा, भावओ एगगुणकालगादीणा तन्नाणत्ती अन्नदव्वजाणत्ती य भावेयव्वा।अन्ने भणंति-तहव्वणाणत्ती जहा परमाणुपोग्गले परमाणुपोग्गलस्स, (अण्ण) दव्यतो अणाणत्ती परमाणुपोग्गले परमाणुपोग्गलवतिरित्तस्स, दव्वतो णाणत्तीअणाणत्तिउभयादेसेणं अवत्तव्वं, एवं दुपएसियादि जाव दसपदेसितो तिधा | भाणियब्वो, एवं तुल्लअसंखेज्जपदेसिओ, एवं तुल्लअणतपदेसिओ उ, खेत्ततो एगपदेसोगाढ पोग्गले एगपदेसोगाढवतिरित्तस्स |पोग्गलस्स खेत्तओ णाणती एवं जाव तुल्लअसंखेज्जपएसोगाढेत्ति, एवं कालतोवि भाणियवं, भावतो एगगुणकालगादी, जं से |णाणत्तं सा से णाणत्ती, जं से अणाणत्तं सा से अनापत्तीति ।
निमित्तलक्षणं अटुंगमहानिमित्त, तंजहा- भोमुप्पातं सुविणंतलिक्खं अंगं सरं लक्खणं बंजण, उप्पादलक्खणं अप्पितवव| हारितं अणप्पियववहारियं, अप्पियववहारियंति वा विसेसादिवति वा एगट्ठा, तन्विवरीतमियरं, तत्थ अप्पितं जहा पढमसमय| सिद्धो सिद्धत्तणेण उप्पन्नो, अणप्पितो जो जेण भावेण उप्पनो। विगतिलक्खणं दुविहं- अप्पितवव० अणप्पि०, अप्पियं जहा चरिमसमयभवसिद्धिओ भवसिद्धियत्तणेणं विगतो, अणप्पितं जो जेण भावेण विगतो। वीरियलक्खणं, वारियति वा सामत्थंति वा सत्तीति वा एगट्ठा, जहा वायामलक्खणो जीवो, तेसु तेसु भावेसु यस्मादुत्पद्यते, विरियति बलं जीवस्स लक्खणं, जं च जस्स सामत्थं दबस्स चित्तरूवं जहा विरियं महोसहादीणंति । भावलक्खणं छविहं-उदतितो उदयलक्खणो, उवसामितो उवसमलक्खणो,
॥३७६॥
Page #379
--------------------------------------------------------------------------
________________
श्री आवश्यक
CARS
लक्षणनयाश्च
चूणी
उपोद्घात नियुक्तो
॥३७७॥
%AA
खतियो अणुप्पत्तिलक्षणो, खतोवसमितो मसिलक्खणो, परिणामितो परिणामलक्षणो, संनिवातितो संजोगलक्षणो, सामातिय | पडुच्च भावलक्खणं भनति, अहवावि भावलक्खणं चतुव्विहं सद्दहणमादीति, तंजहा-सद्दहणलक्खणं जाणणालक्खणं विरतिलक्खणं विरताविरतिलक्खणं, सद्दहानलक्खणं सम्मत्तसामाइयं जाणणालक्खणं सुतसामातियं विरतिलक्खणं चरित्तसा. विरताविरतिलक्खणं चरित्ताचरित्तसामाइयं, तित्थगरा एवं चउलक्खणसंजुत्तं सामाइयं परिकहेंति । तेऽवि गोयमसामिप्पभितयो | जम्हा चतुलक्खणसंजुत्तमेव तित्थकरो भासति तेण तहेब निसामेति । लक्खणं गतं ॥ .
इयाणिं नए समोतारणा, नयंतीति नया, वत्थुतत्तं जहा अवबोहगोयरं पावयंतित्ति, अन्ने भणंति-नयंतीति नयाः कारगाः व्यंजगाः प्रकाशका इत्यर्थः, ते य सत्त-णेगमो संगहो ववहारो उज्जुसुतो सदो समभिरूढो एवंभूतो य । एतेसिं लक्खणं विभासितव्वं, तत्थ णेगेहिं माणेहिं मिणतित्ति णेगमो, ण एगगमो णिरुत्तविहाणेण, माणंति वा परिच्छेदोत्ति वा गहणपगारोत्ति वा एगट्ठा, मिणतित्ति वा परच्छिंदातत्ति वा गिण्हतित्ति वा एगट्ठा, सामन्नमणेगप्पगारं विसेस वा अणेगप्पगारं जेण गमेति एत्थ पत्थयवसहिपएसदिटुंतेहिं तेण गमो, घटदिटुंतेण वा, जहा-घटो णामढवणादब्वभावभेदभिन्नो वत्थुपरिणामो पृथुबुनोदराधाकारो सौवर्णः मार्तिकः पाटलिपुत्रीयः वासंतकः पीतः कृष्णश्चेत्येवमादि भाव्यं ।
संगहितपिंडितत्थं०॥ ८-३३ ॥ ७५६ ॥ समस्तो गृहीतः-उपात्तः संगृहीतः, कथं ?, पिंडितः संमीलिता क्रोडीकृतः अभेदीकृतः सामान्यीकृत इत्यर्थः, कोऽसौ ?-अर्य्यत इत्यर्थः, संगहितो पिंडितो अत्थो जमेतं संगहितपिंडितत्थं । किं तं :-संग
॥३७७॥
-
%
Page #380
--------------------------------------------------------------------------
________________
श्री
नयाधिकारः
आवश्यक
चूर्णी उपोद्घात नियुक्ती ॥३७८||
%25%
4
हवयण-संगहभणण, एवं समासतो त्रुवते तद्विदः, किमुक्तं भवति ?-सामान्यार्थावधारणं विशेषार्थावधारणं वा, यदुक्तं-तत्र सामान्यविशेषयोरपृथक्त्वात् सामान्यस्यैवावधारणे विशेषस्य तदंतर्भूतस्यावधारणमेवेति सामान्यमेव संगृहाति संग्रहवचनं, यथा पूर्वाभिहितः अनेकप्रकारोऽपि घटः मानादिभेदेवि घटसामान्यान्तर्भूत इत्यभिन्न इति ।
- वच्चति विणिच्छियत्थं धवहारो सव्वदन्वेसु । सामान्येन-घटत्वमात्रेण संव्यवहतुं न शक्यत इति विनिश्चयार्थ ४ ब्रजति व्यवहारः, अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयः विनिश्चयः-निःसामान्यभावः तनिमित्तं ब्रजति गच्छति सर्वद्रव्यविषये, विशेषमात्रावलंबी व्यवहार इत्यर्थः, यथा घटमानयेत्युक्ते न ज्ञायते कतमो घट इति निश्चयः क्रियते, सौवर्ण राजतं | वा इत्यादि भाव्यं । एवं व्यवहारेणोक्ते सत्याह ऋजुमूत्रः-यथा सामान्येन न शक्यते संव्यवहतु तथाऽतीतेन भनेन अनागतेन वा अनुत्पन्नेन इति । पच्चुप्पन्नग्गाही उज्जुसुतोत्ति वर्तमानमेव गृह्णातीत्यर्थः। एवं ऋजुसूत्रेण स्वमते ख्यापिते आह शब्द:यथाऽतीतानागताभ्यां न शक्यते संव्यवहतुं तथा नामस्थापनाद्रव्यालिंगवचनभिन्नघटैन संव्यवहारः शक्यते कर्तुमिति, तत्र लिंगभिन्नो यथा तटस्तटी तटमिति, बचनभिनो यथा आपो जलमिति, अतः इच्छति विसेसिततरं पच्चुप्पण्णं णयो सहोत्ति, किमुक्तं भवति ?-वर्तमानेनापि भावघटेनैव लिंगवचनाभिन्नेन संव्यवहारः प्रवर्तत इत्येवंभूतो भावघटः प्रमाणं, स तु घटः कुंभो विति । एवं तेनाप्यभिहिते आह समभिरूढः यथा नामादिघटन शक्यते संव्यवहतुं तथा घट इत्युक्ते न कुटे संप्रत्ययः, भिन्नप्रवृत्तिनिमित्तत्वात् , ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रांतिः कृता भवति, एवं च वत्थूओ संकमणं होति अवत्थू णये समभिरूढत्ति, सर्वधर्माणां नियतस्वभावत्वादन्यत्र संक्रांत्योभयस्वभावापगमतो
-
॥३७८॥
SACREASE
स-%434
Page #381
--------------------------------------------------------------------------
________________
Chext
चूर्णी
श्री .
अवस्तुतेत्यर्थः । एवमभिरूढेनाभिहिते आहैवंभूतः यथा घट इत्युक्ते कुट इत्यवस्तु, एवं घट इत्युक्ते यदा न चेष्टते तदा न घटो, आवश्यकता
नयायदैवासी चेष्टते तदैव घटः, 'घट चेष्टाया' मितिकृत्वा, एवं यदैव पुरं दारयति तदैव पुरंदरः, नान्यदा, मा भूत्सर्वपुरंदरप्रसंग
*धिकारः उपोद्घात
| इति । वंजणमत्थ तदुभयं एवंभूतो विसेसेतित्ति, इदमुक्तं भवति-व्यंजनं विशेषयति, एवं अर्थ, तदुभयं च । तत्र व्यंजन नियुक्ती यथा-घटशब्दः तदैव व्यंजनं यदैव विशिष्टचेष्टावन्तमर्थ व्यक्ति, अन्यदा त्वव्यंजनम्-अवस्त्विति, अतिप्रसंगात् , तथा अर्थ विशे
षयति, यथा-यदैव विशिष्टचेष्टावानर्थस्तदैव घटः, अन्यदा त्वघटो, अबस्त्वित्यातिप्रसंगादेव, तथा तदुभयं शब्दमर्थेन विशेषय॥३७९॥
त्यर्थ च शब्देन, यथा यदैव योषिन्मस्तकव्यवस्थितो जलाहरणादिचेष्टावानर्थो घटशब्देन व्यज्यते तदैवासी घटः, तव्यंजकच शब्दः, अन्यदा तु वस्त्वंतरस्येव चेष्टाऽयोगाघटत्वं, तद्ध्वनेश्चाव्यंजकत्वमवस्तुत्वमिति नयसमासार्थः । एवमेते सप्त नया:, किमर्थ मूलग्रहणं इति चेत् ? उच्यते-भेदोपप्रदर्शनार्थ ?, को भेदः ?, भन्नति| एकेको य सयविहो० ॥८-३६ ॥ ७५९ ॥ एकेको शतभेद इति सप्त शतानीति, बितिओऽविय आदेसो पंच सया, नणु किमिति?, तिमिवि सद्दनया एगो चेव, तेण पंच सया, णेगमसंगहववहारउज्जुसुयसदा । एत्थ उदाहरण-एत्थ एक्केको उ सयभेद इति पंच सया । अपिचसद्दादनावि आदेसो, जहा छ मूलनया, णेगमो दुविहो-संगहितोय असंगहितो य, संगहितो अ संगहं पविट्ठो, असंगहितो ववहारं पविट्ठो, एकको य सयविहो, एवं छस्सया । अहवा चत्तारि मूलनया, नेगमो संगहितो संगहे पविट्ठो, असंगहितो असंगह, तेण संगह ववहार उज्जुसुय सद्दा चत्तारि गया। तेवि भज्जमाणा एकेको सयविहो, एवं चत्तारि नयसया ।
॥३७९॥ अहवा दो मूलनया-दव्वढिओ य पज्जवहितो य, एकेको सयविहो, एवं दो णयसया । अहवा दो नया वावहारिओ गच्छतिता
ॐॐॐॐॐ
Page #382
--------------------------------------------------------------------------
________________
नया
चूणों
श्री 13/य, तो उदाहरणं-चावहारियण यस्स कालतो भमरो, णेच्छतियणयस्स पंचवन्नो जाव अट्ठफासो । अहवा दो मूलणया-अप्पिय-15 | ववहारितो य अगप्पियववहारितो य, उदाहरणं जीवो नारकत्वेनार्पितः जीवत्वेनानार्पितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाव्यं ।
धिकारः | अहवा दो नया तीयभावपन्नवतो य पडुप्पन्नभावपन्नवतो य, उदाहरणं-नेरतियाण भंते ! किं एगिदियसरीराइं?' आलावओ, एवं उपोद्घात नियुक्ती
एते उल्लोयेण णया भणिता । एतेहिं किं पयोयणं', भन्नति
है। एतेहिं दिहिवादे ॥ ८.३७॥ ७६०॥ एतेहिं सत्तहिं णयसएहिं पंचहिं वा दिट्टिवाते परूवणा-पनवणा उवप्पदरिसणा, ॥३८०॥ किं दिहिवादे सव्वत्थ एतेहिं परूवणा !, उच्यते, कत्थइ सुत्तट्ठमत्तकहणा य । इहई कालियसुत्ते अणभुवगमो सतेहिं, मूलणयेहिं
| तु सत्तहि अधिकारो प्रायशः, ते पुण समासतो तिन्नि-एको दव्वहितो सुद्धो संगहो, पज्जवहितो सुद्धो एवंभूतो, मज्झिमा दवहितपज्जवहिता, एतेहिं तिहिं किं कारणं अहिगारो ?, जेण भणितं
णत्थि णतेहिं विहणं० ॥ ८-३८ ॥ ७६१ ॥ को दृष्टान्तः -यथा वृक्ष इति प्रातिपादिके सर्वासां विभक्तीनां समवतारः, यथा वा सर्व वाङ्मयं धातुविभक्तिलिंगाप्तमिति, यदि एवं तो ओसन्नग्गहणं किं ?, सव्वत्थ किमिति ण भण्णति ?, भण्णतिआसज्ज तु सोतारं गए णयविसारदो बूया, पुरिसज्जातं पडुच्च व जाणयो सव्वे गये पनवेज्जा । जतो___मूढणतियं सुतं कालियं० ॥८-३६||७६२।। मूढा-अविभागत्था गुप्ता नया जमि अत्थि तं मूढणतियं, तेण ण णया सव्वत्थ
॥३८०॥ + समोतरंति । इह किं कदादी समवतरिज्जियाइया ?, भन्नति-अपुहुत्ते समोतारो णत्थि पुहुत्ते समोतारो । अन्ने भणंति-इह &
कालियाणुओगे अणुब्भवगम्मति सर्वे, किमर्थमिति चेत् व्यवहारविधिरिक्तत्वात् सूक्ष्म उपरिष्टत्वात् । जेण भन्नात-'तेसामेव विय
ॐॐॐॐॐॐ
Page #383
--------------------------------------------------------------------------
________________
नया
श्री
प्पा साहप्पसाहा सुहुमभेदा, उक्तं च-ववहारेणऽत्थपची अणप्पितणये अ तुच्छभासाए । मूढणयअगमिएण य कालेण य कालियं आवश्यक नेयं ॥१॥ जत्थवि होज्ज तत्थवि तिहिं आदिल्लेहिं नतेहिं, किं कारण तिहिं अहिगारो ?, किं नयविरहितं णो अत्थि ?, उच्यते
धिकारः णस्थि णतेहि विहणं०॥ ८-३९॥ ७६१ ॥ किन्न परूविज्जंति ?, उच्यतेउपोद्घाता मूढणइयं सुतं ॥८-३९ ॥ ७६२ ।। जेण तंताइयं दव्वं ण भवति, कहं. १, जेण णिच्चवादे अनियुक्तत्वप्रसंगः, अणिनियुक्ती 15 च्चवादे वैफल्यं भवति, तेण ते भन्नति य न भन्नति य, तेण मूढणतियं जेण य मुज्झति पनवतो एतेहिं सव्वेहिं समोतारे, ताण
सक्कतित्ति भणित होति, जदा पुहुतं आसि तदा एगमि अणुतोगे चत्तारिवि परूविज्जाइंतया, पुहुत्ते कते समाणे पत्तेयं २ मासि॥३८१॥
|ज्जति ते अत्था, ततो तु वोच्छिन्ना, चरणे सेसा तिन्निधि ण भासिज्जंति, एवं सेसेसुवि । कदा पुण पुहुत्तं जातं ? केच्चिरं वा कालं अपुहुत्तं आसि ? जाव अज्जवइरा ताव अपुहुतं आसि, तेसिं आरती पुहुत्तं जातं, जहा-इमं कालियं, इमो धम्मो, इमं|
गणित, इमं दवियं, को पुण अज्जवइरो जमि अपुहुत्तमासि ? जेण य कारणेण पुहुत्तं कतमिति इच्छामि तेसिं अज्जवतिराणं उट्ठा-18 Pाणपारियाणियं सोतुं, किह पुहुत्तं जातं ।
तुंबवणसंनिवेसा० ॥ ८-४११७६४ ॥ पुब्वभवे सक्कस्स देवरबो वेसमणस्स सामाणिओ आसि, इतो य वद्धमाणसामी तेणं कालेणं तेणं समएणं पिट्टिचंपाणाम णगरी, तत्थ सालो राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती, तीसे पीढरो भत्तारो, जसवतीए अत्तओ पिढरपुत्तो गागली णाम कुमारो, सामी समोसढो सुभूमिभागे, सालो निग्गतो, धर्म
॥३८१॥ 6 सोच्चा जं नवरं महासालं रज्जे ठावेमि, सो अतिगतो, तेण आपुच्छितो महासालोऽवि भणति--अहंपि संसारभतुविग्गो जहाल
GARAGOSTERAUSRAGSX
Page #384
--------------------------------------------------------------------------
________________
श्री
चूर्णी
| तुब्भे इह मेढी पमाणं तहा पव्वतियस्सवि, ताहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो, अभिसित्तो, राया जायो, तस्स माया | वज्रस्वाम्यआवश्यकता कपिल्लपुरे णगरे दिबिया पिढरस्स, तेण ततो सद्दावितो, सो पुण तेसिं दो सिवियाओ कारेइ, जाव ते पव्वतिया, सा भगिणीद
धिकार | समणोवासिया जाता । तए णं ते समणा होंतगा एक्कारस अंगा अहिज्जिता, ततेणं समणे भगवं महावीरे बहिता जणवयविहारं उपोद्घात नियुक्ती
विहरति । तेणं कालेणं २ रायगिह णगरं, रायगिहे समोसढो, ताहे सामी पुणो निग्गओ चंप पधावितो, ताहे सालमहासाला
है सामि आपुच्छति-अम्हे पिट्ठीचंपं वच्चामो, जति णाम ताण कोऽपि बुज्झेज्जा, सम्मत्तं वा लभेज्जा ?, सामीवि जाणति जहा ॥३८२॥ ताणि संबुज्झीहिंति, ताहे सामिणा गोयमसामी से बितिज्जओ दिनो, सामी चंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती
द्रय निग्गयाणि, भगवं धम्मं कहेति, ताणि धम्मं सोऊण संविग्गाणि, ताहे गागली भणति-जं णवरं अम्मापियरो आपुच्छामि
जेट्टपुत्तं च रज्जे ठवेमि, ताणि आपुच्छिताणि भणंति-जदि तुमं संसारभयुविग्गो अम्हेवि, ताहे से पुत्तं रज्जे ठावेत्ता अम्मापि
तीहि सह पबतितो, गोयमसामी ताणि घेत्तूर्ण चंप वच्चति, तेसिं सालमहासालाणं पंथं वच्चंताणं हरिसो जातो-जाहे ( जहा) द संसारं उत्तारियाणि, एवं तेसिं सुभेणं अज्झवसाणेणं केवलणाणं उप्पन, इतरेसिपि चिन्ता जाता जहा अम्हे एतेहिं रज्जे ठविताणि
संसारा मोइताणि, एवं चिंतेंताणं सुभेण अज्झवसाणेणं तिण्हवि केवलणाणं उप्पन्न, एवं ताणि उप्पन्ननाणाणि चंप गयाणि, सामी |पयाहिणं करेमाणाणि तित्थं णमिऊण केवलपरिसं पधाविताणि, गोयमसामीवि भगवं वंदिऊण तिक्खुत्तो पादेसु पडितो उद्वितो
॥३८२॥ भणति-कहिं वच्चह ? एह तित्थकरं वंदह, ताहे सामी भणति-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति, संवेग च गतो, तत्थ गोयमसामिस्स संका जाता-माऽहं ण सिज्झिज्जामित्ति, एवं च गोयमसामी चिंतेति । इतो य देवाण संलाबो वट्टति
R-CARRECRACKER
Page #385
--------------------------------------------------------------------------
________________
चूणों
आवश्यक
& जो अट्ठावयं विलग्गति चेतियाणि य वंदति धरणिगोयरो सो तेणेव भवग्गहणेणं सिज्झति, ताहे सामी तस्स चित्तं जाणति ताव-I
ससाण य संबोहणयं, एयस्सवि थिरता मविस्सतित्ति दोवि कताणि, एयस्सवि पच्चतो, तेऽवि संघुज्ज्ञिस्सतित्ति, सोऽवि सामि आ- विज्रस्वाम्यउपोद्घात.
| पुच्छति अहावयं जामित्ति, तत्थ भगवता भणितो-चच्च अट्ठावयं चेतियाणं वंदओ, तएणं भगवं हडतुट्ठो वंदित्ता गतो, तत्थ य| प्राधिकारः नियुक्तौल | अट्ठापदे जणवादं सोऊण तिनि तावसा पंचपंचसयपरिवारा पत्तेयं ते अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिनो दिनो
सेवालो, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूलं कंदाणि आहारेति सचित्ताणि, सो पढम मेहलं विलग्गो, दिनो छटुंछट्टेणं ॥३८३॥
| काऊण परिसडितपंडुपत्ताणि आहारेति, सो वितियं मेहलं विलग्गो, सेवालो अट्ठमं काऊण जो सेवालो सयंमतेल्लओ तं आहा| रोति, सो ततियं मेहलं विलग्गो, एवं तेवि ताव किलिस्सति । भगवं च गोयमं ओरालसरीरं हुतवहतडिततडियतरुणरविकिरणसरिसतेयं एज्जत पेच्छंति, ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिति ?, जं अम्हे महातवस्सी मुक्खा भुक्खा ण तरामो विलग्गितुं, भगवं च गोयमे जंघाचारणलद्धीए तंतुलूतापुडगंपि णीसाए उप्पयति, जाव ते पलोएंति, एस आगतोत्ति २ | एसो अईसणं गतोत्ति, ताहे ते विम्हिता जाता पसंसति, अच्छति य पलोएंता जदि ओतरति ता एयस्स वयं सीसा, एवं ते पडिच्छंता अच्छंति, सामीवि चेतियाई वंदित्ता उत्तरपुच्छिमे दिसीभागे पुढविसिलापट्टए तुयट्टो, असोगवरपादवस्स अहे तं रयणि वासाए उवगतो॥ इतो य सक्कस्स लोयपालो वेसमणो, सोवि अट्ठापदं चेतियवंदओ एति, सो चेतियाणि वंदित्ता गोयम
॥३८३॥ | सामी वंदति, ताहे सो धम्मं कहेति, भगवं अणगारगुणे परिकहेतुं पवतो, अंताहारा पंताहारा एवं वनेति जहा दसन्नभद्दकहाणगे अणगारवनगे, वेसमणो चिंतेति-एस भगवं एरिसे साधुगुणे वन्नेति, अप्पणो य सा इमा सरीरसुकुमारता, एरिसा देवाणवि
CTOR-CA
Page #386
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥ ३८४॥
त्थि, तत्थ भगवं तस्स आकूतं णाउं पोंडरीयं णामं अज्झयणं पन्नवेति, जहा
पोक्खलावतीविजए पोंडरीगिणी नगरी णलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे णाम राया होत्था, पउमावती देवी, ताणं दो पुत्ताणं पुंडरीए कंडरीए य सुकुमाला जाव पडिरूवा, पुंडरीए जुवराया याचि होत्था । तेणं कालेणं तेणं समतेणं थेरा भगवंतो जाव नलिणिवणे उज्जाणे समोसढा, महापउमे णिग्गते, धम्मं सोच्चा जं णवरं देवाणु० पोंडरीयं कुमारं रज्जे ठवेमि, अहासु०, एवं जाव पोंडरीए राया जाते जाव विहरति । तएणं से कंडरीए कुमारे जुबराया जाते, तरणं से महापउमे राया पुंडरीयं रायं आपुच्छति, तए णं से पुंडरीए एवं जहा ओदायणो णवरं चोद्दस पुव्वाई अहिज्जति, बहूहिं चतुत्थछट्ट बहूई वासाई सामन्नं मासियाए सडिं भत्ता जाव सिद्धे । अन्नया ते थेरा पुव्याणुपुत्रि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कंडरिएणं जुगरन्ना सद्धि इमी से कहाए लद्धट्ठे समाणे हट्ठे जाव गते, धम्मकहा, जाव से पुंडरीए सावगधम्मं पडिवण्णे जाव पडिगते, सावए जाते। तए णं से कंडरीए जुबराया थेराणं धम्मं सोच्चा हट्ठे जाव जहेदं तुब्भे वदह जं णवरं देवाणु ० ! पुंडरीयं रायं आपुच्छामि, तरणं जाव पब्वयामि, अहासुई०, तरणं सेकंडरीए जाव थेरं णमंसति णमंसित्ता अंतियाओ पडिनिक्खमति २ तामेव चाउघंटं आसरहं दुरूहति २ जहा जमाली तहेब जाव पच्चोरुहति, जेणेव पुंडरीए राया तेणेव उवागच्छति, करतल जाव पुंडरीयं एवं वयासीएवं खलु मए देवाणु० थेराणं जाव धम्मे णिसंते, सेऽवि य मे इच्छिते पडिच्छिते अभिरुतिते, तए णं अहं देवाणु ०! संसारभउविग्गे भीते जम्मणमरणाणं, इच्छामि णं तुज्झेहिं अन्भणुष्णाते समाणे थेराणं जाव पव्वतित्तपत्ति, तरणं से पुंडरीए कंडरीयं एवं वयासी- माणं तुम देवाणु० इयाणि थेराण जाव पव्वयाहि, अहं णं तुमं महता महता रायाभिसेगेणं अभिसिंचिस्सामि, तरणं से
वज्रस्वाम्य
धिकारः
॥३८४ ॥
Page #387
--------------------------------------------------------------------------
________________
आवश्यक
चूणौँ
नियुक्ती
॥३८५॥
OSHOCTONOTEK
कंडरीए कुमारे पुंडरीयस्स रनो एयमहूँ जो आढाति णो परिजाणाति तुसिणीते संचिट्ठति, तए णं सेकंडरीए पोंडरीय रायंदोच्चपि ।
वज्रस्वातच्चपि एवं बयासी-इच्छामि णं देवाणुप्पिया! जाव पव्वइत्तएत्ति, तएणं से पुंडरीए राया कंडरीयं कुमार जाहे णो संचाएति विस-IN म्यधि. |याणुलोमाहिं बहुहिं आघवणाहि य सन्नाणाहि य विनवणाहि य आघवेत्तए वा० ताहे विसयपडिकूलाहिं संजमभउव्वेगकारीहिं कंडरीक
पनवणाहिं पन्नवेमाणे २ एवं वयासी- एवं खलु जाता ! निग्गथे पावयणे सच्च अणुत्तरे केवलिए एवं जहा पडिक्कमणे जाव | सव्वदुक्खाणं अंत करेन्ति, किं तु अही वा एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया व जवा चव्वेयच्या वालुयाकवले इस | निरस्साए गंगा वा महाणदी पडिस्सोतं गमणताए महासमुद्दे इव भुयाहिं दुत्तरे तिक्खं कमियव्वं गरुयं लंबेयध्वं असिधारं व
चरितव्यं, जो य खलु कप्पति जाता! समणाणं णिग्गंथाणं पाणातिवाए वा जाब मिच्छादसणसल्ले वा नो० जाता! से अहाकम्मिएइ |वा उद्देसिए वा मिस्सजाते इ चा उद्दरए पूतिते कीए पामिच्च अच्छज्जे अणिसटे अभिहडेति वा ठतिएइ वा रतितएति वा | कतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलाणभत्तेइ वा बद्दलियाभत्तेइ वा पाहुणगभत्ते इवा सेज्जातरपिंडेति वा रायपिंडेति वा मूलभो
यणेति वा कंदभो० फलभो० वीयभो० हरियभोयणेति वा भोत्तए वा पातए वा, तुमं च णं जाता! सुहसमुचिते, णो चेव णं दुह| समुचिते, णालं सीतं णालं उण्हं णालं खुहा णालं पिवासा णालं चोरा णालं बाला णालं दंसा णालं मसगा णालं वातियपेत्तिय| अभियसचिवाते विदिहे रोगातके उच्चावए वा गामकंटगे वा बावीस परोसहोवसग्गे उदिने समं अहियासेत्तएत्ति, तं णो खलु जाता ! अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाहि ताजाता! अणुभवाहि रज्जसिरिं, पच्छा पन्चइहिसि, तए णं से कंडरीए
॥३८५॥ | एवं वयासी- तहेव णं तं देवाणु० जहेतं तुम्भे वयह, किं पुण देवाणु निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोग
ॐॐॐॐॐॐ
Page #388
--------------------------------------------------------------------------
________________
श्री
।
६ पडिबद्धाण परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागतजणस्स, वीरस्स निच्छियस्स ववसियस्स णो खलु एत्थं किंचि ४ वज्रस्वाआवश्यक है। दुक्करं करणताए, तं इच्छामि णं देवाणु० जाव पव्वतित्तएत्ति, तए णं तं कंडरीय पुंडरीए राया जाहे नो संचातेति बहहिं आघ- म्यधि० - चूर्णौ | वणाहि य ४ आघवेत्तए वा ४, ताहे अकामए चेव निक्खमणं अणुमनित्था। तएणं से पुंडरीते कोडुबिए सद्दावेति, एवं जहा
कंडरीकउपोद्घात जमालिस्स निक्खमण तहेव पुंडरीओ करेति, पब्वइतो जाव सामाइयमादीयाई एक्कारस अंगाई अधिज्जेति २ बहहिं चउत्थ-14
से वृत्तं नियुक्ती
|च्छट्टट्ठमजाव विहरति । अनया तस्स कंडरीयस्स अन्तहि य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरति ॥ ॥३८६॥ | तते ण ते थेरा भगवंतो अन्नया कयादी पुन्वाणुपुचि चरमाणा जाव पुंडरिगिगिए नलिाणवणे समोसढा, तए णं से पुंडरीए
राया इमीसे जाव पज्जुवासति, धम्मकहा. तएणं से पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति २ | कंडरीयं वंदति णमंसति २ कंडरीयस्स सरीरगं सव्वाबाहं सरुयं पासति २ जेणेव थेरा तेणेव उवागच्छति, थेरे वंदति वंदित्ता | एवं वयासी-अहं णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं तेगिच्छिएहिं फासुएसणिज्जेहिं अहापवत्तेहिं ओसहभेसज्जभत्तपा
हिं तिगिच्छं आउंटामि, तुम्भे गंभंते! मम जाणसालासु समोसरह, तएणं थेरा पुंडरीयस्स रनो एयम पडिसुणेति २ जाव जाणसालासु विहरति । तते णं से पुंडरीए कंडरीयस्स तेगिच्छं आउद्देति, ततेणं तं मणुनं असणं४ आहारितस्स समाणस्स से रोगातके खिप्पामेव उवसंते हटे जाते अरोगे बलियसरीरे जहा सेलओ तहा मुक्केवि समाणे तसि मणुसि असणे ४ समुच्छिते जाव अ
॥३८६॥ ज्झोववनो, मज्जपाणगंसि य, णो संचाएति बहिता अन्भुज्जतेणं जाव विहरित्तएत्ति। तए णं से पुंडरीते इमीसे कहाए लद्ध समाणे जेणेव कंडरीए तेणेव उवागच्छति, उवागच्छित्ता कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति वंदित्ता एवं वयासी-ध
ESSA%AAAAAAKA
ECISISARASWARA
Page #389
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णी
उपोद्घात नियुक्ती
॥३८७॥
मोसिणं तुम देवाणप्पिया, एवं सपनेस ण कयत्थे०कयलक्खणे०सुलद्धे णं तब देवाणुप्पिया माणुस्सए जम्मजीवितफले जं * | तुर्म रज्जच जाव अंतरं च विच्छइतित्ता जाव पव्वतिते, अहं णं अधने अकतपुग्ने जनं माणुस्सते भवे अणेगजातिजरामरणरो-15 म्यधिक | गसोगसारीरमाणसपकामदुक्खवेयणावसगसतोवद्दवाविभूते अधुवे अणितिए असासए संझब्भरागसरिसे जलयुम्बुयसमाणे कुसग्गज-टू केडरीक|लबिंदुसत्रिभे सुमिणगर्दसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे को पुबि पच्छा वा० अवस्सविप्पजहियव्यते|ति । तथा माणुस्सगं सरीरगपि दुक्खाययणं विविधवाधिसतसंनिकेतं अद्वितकडछुट्टियं छिराण्हारुजालओणद्धसंपिणद्धं मट्टियभंडंव | दुब्बलं असुइसंकिलिट्ठ अणिट्टवियं सब्बकालसंठप्पयं जराकुणिमं जज्जरघरं व सडणपडणविद्धंसणधम्मय पुट्वि पच्छा वा अवस्सविप्पजहियव्वं भविस्सतित्ति, कामभोगावि य णं माणुस्सगा असुती असासया. वंतासवा एवं पित्ता० खेला सुक्का० सोणितासया उच्चारपासवणखेलसिंघाणगवंतपित्तमुत्तपूयसुक्कसोणितसमुब्भवा अमणुन्नदुरुयमुत्तिपूतियपुरीसपुत्रा मतगंधुस्सासा असुभसिस्सा सब्वियणगा वीभच्छा अप्पकालिया लहुसगा कलमला विवासदुक्खं बहुजणसाधारणा परिकिलेसकिच्छदुक्खसज्झा अबुहजणनिसेविता सदा साधुजणगरहणिज्जा अणंतसंसारवद्धणा कडुफलविवागा चुडुलिव्व अमुंचमाणदुक्खाणुबंधिणो सिद्धिगमणविग्धा पुचि वा पच्छा वा अवस्सविप्पजहियव्वा भविस्संतित्ति, जेविय णं रज्जे हिरन्ने सुवन्ने य जाव सावतेज्जे सेवियणं अग्गिसाहिते चोरसाहिते रायसाहिते मच्चुसाहिते दातियसाधित अधुवे अणितिते असासए पुचि पच्छा वा अवस्सविप्पजहियव्वे भविस्सतित्ति ।। एवंविहम्मिकि रज्जे य जाव अंतेपुरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि जाव पव्वतित्तए, तं धने सिणं तु
॥३८७॥ मं जाव सुलद्धेणं जनं पव्वतिते। तते से कंडरीए पुंडरीएणं एवं वुत्ते तुसिणीए सचिट्ठति,ततेणं से पोंडरीए दोच्चपि तच्चपि एवं वता
ॐॐॐ
Page #390
--------------------------------------------------------------------------
________________
श्री
चूणों
वज्रस्वाम्यधिक कंडरीकवृत्त
सी-धन्नेसिणं तुमं जाव अहं अधन्ने, ततेणं से दोच्चंपि तच्चपि एवं वुत्ते समाणे अकामए अवसंवसे लज्जाति य गारवेण य पुंडरीआवश्यक दयं राय आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति ।
ततेणं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरेत्ता ततो पच्छा समणतणपरितंते समणतणनिम्विन्ने समणनिउपोद्घात नियुक्ती मच्छिते समणगुणमुक्कजोगी थेराणं अंतियाउ सणितं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रनो भवणे जेणेव
असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टगे तेणेव उवागच्छति उपागच्छेत्ता जाव सिलापट्टयं ओहयमण जाव i૨૮૮ાા
झियाति । ततेणं पुंडरियस्स अम्मधाती तत्थ आगच्छति जाव तं तहा पासति पासित्ता पुंडरियस्स साहति, सेवि तणं अंतपुर| परयालसंपरिवुडे तत्थ गच्छति, गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं जाव धने णं सव्वं जाव तुसिणीए ।
ततेणं पुंडरिए एवं वयासी-अट्ठा भंते ! भोहिं ?, हन्ता अट्ठो, तते णं कोडुंबियपुरिसे सद्दावेत्ता कलिकलुसेणेवाभिसित्तो रायाभिसेगेण जाव रज्जं पसासेमाणे विहरति । तते ण से पुंडरिए सयमेव पंचमुट्ठियं लोयं करेति, करेत्ता चाउज्जामं धम्म पडिवज्जति पडिवज्जित्ता कंडरियस्स आयारभंडगं सव्वसुभसमुदयंपिव गेहति २ इमं अमिग्गहं गेण्हति २ कप्पति मम थेराणं अंतिए धम्म पडिबज्जेत्ता पच्छा आहारित्तएत्तिकटु थेराभिमुहे निग्गतो ।
. कंडरियस्स तु तं पणीतं पाणभोयणमाहारिंतस्स नो संमं परिणतं, वेतणा पाउन्भूया उज्जला विउला जाव दुरहितासा, सते ण Pसे रज्जे य जाव अंतपुरे य मुच्छिते जाव अज्झोववन्ने अदृदुहवसट्टोअकामगे कालं किच्चा सत्तमपुढविए तेत्तीससागरद्वितीए जातो।
SARAGOSSASGLICH
SHRESSESSINESS
॥३८८॥
Page #391
--------------------------------------------------------------------------
________________
चूर्णी
पुंडरिएविय णं थेरे पप्प तेसिमंत दोचीप चाउज्जामं धम्म पडिवज्जति पडिवज्जेता छद्रुक्खमणपारणगंसि अडित्ता | वज्रस्वाजाव आहारिते, तेण य कालातिक्कंतसीतललुक्ख अरसविरसेण अपरिणतेण वेयणा दुरहियासा जाता, तते ण से अधारणिज्जमि
म्यधि० . | तिकटु करतलपरिग्गहितं जाव अंजलिं कटु नमोत्थुणं अरिहंताणं जाव संपत्ताणं णमोत्थु णं थेराणं भगवंताणं मम धम्मातरिताणं
कंडरीकउपोदघात धम्मोवतेसगाणं, पुबिपि त णं मते थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाते जावज्जीवाते जाव सव्वे य मिच्छादसणसल्ले
वृत्तं नियुक्ती जपच्चक्खाते, इयाणिपि यणं तेसिं चेव भगवंताणमांतगे सव्वं पाणाइवातं जाव सबमकरणिज्जं जोगं पच्चक्खामि, जपि य मे इमं|
सरीरगंजाव एतंपि चरिमेहिं उस्सासनिस्सासेहिं वोसिरामित्ति, एवमालोतितपडिक्कते समाहिप्पत्ते कालं किच्चा सव्वट्ठसिद्धे तेत्तीस-13 सागरोवमाऊ देवे जाते । ततो चतित्ता महाविदेहे सिज्झिहिति ॥ तं मा तुमं दुब्बलतं बलियत्तं वा गेण्हेहि । जहा सो कंडरीतो | तेणं दुबलेणं अट्टदुहट्टवसट्टो सत्तमाए उववन्नो, पुंडरिओ पडिपुनगलकवोलो सबट्ठसिद्धे उववन्नो । एवं देवाणुप्पिता! बलिओ दुब्बलो वा |अकारणं, एत्थ झाणनिग्गहों कातव्यो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवता आकूतं णातंति एत्थ अतीव संवेगमावन्नो वंदित्ता पडिगतो। तत्थ वेसमणस्स एगो सामाणितो देवो सेण तं पोंडरीयज्झयणं ओगाहितं पंच सतोण, संमत्तं च पडिवनो, केति भणंति अ-जंभगो सो, ताहे भगवं कल्लं चेतिताणि वंदित्ता पच्चोरुहति, ते तावसा भणंति-तुब्भे अम्हं आयरिया अम्हे तुम्भं सीसा, सामी भणति-तुज्झ य अम्ह य तिलोगगुरू आयरिया, ते भणंति-तुभवि अन्नो आयरियो?, ताहे सामी भगवतो गुणसंथवं करेति, ते पव्वाविता, देवताए लिंगाणि उवणीताणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खा वेला य जाता, भगवं भणति-किं आणिज्जतु ?, ते भणंति-पायसो, भगवं च सव्वलद्धिसंपन्नो पडिग्गहं घयमधुसंजुत्तस्स भरेत्ता आगतो, ताहे भणिता-परिवाडीए ठाह,
॥३८९॥
Page #392
--------------------------------------------------------------------------
________________
वज्रस्वाम्यधिकारः
चूर्णी
| ते ठिता, भगवं च अक्खीणमहाणसिओ, ते धाता, ताहे सुठुतरं आउट्टा, ताहे सयं आहारेति । ताहे पुणरवि पद्वितो, तेसिं आवश्यक हिच सेवालभक्खाणं जेमिन्ताणं चेव नाणं उप्पन्न, दिनस्स वग्गे छत्तादिच्छत्तं पेच्छंताणं, कोडिन्नस्स वग्गे सामी दट्टणं उप्पन,
| गोयमसामी पुरतो कद्धेमाणो सामीं पयाहिणीकरति, तेवि केवलिपरिसं पहाविता, गोयमसामी भणति- एह सामीं वंदह, सामी उपोद्घात नियुक्ती
भणति- गोयम! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कडं करेति । ततो गोयमसामिस्स सुठुतरमधिती जाता,
ताहे सामी गोतम भणति- किं देवाणं वयणं गेज्मं आउ जिणाणं?, गोयमो भणति-जिणवराणं, तो कीस अद्धितिं करेसि', ताहे ॥३९ ॥ सामी चत्तारि कडे पनवेति, तंजहा- सुंवकडे विदल. चम्म० कंबलकडे, एवं सीसावि, गोयमसामी य कंबलकडसामाणो, किंच
|चिरसंसट्ठसि गोयमा! जाव अविसेसमणाणत्ता भविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयणं पनवेति ।
देवोऽवि वेसमणसामाणिओ तओ चइत्ताणं तुंबवणसण्णिवेसे धणगिरि णाम गाहावती, सो य सड्ढो, सो य पव्वइतुकामो, | तस्स य मातापितरो धरेंति, पच्छा सो जत्थ जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जथा- अहं पव्वइउकामो, तस्स य तदाणुरूवस्स गाधावतिस्स धूया सुणंदा णाम, सा भणति-ममं देह, ताहे सा दिण्णा, तीसे य भाया अज्जसमिओ नामं पुव्वं पव्वइयओ, तीसे य सुणंदाए कुञ्छिसि सो देवो उववण्णो, ताहे भणति धणगिरि-एस ते गम्भो बितिज्जओ होहिति, सो सीहगिरिस्स पासे पव्वइतो । इमावि णवण्हं मासाणं दारओ जातो, तत्थ य महिलाहिं आगताहिं भण्णति- जइ से ण पिता पव्वइतो होन्तो तो लद्रं होतं, सो सण्णी जाणति-जहा मम पिता पचडओ. तओ तस्सेवं अणुचिन्तेमाणस्स जातिस्सरणं उप्पण्णं, ताहे राति दिवा य रोएति, वरं सा णिव्यिजंती तो सुहं पव्वइस्सन्ति । एवं छम्मासा वच्चंति । अन्नया आयरिया समोसढा, ताहे समिओ
IEOCORRORSCRECRUCIENCACANA
॥३९०॥
Page #393
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥३९१ ।।
धणगिरी य आपुच्छंति जहा सण्णायगाणि पेच्छामोति संदिसावेति, सउणेण वाहरितं, आयरिएहिं भणितं महंतो लाभो अज्ज, सूचितं वा अचित्तं वा लभह तं सव्वं लएह, ते गता, उवसग्गज्जितुमारद्धा, अण्णाहिं महिलाहिं भणति एतेसिं दारगं उबवेहि, तो कहिं नेर्हिति ?, पच्छा ताए भणितं मए एवतियं कालं संगोवितो एत्ताहे तुमं संगोवेहि, ताहे तेण भणितं मा पच्छाणुतप्पिहिसि, ताहे सक्खी काऊण गहितो छम्मासिओ, ताहे तेण चोलपट्टएण पत्ताबंधितो, न रोवति, जाणति सण्णी, ताहे तेसु अतितेसु आयरिएहिं भाणं भरियंति हत्थो पसारितो, दिष्णो, हत्थो भूमिं पत्तो, भणति अज्जो ! णज्जति वइरंति, जाव मुक्कं पेच्छति देवकुमारोवमं दारगं, भणति सारक्खेह दारणं एतं पवयणस्स आहारो एसत्ति, तत्थ से वइरोच्चेव णामं कतं । ताहे संजतीणं दिण्णो, तासिं सेज्जातरकुले सेज्जातराणि जाहे अप्पणगाणं चेडरूवाणं पीहरां वा पहाणं वा मद्दणं वा करेन्ति ताहे पुव्वं तस्स देंति, जाहे उच्चाराती आयरति ताहे आगारं करेति, रुयति वा, एवं संबद्धति, फासुयपडोयारो तेर्सि इट्ठो, साधूवि बाहिं विहरति ।
ता साणंदा पमग्गिता, ताओ निक्खेवोत्ति ण देन्ति, सा आगता २ थणं देति, एवं तिवरिसो जातो, अण्णदा साधू विहरेन्ता आगता, तत्थ राउले ववहारो जातो, सो भणति ममेताए दिण्णओ, नगरं नंदाए पक्खितं, ताहे बहूणि खेलणगाणि कताणि, एवं रण्णो पासे ववहारच्छेदो, तत्थ पुव्वाहुत्तो राया, दक्खिणओ संघो, सयणपरिजणो वामगपासे णरवतिस्स, तत्थ राया मणति मम तत्थे तुम्भे, जत्तो चेडो वयति तस्स भवतु, तेहिं पडिस्सुतं, को पढमं वाहिरउ १, पुरिसातीयो धम्मत्ति पुरिसो वाहरतु, णगरजणी आह- एतेसिं संचितओ, माता सहावेउ, अविय माता दुक्करकारिया, पुणो य पेलवसत्ता, तम्हा एसा चैव
वज्रस्वाम्यधिकारः
॥३९१॥
Page #394
--------------------------------------------------------------------------
________________
BAA5%
श्री | पढमं वाहरतु, ताहे सा आसहत्थिरहउसभएहिं मणिकणगरतणचित्तेहिं बाललोभणएहि य भणइ-अवलोएह ता वइरसामी., ताहे -
वज्रस्वाम्यआवश्यकता तपलोएन्तो अच्छति, जाणति- जइ संघ अवमण्णामि तो दीहो संसारो, अवि य-एसावि पव्वइस्सति, एवं तिणि वारे वाहरितो
धिकारः चूर्णी उपोद्घात है
ण एति ताहे पिता भणति- जइ सि कतव्यवसाओ धम्मज्झयभूसियं इमं वइर। गेण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर ! ॥१॥ नियुक्ती 18| ताहे तुरितं गंतूणं गहितं, लोगो भणति- जयति धम्मो, उक्कुटिसीहणातो य कतो, ताहे माता चिंतेति- मम भत्ता पव्वइतो, भाता
पुत्तो य, अहं किं अच्छामि ?, एवं सावि पव्वइता। ॥३९२॥
ताहे साधूणीण चेव पासे अच्छति, तेण तासिं पासिं एक्कारस अंगाणि कण्हाहाडेण गहिताणि, पदाणुसारी सो भगवं, ताहे & अट्ठवासओ संजतिपडिस्सताओ निकालिओ, ताहे उज्जेणिं गतो । तत्थ आयरियाणं पासे अच्छति, ताहे तत्थ य अहोधारं वासं पडति, ते य से जंभगा तेण अंतेण वोलेन्ता पेच्छंति, ताहे परिक्खानिमित्तं ओतिण्णा, वाणियगरूवेणं अल्लद्देत्ता उवक्खडंति, सिद्धे निमंतेन्ति, ताहे पद्वितो जाव कणगफुसितमत्थि ताहे पडिनियत्तेति, ताहे ठाति, पुणो सद्दावेंति, एवं(तिन्नि वारे) करंति, ताहे भगवं | उवउत्तो-दबओ ४, दव्यतो सफलादी खेत्ततो उज्जेणी कालतो पाउसो भावतो ओसकणातिसक्कणा हट्ठतुट्ठा य, ताहे णेच्छ४/ति, देवा तुट्ठा भणेति-तुम दठुमागता, पच्छा वेउव्वियं वेज्जं देंति । पुणरवि अण्णदा जेट्टमासे घतपुण्णेहिं सण्णाणिग्गतं
॥३९२॥ | तत्थवि निमंति, तत्थवि उवओगो-दव्वतो, तेहिं णभगामिणी विज्जा दिण्णा, एवं सो विहरति । नाणि य पदाणुसारिणा गहियाणि अंगाणि इह संजताण मूले थिरतराणि जाताणि, तत्थवि जो अज्झाति उवरिल्लं पुव्वगतं तंपि सव्वं पुव्वगतं गेण्हति,
ROADCASTESCARSACAROO
सफलादी खतमात्य ताहे पडिनियत्तेति, नामित ओतिण्णा, वाणित, ताहे तस्थ
81%AX
Page #395
--------------------------------------------------------------------------
________________
नुयोगे
एवं तेण बहुयं गहितं, जाहे वुच्चति पढाहि ताहे एंतगंपि तं घोसएहिं कोठेंतो अच्छति अण्णं सुणंतो, अण्णदा आयरिया श्री
साहुसु भिक्खं गतेसु मज्झण्हे सण्णाभूमि गता, वइरसामीवि पडिस्सयवालो अच्छति, सो तेसि साधणं वेंटियाओ मंडलीए रएत्ता काअपृथक्त्वाआवश्यक चूर्णी ६ मज्झे अप्पणा ठाउं वायणा पदिण्णो, ताहे परिवाडीए एक्कारसवि अंगाई वाएति पुव्वगतं च, जाव य आयरिया आगता, ते चितंति- लहुँ साहू आगता, सदं सुणेति मेघोघरसितगंभीरं, बहिता सुणंता अच्छंति, णातं जहा वइरोत्ति, ताहे ओसरिता पुणो
वज्रस्वाम्युउपोद्घात नियुक्ती सद्दवडियं कातूण अल्लीणा, महल्लं च निसीहिं करेंति, मा से संका भवेज्जा, ताहे तेण तुरियं वोटयाओ सट्ठाणे ठवियाओ, ठवेत्ता
दाहरणं निग्गंतूण दंडगं गेण्हति पादे य पमज्जति, ताहे आयरिया चिंतीत-मा एतं साधू परिभविस्संति तो जाणावेमि, ताहे रत्तिं आय॥३९३॥
रिया साधू आपुच्छंति, जथा-अमुगगामं वच्चामि, तत्थ दो व तिष्णि व दिवसे अच्छिस्सामि, तत्थ जोगपडिवण्णगा भणंतिअम्ह को वायणायरिओ?, आयरिएहिं भाणतं- वइरोत्ति, तेहिं विणीतेहिं तहत्ति पडिस्सुतं, णूणं आयारिया जाणगा, तेऽवि साहुणो पडिलहित्ता कालनिवेदणादि वइरसामिस्स अप्पेंति, ताहे सबम्मि कते पच्छा णिसेज्जा रइता, सोऽवि भगवं निविट्ठो, एवं ते आगता, जहा आयरियस्स तहा सव्वं विणयं पयुजंति, जेवि पुव्वतीता आलावगा तंपि ते विण्णासणनिमित्तं पुच्छंति, जेविय मंदमहावी तेवि ठवेतुमारद्धा, तत्थ भगवं बालो अबालभावो, ताहे करकरस्स कट्टति, एवं ते तुट्ठा भणंति-जदि आयरिया अच्छेज्ज कइवय दिवसे तो अम्ह एस सुतखंधो समपेज्जा, एवं तेसि आयरियाणं पासे जं चिरस्स परिवाडीए गेहंति तं इमेण
॥३९३३ एक्काए पोरिसीए सारितं, एवं सो तेसिं बहुमओ जातो, आयरितावि णातूणं जाणाविता साधुत्ति ताहे तस्स अणुकंपणट्ठा | आगता, अवसेसं अजमाविज्जउत्ति, पुच्छंति-किध सरति सज्झाओ ?, ताहे तुट्ठा साहति जथा सरितं, ताहे ते भणंति- एसो चेव
SHRUARBASA
RECCESS
Page #396
--------------------------------------------------------------------------
________________
अपृथक्त्वा
नुयोगे वजस्वाम्यु दाहरणं
चूणौं
ALS
८ अम्हं वायणायरिओ भवतु, आयरिया भणंति- होहिति, मा तुम्भे एवं परिभविहिहत्ति तो तुम्भं जाणणाणिमित्तं अहं गतो, णवि आवश्यक
य एस कप्पो, एतेण कण्णाहाडियगं, एतस्सवि उस्सारकप्पो कीरति, एवं सो उस्सारिज्जति, बीयाए से पोरिसीए अत्थो कहि
ज्जति, एस तदुभयकप्पजोग्गो, तत्थ जे अत्था आयरियस्स संकिता तेवि तेण उग्घाडिया, जावतियं दिडिवायं ते जाणति तचिओ उपोद्घात
गहिओ, ते विहरंता दसपुरंगता, उज्जेणीए भद्दयगुत्ता णाम आयरिया थेरकप्पडिता, तेसिं दिडिवाओ अस्थि, संघाडओ से दिण्णो, नियुक्ती
ताहे गओ भद्दगुत्ताणं पासे, भद्दगुत्ता य थेरा सुविणयं पासीत पाभातिय, ताहे पभाते साहूणं साहति, जहा मम पडिग्गहो खीर॥३९४॥ 18 भरितो सो आगंतूण सीहपोतएणं पीतो लेहितो य, तस्स किं फलं होज्जत्ति?, ते अण्णमण्णाणि बागरेंति अजाणता, गुरू भणंति-|
ण जाणह तुम्भे, अज्ज मम पाडिच्छओ एहिति, सो सव्वं सुत्तं अत्थं च घेच्छिहिति, भगवंपि बाहिरियाए वुत्थो, ताहे अतिगतो पगते, दिडो, सुतपुब्यो एस सो वइरो, तुट्ठो उववृहिओ य, ताहे सो सम्बो पढिओ, ताहे अणुण्णाणिमित्तं जहिं उदिडो तहि चेव बच्चति, दिट्ठिवाओ जेण चेव उद्दिडो ते चेव अणुजाणंति, ताहे दसपुर एति, ताहे तेहिं अणुण्णा समारद्धा, ताव गवरं देवेहिं अणुण्णा उवट्ठविता, दिव्वाणि पुप्फाणि चुण्णा य
जस्स अणुण्णा ॥८-४४॥७६७। अण्णदा सीहगिरी भत्तं पच्चक्खाति तस्स गणं दातुं, ताहे पंचहि अणगारसएहि संप| रिवुडो विहरति, जत्थ जत्थ वच्चति तत्थ तत्थ ओराला कित्तिवण्णसहा परिभमंति अहो भगवं । किंच
जेणुद्धरिया विज्जा०॥८-४६ ।। ७६९ ॥ महापरिणाए विज्जा पम्हुड्डा आसी सा पदाणुसारिणा तेणुद्धरिताभणति य आहिंडेज्जा०॥८-४७ ॥ ११० ॥ भणति य धारेतव्वा० । ८-४८ ॥ १११ ॥ अहं एवं
॥३९॥
Page #397
--------------------------------------------------------------------------
________________
नुयोगे
श्री मापवयणउवग्गहनिमित्तं धारेमि, एवं विहरतो भगवं भवियजणविकोहणं करेति । तेणं कालेणं तेणं समएणं पाडलिपुत्ते नगरे धणोk अपृथक्त्वाआवश्यक सेड्डी, तस्स धूता अतीव दरिसणिज्जा, तस्स य सालासु साहूणीओ ठियाओ, सभावेण य एस लोगो कामितकामओ, ताओ या
चूर्णी संजतीओ आराहाइओ वइरसामिस्स गुणकित्तणं करेंति, सेविधता चिंतेति-जदि सो मम पती तो णवरि भोगा, इहरहा अलाहि, वज्रस्वाम्युउपोद्घातावरगा एंति, पडिसेहिज्जंति, ताहे साहति, जहा सो पव्वइओ महात्मा नेच्छति, सा भणति-जदि णेच्छति तो पव्वइस्सामि । इतो य दाहरणं नियुक्ती भगवं पाडलिपुत्ते आगतो, तत्थ राया सपुरजणजाणवतो णिग्गतो अम्मोगतियाए, ते य पव्वतिया फडगफहएहिं एन्ति, तस्थ ॥३९५॥
| अस्थि बहवे ओरालसरीरा, राया पुच्छति-इमो भगवं?, ताहे सीसति-जहा ण भवति, जत्थ अपच्छिमं वंदं तत्थ पविरल| पन्वइय सद्धि संपरिवुडो, एस आयरिओ, आयरिया ण तथा पडिरूवा, तत्थ. पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्धी भगवं, राया हतहिदओ कतो, अंतेउरे साहति गंतुं, ताओ भणति-अम्हेवि वच्चामो, सव्वं अंतेपुरं निग्गतं, सा य सेडिधूता लोगस्स सुणेत्ता किह पेच्छेज्जामित्ति अच्छति, वितियदिवसे ताए पिता विण्णवितो-तस्स मे देहि, ताहे सव्वालंकारविभूसिदा अणेगाहिं धणकोडीहिं नीता, धम्मो कहितो, भगवं च खीरासवलद्धीओ, लोगो भणति-अहो सुस्सरो भगवं, सव्वगुणसंपण्णो, णवरि रूवविहूणो, जदि से रूबं होन्तं तो सव्वगुणसंपदा होंती, भगवं तेसि मणोगतं णाऊणं तत्थ पउमं विउव्वति, तस्स उबरि निविट्ठो, रूवं विउव्वति अतीवसोम्म जारिसं परं देवाणं, लोगो आउट्टो भणति-एवं एतस्स साभावितं रूवं, मा पत्थ|णिज्जो होहामित्ति तो विरूवेण अच्छति, सातिसउत्ति राया भणति-अहो भगवओ एतमवि अथि, ताहे अणगारगुणे वणेति,
॥३९५॥ |पहू असंखज्जे दीवसमुद्दे विउम्बिता आइण्णविणइण्णे करेत्तएत्ति, ताहे तेण रूवेणं धर्म कहति, ताहे सेट्ठिणा णिमंतिओ भगवं
Page #398
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
।। ३९६ ।।
विसए निंदेति, भणइ-जदि ममं इच्छति तो पव्वयतु, ताहे पव्वइया । एवं विहरंतो पुव्वदिसाउ उत्तरापहं गतो ।
तत्थदुभिक्खं जातं, पंथावि वोच्छिण्णा, ताहे संघो उवट्ठितो भगवं ! नित्थारेहित्ति, ताहे पडविज्जाए संघो ठविओ, तत्थ य सेज्जातरो चारीए गतो, एति य, उप्पत्तिए पासति, चिंतेति कोइ विणासो तो संघो जाति, ताहे असियएण सिहलिं छिंदित्ता भणति - अहंपि भगवं ! तुम्भं साहम्मिओ, ताहे सोऽवि विलइओ इमं सुत्तं सरतेणं - साहम्मियवच्छलंमि उज्जता उज्जता य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणाए य ॥ १ ॥ एवं पच्छा उप्पतिओ भगवं, पत्तो पुरियं नगरिं, तत्थ सुभिक्खं, तत्थ सावगा बहुगा एवं तत्थ उल्लाहा, तत्थ य राया तच्चन्नियसड्डो, तत्थ य अम्हच्चयाणं सङ्काणं तेसिं च वरुट्ठएण मल्लारुभणाणि व ंति, सव्वत्थ तच्चन्नियसङ्का पराजीयंती, ताहे तेहिं राया पुष्पाणि वाराविओ, पज्जोसवणाए सड्डा अण्णा, जतो पज्जोसवणाए पुप्फाणि णत्थित्ति, ताहे सबालवुड्डा वयरसामि उवट्ठिता, तुब्भे जाणह जदि तुम्भेहिं जाणएहिं पवयण ओहामिज्जति, एवं बहुप्पगारं भणिए ताहे उप्पतितो माहेसरिं गतो, तत्थ य हुतासणसिंह नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्ठेति, तत्थ भगवतो पितुमित्तो तडितु, तत्थ गतो, सो संभन्तो भणति- किमागमणपयोयणं ?, भगवता भणितं पुप्फेहिं पयोयणं, तेण अणुग्गहो, ता तुब्भे गहेह जाव एमि, पच्छा सिरिसगासं गतो, सिरीए चेतियअच्चणियानिमित्तं परमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय अग्गिहरं एति, तत्थ कुंभं पुप्फाण छोट्टण अण्णाणि तु सारियाणि, एवं जंभगगणपीरबुडे। दिव्वेण गीतगंधव्वणिणादेन आगतो आगासेण, तस्स य पउमस्स बेटे वइरसामी, तत्थ तच्चण्णिया भणति अम्हं एंतं पाडिहरं, अग् गहाय निग्गता, तं बिहारं वोलेत्ता अरहंतघरं गता, तत्थ देवेहिं महिमा कता, तत्थ लोगस्स अतीव बहुमाणो जातो, राया
अपृथक्त्वानुयोगे वज्रस्वाम्युदाहरणं
।।३९६ ॥
Page #399
--------------------------------------------------------------------------
________________
ध्यक्ष
दश
चूणों
& आउट्टावितो समणोवासओ जाओ । एवं सो भगवं विहरतो ततो आभीरविसयं गतो । एसो सो णयविसारतो एतातो अपुहुत्तं ।।
पृथक्वे आवश्यक इदाणिं जेण पुहुत्तं कतं तस्स उप्पत्ति
. देविंदवंदिएहिं । ८-५१ ॥ ७७४ ॥ इदाणि तेसिं आउट्टाण पारियाणियं, तेणं कालेणं तेणं समएणं दसपुरं नगरं, तत्थापत्यति उपोद्घात
| सोमदेवो बंभणो. अड्डो०, रोदसोम्मा भारिया समणोवासिया, तेसिं पुत्ते रक्खिए णाम दारए, तस्स अणुमग्गजाते फग्गुरक्खिए। नियुक्ती
दसपुरं नगरंति, तं कह उप्पण्णं,? । तेणं कालेणं तेणं समएणं चंपानगरी, तत्थ कुमारनंदी सुवण्णकागे परिवसति, सेणं ॥३९७॥
इत्थीलोलए आवि होत्था, सेणं जत्थ सुणइ वा पासइ वा इत्थिं रूविणि तत्थ पंच सुवण्णसते दातूणं तं परिणति, एवं तेण पंच सता पिंडिता, ताहे सो ईसालुओ एगखंभं पासादं करेत्ता ताहिं समगं ललति, एवं सो ताहिं समं विहरति । तस्स पियवयसंए णाइले नाम समणोवासए
अण्णदा गंदिस्सरवरे जत्ता आणत्ता, इतो य पंचसेलगवत्थव्वाओ वाणमंतरीओ णंदिस्सरं वच्चंति, ताणं च देवो चुयओ, ताओ भणंति-कंचिएत्थ वुग्गाहेमो, एवं चिन्तेत्ता पट्टियाओ, ताओ विनियंतीओ चपंमज्झेण गच्छंति, तं पेच्छंति पंचहि महिलासतेहिं सद्धिं ललंतं, तासिं च विज्जुमाली अहिवती, सो चुतो ताहे भणंति-एस इत्थीलोलो, एस होहिति, ताहे ताओ तस्स उज्जाणगतस्स दिव्वाणि रूवाणि पदसिदाओ, ताहे सो भणंति-काओ तुम्भे?, ताओ भणंति-देवताओ अम्हे, सो तासु मुच्छितो,
ता आढत्तो घेत्तुं, ताहे भणितं-जदि तं अम्हेहिं कजं तो पंचसेल एज्जाहि, सो मुच्छितो राउले सुवणं दाऊण पडहगं
॥३९॥ नीति, कुमारनंदि जो पंचसेलगं णेति तस्स एत्तियो कोडीओ देति, एगेण थेरेण सुतं संजत्तिएण, पडहओ
*SHREENA
Page #400
--------------------------------------------------------------------------
________________
श्री
पृथक्त्वे
| खोडितो, वहणं कारितं, पत्थयणस्स भरितं, मुक्कं, थेरेणं तं दव्वं पुत्ताण दवावियं, जाहे दूरं समुद्दमतिगतो ताहे थेरेण आवश्यक
भणित-किंचि पेच्छसि ?, सो भणति-किंचि कालगं, एस वडो समुद्दकूले पव्वतपादे जातो, एतस्स हेडेण वहणं जाहिति,ला चूर्णी
Vतो तुमं अमूढो बडे लग्गज्जासि, ताहे पंचसेलयाओ पक्खी एहिति, तेसिं पादेस अप्पाणं बंधाहि, ते तहिं तं णहिति, जदिपुरात्पतिः उपोद्घात नियुक्ती
किहइ ण लग्गसि तो बलयामुहमि बुडसि, एवं सो विलग्गो नीतो य पक्खीहिं, ताहे ताहि वंतरीहिं भमंतीहिं दिट्ठो, ताहिं से
| रिद्धी दाइता, सो पगहितो, ताहे ताहिं भणितो-ण एतेण सरीरकेण अम्हे भुज्जामो, ता किह १, ताहिं भणित- किंचि जलणपवे॥३९८॥ | सादि करहि जहा पंचसेलग उववज्जामित्ति, किह एत्ताहे जामि ?, ताहिं करतलपुडसंपुडएण णीतो, ताहे आणीउ सए उज्जाणे
ठवितो, ताहे लोगो पुच्छओ एति, भणति-'दि8 सुतमणुभूतं ज वत्तं पंचसेलए दीवे' । ताहे इंगिणिणिवनो झाति, सड्ढो य से मित्तो, तेण वारिओ-न सुंदरतरगा भोगा, पव्वयाहि, बहूहिं पण्णवणाहिं न सक्किओ, सङ्घस्स विणिव्वेओ जातो, जहा एस अज्ञानी | भोगाण कज्जे किलिस्सतित्ति अम्हे जाणता कीस अच्छामोत्ति पब्बइतो, कालं किच्चा अच्चुते उववण्णो, इतरोऽवि मरित्ता पंच| सलए जक्खो जातो, सो तं ओहिणा पेच्छेति, अण्णदा णंदिस्सरजताए पलायंतस्स पडहो गलए लग्गति, ताहे | वाएति, तत्थ सव्वे देवा मेलीणा, सड्ढो आगतो तं पेच्छति, सो तं दट्टणं तेयं असहतो नस्सति, सो तेयं साहरित्ता भणति-भो| 8. ममं जाणसि ?, सो भणति-को सक्काइए इंदे ण जाणति ?, ताहे सो तं सावगरूवं दसेति, ताहे जाणाविओ भणति- संदिसह ॥३९८॥ Gएत्ताहे किं करेमित्ति, देवेण भणित- बहमाणसामिस्स पडिम करेहि, ततो ते संमत्तबीयं होहिति, तदा य सामी जीवति, ताहे
| गोसीसमई पडिमं महाहिमवंतातो करेत्ता कट्ठसंपुडए छुभित्ता आगतो भरहवासं, समुद्दे पवहणं पासति उप्पातिएण छम्मासे भमंत, 12
Page #401
--------------------------------------------------------------------------
________________
Sad
श्री आवश्यक
चूणौँ उपोद्घात नियुक्ती
HASKASHRSHASABRR
साहे मित, सा य खोडी दिया, भणितो य-देवाहिदेवस्स पडिमं करेज्जह, वीतिभयए उत्तारियाउ, उहायणो राया तावसमत्तो, | तस्स पभावती देवी समणोवासिया, उद्दायणस्स वाणियएहिं कहितं-देवाहिदेवस्स पडिमत्ति, ताहे इंदादीणं कीरति, परसू ण
पृथक्त्वे | वहति, पभावतीए सुतं, सा भणति-वद्धमाणसामी देवाधिदेवो तस्स कीरतु, जं चेव आहतं जाव पुव्वणिम्माया पडिमा, अंतपुरे
पुरोत्पत्तिः | चेतियघरं कारितं, पभावती हाता तिसझं अच्चेति, अण्णदा देवी नच्चति राया वाएति, सो सीसं न पेच्छति देवीए, अद्धीती
से जाता, देवी लक्खेत्ता भणति- किं दुडु नच्चितं ?, निबंधे सिहूं, सा भणति- मया सुचिरं सावगत्तणं परिपालियं, अण्णदा | हाता चेडि भणति-पोत्ताई आणेहि, ताए से रत्तगाणि आणियाणि, रुट्ठा अद्दाएण आहता चेतियघरं पविसंतीए रत्तगाणि देसित्ति,
आहता चेडी मता, ताहे चिंतेति-मए खंडित सील, तो किं मे जीविएणंति रायाण आपुच्छति, भत्तं पच्चक्खामित्ति, निब्बन्धे राया | भणति-जदि परं संबोहेसि, पडिस्सुतं, भत्तपच्चक्खाणेण मता देवलोकं गता, जियपडिम देवदत्ता दासचेडी खुज्जा सुस्सूसति ।
देवो संबोहेति, न संबुज्झति, सो य तावसभत्तो, देवो तावसरूवं करेति, अमतफलाणि गहाय आगतो, रण्णा आसादियाणि, | मुच्छिओ भणति-कहिं, तेण भणित-नगरस्स अदूरे आसमो तहि, तेण समं गतो, तेहिं पारद्धो, णासंतो वणसंडे साहवो पेच्छति, तेहिं धम्मो कहितो, संबुद्धो, देवो अत्ताणं दरिसेति, आपुच्छित्ता गतो, जाव अत्थाणीए चेव अत्ताणं पेच्छति, एवं सतो जातो ।।8 इओ य गंधारओ सावओ, सो सवाओ जम्मभूमीओ वंदित्ता वेयड्डे कणगपडिमाओ सुणेत्ता उववासेण ठितो, जदि वा मओ दिट्ठाओ वा, देवताए दंसिताओ, तेण वंदियाओ, देवयाए से तुहाए सव्वकामियाओ गुलियाओ दिण्णाओ, ताण सतं परिमाणतो, ततो णिन्तो सुणेति वीतिभए जिणपडिमा गोसीसचंदणमती, वंदओ एति, आगतो बंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ
S
ESANCHACHERes
RRR.
Page #402
--------------------------------------------------------------------------
________________
पृथक्त्वे
आवश्यक
SCREESH
चूर्णी
दशपुरोत्पत्तिः
उपोद्घात नियुक्ती
॥४०॥
सम्म, तुडेण गुलिताण सतं दिण्णं, सो पव्वइतो । अण्णदा ताए चिंतिय- मम कणगसरिसो वण्णो भवतुत्ति जाव रूवं जातं जथा देवकण्णगा, एत्ताहे चिंता जाता-भोगे
को | मुंजामि, इमो राया मम पिता, अण्णे य गोहा, ताहे पज्जोयं रोएति, तं मणसीकाऊण गुलिया खइया, तस्सवि देवताए कहितंएरिसी रूववतित्ति, तेण सुवण्णगुलियाए दूतो पट्ठवितो, ताए भण्णति- पेच्छामि तुमे, आगतो नलगिरिणा, सा भणति- जदि पडिमं णेहि तो जामि, ताहे पडिमा णस्थित्ति रत्तिं वुहो, पडिगतो, अनं जिनपडिमरूवं कातुं आगतो, तत्थ ठामे ठवेत्ता जीयस्सामी सुवण्णगुलिया य आणीया, ताहे तत्थ नलगिरिणा मुत्तिय लेंडं च मुक्कं जाव तेण गंधण हत्थी उम्मत्ता, तं च दिसंगंधो एति जाव पलोइज्जइ नलगिरिस्स पदं, किं निमित्तमागतोत्ति जाव चेडी न दीसति, राया भणति- चेडी नीता नाम, पडिम पलोएह, णवरि अच्छतित्ति निवेदित, अच्चणवेलाए राया आगतो जाव पेच्छति पुप्फाणि सुकाणि, निव्वण्णेति, ताहे नातं पडि|रूवगंति, ताहे भणति पडिमा हरिता, दूतो विसज्जितो, नवि मम चडीए कज्ज, विसज्जेहि पडिम, सो न देति, ताहे पहावितो जेट्ठमासे दसहिं रातीहि सम, मरु उत्तरताण खधावारो तिसाए पमओ, रण्णो निवेदितं, रण्णा पभावती चिंतिता. आगता, तीए तिण्णि पुक्खरााण कतानि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्थो गतो उज्जेणिं, भणितो य पज्जोतो-किं लोगण मारिएणं?, अस्सरथहत्थिवादेहिं वा जेण रुच्चति तेण जुज्झामो, ताहे पज्जोतो भणति-रहेहिं जुज्झामो, ताहे णलगिरिणा पडिकप्पितेण आगतो, राया य रहेण, रण्णा भणितो-असच्चसंधाऽसित्ति, तथावि ते णत्थि मोक्खो, ताहे रण्णा रहो मंडलीए दिण्णो, हत्थी वेगेण पत्थितो, ओलग्गति, रहेण जीतो, ताहे जं जं पादं उक्खिवति तत्थ तत्थ राया सरे छुभति, जाव हत्थी पडितो, उत्तरंतो
॥४०॥
Page #403
--------------------------------------------------------------------------
________________
श्री
चूर्णी
है बद्धो, निडाले य से अंको कओ दासीवतिओत्ति उद्दायणस्स रनो, पच्छा णियगं नगरं पहावितो, पडिमा णेच्छतित्ति, अंतरा है।
दशआवश्यक वासेण ओबद्धो, ताहे उक्खंदभतेण दसवि रायाणो ठिता धूलीपागारे करेत्ता, जं च राया जेमेति तं च से दिज्जति, पज्जोसवणापुरोत्पत्तिः
४ य जाता, ताहे सो पुच्छिज्जति-कि अज्ज जेमेसि?, सो चिंतेति-मा मारेज्जेज्जामि, ताहे भणति-किं अज्ज पुच्छिज्जामि?, म-4 आर्यउपोद्घात णितो-अज्ज रणो अभत्तट्ठो, पज्जोसवणत्ति कहितं, ताहे सो सोचितुमारद्धो-मम मातापिता संजताणि, अहं न जाणामि
रक्षिताश्च नियुक्ती
| जथा पज्जोसवणत्ति, अहपि सावओ, न जेममित्ति, रणो कहितं, भणति-जाणामि जहा सो धुत्तो, किं पुण मम एतमि बद्धेल्लए ॥४०॥ | पज्जोसवणा चेव न सुज्झति, ताहे मुक्को खामिओ य, पट्टो य से बद्धो सोवण्णो, मा एताणि अक्खराणि दीसिहिन्ति, सो य से विसओ
दिण्णो, तप्पभिति पट्टबद्धगा रायाणो आढत्ता, पुव्वं बद्धमउडा आसी, वत्ते वासारत्ते राया गतो, तत्थ जो वाणियवग्गो आगBI तो सो तहिं चेव ठितो, ताहे तं दसपुर जातं । एवं दसपुरं उप्पण्णं । ला तमि दसपुरे सोमदेवो माहणो, रुद्दसोमा मज्जा सड्डी, तीसे जेट्टपुत्तो रक्खितो वितियओ फग्गुरक्खियओ, तत्थ उप्पण्ण
गा अज्जरक्खिता, सो य तत्थ ज अस्थि पिउणो तं अज्झाइओ, घरेण तीरति पढितुति ताहे गतो पाडलिपुत्तं, तत्थ चत्वारि | वेदा संगोवंगे अधीतो समत्तपारायणो साखापारओ जदा जातो, किं बहुणा?, चोद्दसवि विज्जाठाणाणि गहियाणि, ताहे आगतो ४ * दसपुरं, ते य रायकुले सेवगा, णज्जंति रायकुले, तेण संविदित रण्णोकतं, जहा एमित्ति, ताहे उब्भितपडागं सयमेव राया निग्गतो,
॥४०१॥ तं अणुगतियाए दिट्ठो सक्कारितो अग्गोयरो य दिण्णो, एवं सो णगरेण सव्वेण अभिणंदिज्जतो अप्पणो घरं पत्तो, तत्थवि बाहिरभंतरिया परिसा आढाति, तंपि चंदणकलसादि सोयमि, सो तत्थ बाहिरियाए उवट्ठाणसालाए ठिओ लोगस्स अग्ध पडिच्छ
SSSSSSHRI
4333535
Page #404
--------------------------------------------------------------------------
________________
श्री
रक्षिताः
चूणौँ
ति, ताहे वयंसगा य मित्ता य सवे पेच्छगा आगता, दिदुपरिचियस्स य लोगस्स अग्घेण पज्जेण य जाव से घरं भरितं दुपदआवश्यक
चतुष्पदहिरण्णसुवण्णाण, ताहे चिंतेति-अम्मं न पेच्छामि, ताहे घरं अतिगतो, मातं पासति, मातं अभिवादेति, ताए भण्णति
सागततं पुत्तत्ति, पुणरवि मज्झत्था चेव अच्छति, ताहे सो भणति-किं णं अम्मो तुभं न तुट्ठी? (जेण मए एतेण णगरं विम्हियं उपोद्घात नियुक्ती
चउद्दसण्हं विज्जाठाणाणं आगमे कए, सा भणति-कहं पुत्त! मम तुट्ठी भविस्सति?, जेण तुमं बहूणं सत्ताणं वह अहिज्जिङ आगओ,
जेण संसारो बड्विज्जइ तेण कहं तुस्सामि?, किं तुमं दिठिवायं पठिउमागओ?, पच्छा सो चिंतेइ-कित्तओ वा सो होहिति जामि) ॥४०२॥
कहिं सो अम्मा?, सा साहति-साधूर्ण दिद्विवातो, ताहे सो नाम मंतेति, सोऽक्खरार्थ वीमसेतुमारद्धो, दृष्टीनां वादो दृष्टिवादो, दूताहे भणति-नाम चेव सुंदर, जदि ताव सत्थं नज्जति तो अज्झायितवं, किं पुण जेण अम्मापि तुस्सति?, वच्चामि, कहिं ते दिहि* वाउजाणंतगा?, इहेब अम्हं उच्छुघरे उज्जाणे तोसलिपुत्ता नाम आयरिया, कल्लं अज्झामि, मा तुज्झे उस्सुगाओ भवह, ताहे
सो रत्तिं चिंतितो न चेव सुत्तो, वियदिवसे य पभाते चेव पद्वितो, तस्स य ओवणगरगामे पितिमित्तो वसति, तेण सो न दिट्ठदिओ, अज्ज पेच्छामि गंति उच्छुलडीओ गहाय. एति नव पडिपुण्णाउ एगं च खंडं, इतरो य नीति, इमो य पत्तो, को तुम?, अज्ज
रक्खितोत्ति, ताहे सो तुट्ठो अणुवूहति, सागतं?, अहं तुब्भे टुं आगतो, ताहे सो भणति-अतीहि, अहं सरीरचिंताए निज्जामि, एताओ य उच्छुलट्ठीओ अम्माए हत्थे देज्जाहि, भणेज्जसु य-दिहो मए अज्जरक्खिओ, अहमेव पढमं दिहो, ताहे सा तुहा, मम पुत्तण सुदरं मंगलं दिटुं, नव पुन्वा घेतव्वा खंडं च, इतरोवि तं चेव चिंतेइ-मए णव अंगाणि अज्झयणाणि वा घेत्तव्बाणि, दसम | न सव्वं, ताहे गतो उच्छुघरं, तत्थ चितेति-किह एमेव अइमि जहा गोहो अजाणतो?, जो एतेसिं सावगो भविस्सति तेण
AAAAAASARAK
॥४.२॥
Page #405
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णै उपोद्घात नियुक्तौ
॥ ४०३॥
उपचारेण अतीहामि, एगपासे अच्छति पल्लीणो, तत्थ ढड्ढरसावओ, सो सरीरचितं काऊणं साधूण पडिस्सयं वच्चति, ताहे तेण दूरे ठितेण तिष्णि निसीहियाओ कताओ, एवं सो इरियादी ढड्डरेण सरेण करेति, सो पुण मेहावी तं उवधारेति सोऽवि तेणेव कमेणं उवागतो सव्वेसिं साधूणं वंदणयं कतं, सो सावओ तेण न वंदिओ, ताए आयरिएहिं नातं नवगसड्डो, पच्छा पुच्छंतिकतो धम्मागमो, तेण भणितं - एतस्स मूलाओ सङ्घस्स, साहूहिं कहितं— जहा सड्डीए भ्रूणओ जो कल्लं हात्थखंधण अतिणीओ, किहत्ति १, ताहे सव्वं साहति- अहं दिट्टिवातं अज्झाइतुं तुज्झ पासं आगतो, आयरिएहिं भणितं - अम्हं दिक्खं अन्भुवगतहिं अज्झाइज्जति, सोऽवि अन्भुवगतो, एवं भवतु, परिवाडीए अज्झामि, ताहे सो भणति-ममं एत्थ न जाइ पव्वइउ, अण्णत्थ बच्चामो, एस राया अणुरतो अण्णोऽवि लोगो न ताव पेच्छति, बलावि एते ममं णेज्जा, तम्हा अन्नहिं वच्चामो, ताहे गता ते पव्वता तं घेत्तूर्ण, एसा पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण आयाराती जाव एक्कारस अंगाई अहिज्जिताई, जो य दिट्टिवाओ तोसलिपुत्ताणं आयरियाणं सोडणेण गहितो, तत्थ य अज्जवइरा सुव्वंति जुगप्पहाणा, तेसिं दिडिवाओ बहुओ अत्थि, ताहे सो वच्चति, उज्जेणिमज्झेणं, तत्थ य भद्दगुत्ता थेरा, तेसिं अंतियं अतिगतो, तेहिं अणुवृहितो- घण्णोऽसि कत्थो य, अण्णं च संलिहियसरीरो मम य निज्जावओ नत्थि तुमं निज्जावओ होहि, तेण पडिसुतं तहाचे, ठितो, ताहे अच्छति, तेहिं कालं करतेहि भण्णति-मा वइरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठिओ पढिज्जासि, जो तेहिं समं एगमवि दिवस संवसति सो ते अणुमरइ, पडिसुणति, कालगतेहिं वइरसामिस्स पासं गतो, बाहिं ठिओ, तेऽवि सुविणगं, पेच्छति, तेसिं पुण थेवं सिद्धं जातं, तेहिवि तहेव परिणामितं, पभाते अतिगतो, तेहिं पुच्छितो-कतो एसि, तेण भणितं तोसलिपुत्ताण पासातो, ते भणं
आर्यरक्षिताः
॥४०३॥
Page #406
--------------------------------------------------------------------------
________________
श्री
रक्षिताः
नियुक्ती
ति-तुम्भे अज्जरक्खिया', (आम) साधु सागयं, तो कहिं ठितो सि?, बाहिं, ताहे आयरिया भणंति-बाहिठियाण किं अल्झाइआवश्यक
उंजाइ?, तुमं किं न जाणसि?, ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो बाहिं ठाएज्जासि, ते उवउत्ता जाचूर्णी AM
| णंति-सुंदरं, न निक्कारणे आयरिया भणंति, अच्छह, ताहे अज्झाइउं पवत्तो, अचिरेण नव पुव्वाणि अधिताणि, दसममाढतो उपोद्घात
घेत्तुं, ताथे अज्जवइरा भणंति–जवियाई करोहि, एयं परिकम्ममेयस्स, ताणि य सुहुमाणि, गाढं गणिते तं सुहुमं, चउवीस जवि
&ीया, सोवि ताव तं अज्झाइ। ॥४०४॥ इतो य मायापियर सोगेण गहियं, उज्जोयं करिस्सामित्ति अंधकारतरं कयं, ताहे ताणि अप्पाहिति, फग्गुरक्खिओ य पट्ट
| विओ, डहरओ भाया, जइ वच्चह तो सव्वाणि पव्वयंति, ताहे भणइ-जइ ताणि पव्वयंति तो तुमं चेव पव्वयाहि, सो पव्वइओ, अज्झातितो य, सो य जवितेसु अतीव घोलितो, ताथे पुच्छइ-दसमस्स पुवस्स किं गयं? कि सेसं, तत्थ बिंदुसमुद्दसरिसवमंदरोहि दिहतं करेंति, बिंदुमेत्तं गतं समुद्दो अच्छति, ताहे सो विसायमावन्नो-कत्तो मम (सत्ती) एतस्स पारं गंतुं, ताहे सो आपुच्छतिअहं वच्चामि, एस मम भाता आगतो, ताहे भणंति-अज्झाहि ताव, एवं सो निच्चमेव आपुच्छति, तत्थ अजवइरा उवउत्ता-किं ममातो चेव एवं वोच्छिज्जं गतं, ताहे नातं-विसज्जितो पुणो ण एस्सति एसो, आउंच थोवमप्पणो णाऊण विसज्जितो । सोवि ताव दसपुरं गतो, पव्वावेति सिक्खावेति य सनायगा सव्वे माया पिता य, सोवि ताव विहरति ।
इतो य वइरसामी दक्षिणावहे विहरति, दुन्भिक्खं च जायं बारसवरिसगं, सव्वतो समंता छिन्ना पंथा, निराधारं जातं, ताहे वइरसामी विज्जाए आहडं पिंडं तदिवसं आणेति, पच्छा तं सव्वेसिं पवइगाणं दाएति, एतं बारसवरिसे भोत्तव्वं, अन्नं भिक्खं |
SAROKACCHECCECARE
+++NNNN
॥४०४॥
4555*
Page #407
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥४०५॥
णत्थि, जदि जाणह उस्सरंति संजमगुणा तो भुज्जतु, अह जाणह नवि तो भत्तं पञ्चवक्खामो, ताहे ते भांति किं एरिसण विज्जापिंडेण भुत्तेण ?, एवं निच्छितववसाया, आयरिएहि य पुब्वामेव णाऊण एगो पव्वइयतो य पत्थवियो पेसवणं वइरसेणो णामेण सो भणिततो- जाहे तुमं सतसहस्सनिष्कण्णं भिक्खं लभिहिसि ताहे जाणेज्जाहिसि जहा नहं दुभिक्खति, इमे य निच्छियववसाया, तत्थ य एगो खुड्डओ तं भणति-तुमं नियत, सो च्छति, ताहे सो गामे विभोलिज्जति ताव पव्वइयगा तं गिरिं विलग्गा, आयरिया जाति-जहा खुड्डुओ आराहओ, चित्तरक्खणट्ठा लोगस्स, सो य सव्वं जाणति, ताहे सो ताणं गतमग्गेण आगंतूण मा तेसिं असमाही होहितित्ति तस्सेव हेट्ठे सिला तत्थ खुडओ पाओवगओ, सो तेण उण्हेण णवणीओ जहा विराओ, अचिरकालेण वि कालगतो, देवेहिय महिमा कता, ताहे आयरिया भणति – खुड़एण अट्ठो साहितो, तत्थ ते साधुणो दुगुणाणियसद्धा संवेगा जाता, जदि ताव बालेण होन्तएणं एवं कतं ता अम्हे कीस ण सुंदरं करेमो, तत्थ य देवता पडिणीया, सा ते साधुणो साबिगा - रूवेण भत्तपाणेण निमंतेति - अज्ज मे पारणयं करेह, ताहे आयरिएहिं नातं जहा अचितत्तोग्गहोत्ति, तत्थ यन्भासे अण्णो गिरी, तं गता, तत्थ ताहे देवताए काउस्सग्गो कतो, सावि अन्भुट्ठिता, अणुग्गहोत्ति अणुष्णातं, ताहे समाहीए विहिए कालगता, ताहे इंदेण रहेण वंदिता पदाहिणीकरेंतेणं, तत्थ रहावत्तो च्चेव सो य पव्वतो जातो, ताम य भगवंते अद्धणारायं दस य पुव्वा वोच्छि ण्णा, बीओ आदेसो- वइरसामीणं सिंभो जातो, पच्छा ताहे भणितं - जहा ममं सुटिं आणेह, आणीता, तेहिं कण्णे ठविता, जेमेत्ता खाइस्संति, तं च पम्हुढं, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालितं, पडितं, ता से उपयोगो जातो, अहो पमत्तो जातो, पमत्तस्स य णत्थि संजमो, तं सेयं खलु मम भत्तं पच्चक्खाइत्तए, एवं संपेहेत्ता पच्चक्खातं, कालगता ।
आर्यरक्षिताः
1180411
Page #408
--------------------------------------------------------------------------
________________
आर्य
-SCALA
चूणों
सोय साधू पेसणेणं पेसियल्लओ भमंतो पत्तो सोपारगं, तत्थ य साविया आगता, सा ईसरी, साय चिंतेति-किह जीवीहामो,81 लिपडिक्कओ णत्थि, ताए तदिवसं सतसहस्सेणं भत्तं निप्फादितं णत्थि पडिक्कउत्तिकाऊणं, मा य अम्हे सव्वं कालं उज्जलं जीवि
रक्षिताः त्ता एत्ताहे एत्थ चेव देहबालिगाहिं वित्ति कप्पेमोत्ति, एत्थ सतसहस्सणिफण्णे विसं छोढणं जेमामो तो सणमोक्काराणि कालं करेउपोद्घात नियुक्ती
हामो, ताए सज्जितं ता, णवि ता विसेण संजाइज्जइ, एवं च सा संपेहेत्ता अच्छति,सोय साधू हिंडतो तत्थ संपत्तो, ताहे सा हट्ठतुहा
तं पडिलाभेति, एवं च सव्वं परमत्थं साहति, ताहे सो साधू भणति-मा भत्तं पच्चक्खाह, महं वइरस्सामिणा सिट्ठ-जया तुम सत॥४०६॥ | सहस्सणिप्फण्णाओ भोयणाओ भिक्खं लभिहिसि ततो पाए चेव सुभिक्खं भविस्सतित्ति, ताहे पव्वइस्सह, ताहे सा वारिता ।
इओ य वहणेण तद्दिवस्सं चेव तंदुला आणीया, ताहे. पडिक्कओ जातो, एवं सोवि ताव जीविओ, ताणि य तस्स साधुस्स अति-1४ यं पव्वयियाण । ततो वइरसामिस्स पउप्पयं जातं वंसो य वड्डितो ।। इतो य अज्जरक्खिएहिं आगंतूर्ण सव्वो सयणवग्गो पव्वावि| ओ, माता पिता भाता भगिणी, जो सो तस्स खतओ सोऽवि तेसिं अणुरागणं तेहिं चेव समं अच्छति, न पुण लिंगं गेण्हति लज्जाए, | किह समणओ पव्वइस्सं?, एत्थ मम धूताओ सुण्हाओ पव्वावियाओ, तासिं पुरओ न तरति नग्गो अच्छितुं, एवं सो तत्थ अच्छ|ति, बहुसो आयरिया भणंति, ताहे सो भणति-जदि ममं जुवलएणं कुंडियाए छत्तएर्ण उवाहणाहिं जण्णोवइएण य समं तो पव्वयामि, पव्वइतो, सो पुण चरणकरणसज्झायं अणुयत्तंतेहिं गेहावितव्वो, ताहे ते भणंति-अच्छह तुम्भ कडिपट्टएणं, सोवि थे-1Bngam
रो भणंति-छत्तएण विणा ण तरामि, वाहे भणति-अच्छउ छत्तयंपि, करगेण विणा दुक्खं उच्चारपासवणं वोसिरितुं, बंभसुत्तगं-& न.पि अच्छउत्ति अवसेस सब्वं परिहरति । अण्णदा चेतियवंदणयाए गता, आयरिया चेडरूवाणि गाहेंति, भणह-सब्वे बंदामो एतं
Page #409
--------------------------------------------------------------------------
________________
श्री आवश्यक चूौँ ।
पृथक्वानुयोगे आर्यरक्षिताः
उपोद्घात नियुक्ती
SA
॥४०७||
SHRERESERS
छत्तइल्लं मोतुं, एवं भणिओ, ताहे सो जाणति-इमे मम पुत्ता णत्तुया य वंदिज्जति, अहं कीस ण बंदिज्जामि?, ताहे भणतिकिंनाहं पव्वइउत्ति, ताणि भणति-कओ पव्वइतगाण छत्तगाणि भवंति?, ताहे सो जाणति-एताणवि मम पडिचोएंति, दे छड्डेमि, ताहे पुत्ता भणंति-अलाहि पुत्ता! छत्तगेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पा उवरिं कीरिहिति, एवं ताणि | मोत्तुं करइल्लं, तत्थ से पुत्तो भणति-मत्तएण चेव सण्णाभूमि वा गंमति, एवं जण्णोवतियपि मुयति, ताहे आयरिया भणंतिको वा अम्हे ण जाणति जहा बंभणा, एवं तेण ताणि मुक्काणि, पच्छा ताणि पुणो भणंति-सव्वे वंदामो मोत्तूण कडिपट्टइलं, ताहे सो रुट्ठो भणति--सह अज्जयपज्जयएहिं मा बंदह, अण्णे वंदेहिंति मम, एतं कडिपट्टयं न छड्डेमि, तत्थ य साधू भत्तपच्चक्खायओ, ताहे तस्स निमित्तं कडिपट्टयवोसिरणद्वताए आयरिया वण्णेति-पतं महाफलं भवति जो साहुं वहति, तत्थ य पढम पव्वइया भणिएल्लया-उम्भे भणेज्जह अम्हे एतं वहामो, एवं ते उट्ठति, तत्थ य आयरिया भणंति-अम्हं सयणवग्गो मा णिज्जरं | पावतु, तो तुब्भे चव सव्वे भणह अम्हे चेव वहामो, ताहे सो थेरो भणति किं पुत्ता ! एत्थ बहुतरिया निज्जरा, आयरिया | भणंति-बाद, किं एत्थ भाणितव्वं, ताहे सो भणति-तो खाइ अहंपि वहामि, आयरिया भणति-एत्थ उवसग्गा उप्पज्जंति चेडरू| वाणि णग्गेन्ति, जदि तरसि अहियासितु तो वहाहि, अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कतो, जाहे सो उक्खित्तो साधू मग्गतो पब्वइयाउ ठिताओ ताहे खुड्डगा भणिता-एत्ताहे कडिपट्टयं मुएह, ताहे सो मोत्तुं आरद्धो, ताहे अण्णेहिं भणितो-मा मुंचत्ति, तत्थ से अण्णेण कडिपट्टओ पुरतो कातूण दोरेण बद्धो, ताहे सो लज्जिओ तं बहति, मग्गओ मम पेच्छति सुण्हाओ नत्तुईओ य, एवं तेणवि उवसग्गो उडिओत्तिकातूण बूढं, पच्छा आगतो तहेव, ताहे आयरिया भणति-किं अज्ज खंत !
45ॐॐॐ
॥४०॥
Page #410
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
1180611
इमं ?, ताहे सो भणति साहसियज्जे ( अहियासियन्वे ) पुत्त ! उवसग्गो उट्ठितो, आणेह साडयं, ताहे भणति किं साडएणं ? जं दट्ठव्वं तं दई, चोलपट्टओ चैव मे भवतु, एवं ता सो चोलपट्टयं गेण्हाविओ ।
पच्छा भिक्खं न हिंडति, ताहे आयरिया चिंतेंति-जदि एस भिक्खं न हिंडति तो को जाणति कदाति किंचि भवति ?, पच्छा एकलओ किं काहिति ?, अविय-एसो निज्जरं पावेतव्वो, तम्हा (तहा) कीरतु जहा एसो हिंडति, एवं च आयवेयावच्चं से, पच्छा परवेतावच्चपि काहिति, एवं चिंतेत्ता आयरिया ते सव्वे अप्पसारियं आभणितूण गता, जहा सव्वे आगता एकल्लया समुद्दिसह, पुरतो य खन्तस्स भणति - खन्तस्स बट्टेज्जाह, अहं वच्चामि गामं, एवं गता आयरिया, तेऽवि आगता समाणा सव्वे एकल्लया समुद्दिसंति, सो चिंतेंति-ममं एस दाहिति, एसो दाहिति, एक्कोवि तस्स न देति, अण्णो दाहिति, एस बराओ कि लभति ?, अण्णो दाहिति, एवं तस्स न केणति किंचिवि दिष्णं, ताहे आसुरुतो न किंचि आलवति, चिंतेति कल्लं ता एतु मे पुत्तो तो णं पावेमि जं केणति (ण) पाविता, ताहे बितियदिवसे आगता आयरिया, ताहे ते भांति खता! किह वट्टियं मे १, ताहे सो भणतिजदि तुमं पुत्ता! न होंतो तो हं एकंपि दिवसं न जीवंतो, एते य जे अण्णे मम पुत्ता नत्तुगा य एतेऽवि न किंचि देति, ताहे आयरिएण समक्खं ते खिंसिता, तेवि य अन्वगता, आयरिया भणंति-आणेह, अहं अप्पणावि जामि, खंतस्स पारणयं आणेमि, ताहे सो तो भणति - किह मम पुत्तो हिंडिहिती ?, प्रकृष्टो न कदाति हिंडियपुव्वो, अहं चैव हिंडामि, ताहे सो खंतो अप्पणा णिग्गतो, सो व पुण लद्धिसंपण्णो चिरावि गिहत्थत्तणे, सो य अहिंडतो न जानति कत्तो दारं वज्वदारं वा ?, ताहे सो एगं घरं अवहारेण अतिगतो, तत्थ य अण्णदिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणिता - कत्तो पव्वतओ अतिगतो ?, घरस्स किं
पृथक्त्वानुयोगे आर्यरक्षिताः
॥४०८||
Page #411
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
॥४०९ ॥
| दारं नत्थि ?, कीस अवदारण अतीसि १, ताहे तेण तत्थुप्पण्णं चैव भणितं सिरीअ एंतीए किं दारं अवदारं वा १, जत्तो अतीति ततो सुंदरा, ताहें तेहिं भणितं - देह से भिक्खं तत्थ लड्डुगा बत्तीसं लद्धा, सो ते घेत्तूण आगतो, आलोयियं पेण, पच्छा आयरिया भणति तुज्झ बत्तीसं सीसा होहिंति परंपरएण आवलिया ठावया, ताहे आयरिया भेणंति- जा तुम्मे पुन्वं राउला लमह किंचिअति सेसं ताहे कस्स देह ?, तेण भणितं बंभणाणं, एवं चैव अम्हं साधुणो पूर्वणिज्जा, एतेसिं एस पढमलाभों दिज्जउ, एवं होतुति तं सव्वं साहूण दिष्णं, ताहे पुणो अप्पणो अडाए उत्तिष्णो, पच्छाऽणं परमण्णं घतमहुसंजुत्तं आणितं, पच्छा सयं समुद्दिट्ठो, एवं सो अप्पणा चैव पट्टितो लद्धिसंपण्णो बहूणं बालदुब्बलाणं आधारो जातो । एवं तस्सण्णा यगपव्वज्जा ।
तत्थ य गच्छे तिष्णि पूसमिता - एगो दुब्बलियपूसमित्तो एगो घयपूस मित्तो एगो पोत्तपूसमित्तो, जो दुब्बलिओ सो झरओ, एगो घतं उप्पायेति एगो पोत्ताणि, तस्स घतपूसमित्तस्स इमा लद्धी-दव्यतो घतं उप्पाएतव्यं, खेत्तओ जहा उज्जेणीए, कालतो जेडासा ढकाले, भावतो धिज्जातिणी तीसे भत्तुणा दिवसे २ छहिं मासेहिं पसविहिति पिंडिओ वास्तु घतस्स वितायाए उवयुर्जिजतित्ति, सा य कल्ले वा परे वा वियाहितित्तिकाऊणं, तेण य जातितं, अष्णं णत्थि, तहवि पिंडितं सा हट्टतुट्टमाणसा देज्जा, परिमाणं तु जत्तियं गच्छस्स उवयुज्जति, सो य नितो चैव पुच्छति कस्स केत्तिएण घएण कज्जं ?, पोत्चपूसमिचस्स एमेव सत्ता, दब्वादि, दव्वओ वत्थं खेत्तओ वइद्धदेसे महुराए वा, कालओ वासासु सीतकाले वा, भावतो जहा काइ रंडा तीसे केणति उवाएण बहूहिं दुक्खेहिं छुड़ाए य मरतीए कत्तिऊणं एगा पोती वृणावेत्ता कल्लं नियंसेहामित्ति, एत्थंतरा पोत्तिप्रसमित्तण जातितं, सा हठ्ठतुट्ठा देज्जा, परिमाणओ सव्त्रस्स गच्छस्स उप्पा एज्जा ।
आर्यरक्षितवृत्ते
गोष्ठामाहल:
॥४०९ ॥
Page #412
--------------------------------------------------------------------------
________________
एस दोहं जो दुबलियपूसमित्तो तेण णव पुन्वाणि गहितेल्लगाणि, सो ताणि रत्तिं च दिवसं झरति, एवं सो झरणाए 8 आर्यरक्षितआवश्यक
दुब्बलो जातो, जदि सो न झरेज्जा ताहे तस्स सव्वं चेव पम्हुसेज्जा, तस्स पुण दसपुरे चेव नीयल्लगाणि, ताणि पुण रचवडोचूर्णी वासगाणि आयरियाणं पासे अल्लियंति, तत्थ ताणि भणति-अम्हं भिक्खुणो झाणपरा, तुझं झाणं णत्थि, आयरिया भणति
जागोष्ठामाउपोद्घात अम्हं चेव झाणं, तेसि कुतो माण?, एस तुम्भं जो नियल्लओ दुब्बलियपूसमित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति-एस
हितः नियुक्ती
गिहत्थत्तणे निद्धाहारेहिं बलिओ, इदाणिं णत्थि, तेण दुब्बलो, आयरिया भणंति-एस नेहेण विणा न कदाति जेमेति, ताणि । ॥४१०॥ भणति-कतो तुभ हो?, घतपुस्समित्तो आणेति, ताणि न पत्तियंति, ताहे भणिताणि-एस तुम्भं घरे किं आहारताइओ,
दूताणि भणति-निद्धपेसला आहारताइओ, तेसिं संबोधिं णातुं ताण घरं विसज्जिओ, एत्ताहे देह तं, ताणि तहेव दातुं पवत्ताणि,
सोवि झरति, तंपि णज्जति छारे छुब्भति, ताणि गाढतरं देंति, एवं निविण्णा, ताहे आवादियाणि, किहो, सो भणितो-मा णिद्धं आहारेहि, मा य चिंतेहि, ताहे सो पुणोऽवि पोराणसरीरो जातो,ताहे ताण उवगतं, ताहे तेसिं धम्मो कहितो, सावगाणि जाताणि ।
तत्थ य गच्छे इमे चत्तारि जणा-सो चेव दुब्बलो१विञ्झोरफग्गुरक्खितोश्गोहामाहिल्लोत्ति जो सो विंझो सो अतीव मेहावी सुत्तत्थतदुभयाणं गहणधारमसमत्थो, सो पुण ताव महल्लाए मंडलीए विसूरति, ताहे सो आयरिए भणति-अहं विरामि, न सका मामंडली वोलेता, तो मम संदिसह, आयरिया भणंति-आम अज्जोताहे तस्स दुब्बलिओ दिण्णो वायणायरिओ. कतिवि दिणे उवद्वितो ॥१०॥
मम नासति, जं च सत्रायतघरे जाणुपेहितं तं च संकितं जातं, तोमम अलाहि, जदि अहं एतस्स वायण दाहामि तो मम नवमं पुष्वं पम्हुसिहिति, ताहे आयरिया चिंतेति–जति ताव एतस्स परममेहाविस्स एवं झरंतस्स णासति अनस्स नढल्लयं चेव, एवं ते उवओगं
ॐॐ
Page #413
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ
॥४११॥
मता, ताहे तेहिं महणधारणादुम्बलत्तणं णातूणं चत्तारि अणुयोगद्दारा कता सुहगहणधारणा भविस्संति, काणि पुण ताणि ? - है आर्यराक्षत• वृचे
गोष्ठांमाहिल:
कालियसुतं० ।। ८-५६ ।। १२६ मू. भा. ॥ जं च महाकप्प० ।। ८-५५ ।। १११ मा । एकारस अंगा सबाहिरगा जंच महाकप्पसुतादि एवं चरणकरणे ठवितं, इसिभासिता उत्तरज्झयणा य धम्माणुयोगो जातो, चंदसूरपण्णत्तीओ एस कालानुयोगो, दिट्टिवाओ दविताणुओगो, अपुडुचे एगम्मि सुत्ते चत्तारिवि अणुयोगा आसि, अपुहुत्ते अत्थो वोच्छिष्णो एगेण एगो ठितो, एवं जुगमासज्ज अणुयोगो कतो चउथा, एतन्निमित्तं विंझस्स गहणं कतं । जंनिमित्तं चंत्तारि अणुयोगद्दारा कता जेण कयो सो भणितो । अण्णोऽविय आयरियाणं माता बहुस्सुतो फग्गुरक्खितो अण्णोऽविय आयरियाणं मामओ गोट्ठामाहिलो, एते उवरिं भण्णिहिंति ।
देविंदवदिहिं० ॥ ८-५१ ।। ११६ ।। किह देवेहिं वंदिता १, ते य नाम विहरंता महुरानगरिं गता, तत्थ भूतगुहाए ठिता वाणमंतरघरे, इतो य सको देवराया महाविदेहे सीमंधरसामिं पुच्छति नियोदे, तत्थ से वागरिता, ताहे भणति - अस्थि पुण भरहे कोइ णिओते वागतो ?, भगवता भणितं - अस्थि पुण, को १, अज्जरक्खिओ, तत्थ आगतो सको माहणरूवेण, तं थेररूवं कातूणं, पब्वश्यगा य निग्गता भिक्खस्स, सो य अतिगतो, ताहे वंदिता पुच्छति - मगवं ! मज्झ सरीरे इमो महलब्वाही इमं च भतं पच्चक्खाएज्जामि, तो जाणह-मम केत्तियं आउं होज्जा, जविएहि य किर भणिता आयुसेढी, तत्थ उवउत्ता आय रिया जाव आयुं पेच्छति वरिससतं दो तिण्णि, ताहे चिंतेंति- एस भारहओ तु मणूसो ण भवति, वाणमंतरो विज्जाहरो वा जाव दो सागरोवमडोती ताहे भूयाउ साहरिता भणति-सको भविज्जा, बाढंति भणितं पादेसु निवडितो, ताहे सव्वं साहति, जहा महाविदेहे सीमंधरसामी पुच्छिता, तेहिं कहितो, इहं वामि आगतो, तं इच्छामि णं सोतुं निओते, ताहे कहिता, भणति -सणाई
॥४११॥
Page #414
--------------------------------------------------------------------------
________________
18/ भरहन्ति, इदाणं वच्चामि, भणंति आयरिया-अच्छह ताव मुहुत्तगं जाव संजता एन्ति, सो भणति-वच्चामि, आयरिया भणंति- आयरक्षितआवश्यक एचाहे दुकहा संजाता, जा थिरा भवंतु जे चला जहा एत्ताहेवि देविंदा एन्ति, ताहे सो भणति-जदि ते ममं पेच्छति तेणला चूणों
चेवऽप्पसत्तत्तेण निदाणं वा काहिंति, तेण वच्चामि, किंच चिंधं कातूणं बच्च, ताहे दिव्या गंधादी पकिण्णा, पडिस्सयं च- गाष्ठामा उपोद्घात हा
हिला अण्णओमुहं कातूण गतो, ताहे आगता संजता, ते पुच्छति-कहिं एतस्स दारं, आयरिएहिं वाहिता-इतो एहत्ति, सिटुं च जहा| नियुक्ती
सको आगतो, ते भणंति-अहो अम्हेहिं न दिहो ?, कीस मुहुत्तं न धारिओ?, तं चेव साहति जहा अप्पिड्ढिया मणुया मा, ॥४१२॥
पियाणं काहिति, पाडिहरं कातूण गतोत्ति । एवं ते देविंदवंदिया भण्णंति ।
ते अण्णदा विहरंता दसपुरं गता, मथुराए य अकिरियवादी उडिओ, जथा-नत्थि माता नत्थि पिता एवमादिणाहीयवादी, तत्थ संघसमवाओ कओ, तत्थ पुण वादी णत्थि, ताहे इमेसि पयट्टियं इमे य जुगप्पधाणा, ताहे आगता, तेसिं साहति, ते य महल्ल, जाताहे तेहिं गोझमाहिल्लो पयट्टितो, तस्स य वादलद्धी अस्थि, सो गतो, तेण सो वादे पराजिओ, सोवि ताव तत्थ सद्देहिं रुद्धो | परिसारने ठिओ अच्छति। . ___इतो य आपरिया समिक्खंति-को गणहरो भवेज्जा?, ताहे दुबलियपुस्समित्तो समिक्खितो, जो पुण तेसिं सयणवग्मो सो बहुओ,(तस्स गोडामाहिलो फगुरक्खितो वा अणुमतो, गोट्ठामाहिलो आयरियाण मातुलओ, तत्थ आयरिया सव्वे सहावेत्ता दिट्ठत ॥१२॥ करति, जहा-तिमि कुडा-निप्फावकुडे तेल्ल० घतकुडो, ते पुण सव्वे हेठाहुत्ता कता निप्फावा सब्वे णिति, तेल्लमविणीति, तत्काल अवयवा लग्गति, घतकुडेहिं बहु चेव लग्गति, एवमेव अहं अज्जो ! दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभयेसु निष्फाक्कुडसमाणों
Page #415
--------------------------------------------------------------------------
________________
श्री
आवश्यक
नियुक्ती ॥४१॥
ते जाओ, फग्गुरक्खितं प्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति धयकुडसमाणो, एवं एस सुत्तेण य अत्थेण य उववेतो, एस तुम्भं है। | आयरिओ भवतु, तेहिं सव्वं पडिच्छितं, इतरोऽवि भणितो-जहाहं वढिओ फग्गुरक्खितस्स गोट्ठामाहिल्लस्स य तथा तुमे पट्टि
गोष्टा
★ माहिलवृर्ष | तव्वं, ताणिवि भणिताणि-जहा तुम्भं मम वट्टिताई तहा एतस्सवि बढेज्जाह, अविय-अहं कते वा अकए वा ण रूसामि, एस
न खमिहिति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पञ्चक्खातं, कालगता, दियलोगं गता । इतरेणवि सुतं जहा आयरिया कालगता, | ताहे आगतो पुच्छति गोट्ठामाहिल्लो-को गणहरो ठवितो ?, कुडगदिढतो य सुतो, ताहे वीसुं पडिस्सए ठाइतूण पच्छा आगतो, | ताहे तेहिं सव्वेहिं अन्भुद्वितो, इह चव ठायह, ताहे णेच्छति, सोवि बाहिं ठितो अण्णाणि बुग्गाहेति, ताणि ण सति ।
इतो य आयरिया अत्थपोरिसिं करेंति, सो ण सुणति, भणति-तुब्भत्थ निष्फावकुडा कहेह, तहेव तेसु उद्वितेसु विंझो अणुभासति, अट्ठमे कम्मप्पवादपुव्वे कम्मं वणिजति, किह कम्मं अच्छति?, जीवस्स कम्मस्स य कहं बंधो , तत्थ ते भणंति|बद्धं पुढं निकातिय, बद्धं जहा सूतिकलावओ, पुढे जहा घणनिरंतराओ कताओ, निकाइतं जथा तावेतूण पिट्टिताओ, एवं कम्म
रागद्दोसेहिं जीवो पढमं बंधति, पच्छा तं परिणाम अमुचतो पुढे करेति, तेणेव सकिलिटुं परिणाम अमुचंतो किंचि निकाएति, | निकाइतं निरुवक्कम उदए, णवरि अण्णहा त नवि वेतिज्जति, ताहे सो गोट्ठामाहिलो वारेति, एचिए ण भवंति, अण्णदावि | अम्हेहिं सुतं, जदि एत्तिए कम्मं बद्धपुट्ठनिकातितं एवं भे मोक्खो न भविस्सति, कह खाति बज्झति ?, भणति-सुणह
॥४१३॥ पुठ्ठो जथा अबद्धो कंचु०॥ ९--९ ॥ १४३ मू. भा । जथा सो कंचुओ तं कंचुइणं पुरिसं फुसति, ण पुण सो|
SUSA
Page #416
--------------------------------------------------------------------------
________________
श्री कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मपि पुढ, ण पुण बद्धं जीवपदेसेहिं समं, जस्स य बद्धं तस्स कम्मस्स संसारवोच्छित्ती 31 गोष्ठा-. आवश्यक न भविस्सति, ताहे सो भणति-अम्हं आयरिएहिं एत्तियं भणितं, एसो न याणति, ताहे सो संकितो समाणो पुच्छितुं गतो, मा मए माहिलवृत्तं
चूणी अण्णथा गहितं भवेजा, ताहे पुच्छिया आयरिया, ते भणंति-अम्ह न होति एयंति, जस्स पुण अबद्धं कम्मं तस्स इमे उपाघातादोसातो-संसारो नत्थि, वेदणा वा, जहा आगासगता पल्लवा ते ण बाहिअति एवं तस्स कम्मंपि, जदि देवलोकं वच्चति ताहे नियुक्ती
& छड्डेतुं वच्चति, उड्डेगामी जीवा अहोगामी पोग्गला इति तस्स संसारो चेव न होहिति, एवं जीवसरीराणवि अबाहेण भवितव्वं, ॥४१४॥ जथा कंचुए छिजंते तस्स बाधा नत्थि, एवमाइया दोषाः, पुण अम्ह पक्खे मोक्खाभावेत्ति भणितं तं न भवति, जतो असंखज्ज
४. कालाओ उप्पि कम्मस्स ठिती चेव णत्थि, तो ठित हक्खयातो मोक्खोऽवि भवति, जथा-परमाणुपोग्गलाणं जथा तहाखंधत्त
परिताणं ठितिणेहक्खयातो वियोगो भवतित्ति, तेणं गंतूण सिंह, एत्तिए भणित आयरिएहि, एवं पुणरवि सो संलीणो अच्छति, हासमप्पतु ता तो खोभेहामि । ला अण्णया नवमे पुब्बे पच्चक्खाणे साधूणं जावज्जीवाए तिविहं तिविहण पाणातिवायं एवं पच्चक्खाणं वणिज्जति, ताहे सोल
भणति-अवसिद्धंतो, न होति एवं, कहं पुण कातन्वं?, सव्वं पच्चक्खामि पाणातिवात अपरिमाणाए तिविहं तिविहेणं एवं सव्वं, आवकहितं किंनिमित्तं परिमाणं ण कीरति ?, जो सो आसंसादोसो नियत्तिओ भवति, जावज्जीवाए पुण भणंतेणं परेण अन्भुवमतं भवति, जहा हत्थामि पाणेत्ति, एतंनिमित्तं अपरिमाणाए कातव्वं, ताहे विंझो भणति-ण होति एत्तिए, जं च तस्स अवसेसं नव-8॥४१४॥ मस्स पुष्वस्स तं सम्मत् । ताहे सो भणति-अण्णहा आयरिएहिं भणितं, तुर्म अण्णाहा पण्णवेसित्ति, ताहे सो भणति-पत्तिए भाणत ।।
RERAKASHASRAERIES
C
+
Page #417
--------------------------------------------------------------------------
________________
गोष्ठामाहिलवृत्तं
उपोद्घात
श्री आयरिएहि, आसंसा पुण एवं न भवति जतो न मता आसेविस्सामोत्ति परिमाणं करेंति, किंतु मा जत्थ का तत्थ वा वयपरिच्चागबावश्यक
परिणामो भविस्सति, मताणं च देवभावादो अवस्संभावी पच्चक्खाणाभावो, अपरिमाणे एयकरणे तस्थासेषणे किंनु भवतुति जावज्जीवाए भणंतित्ति । ते य सव्वे भणंति-जहा एत्तिएण भणित आयरिएहिंति, जेवि अण्णे थेरा बहुस्सुता अण्णगच्छेल्लया तेवि
पुच्छिया एत्तिए चेव भणंति, ताहे भणति-तुम्भे किं जाणह, तित्थकरेहिं एत्तिए भणितं, तेहिं भणितं-तुम न जाणासि, जाहे न नियुक्त
ठति, ताहे संघ समाओ कओ, देवताए य काउस्सग्गो कतो, जा भद्दिया सा आगता भणेति-संदिसहचि, ताहे भणिता-बच्च, ॥४१५॥
तित्थयरं पुच्छ-किं जं गोडामाहिल्लो भणति तं सच्चं? जं दुब्बलियप्पमुहो संघो भणति तं सच्चं?, ताहे सा भणति-अणुबलं देह, काउस्सग्गो दिण्णो, ताहे सा गता, तित्थगरो पुच्छितो, तेहिं वागरितं, जहा-संघो सम्मावादी, इतरो मिच्छावादी, निण्हओ एस सत्तमो, ताहे आगताए भणितं, उस्सारद, संघो सम्मावादी, एस मिच्छावादी, निण्हओ य सत्तमो, ताहे सो भणइ-एस अप्पिड्डिया | वराई, का एताए सत्ती गंतूण १, तीसेवि न सद्दहति, ताहे पूसमित्ता गमेन्ति, जथा-अज्जो! पडिबज्ज, मा उग्घाडिज्जिहिसि,
णेच्छति, ताहे सो संघण बज्झो कतो बारसविहेणं संभोएण, तंजहा-उवहि १ सुत २ भत्तपाणे ३, अंजलीपग्गहे इय ४ । दायणा ४५ य निकाए ६ य, अब्भुट्ठाणेत्ति आयरे ७॥१ कितिकस्मस्स य करणे ८ वेयावचकरणे इय ९ । समोसरण १० सण्णिसेज्जा
११, कहाए य निमंतणे १२ ॥२॥ एस वारसविहो साउचरभेदो जहा पंचकप्पे, सत्तमो निण्हउत्ति, एवं अणालोइयपाडिकतो
कालगतो, एस सत्तमो निण्हओ । एतेण भणितेण अबसेसा सइता ते पढमेल्लुगे, ण जाणामो ते, तेण सुणिउमिच्छामो, तत्थ &ाइमे निण्हणा
BASSASARAS
SSSSSS
॥४१५॥
Page #418
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्त
॥४१६॥
बहुरयपदेस अव्वत्तः । ८-५६ ।। ७१८ ।। बहुरताणं किह उप्पत्ति ?, तेणं कालेणं० कुंडपुरं नगरं, तस्स सामिस्स जेठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो सामिस्स मूले पव्वइतो पंचहिं सतेहिं समं, तस्स य भज्जा सामिणो धृता अणोज्जंगी नाम, चीयं नामं से पियदंसणा, सावि तमणुपव्वतिया ससहस्सपरिवारा, जहा पण्णत्तीए तहा भाणितव्वं, एकारस अंगा अधीता, सामिणा अणणुष्णातो सावत्थि गतो पंचसतपरिवारो, तत्थ तेंदुगुज्जाणे कोट्ठगे चेतिते समोसढो, तत्थ से अन्तपन्तेहिं रोगो उप्पण्णो, न तरीत तिट्ठेतुं अच्छितु, ताहे सो समणे भणति मम सेज्जासंथारगं करेह, ते कातुमारद्धा, पुणो अधरो भणति कतो ? कज्जति १, ते भाणंति-न कतो, अज्जावि कज्जति, ताहे तस्स चिंता जाता-जण्णं समणे भगवं० आइक्खति 'चलमाणे चलिते उदिरिजमाणे उदीरिए जाव निज्जरिजमाणे निज्जिण्णे' तण्णं मिच्छा, इमं णं पच्चक्खमेव दीसति सेज्जासंथारए कजमाणे अकडे संथारेजमाणे असंधारिए, तम्हा णं चलमाणेऽवि अचलिए जाव निज्जरिजमाणेऽवि अणिज्जिण्णे, एवं संपेहेतिर निग्गंथे सद्दाविति सदावेत्ता एवं वयासी-जण्णं समणे ० महावीरे एवमाइक्खति चलमाणे चलिते जाव तण्णं मिच्छा, इमं णं पच्चक्खमेव दीसति जाव तम्हा णं अणिज्जिण्णे, ततेणं जमालिस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगतिया णिग्गंथा एतमत्थं सद्दहंति, अत्थेगतिया णो सदहंति, जे ते सदहंति ते णं जमालिं चैव अणगारं उवसंपज्जित्ताणं विहरंति, जे ते णो सद्दहंति ते णं एवमाहंसु, जण्णं सामी आइक्खति तण्णं तह चैत्र, जं णं तुमं वयसि तं गं मिच्छा, कहं ?, 'चलमाणे चलिते ' इत्यत्र चलितमिति स्थितिक्षयाद् यदुदितं तच्चलितमित्युच्यते, उदितं तु विपाकाभिमुखीभूतं तचैवं चलत्कर्म उदयावलिकाले चलति, तस्य कालस्य असंख्येयसमयत्वात्, आदिमध्यान्तवच्च कर्मपुद्गलानामपि अनन्ताः स्कन्धाः अनंताः प्रदेशाः क्रमेण पइसमयमेव
जमालिवृत्तं
||४१६ ॥
Page #419
--------------------------------------------------------------------------
________________
श्री
जमालिवृत्तं
चूर्णी
यदि हि तदातात्प्रभृतिः,तस्यायं दृष्टांतः यथा पटः 2
चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिस्तच्चलदेव चलितं, कथं पुनस्तद्वर्तमानं सदतीतं भवति ?, तत्र दृष्टांतः यथा पटः आवश्यक | उत्पत्तिकाले प्रथमतंतुप्रवेशे उत्पद्यमान एवोत्पन्नो भवति, उत्पद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृतिः,तस्यायं व्यपदेशो दृष्टा-उत्पय
४ पट इति, तत्रोपपत्तिः-उत्पत्तिक्रियादिकाल एव प्रथमतंतुप्रवेशे तदुत्पन्न, यदि हि तदा नोत्पन्नं स्यात् अतस्तस्याः क्रियाया उपाद्धात वैयर्थ्य स्यानिष्फलत्वात, उत्पाद्योत्पादनार्था हि यतः क्रिया भवति, यथा च तस्मिन् क्षणे तन्नोत्पन्न तथोत्तरेष्वपि क्षणेषु नैव नियुक्ती
| वस्योत्पत्तिः स्यात्, को हि तासामुत्तरासां च क्रियाणामात्मनि रूपविशेषः येन प्रथमया नोत्पन्नं ताभिरुत्पद्यते ?, अतः सर्वदैवा॥४१७॥
| नुत्पत्तिप्रसंगः, इष्टा चोत्पत्तिः,अंत्यतंतुप्रवेशे पटस्य दर्शनात्, अतः प्रथमविहरण एवांगुल्यादेः किंचिदुत्पन्नं तदुत्तरक्रियया नो(चेदु)त्पद्यते, ततस्तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् यदि तु तद्देशोत्पादननिरपेक्षान्या क्रिया भवति तदा उत्तरांशानामनुक्रमणं युज्यते, अनेन न्यायेन यथा पर उत्पद्यमान एवोत्पन्नः तथा तेनैव न्यायेन असंख्यातसमयपरिमाणस्वादुदयावलिकाया आदिसमयात् प्रतिसमयं चलदेव तत्कर्म चलितं,कथं?,यतो यदि हि तत्कर्म चलनाभिमुखीभूतं उदयावलिकायाःआदिसमय एव न चलितं स्यात् , ततस्तस्याद्यसमयचलनस्य वैययं स्यात्, तत्राचलितत्वात् , यथा च तस्मिन्समये न चलितं तथा द्वितीयादिसमये
प्वपि न चलेत, को हि तेषामात्मनि रूपविशेषः येन प्रथमसमये न चलितं उत्तरेषु चलतीति ?, अतः सर्वदैवाचलनप्रसंगः, अस्ति KIचान्त्यसमये चलनं, स्थितेः परिमितत्वात, कर्माभावदर्शनात्, अतः आवलिकाकालादिसमय एव किंचिच्चलितं, यञ्च तस्मिश्चलितं | तन्नोत्तरेषु समयेषु चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत् ततस्तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयाना क्षयः | स्यात्, यदि तु तत्समयचलननिरपेक्षानि अन्यसमयचलनानि स्वचलनरूपाणि भवन्ति तत उत्तरचलनानुक्रमणं युज्यते, अत एव |
+5+ॐॐॐॐॐ
॥४१॥
Page #420
--------------------------------------------------------------------------
________________
श्री
18 वर्तमानमेव तच्चलनमतीतं भवति, एवं उदीरिज्जमाणादिसुवी भावेयवमिति, तम्हा कज्जमाणे कडे संथरिज्जमाणे संथरितत्ति ।। जमालिवृत्त आवश्यकता जाहे न ठाति बाहे निग्गथा जमालिस्स अंतिताओ जथा पण्णत्तीए जाव सामि उपसंपज्जित्ताणं विहरति । साविय णं पियदसणा
चूों उपोद्घातात
| ढंकस्स कुंभकारस्स घरे ठिता, सा आगता चेतियवंदिता, ताहे तंपि पण्णवेति, सावि विप्पडिवण्णा तस्स हाणुरागण, पच्छा | निर्यक्ती
| गता अज्जाणं परिकहेति, तं च ढंक भणति, सो जाणति जथा-विप्पडिवण्णा नाहच्चएणं, ताहे सो भणति-अहं न याणामि एवं
विसेसतरं, एवं तीसे अण्णदा कदायी सज्झायपोरिसिं करेंतएि तेण भायणाणि उव्वतंतणं तचोहुत्तो इंगालो छूढो जथा तीसे ॥४१८॥ संघाडी एगदेसमि दडा, सा भणति-इमा अज्ज! संघाडी दडा, ताहे सो भणति-तम्भे चेव पण्णवेह जथा-उज्झमाणे अदले, केण||
| तुम्भ संघाडी दड्डा , एत्थ सा संबुद्धा, तहत्ति पडिसुणेति, इच्छामो अज्ज ! सम्म पडिचोदणा, ताहे सा गंतूण अमालि पण्ण| वेति, सो जाहे न गेण्हति ताहे गता सहस्सपरिवारा सामि उवसंपज्जित्ताणं विहरति ।
इमो चिंतंतो लहुंचेच गतो चंपं नगरं, सामिस्स अदूरसामंते ठिच्चा सामि भणति-जथा णं देवाणुप्पियाणं बहवो अतेवासी | समणा निग्गंथा छउमत्था भाविता छउमत्थावकमणेण अवकंता, नो खलु अहं तथा छउमत्थो मवित्ता छउमत्थावकमणेण अवकंते,अहंण उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवकमणेणं अवकते. ततेणं भगवं गोतमे जमालि एवं वदासी-1
8 ॥४१८॥ | ना खलु जमाली केवलिस्स णाणे वा दसणे वा खलास वा थंभौसि वा जाव कहंचि वाऽऽवरिज्जति वा, जदि ण तुम जमाला उप्पपणणाणदंसणधरे तो ण इमाई दो वागरणाई वागरेहि-सासते लोक? असासते १.सासते जीवे? असासए, तए ण स जमाला भगपता गातमणं एवं उत्ते समाणे संकिते लज्जिए जाव णो संचाएति भगवतो गोतमस्स किंचिनि पमोक्खमक्खातित्तएत्ति तुसिणीए
Page #421
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥४१९॥
संचिट्ठति, जमालीति समणे मगवं महावीरे जमालि एवं वयासी अस्थि णं जमालि ! ममं बहवे अंतेवासी छउमत्था जे णं पहू एवं वागरणं एवं वागरेत्तए जथा णं महं, नो चेव णं एतप्पगारं भासं भासित्तए जथा णं तुमं, सासए लोए जमाली, जंण कयायि णासी न कदायि न भवति न कदायि न भविस्सति, भुविं च भवति य भविस्सति य, धुवे जाव निचे, असासए लोए जमाली !, जणं उस्सप्पिण्णी भविता ओसप्पिण्णी भवति, सासते जीवे जमाली !, जं णं ण कदायि णासी जाव णिच्चे, असासते जीवे, जण्णं नेरइए भवित्ता तिरिक्खजोणिए भवति तिरिक्खजोगिए भवित्ता मणुस्से भवद्दर भविता देवे भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एतमहं नो सद्दहति असद्दहंते सामिस्स अंतियाओ अवकमति २ बहूहिं असम्भावुब्भावणााह मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गामाणे बुप्पाएमाणे बहूई वासाई सामण्णपरियाय पाउणति, बहूहिं छट्ठट्ठमादीहिं अप्पाणं भावेति भावेत्ता अद्धमासियाए संलेहणाए अप्पाणं झूसेति २ तीसं भत्ताई अणसणताएं छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमद्वितिकेसु देवेसु देवत्ताए उबवण्णे, एवं जथा पण्णत्तीए जाव अंतं काहितिति । एताए दिट्ठीए बहुए जीवा रता तेण बहुरतत्ति भण्णति, अहवा बहुसु समएसु कञ्जसिद्धि पडुच्च रता-सक्ता बहुरता इति । चोद्दस वासाणि तदा सामिणा उप्पडितस्स णाणस्स ताहे सो पढमओ निण्हओ उप्पण्णोति ॥
बितिओ सामिणा सोलसवासाई उप्पाडितस्स णाणस्स तो उप्पण्णी । तेणं कालेणं तेणं समएणं रायगिहे गुणसिलए चेतिए वस्त्र नाम भगवंतो आयरिया चोइसपुन्नी समोसढा, तस्स सीसो तीसगुत्तो नाम, सो आतप्पवादपुत्रे इमं आलावगं अज्झाति
जमालि स्तिष्य
गुप्तव
॥४१९॥
Page #422
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चू उपोद्घात
नियुक्ती
॥४२०॥
"एगे भंते ! जीवप्पदेसे जीवेत्ति वत्तव्वं सिया १, णो तिणत्थे, एवं दो जीवप्पदेसा तिण्णि संखेज्जा असंखज्जा जाव एगप्पदेसूवि य णं जीवे णो जीवेत्ति वत्तव्वं सिया, जम्हा कसिण पडिपुण्णे लोगागासप्पदेसउल्लपदे से तु जीवेति वत्तव्व" मित्यादि, एत्थ सो विप्पडिवण्णो, जदि सव्वेऽवि जीवप्पदेसा एगप्पदेसहीणा जीवब्ववएसं न लभंति तो णं एसे वेव एगे जीवप्पदेसे जीवेत्ति, तब्भावभावित्वात् जीवव्ववदेसस्सत्ति, ताहे सो भणति-नो खलु एगप्पदेसमेत्तनिबंधणे जीवब्ववदेसे, किंतु कसिणपडिपुण्णलोगागासप्पदेसतुल्लपदेसनिबंधणेत्ति, तं नो खलु एगे जीवप्पदेसे जीवेत्ति, जाहे न ठाति ताहे से काउस्सग्गो कओ एएहि, सो बहूहि असम्भावुभावणाहिं मिच्छत्तानिवेसेहि य अप्पाणं च परं च वुग्गाहेमाणो गतो आमलकप्पि नगरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम सवणोवासओ तप्पमुहा य अण्णे, ते निग्गता आगता साहुणत्ति, सोऽवि जाणति जहा एते निण्हगत्ति, पच्छा सो पण्णवेति सोऽवि जाणति तहाइ माइट्ठाणेणं गतो धम्मं सुणेति, सो ते ण विरोहेति, पण्णवेहामि णं, एवं सो कर्म पडिच्छंतो जाव तस्स संखडी विपुलविच्छिण्णा जाता, ताहे ते णिमंतिया - तुम्भे मम घरे पादाद्याकमण करेह, एवं ते आगता, ताहे तस्स निविट्ठस्स तं विपुलं खज्जयं नीणितं, ताहे सो ताओ एक्केक्काओ खंडं देति क्रूरस्स कुसणस्स वत्थस्स, ते जाणंति-एस पच्छा पुणो दाहिति अम्हं, पच्छा पादेसु पडिओ सयणं च भणति - वंदह, साधू पडिलाभिता, अहोऽहं घण्णो सपुण्णो जं तुब्भे ममं चैव घरे आगता, ताहे भांति किं धरिसिया अम्हे?, ताहे सो भणति तुन्भ मतेणं सिद्धतेण पडिलाभिता, जदि नवीर वद्धमाणसामिस्स तणएणं सिद्धतेणं पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! सम्मं पडिचोयणा, ताहे पच्छा सावएणं पडिलाभिता मिच्छादुक्कडं च णं कर्त, एवं ते सच्चे संबोहिता, आलोइयपडिक्कंता विहरति । वितिओ निण्हओ गतो ।।
तिष्यगुप्त आषाढाचार्य शिष्याश्च
॥४२० ॥
Page #423
--------------------------------------------------------------------------
________________
नियुक्ती
इयाणिं ततियओ, तेणं कालेणं० समणस्स भगवतो दो वाससताणि चोदसुत्तराणि सिद्धिं गतस्स तो उप्पण्णो । सेयविया आषाढाआवश्यक
नयरी, पोलासं उज्जाण, तत्थ अज्जासाढा नाम आयरिया वायणाइरिया, तेसिं च बहवे सीसा आगाढजोगपडिवण्णगा, अज्झा-17 चार्य | यति ते, तेसिं च रतिं विसइया जाता, निरुद्धवातेण न चेव कोइ उट्ठवितो जाव कालगता सोहम्मे नलिगिगुम्मे विमाणे उववण्णा,
शिष्याः उपोद्घात है ओहिं पयुंजंति जाव पेच्छति तं सरीरंग ते य साधुणो आगाढजोगपडिवण्णगा, एते न जाणंति, ताहे तं चेव सरीरगं अणुप्पविट्ठा,* कौडिन्यश्च
पच्छा उदुवेति- वेरत्तियं पकरेह, एवं तेणं तेसिं दिव्वप्पभावेणं लहुं चेव समाणितं, पच्छा निप्फण्णेसु तेसु भणति- खमह भंते !
नं मए असंजतेण वंदाविता,अहं अमुगदिवसं कालगतेल्लओ, एवं सो खामेत्ता गतो,तेवितं सरीरगं छईतूण इमे एयारूवे अजास्थि-18 ॥४२॥
ए सव्वो गच्छो विप्पडिवण्णा-एच्चिरकालं असंजतो वंदिउत्ति, ताहे ते अव्वत्तभावं भाति जथा- सव्वं अव्वत्त भणेज्जह,R 8| संजतोवि वा देवोवि वा,मा मुसाबादो भवेज्जा असंजतवंदणं च,जहा तुम ममं न पत्तियसि जहा संजतो नवा?,तुमंपि एवं माणितव्यो।
एवं संजतेवि सावगेवि ता एवं विभासा, एवं ते असम्भावणं अप्पाणं३, तत्थ अणुसासिता ण ठिता, अणिच्छंता बारसविहेणं | संभोएणं उग्घाडिता। ताहे विहरंता रायगिह नगरं गता, तत्थ मुरियवंसप्पभूतो बलभद्दो नाम राया, सो य समणोवासओ,
तेण आगमिता जहा इहमागतत्ति, ताहे तेण गोहा आणत्ता-वच्चह गुणसिलए पव्वइयगा ते इहं आणेह, ताहे तेहिं आणीता, | ह (भ) णिया य-लहु कडगमद्देण मद्दह, ताहे हत्थीहिं कडगएहि य आणीएहिं भणंति-अम्हे जाणामो जहा तुमं सावजओ, सो माल | णति-कहिं थ सावओ?, तुम्भे केवि चारा णु चोरिया णु अभिमरा णु?, ते भणति-अम्हे समणा णिग्गथा, सो मणइ-किह तुम्भे समणा?, तुम्भे अव्वत्ता, तुम्भे समणा वा चारिगा वा?,अहंपि समणोवासओ वा ण वा,ते संबुद्धा लज्जिता पडिवण्णा नीसं-18
AAAAAA
Page #424
--------------------------------------------------------------------------
________________
श्री आवश्यक
'चूर्णौ उपोद्घात निर्युक्तौ
॥४२२॥
किया समण। निग्गंथावो (मो) ति, ताहे अंबाडिता, खरेहिं मउएहि य मए तुम्भे संबोहणद्वाए कतं, मुक्का खामिया य । एवं ततिओ गतो ।।
सामिस्स दो वाससताणि वीसुत्तराणि सिद्धिं गतस्स तो चउत्थो उप्पण्णो । महिला नगरी, लच्छीघरं चेतिय, महागिरी य आयरिया, तत्थ तेसिं सीसो कोडिण्णो, तस्सऽवि आसमित्तो सीसो, पुण अणुष्पवादे पुव्वे नेउणियावत्युं तत्थ छिण्णच्छेदणयवत्तव्वयाए आलावओ, जथा- सव्वे पडिपुण्णसमयनेरयिया वोच्छिज्जिस्संति, एवं जाव वेमाणियत्ति एवं तस्स तम्मि विगिच्छा जाता, जथा सब्वे संजता वोच्छिज्जिस्संति, एवं सव्वेसि समुच्छेदो भविस्सति, ताहे तस्स थिरं चित्तं जातं, सो आयरिएहिं भण्णति एवं एगसमयवत्तव्वयं, मा एवं गण्हाहि, सो णेच्छति, एवं सो णातूण निण्हउत्ति उग्घाडिओ, सो समुच्छेदणयं वागरेंतो हिंडति, जथा उ सुण्णो लोगो भविस्सति, एवं असम्भावुभावणाए भावेंतो कंपेल्लपुरं गतो । तत्थ खंडरक्खा णाम समणोवासगा, ते य सुकपाला, तेहिं ते आगमितेल्लता, तेहिं मारेउमारद्धा, ताहे ते भीता भणति अम्हे सुतं जहा तुन्भे सड्ढा, तहावि एचिए संजते मारेह, ते भति- जे पव्वइयगा ते वोच्छिण्णा, इमे अण्णे चोरा वा०, तुब्भे किं अच्छह ?, तुब्भं चैव सिद्धंतो, सामिस्स पुण सिद्धतेण ण वोच्छिज्जंति, जेण जथा वट्टमाणसमयनेरइया वोच्छिज्जंति एवं तत्थ अण्ण उववज्जिस्संति, तो कह संताणाविच्छेदे सति वोच्छेदं पण्णवेह, अण्णे भणति तत्थ इमो आलावा जहा सव्वे पढमसमयनेरइया वोच्छिज्जंतित्ति, एवं पंचगतियावि, एत्थ सो वितिगिच्छितो खणिगत्तवत्तणत्ता अहेतुगविणासबाद पण्णवेति, जथा- खणिगा पदत्था, पढमसमयिगाणं च अच्चंत भेदो, एवं बितिसमयगादीणपि, मोग्गरादिकारणानिरवेक्खो य विणासो, जतो भूती चैव विणास हेतुति, ताहे तव जाब
सामुच्छेदिकः
||४२२॥
Page #425
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णी
चुपयोगवादी
उपोद्घात
नियुक्ती
FERRERASHTRA
खंडरक्खेहिं सावगेहिं मारिउमारद्धा, भणंति- अम्हे ते संजता जे पुव्वं तुमए अमुगत्थ दिट्ठा, तुम्हेवि किल पुव्वदिङगा ते चेव सडगा, तथावि एत्तिए संजते विणासह, ते भणंति-जे ते पव्वइयगा ते तदा चेव सत एव विणट्ठा, तुम्भे अण्ण च्चेव चोरा वा | चारिया वा जाव सत एव विणस्सह, को तुभ विणासेति ?, तुभं चेव सिद्धृतो, जदि परं सामिस्स सिद्धतेण ते चेव तुब्भे तेहिं । | चेव अम्हेहिं विणासिज्जह, जतो तं चेव वस्तु कालादिसामग्गि पप्प पढमसमयकत्तेण वोच्छिज्जति, दुसमयकत्रेण उप्पज्जति, | एवमादि,एत्थ ते संबुद्धा भणंति-इच्छामोअज्जो सम्म पडिचोदणा,एवमेतं तहत्ति,एवं तेहिं संबोहिता मुक्का खामिता पडिवण्णा य॥
. इदाणिं पंचमो-सामिस्स अट्ठावीसाई दो वाससताई सिद्धिं गतस्स तो उप्पण्णो । उल्लुगानाम नदी,तीसे तीरे उल्लुगतीरं नगर, | बीए तीरे खेडगथाम, तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम, तस्सवि सीसो गंगयो नाम आयरिओ, सो पुश्विमे
तडे उल्लुगतीरे नगरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं वंदओ उच्चलिओ, सो य खल्लीडो, तस्स उल्लुगं | नदी उत्तरंतस्स सा खल्ली उण्हेण डझति, हेट्ठा य सीतलेण, पाणीएण सीतं, ताहे सो चिंतति जथा-सुत्ते भणितं एगा किरिया PI वेदिज्जति-सीता उसिणा वा, अहं च दो किरियाओ वेदेमि, अतो दोऽवि किरियाओ एगसमएण वेदिज्जंति, ताहे आयरियाण
साहति, तेहिं भणित-मा अज्जो ! एवं पण्णबेहि, नत्थि एगसमएण दोऽवि किरियाओ वेदिज्जतित्ति, जतो सीतफासस्स य उसिणफासस्स य जुगवं संफासा भवंति, न पुण जुगवं संवेदणं, जीवतदुपयोगस्वाभाव्यात् , जथा-दीहसक्कुलीभक्खणकाले पंचण्डं अत्थाण पंचण्डं च इंदियाणं वावारो भवेज्जा, ण व जुगवं संवेदणमिति, पुण तहावि संवेदणकालभदो परिबद्धो नोवलक्खिज्जति | तं अतिसुहुमो कालोत्ति, जथा-उप्पलपत्तसतवेहे, समयो सहुमोत्ति न लक्खिज्जति । एवं सो असद्दहतो असम्भावणाए अप्पाणं ३
54334
॥४२॥
R
आ॥४२३॥
C
+
Page #426
--------------------------------------------------------------------------
________________
CA
राशि
काश्च
चूणों
उपोद्घात
CROCROSOGHL
5453
श्री
18| बुग्गाहेति, साहुणो पण्णवेति, परंपरेण सुतं, वारितो, जाहे ण ठाति ताहे उग्घाडितो, सो हिंडतो रायगिह गतो महातपोतीरप्पभे आवश्यकश्यका पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिते वेणति, सो तत्थ परिसामझे कहेति, जहा-एवं खलु जीवेण एगसमएण दो
| किरियाओ वेदिज्जति, ताहे तेण नागेण तीसे चेव परिसाए मज्झे भणितो-मा एतं पण्णवणं पण्णवेहि, एसा पण्णवणा दुटु सेहा, नियुक्तो
| अहं एच्चिरं कालं वद्धमाणसामिस्स मूले सुणेमि जथा-एगा किरिया ( एगममएण वेइज्जति ) तुम सि लट्ठतराए उ जातो, छड्डेहि
| एतं वादं, माते दोसेण नासेहामि, एतं ते ण सुंदरं, भगवता एत्थ ठितेण समोसरितेण वागरितं, एवं सो पण्णवितो अब्भुवगतो उव॥४२४॥ द्वितो भणति-मिच्छामि दुक्कडंति । एस पंचमो निण्हओ ५॥
इदाथि छट्ठओ, पंच सता चौताला सिद्धिं गतस्स वीरस्स तो तेरासियदिट्ठी उप्पण्णा । अंतरंजिया नाम नगरी, तत्थ भूतगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सड्डियरो |रोहगुत्तो नाम, सो पुण अण्णगामे ठितेल्लओ, पच्छा तत्तो एति, तत्थ य एगो परिव्वायगो पोर्ट्स लोहपट्टेणं बंधिऊण जबूं सालं च द्र गहाय हिंडति, पुच्छितो भणति-नाणेणं पोट्ट फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा जंबुदीवे नत्थि मम पडिवादी, ताहे
तेण पडहओ णीणावितो जहा सुण्णा परप्पवाता, तस्स य लोगेण पोट्टसालो नामं कतं, पच्छा तेण रोहगुत्तेण वागरित-मा तालेहि पडहगं, अहं से वादं देमि, एवं सो पडिसेहेत्ता गतो आयरियसगासं आलोएति-एवं मए पडहगो खोडितो. आयरिया भणंति| दुटु कतं, सो विज्जाबलितो वादे पराजितोऽवि विज्जाहिं उवट्ठाति, सो भणति-किं सक्का एत्ताहे निलुकितुं ?, ताहे तस्स आयरिया इमाओ विज्जाओ सिद्धेल्लियाओ देंति तस्स परिवक्खा
॥४२४॥
e
Page #427
--------------------------------------------------------------------------
________________
आवश्यक
चूर्णी उपोद्घात नियुक्तो ॥४२५॥
मोरी पतुलि०॥८-७५ ॥ १३८ भा० ॥रयहरणं च से अभिमंतेतूण दिण्णं, जदि अण्णपि उद्वेति तो रयहरणं भमाडे-&। ज्जाह, अजेज्जो जहा होसि, इंदेणावि ण सको जेतुं, ताहे ताओ विज्जाओ गहाय गतो समं, भणितं चऽओण-एस किं जाणति ,121 एतस्सेव पुव्वपक्खो होतु, परिवायओ चिंतेति-एते निउणा तो एताण चेव सिद्धतं गेण्हामि, जथा मम दो रासी-जीवरासी अजीवरासी य, ताहे इतरेण तिण्णि रासी कता, सो जाणति, जथा-एतेण अम्हं सिद्धंतो गहितो तेण तस्स बुद्धिं परिभूत तिण्णि रासी ठविता-जीवा अजीवा णोजीवा, जीवा संसारत्था अजीवा घडादी नोजीवा (घरकोइलाई) छिन्नपुच्छा, दिवतो जथा-दंडस्स आदी मझो अग्ग च, एवं सव्वभावावि तिविहा, एवं सो तेण निप्पट्ठपसिणवागरणो कतो, ताहे सो परिव्वायगो रुट्ठो विछुए मुयति, ताहे सो तेसिं पडिपक्खे मोरे मुयति, तेहिं विंचुएहि हतेहिं पच्छा सप्पे मुयति, ताहे तसिं पडिघाते णउले मुयति, ताहे उंदरे, तेसि | मज्जारे, मिगे तेसिं वग्धे, ताहे सुयरे तेसि सीहे, ताहे कागि तेसिं उलुगे, ताहे पोतागि, पोतागी सकुलिया, तीसे संपाती, संपाती ओलावी, एवं जाहे न तरति ताहे गद्दभी मुका, तेण सारयहरणेण आहता, ताहे सा तस्सेव परिव्वायगस्सेव उवरि छरेत्ता गता, ताहे सो परिवायओ हीलिज्जतो निच्छूढो । एवं सो तेणं परिवाओ पराजितो, ताहे आगतो आयरियसगासे आलोएति, ताहे आयरिएहिं भणितं कीस ते उदिएण ण भणित-णत्थि तिण्णि रासी, एतस्स बुद्धिं परिभूत मए पण्णवितातो, इदाथि पडिगतुं भणाहि, सो णेच्छति, मा उन्मावणा होहितित्ति न पडिसुणेति, पुणो पुणो भणितो भणाति-कोव एत्थ दोसो, किंच जातं जदि तिण्णि रासी भणिता,
15||४२५॥ अत्थि चेव तिण्णि रासी, अज्जो ! असम्भावो तित्थगराणासायणा य, तथावि न पडिवज्जति, एवं सो आयरिएहिं समं संप| लग्गो, ताहे आयरिया राउलं गता भणंति-तेण मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इदाणिं सो विप्पडिवण्णो,
SUSHASS
Page #428
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥४२६॥
तो तुम्भे अम्हं वादं सुणेह, पडिसुगंति, तत्थ रायसभाए मज्झे रण्णो पुरतो आवाडतं, एवं जगदिवस एवं उडाए छम्मासा १ त्रैराशिकाः गता, ताहे राया भणति ममं रज्जं सीदति, ताहे आयरिएहिं भणितं इच्छाए मए एचिरं कालं धरिओ, एत्तो एताहे णं पासह कलं दिवसे आगते समाणे निगिण्हामि, ताहे पभाए भणति कुत्तियावणे परिक्खिज्जतु, तत्थ सव्वदव्वाणि अत्थि, आणेह जीवे अज्जीवे नोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नोजीवे नत्थित्ति भणति, अजीवं वा पुणो देति, एवमादिकाणां चोतालसतेण पुच्छाणं निग्गहितो नगरे य घोसितं जयति महतिमहावीरवद्धमाणसामीति, सो य निव्विसओ कतो, पच्छा निण्हतुत्तिकांतूर्णं उग्घाडितो । छट्ठ तु एसो । तेण वतिसेसितसुत्ता कता छ, उलुगो य गोतेणं, तेण छउलुउत्ति जातो । चोतालसतं पुण इमं, तेण छम्मूलपदत्था गहिता, तंजथा-दव्वं गुणा कम्मं सामण्णं विशेषाः समवायः, तत्थ दव्त्रं नवधा, तंजहा- पुढवी आउ तेउ वाउ आकास कालो दिसा जीवो मणा । गुणा सत्तरस, तंजहा- रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संयोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य । कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविहं - महासामण्णं सत्तासामण्णं सामण्णविसेससामण्णं, अन्ने भणति -सत्तासामण्णं सामण्णसामण्णं विसेस सामण्णं, अंतविसेसे एगविहो, एवं समवादोऽवि, अण्णे पुण पभणांति, सामण्णं दुविहं परमपरं च विसेसो दुविहो - अन्तविसेसो अनंतविसेसो य । एते छत्तीसं । एक्केकंमि चत्तारि २ विकप्पा - पुढवि अपुढवि णोपुढवि णोअपुढवि, एवमवादिष्वपि तत्थ पुढविं देहित्ति मट्टिया देति, अपुढविं देहित्ति मट्टियवतिरित्ते देति, गोपुवि देहित्ति णो किंचि देति, पुढविवतिरित्तं वा पुण देति, योअपुढवि देहित्ति न किंचि देति, मत्तियं वा पुणो देति, एवं जथासंभवं विभासा ॥। ६ सत्तमो पुण पंचसता चुलसीता सिद्धिं गतस्स सामिस्स अबद्विगदिट्ठी उप्पण्णा ।
॥४२६ ॥
Page #429
--------------------------------------------------------------------------
________________
श्री
चूणौँ
दसपुर नगरुच्छ०॥९८८-१४२॥ भा०। पुट्ठो० ॥ ९८९-१४३ ॥ भा० । पच्चक्खाण सेयं०।। ९९०-१४४ ।। एतं दिगम्बरोआवश्यकशिपुन्वं चेव भणितं । एते निण्हगा अभिसंबंधे सत्त भणिता । एते य एगदेसविसंवादिणो, इमे अण्णे पभृतंतरविसंवादिणो बोडिया त्पत्ति
भण्णतिउपोद्घात छब्बास सयाई णबुत्तराई सिद्धिं गतस्स वीरस्स | तो बोडियाण दिट्टी रहवीरपुरे समुप्पण्णा ॥ १४५॥ भा. नियुक्ती
तेणं कालणं० रहवीरपुरं नाम कम्बडं, तत्थ दीवगं उज्जाण, तत्थ अज्जकण्हा आयरिया समोसढा, तत्थ एगो सिवभूती नाम का ॥४२७॥
ला साहस्सिमल्लो, सो रायाण उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अण्णदा भणितो- वच्च मातिघरे सुसाणे
कण्हचउद्दसीए बलिं देहि, सुरा पसुओ य दिण्णो, अण्णे य पुरिसा भणिता-एवं बीभावज्जाह, सो गंतूण मातीणं बलिं दातुं छुहितोमित्ति तत्थेव सुसाणे तं पसुं पउलेता खाति, ते य गोहा सिवावासितेहिं समंता भेरवं करेंति, तस्स रोमुब्भेदोवि ण कज्जति, ताहे उवहितो गतो, तेहिं सिहूं, वित्ती दिण्णा । अण्णदा सो राया दंडे आणवेति- बच्चह मधुरं गेण्हह, ते सबबलेणं निद्धातिया, | ततो अदूरसामंते गंतूर्ण भणति-अम्हेहिं न पुच्छित-कतरं महुरं वच्चामो ?, राया य अविष्णवणिज्जो, ते गोगताए त अच्छति, | सिवभूती य आगंतो भणति-किं भो अच्छह , तेहिं सिढे, सो भणति-दोऽवि गेण्हामो समं चेव, ते भणंति-न सका दोविभागिएहिं, एकेकाय बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा ज्जाहि, भणति- सूरे त्यागिनि विदुषि च वसति जनः स च जनाद् गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणित्ता पहावितो पंडमहुरं, तेण
॥४२७॥ तत्थ पच्चन्ता तावयितुमारद्धा, दुग्गे ठितो, एवं ताव जाव नगरे सेस जातं, पच्छा नगरमवि गहितं, उववित्ता ततो निवेदितं
985
%
Page #430
--------------------------------------------------------------------------
________________
श्री 13 अणेण रण्णो, तुडेण भणित-भण किं देमि, ?, सो चिंतेतुं भणति-जं मए गहितं तं सुगहितं, जहिच्छितो भविस्सामि, एवं होतुत्ति, आवश्यक | सो य बाहिं चेव हिंडतो अद्धरत्ते आगच्छति वा न वा, तस्स य भज्जा ताव ण जेमेति सुवति वा जाव न आगतो भवति, साल
त्पत्तिः चूणौँ
निविण्णा, अण्णदा मातरं से वड्डति-तुज्झ पुत्तो दिवसे दिवसे अद्धरत्ते एति, अहं जग्गामि छुहातिया य अच्छामि, ताहे ताए| उपोद्घात द नियक्ती
| भण्णति-मा दारं देज्जाहि, अहं अज्ज जग्गामि, सो आगतो बारं मग्गति, इतरीए अम्बाडिओ, भणिओ य-जत्थ इमाए वेलाए
उग्घाडिताणि दाराणि तत्थ वच्च, तस्स भवितव्वयाते ण मग्गंतण उग्याडिओ साधुपडिस्सओ दिट्ठो, तत्थ गतो वंदति, भणति॥४२८॥ पवावेह मम, ते णेच्छंति, तेण सयं लोओ कतो, ताहे से लिंग दिण्णं, अण्णदा चीवरजायणिताए तेण कंबलरयणं लद्ध, तं तस्स
अणापुच्छाए गुरूहि फालेत्ता साधूण णिसेज्जाओ कताओ, अण्णे भणंति- तं तस्स रण्णा दिण्णं, ताहे सो कसादितो चीवराणि छडूत्ता गतो, अण्णे भणंति-जिणकप्पे वणिज्जते भणति- किं एस एवं न कीरति !, तेहिं भणितं-वोच्छिण्णो, ममं न वोच्छिज्जतित्ति सो चेव परलोगस्थिणा कातव्यो, किं उवहिपरिग्गहेण ?, परिग्गहसम्भावे कसायमुच्छाभयादयो बहू दोसा, अपरिग्रहत्वं च सुते भणितं, अचेला य जिणिंदा जिणकप्पियादयो य, तो अचेलता सुंदरत्ति, एवं सव्वं जथाय निग्गतो। तत्थुत्तरा भगिणी उज्जाणे ठितस्स बंदिया गता, तं दट्टण ताएऽवि छडितं, ताहे भिक्खं पविट्ठा, गणिताए दिट्ठा, मा विरज्जिहितित्ति उरे से पोती
॥४२८ः काबद्धा, सा णेच्छति, सो भणति-अच्छतु एतं तव देतताए दिण्णंति, अण्णे भणंति-सेज्जातरीए दिण्णं बद्धं च, तेण य दो सीसा पवाविता-कोडिण्णो कोट्टिवीरोय, ततो सीसपसीसाणं परंपरं फासो जातो | ताणं दासणं मिच्छत्तं वद्वित। एवं बोडितज्जणा जाता ।
एवं एते भणिता । ६-९५ ॥ १८६॥ मोत्तण अतो एक० । ८-९६ ॥ १८५॥ गोट्ठामाहिलं एकं मोत्तूणं सेसाणं |
UCAUSESSMSMS
Page #431
--------------------------------------------------------------------------
________________
--भी
18 जावज्जीवितं पच्चक्खाण, दो दो दोसा, बहुरता जीवप्पदेसिए भणंति-तुभं दोहि कारणेहिं मिच्छादिट्ठी, जेण भणह-एगो जीवप्पा निवाआवश्यक
INT दसी जीवोत्ति १ च मे चलमाणं चलितं२, इमेऽवि पडिभणति-तुब्भेवि जं भणह-चलमाणे अचलिते १च जीवप्पदेस जीवेत्ति गिधकारापचूर्णी न मण्णेह २, एवं सेसावि परोप्पर दो दोसे छुभंति, गोट्ठामाहिलस्स तिन्नि, मोत्तूर्ण गोट्ठामाहिल्लं सेसाण संजयाणं पच्चक्खाणं
४. संहारः उपोद्घात । नियुक्ती | जावज्जविाए, एस एको बितिओ पुढे जथा अबद्ध कंचु०,जं च अम्हेच्चयं न सहहेसि, एस ततियओ, अण्णे भणंति-एकेकस्स दो
दोसा, एग अप्पण्णा विप्पडिवण्णा, वितियं परं बुग्गाहेंतित्ति ॥ आह-सव्वत्थ संपडिवण्णा जदि कहमवि एगत्थ विप्पडिवण्णा तो ॥४२९॥
| किं जातं ?, भण्णति
सत्तेया दिट्ठीओ०। ८-९६ । १८७ ॥ जदिवि एगत्थ विप्पडिवत्ती तथावि एताओ सत्ताव दिट्ठीओ जातिजरामरण-18 गम्भवसहिस्स संसारस्स मूल भणंति । णणु किं ते समणसरूवा ण, भण्णति-निग्गंथा इव पडिभासते, जतो इमं चेव लिंग, ण पुण निग्गंथा चेव, किंतु निग्गंथरूवा इति ॥ एत्थ सीसो आह-जदि तो एवं तो जं ते पडुच्च आहाकम्मादि जातं तं कहं | परिहरणाएत्ति, आयरिया भणंति
पवयणनिज्जूदाणं०। ८-९८ ।। ७८७ ॥एतेसिं पवयणनिज्जूढाणं कारितं आहाकम्ममादि सेज्जा वा पणुवीसाए दोसाण एकतरं, कहं पण्णवीसा, सोलस उग्गमदोसा णव एसणा दोसा, संकितं मोत्तूण, सो आतसमुत्थोत्ति तं भजितं परिहरणाए, किं निमित्तं , जदि सो जाणति जहा एते निण्हगत्ति तेसिं मए भत्तं कतं ताहे घेप्पंति, अह विसेसं चेव ण जाणति ताहे ण घेप्पति,
RRRRRIES
Page #432
--------------------------------------------------------------------------
________________
चूणौं ।
'
श्री मूलगुणे वा अविसोहिकोडीए उत्तरगुणे वा विसोहिकोडीउत्ति । जं पुण बोडियनिमित्तं कतं तं कप्पति, जेण ते विसरिसा मिच्छा- अनुमतद्वार आवश्यकता दिढिगाय ॥ एवं णयसमोतारणावसरेणं भणिता जहा उप्पण्णा णिण्हगा, भणिता य णयविसारदा अज्जवतिरा अज्जरक्खिगा य ॥
इदाणि अणुमतेत्ति दारंउपोद्घात नियुक्ती
तवसंजमो० ॥ ८-१०० ॥ ७८९ ॥ तवो दुविहो, संजमो सम्म पावोवरमो, सो य सत्तरसविहो, एतेण चरित्तसामा
इयं दुविहंपि गहितं, निग्गथं पव्वयणं वा, अणेण सुतसामाइयं सम्मत्तसामाइयं च, बवहारग्गहणेण य णेगमसंगमववहारा ववहा॥४३०॥ | रिगति गहिता, विभचिविपरिणामो य एत्थ दव्यो । ततः कोऽर्थः १, नेगमसंगहववहाराणं चत्वारिवि सामाइया अणुमया, जेण
| एतेहिं मोक्खो साहिज्जति, उज्जुसुतादीण पुण चउण्हं सुद्धनयाणं संजमसामाइयं चेव अणुमते, जेण तेण णेब्वाणं सेज्झितित्ति ।
इदाणिं 'किं कतिविहं कस्स' एसा गाथा घोसेतव्वा, तत्थ किन्तिदारं-किं सामाइयगं दव्वं गुणो उभयं वा ?, दबपि किं | जीवदव्वं अजीवदव्वं मीस वार, गुणोऽवि किं जीवगुणो अजीवगुणो वा हवेज्जा', एमादि आसंकासंभवे सति आह-किं सामाइयकी, |स्वरूपतोऽर्थतो नयतः सिद्धांततो वेति, भण्णति
आया खलु० ॥ ८-१०१ ॥ ७९ ॥ आता जीवो, खलु विसेसणे, सामाइगं 'सामं समं च सम्म इच्चादिणा सुत्तफासे 18 भणिहिति, पच्चक्वायतको पच्चक्खाण करतो.पच्चक्खाणं नाम पच्चक्खेबसावज्जजागपारण्णा, वट्टमाणनिद्देसण परिणामिनी हादसेति, ततः कोऽर्थः १, सावज्जजोगपरिणापरिणामपरिणतो जीवो सामाइकं भवति स्वरूपतः, इतरस्तु विभाति विशेषणार्थः ।
अथ केनार्थेनैवमुच्यत इति, भण्णति -
OCH SEGURIGAKAK
533RES
Page #433
--------------------------------------------------------------------------
________________
श्री आवश्यक पूर्णी
उपोषात
॥४३॥
SANSAR
आया. आयादिति आयो-लाभस्तमाश्रित्य, किमुक्तं', लब्भा ज सामादयो तेसिं लाभ पडुच्च, सामस्स परपीडापरिष्णाए सामायिके आयो तंमि जीवे अस्थि सो सामाइकं भण्णतित्ति १ समस्स वा रागदोसमाध्यस्थ्यस्य रागदोसपरिणाए आयो तंमि अस्थिति द्रव्यपर्याय सो सामाहक भण्णति२ सम्मस्स वा णाणादितिगस्स आया तम्मि अस्थित्ति सा सामाइकं भण्णति३, यावत् तं पुण सावज्जजोग-ला विचार परिण्णालक्खणं पच्चक्खाणं 'आवाए सम्वदव्वाणं' आवातो-विसयो प्राप्तिः गोचरा एगट्ठा, कथं , जेण संमत्तं सन्वदव्बेसुवि, जदि एगमवि ण सद्दहति तो मिच्छत्वं,सुतचरित्ताई सचदव्येसु,नो सव्वपज्जवेसु सुतं, जदि सव्वपज्जवेसु तो सव्वण्णू होज्जा, चरिचे पुण एवं सव्वदब्वेसु, न सव्यपज्जवसु, जेण। पढमंमि सव्वजीवा० ॥ ८-१०३ ॥ ७९१ ॥ पढमे महब्बते सव्वजीवा पच्चक्खाणविसतो, जतो भणित-दव्वतो णं पाणातिपाते छसु जीवनिकाएसु, बीए मुसाबादवेरमणे चरम य परिग्गहवेरमणे सबदबाई, भणितं च-दब्बतो गं मुसावादे सव्वदव्वेसु, परिग्गहे-सचित्ताचितमीससु सव्वदव्वेसु, जेण अविरती परिग्गहोति, सेसा महब्बता-अदिण्णादाणवेरमणं मेहुणवेरमण, चखलुसहा वयमवि रातीभोयणवेरमण च,एते तेसिं चेव सव्वदवाणं एगदेसेण, जेण दव्वतो णं अदिण्णादाणे गहणधारणिज्जेसु दब्बेसु, दव्वतो णं मेहुणे रूषेसु वा रूवसहगतेसु वा दव्वेसु, दब्बतो गं रातीभोयणे असणे वा ४, जया एताणि पंचवि रातीभोयणवेरमणछट्ठाणि हवंति तदा पडिपुण्ण भवति चारितं, सव्वपज्जवेसु पुण न भवति चरितं, जतो सव्वतो पाणातिपाताओ सव्वहा वेरमणं नथि, किंतु सावज्जजोगप्पगारेण वा, एवं मुसावादवेरमणादिसुवि भावेतव्वं, उक्तं च-वितियचरिमब्बताई(सव्वदव्बाई)इति चारित्तमिह
॥४३१५ सव्वदव्वेसु, ण तु सव्वपज्जवेसुं, सव्वाणुवयोगमावतो चारित्ताचारित्तसामायियं नो सव्वदव्वेसु, नो सव्वपज्जवेसु, एवं तं खलु
Page #434
--------------------------------------------------------------------------
________________
नयैः
8| पच्चक्खाणं आवाए सव्वदव्वदव्वाणति, एतस्स पुण विसयनिरूवणस्स उवरि केसुत्ति दारं सत्थाणं, जेण तत्थ भणिहिति- 'सव्वआवश्यकतागतं सम्मत्तं सुते चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्चा दोण्हवि पडिसेहणं कुज्जा ॥१॥ इह पुण पच्चक्खाणप्पसंगणा
सामायिक चूर्णी
विचार गतंति तातो चेव दारातो एतं विसयनिरूवणं कतति ॥ इदाणिं विशेषणविशेष्यभाव पडुच्च आता जथा सामाइयं भवति तथा उपोद्घात नयतो विभासिज्जतिनियक्ती
सावज्जजोगविरतो । ६--१०२॥ १४९ भा०। एत्थ पच्छाणुपुवी-संगहस्स यां तां गतिं गत्वा आता सामायिक, अतो ॥४३२॥ 12 सामाइकस्स अट्ठविशेषणानां विशेष्ये संग्रहात्, न त्वनात्मा इति, ताहे ववहारो भणति- णो एवं ववहरितुं सक्का, जेण जदि आ
| ता चेव सामाइयं तो यो यो आता सो सो सामाइकमिति पत्तं, तं मा भणह- आता सामाइकं, भण-जतमाणो आता सामाइकं, | जतमाणो नाम प्रयत्नपर इति, ताहे उज्जुसुतो भणति--जदि एवं तो तामलिमादिणावि जतमाणा, तेवि सामायिक पत्ता, |तं मा एवं भण, भण-उवउत्ते जतमाणो आता सामायिकं, उवउत्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्यर्थः, ताहे सद्दो भणति-जदि एवं तो अविरतसम्मद्दिट्ठिदेसविरतादयोऽवि एवंप्रायास्तेवि सामाइकं पत्ता, तं मा एवं भण, भण-छसु संजतो उवउत्तो जयमाणोx आया सामाइयं, छसु संजतो नाम छसु जीवनिकाएसु संघट्टणपरितावणादिविरओ इति, ताहे समभिरूढो भणति-जदि एवं तो
पमत्तसंजतादयोऽवि एवंपाया तेऽवि सामाइयं पत्ता,तं मा एवं भण,भणसु-तिगुत्तो छसु संजतो इच्चादि, तिगुत्तो नाम मणवयण- ॥४३२॥ लाकाएहिं गुत्तो, अकुसलमणादिनिरोधि कुसलमणादिउदीरगो इत्यर्थः, तज्जातीयग्रहणात्पंचसमिओ य इति, ताहे एवंभूतो भण-1&
ति-जदि एवं तो अप्पमत्तसंजतादओवि सामाइगं पत्ता, तं मा एवं भण, भण- सावज्जजोगविरतो इच्चादि, तत्थ सावज्जजो
BAAGARAAS
Page #435
--------------------------------------------------------------------------
________________
आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥४३३॥
गविरतो नाम परिष्णातसावज्जवावारो, परिष्णातो दुविहाए परिष्णाए- ज्ञपरिष्णाए पच्चक्खाणपरिणाए य सावज्जो वावारो जेण सो परिण्णायसावज्जवावारो, सावज्जो नाम कम्मबंधो अवज्जं सह तेण जो सो सावज्जो, जोगोत्ति वा वावारोति वा वीरियंति वा सामत्थति वा एगड्डा इति, तदेवंभूतस्यायमभिप्रायो - यदुत यदैवैतत्सर्वविशेषणविशिष्ट आत्मा तदैव सामाइकं भवति, नान्यदेति, नेगमस्स पुण सुद्धासुद्धभेदत्ता समस्तैतद्विशेषणविशिष्ट अण्णतरएगात्रीसेसणावीसिट्टो वा दुगतिगचतुष्कपंचगसंजोगविगप्पविसेसण विसिट्ठो वा आता सामाइयं भवतित्ति । अण्णे पुण भणति संगहस्स तहेव आता सामाइयं करेंतो, आता सामाइयस्स अट्ठेति, बवहारो तहेव भणति - सावज्जजोगविरतो आता सामायियंति, उज्जुसुतो पुण संजमं चैव सामाइयं पुच्छति, एवं सम्मत्तसुताईपि सामाइयं पावंति, तो भणति- परिण्णातसावज्जजोगोऽवि जदा पंचसमितो तिगुत्तों तदा सामाइयंति, सद्दो पुण देसार्वरातिसामाइयं णेच्छति, एवं च देसविरतोऽवि सामायियं पावति, जतो सोऽवि सामाइयं करेंतो सावज्जजोगविरतो तिगुत्तो य भवति, तो एवमवि जदा छसु संजमो तदा सामाइयंति, समभिरूढो पुण पमत्तसंजतो जाव सुहुमसरागो ताव सामाइयं नेच्छति, एवं च एतेऽवि सामायियं पावेंति, तो एवमवि जदा उवउत्तो तदा सामायियंति, एवंभूतश्च उपशांतरागादय एव ईतो अतस्त एव सामायिकमिति, एवंभूतो पुण अकेवलीसामायिकयं नेच्छति, केवलीवि सव्वो सामाइयंति णेच्छति, ते एवमवि जदा जतमाणो तदा सामाइयंति भणति, नान्यदा । एतद्विशेषणविशिष्टश्च समुद्घातादिगतः केवली अजोगी केवली वा तावतो, अतः स एव सामायिकमित्येवंभूताभिप्राय इति । नेगमस्स पुण तहेव सव्वविगप्पेहिं आता सामाइयं, अन्यतरविशेषणसद्भावेवि विशेषणार्थाव्यभिचारात् इति भावनीयं एत्थ ।
नयैः सामायिक
विचारः
॥४३३॥
Page #436
--------------------------------------------------------------------------
________________
श्री
इदाणि दव्वगुणनिरूवणं पडुच्च सामाइयं नयतश्चित्यते-णणु पुव्वं पुच्छितं-किं सामाइयं दवं गुणो उभयमिच्चादि, तत्थ य सामायिकआवश्यक
द उत्सरं माणतं- आता खलु सामाइयमिच्चादि, तत्किं पुनरेवं चिंत्यते', भण्णति, तत्र स्वरूपतः सावज्जजोगप्रत्याख्यानपरिणामप- * स्य चूर्णी
परिणत आत्मा सामायिकमित्याभहित, एवं च द्रव्यगुणसमुदयः सामाइकमित्युक्तं भवति, अत्र तु नयतश्चिन्त्यते, यतो केइ नयाद्रव्यत्वादिउपोद्घाता नियुक्तौ ॥ 1४ादव्वं सामायियंति पडिवना, केह पूण गुणोत्ति, जदि एवं तो साह-को नयो दव्वं गुणं वा सामाइयं इच्छतित्ति १. भण्णति-II चार
. जीवो गुणपडिवण्णो० (८-१०४ ॥ ७९२ ॥ तत्थ दोहिं नयेहिं मग्गिज्जति- दवाढतेण पज्जवट्टितेण य, जतो ते सत्त ॥४३॥ एतेसु चेव समोतरंति, आदितिगं णयाणं दब्बढितो, उवरिल्ला चत्तारि पज्जवडितो, तत्थ दव्वहितस्स जीवो गुणपाडिवण्णो सा
माइयं, को गुणो', णाणादितिगस्स आयो, तं पडिवण्णो तेण पडिवण्णो, जीवस्तु द्रव्यमतो द्रव्यमेव सामायिकं, यत्तु गुणप्रतिपक्ष इत्युक्तं तद्विशेषणभावेन गुणीभूतमिति, जीव एव सामायिक, वाचकलावकपावकवदिति । पज्जवनयाट्ठितस्स पुण अयमभिप्रायो
यदुत जं चेव गुणं पडिवण्णो आता सामाइयंति भणितो सो चेव गुणो सामायियं, समाय एवं सामायिकमितिकृत्वा, जं पुण दा'आता खलु सामायियं ति भणितं तं जीवस्स एस गुणोत्ति, अयमस्याभिप्राय:-यो एस गाणादितिगस्स आयो गुणो एस जीव
सात्ति उवयारतो आता सामायियं भण्णति, यथा शुक्लः पटः पीता हरिद्रा कृष्णो भ्रमरः, तत्त्वतस्तु स एव गुणः सामायिकमिति | .3 पज्जवज्जिडित एवाह, इतवैतदंगीकर्तव्यं, यतः उप्पज्जति वियंति य परिणमंति य गुणा न दब्वाइंति ७९३ । अयमभिGIप्रायो- यदुत सामायिक उप्पज्जति विगच्छति परिणमति य, परिणमति नाम संखातीताई तारतम्माई अणुभवति, एसो य सभावो
*॥४३४॥ गुणाण, जतो उप्पज्जति वियति य परिणमंति य गुणा, ण दवाई, जेण दवं निचमवठितस्समावं, उक्तं च- "जीवे दव्वद्वताए
Page #437
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णौ
सासए, पज्जवट्टताए असासए" अतो गुण एव सामायियमिति । एवं पज्जवट्ठितेण भणिते दव्वट्ठित आह-इत्थं चैतदङ्गीकर्तव्यं, यदुत द्रव्यमेव सामायिक, जतो दुब्वप्प भवा य गुणा, ण गुणष्पभवाई दव्वाई ।। ८-१०२ ७९३ ।। इति, अयमभिप्रायो-यदुत यो भवतो गुणो सामायियत्तणेणाभिमतो सो जीवप्पभवो, न तु तप्पभवो जीवः, यतो-दव्त्रप्पभवा गुणा, ण गुणप्पभवाई दव्वाई, दव्वे पभवो जेसिं ते दव्वप्यभवा, जतो य जीवे चैव उप्पायविगमपरिणामप्पगारेहिं तस्सष्पभवो अतो तग्गुणपनिर्युक्त १ विणो जीव एव उप्पज्जति विगच्छति परिणमति य, सामाइयं च भण्णति, जेथा- तंतुप्पमत्रो आताणचिताणादिभाव,
उपोद्घात
॥४३५॥
तु तप्पभवा तंतवः, आताणविताणादिं भावं पडिवण्णा य तंतव एव उप्पज्जेति वयंति य परिणमंति य, पडो य भण्णति, जथा वा पोग्गलदव्वेसु चैव उप्पादविगमपरिणामप्पगारेहिं पुढवीभावस्स पभवो अतो तब्भावपडिवण्णा पोग्गला चेव उप्पज्जेति विगच्छति परिणमंति य, पुढवीदव्वं भण्णति । अतो दव्वमेव सामाइयमिति स्थितं । एवं भणितं नयतो सामाइयं ।। एवं च नयविगप्पजायपरूवणं सोतॄण वाउलितो सीसो आह-भगवं । किमेत्थ तत्तं १, अतः सिद्धान्ततो भण्णति- जं जं जे जे भाषा० । ८- १०६ । ७६४ ॥ तत्थ गुरू भणति सोम्ममुह ! जं जिणो जाणति तं तत्तं, किं पुण जिणो जाणति १, भण्णति – जं जं किंचि वत्युं जे जे केइ भावे, तं तं वत्युं ते ते सव्वे भावे व परिणमति, सव्वं वत्युं सव्वभावपरिणामित्ति जं भणितं, तथाहि"एको भावः सर्वभावस्वभावः सर्वे भावाः सर्वभावस्वभावाः । एको भावस्तस्वतो येन दृष्टः सर्वे भावास्तस्वतस्तेन दृष्टाः ॥ १ ॥ |पयोगवीससत्ति केइ भावे पओगतो परिणमति केइ वीससा तं परिणाम वत्युं तहा सव्वभावपरिणामिप्पगारेण जाणाति, जं पुण अपज्जवतं तत्थ जाणणा णत्थिति, तत्किमुक्तं भवति ?- सामाइयं सव्वनयाभिप्पाएहिं परिणमति, अतो जेण जेण णय
सामायिकस्य
द्रव्यत्वादिविचार:
॥४३५॥
Page #438
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४३६॥
भिप्पाएण परुविज्जति तेण तेण स्यात्, सव्वणयसमूहमतं जिणमयंति । किन्ति दारं गतं ॥ इदाणिं कतिविहंति दारंसामाइयं च तिविहं० । ८-१०७ ।। ७९५ ।। तंजथा सम्मत्तसामाइयंपि तिविहं खइयं उवसमियं खओवसामियं, अहवा तिविहं सम्मत्त सामाइयं चरित्तसामाइयं सुतसामाइयं, चसदा सत्थाणे भेदं इच्छंति चरित्तसामाइयं दुविहं, तंजहा- अगारसामाइयं अणगारसामाइयं च सुतसामाइयं तिविहं- सुत्तं अत्थो तदुभयं च सम्मत्त सामाइयं- कारगं रोचगं दीवगं, कारगं जथा साधूणं, रोचगं सेणियादीणं, दीवगं अभवसिद्धियस्स, मिच्छदिट्ठिस्स वा भवसिद्धियस्स, अभवसिद्धियस्स कहं?, सो एक्कारस अंगाई पढति न य सद्दहति, धम्मं च कहेति, एवं दीवगं, अहवा निसग्गसम्मदंसणं च अधिगमसम्मदंसणं च, निसर्गः स्वभावः परिणाम इत्यनर्थान्तरं, जं उवदेसमंतरेणवि गेण्हति तं. निसग्गसम्मदंसणं, अधिगमसम्मदंसणं च जं जीवादिनवपयत्थे उवलभितूण गण्डतिति । सामाइयस्स भेदनिरूवणं कर्त, इदाणिं अज्झयणस्स भेदनिरूवणं कज्जति -
अज्झयणपिय तिविहं ० ८ - १०८। । ७९६ ॥ सेससुवि अज्झयणेसु होति एसेव निज्जुती, अण्णेसुवि अज्झयणेसु भेदनिरूवणा एसा चैव भेदकहनिज्जुत्ती, सव्वत्थ अज्झयणभेदचिन्तायां सुत्तअत्थतदुभयभेदेण तिविहं अज्झयणंति भाणियव्वं जं भणितं, अण्णे भणति मृतसामाइयस्स भेदो दरिसितो पुच्चद्वेण, उत्तरद्वेण पुण सामण्णा उवघातनिज्जुती सम्वअज्झयणेसुति अतिदेसो कतो, सेसेसुवि अज्झयणेसु होति एसेव निज्जुन्ती, जथा सामाइयं उद्देसादीहिं दारेहिं मग्गितं एवं चतुव्वीसत्थयादीणिवि उद्देसादीहिं मग्गितव्वाणि, मज्झे पुण अतिदेसो तुलादडणातेण मज्झग्गहणे आद्यतयोर्ग्रहणामिति । अण्णे पुण इमा गाधा उवरिं चैव निरुत्तदार अवसाणे वक्खाणंति || इदाणिं कस्सत्ति सामाइयं दारं, तत्थ गाथा
सामायिकभेदाः
॥४३६॥
Page #439
--------------------------------------------------------------------------
________________
श्री
उपोद्घाता
जस्स सामाणिओ अप्पा ८-१०९१७९७॥ संजमो सत्तरसविधो, नियमो इंदियनियमो नोइंदियनियमो, तवो सब्मित
सामायिकआवश्यक|रवाहिरो, एत्थ सामाणिओ, ण पत्थो, संनिहित इत्यर्थः, तस्स सामाइयं इति केवलिभासित, इतिशब्द समाप्तथै, एतेसु तिसुकी चूर्णी | संपुण्णं सामाइयं भवतित्ति ॥ अधवा-जो समो ०८-११०७९८१ देससामाइयं पुण सावगस्स भवतित्ति, सामि पडुच्च जस्स
सामाइयं एतं निरूवितं । इदाणिं अत्थसंबधं पडुच्च निरूविज्जति, कस्स अत्थस्स साहगं सामाइयंति?, भण्णतिनियुक्ती
सावज्जजोगप्परिवज्जण ॥८-१११ । ७९९ ॥ सावज्जजोगपरिवज्जणनिमित्तं सामाइय, कि अविसेसेण सामाइयं ॥४३७॥ | सावज्जजोगपरिवज्जणनिमित्तं ?, उच्यते, केवलियं पसत्थं, केवलिय नाम संपुण्णं, सव्वसामाइयमित्यर्थः, तं पसत्थयं सावज्ज
जोगपरिवज्जणे अधिगमुवगारित्ति जं भणित, कस्स सगासाओ पसत्थं , गिहत्थधम्मा, देससामायिकादित्यर्थः, एवं परमं णच्चा कुज्जा बुहो आतहितं परत्थं, परो- मोक्खो तदत्थं, एत्थ सीसो आह-जदि केवलियं सामाइयं एवंभूतं तो वरं एवं चेव कीरतु, | किं देससामाइयस्स बहुसो करणेण ?, भण्णति-को वा किमाह ?, एवं ताव लद्धं चेव, किंतु जदा एतं कातुमसत्तो तदा देससामा-18 इयंपि ताव बहुसो कुज्जा, यस्मादाहसामाइयंमि तु कते. ॥८-११३ । ८०१॥ किं च-जीवो पमादबहुलो० ॥८-११४१८०२॥ बहुसो-अणेगसो, बहु-|
॥४३७॥ विहेसु अत्थेसु रागद्दोसादीहि अण्णमण्णं भावं णिज्जति तेण पमत्तो, सामाइयं करेन्तो अप्पमतो भवतित्ति । अहवा सामण्णेण कस्स सामाइयं भवतित्ति, भण्णति- मज्झत्थस्स, जतिभागगता मत्ता मज्झत्थस्स ततिभागगता सामाइयस्स, को य महत्थो?
Page #440
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्यतौ
॥४३८ ॥
जो नवि वहति रागे० ।। ८-११५ । ८०३ ॥ कस्सन्ति दारं गतं । इदाणिं कहिन्ति दारं, कहिं तं पुण सामाइयं होज्जा ?, तत्थ इमे दारा-
खेत्तदिस० ।। ८-११६ । ८०४ ५ ६ ।। याव चक्कमंते य, किं कहितं?- एतेसु पदेसु कहिं पडिवज्नमाणओ पुव्वपडिवण्णओ वा ?, तत्थ ताव खेत्तं तिविहं- उड्डलोगो अहोलोगो तिरियलोगो, अहोलोगे संमत्तसुयाणं पडिवत्ती होज्जा, पुव्वपडिवण्णओवि, दो सामाइयाणि सेसाणि नत्थि, एवं उडलोगेऽवि, मेरु तिरियलोगोत्तिकाउं, तिरियलोए चउण्हवि पुव्वपडिवण्णओ पडिवज्जमाओवि अत्थि । दिसत्ति दारं सा सत्तविधा, नामडुवणाओ गताओ, दव्वदिसा जहण्णेण तेरसपदेसियं दव्वं, तं जहण्णयं दसदिसाग, तेरसपदेसियपि जहण्णयं दव्वं भवति, दसपदेसियपि, तत्थ पुणे तेरसपदेसिए परिमंडलं संठाणं भवति, दसपदेसिए दिसाओ भवंति, रुयओ य सो भण्णति, उक्कोसेणं अणतपदेसियं असंखेज्जपदेसोगाढं, एस दव्वदिसा । खेत्तदिसा इंदग्गेयी जहा भगवतीए जाव तमा, तावखेत्तदिसा जतो सूरो उट्टेति सा पुब्वा, पदाहिणओ सेसियाओ, सव्वेसिं च भरहेरवत पुब्वविदेह अवरविदेहगाणं मणूसाणं मंदरो उत्तरओ, लवणो दाहिणओ, एसा तावखेत दिसा । पण्णवगदिसा जतोहुंतो पण्णवओ निव्वेडो पण्ण| वेति सा तस्स पुव्वा, सेसिया पदाहिणओ । वासस्सवि सच्चेव । भावदिसा (अट्ठारसहा ) तंजहा पुढविकाइया आउ० तेउ० वाउ० अग्गबीया मूलबीया पोरबीया खंघवीया बेइंदिया तेइंदिया चउरिंदिया पंदिया-तिरिक्खा नेरइया देवा संमुच्छिममणुया कम्मभ्रमगा अकम्मभूमगा अंतरदीवगा, एसा अट्ठारसविधा भावदिसा, जतो संसारी एताहिं दिस्सातीति । एत्थ पुण चउहिं दिसाहिं अहिगारोखेत दिसतावखेत पण्ण नगभावदिसासु, नामादी तिष्णि परूवणनिमित्तं, न एत्थ कोइ पडिवज्जति, खेतदिसासु पुन्त्रादियासु
सामायिकप्राप्तौ क्षेत्र) दिकालादि
॥४३८॥
Page #441
--------------------------------------------------------------------------
________________
श्री
आवश्यक चूर्णी
नियुक्ती ॥४३९॥
REATRESS ARKARKAR
महादिसासु पडिवज्जमाणएवि पुवपडिवण्णएवि चत्तारिवि सामाइया, अण्णदिसासु चउण्हवि णावि पुवपडिवण्णओ नावि सामायिक| पडिवज्जमाणओ, जतो तासु सुद्धासु जीवो नवगाहति, फुसणा पुण ताण भवेज्जा, तावखेत्तपण्णवगदिसासु पुण अट्ठसुवि पुन्व- प्राप्ती क्षेत्रपडिवण्णएवि पडिवज्जमाणएवि चउण्हवि सामाइयाण होज्जा, उड्डअहदिसिद्गे संमत्तसुताण एवं चेव, देसविरतिसब्वविरतीणदिकालादि पुण पुव्वपडिवण्णओ सिया, नो पडिवज्जमाणओ, भावदिसाए एगेंदिएसु चउण्हवि सामाइयाण न पडिवज्जमाणओ, ण वा पुन्चपडिवण्णओ, विगलिदिएसु दोण्ह पुवपडिवण्णओ होज्जा, नेतरः, पंचिंदियतिरिएसु सम्वविरतिवज्जा तिण्णि सामाइया, पुष्वपडिवण्णओ नियमा, सिय पडिवज्जमाणओवि, भयणिज्जा,सिय नारगदेवअक्रमभूमजअंतरदीवनरेसु संमत्तसुताणं पुव्वपडिवण्णओ अत्थि, पडिवज्जमाणओ सिय, कम्मभूमजेसु चत्तारिवि सामाइया पुवपडिवण्णओ पडिवज्जमाणओवि भणेज्जा, संमृच्छिमनरेसु नत्थि एकंपि ॥ . कालेत्ति दारं-कालो तिविधो- ओसप्पिणिकालो उस्सप्पिणीकालो णोओसप्पिणीउस्सप्पिणीकालो य, तत्थ भरहेरवएस ओसप्पिणीकालो उस्सपिणीकालो य एत्तियं छव्विहो,तंजथा-ओसप्पिणीए सुसमसुसमा समा चउहि सागरोवमकोडाकोडीहिं पवाहओ गच्छति पढमा१वीया सुसमा तीहि गच्छतिरततिया सुसमादुस्समा दोहिं गच्छति३चउत्था दुस्समसुसमा सागरोवमकोडाकोडीए बातालीसवाससहस्सूणाए गच्छति४पंचमा दूसमा एकवीसाए वाससहस्सेहिं गच्छति ५ दूसमसमावि एगवीसाए चेव वाससहस्सेहि गच्छति ६, एवं चेव पच्छाणुपुब्बीए उस्सप्पिणीएवि । एवं वीसाए सागरोवमकोडाकोडीहिं दोवि गच्छंति, नोओसप्पिणीउस्सप्पिणीकाको पुण चउबिहो, तंजथा-सुसमसुसमाआदिपलिभागो सुसमादिपलिभागो सुसमदूसमाआदिपलिभागो दूसमसु
॥४३
Page #442
--------------------------------------------------------------------------
________________
चूर्णी
31 समाआदिपलिभागो, तत्थ पढमो देवकुरुउत्तरकुरासु, बीओ हरिवासरम्मगेसु, ततिओ हेमवतएरण्णवएसु, चउत्थो विदेहेसुत्ति । 13 सामायिकआवश्यक
तत्थ ओसप्पिणिउस्सप्पिणि छच्चेसु अरासु नोओसप्पिणिउस्सप्पिणीए य चउविधाएवि एतेसु संमत्तसुताई पडिवज्जेज्जा, प्राप्ती क्षेत्रपुवपडिवण्णएवि अस्थि, ते पुण सुसमसुसमादिसु पुवकोडिदेसूणायुसेसा पडिवज्जंति, साहरणं पुण पडुच्च अण्णतरंपि होज्जा,
दिक्कालादि उपोद्घात नियुक्ती
चरित्तं चरित्ताचरित्तं च ओसप्पिणिं पडुच्च ततियचउत्थपंचमासु समासु पडिवज्जमाणओवि पुब्बपडिवण्णओवि, उस्सप्पिणि
| पडुच्च ततियचउत्थासु समासु दोवि भणेज्जा, नोओसप्पिणिउस्सप्पिणिं पडुच्च चउत्थे पलिभागे पुव्वपडिवण्णओ पडिवज्ज॥४४०॥ माणओवि दोण्हवि भणज्जा, अण्णे पुण भणंति-णोओसप्पिणिउस्सप्पिणिकालो एगविहो चेव चउत्थसमापलिभागो होज्जा, नो
| सेसासु, तंमि काले घउब्विहंपि सामाइयंपि पुव्वपडिवण्णओ पडिवज्जमाणओदि भणेज्जा, जं चरित्ताचरित्तसामाइयं सुतसामाइयं
सम्मत्तसामाइयं च एवं तितयंपि बाहिरएसुवि दीवसमुद्देसु जत्थवि नत्थि सुसमाइओ कालो तत्थवि भणेज्जा ॥ । गतित्ति दारं-सा चतुविधा, नेरइयदेवेसु संमत्तसुताण पडिवज्जमाणोवि पुन्वपडिवण्णओवि, तिरिएम तिण्डं दोणिवि, मणुएसु चउण्हं दोण्णिवि, भवसिद्धिओ चउण्हं पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, अभविए एगमवि नत्थि। सण्णी चत्तारिवि दोहिवि पगारहिं, असण्णी दोण्हं पुवपडिवण्णओ होज्जा संमसुताणं, नोसण्णिणोअसण्णि चरित्ताचरित्तसुतवज्जिताणं दोण्हं पुवपडिवण्णओ अत्थि, पडिवज्जमाणओ नत्थि । ऊसासओ चउण्हवि पुब्बपडिवण्णओ पडिवज्जमाणओ वा भणज्जा,
॥४४०॥ दिएवं नीसासओवि, नोऊसासगनीसासगो आणापाणुपज्जत्तिअपज्जत्तगो सम्मत्तसुताणं पुवपडिवण्णओ होज्जा, सेस नत्थि सव्वं, IP सेलेसिं गतो पुण संमत्तचरित्ताण पुग्धपडिवण्णओ होज्जा,सेस नत्थि। दिट्ठी तिविहा-सम्मद्दिवी मिच्छद्दिवी सम्ममिच्छदिट्ठी,एत्य दो
Page #443
--------------------------------------------------------------------------
________________
श्री
प्राप्तौ
नया- ववहारो निच्छओ य, ववहारस्स मिच्छदिट्ठी होतओ पडिवज्जति, नेच्छइयस्स सम्मदिविरेव, जेण "नेरइए भंते ! नेरइएसु सामायिकआवश्यक
उववज्जति अनेरइए?.'आलावओ,सम्मत्तसुता एवं पुव्वपडिवण्णओ, एतेसिं संमदिट्ठी नो मिच्छादिट्ठी, दोवि सामाइया, केती पुण चूर्णी
सुतसामाइतं मिच्छादिट्ठीवि पुव्वपडिवण्णओ भणंति,दो पुण सामाइया-चरित्तं चरित्ताचरितं च पुव्वपडिवण्णओ वा पडिवज्जमाण- क्षेत्रदिक्का
ओवा सम्मद्दिट्ठी,नो मिच्छादिट्ठी,सम्मत्तसुतेसुवि णत्थि,अण्णे पुण भणंति-चरित्तं चरित्ताचरित्तं पुवपडिवण्णओ होज्जा,नो पडिव- लादि उपोद्घात नियुक्ती ज्जमाणओ । आहारओ चउहिवि पुब्बपडिवण्णओ पडिवज्जमाणओ वा भणेज्जा, अणाहारओ चरित्ताचरित्तवज्जेसु पुव्वपडिव.
|ण्णओ होज्जा । पज्जत्तओ जथा आहारओ, अपज्जत्तओ दोण्णि पुव्वपडिवण्णओ होज्जा। किं सुत्तो पडिवज्जति ? जागरो पडि-15 ॥४४॥
वज्जति ?, सुत्तो दुविहो-निदासुत्तो य भावसुत्तो य, भावसुत्तो अण्णाणी, जागरो दुविहो- निदाजागरो सम्मदिट्ठी, निद्दासुत्तो। चउहिवि पुव्वपडिवण्णओ अत्थि, पडिवज्जमाणओ नत्थि एगमवि, भावसुत्तो पडिवज्जमाणओ पुवपडिवण्णओ वा नत्थि एग|मवि, नयमतेण वा सिय दोण्हं पडिवज्जमाणओ, निदाजागरो चउण्हवि पुव्वपडिवण्णओ पडिवज्जमाणओ होज्जा, भावजागरो पुव्वपडिवण्णओ सुतसंमेसु अत्थि, पडिवज्जमाणओ नत्थि, नयमतेण वा सिया, चरितं चरित्ताचरित्तं च पुव्वपडिवण्णओ पडिवन्जमाणगोवि भणेज्जा । जम्मं तिविह-अंडज पोतजं जरायुज, अंडजा चरितवज्जाई तिण्णि पुव्वपडिवण्णया पडिवज्जमाणगा य भणेज्जा, एवं पोतजावि, जरायुजा चउसुवि पुव्वपडिवण्णगा पडिवज्जमाणगा वा भणेज्जा, उववाइयं सम्मसुताण पुव्व० पडिव
॥४४१॥ ज्जमाणगा य भणेज्जा। ठितिदारं उक्कोसं गठिओ जस्स उक्कोसा ठिती कम्मपगडीणं आउयवज्जाणं, उक्कोसहिती पुव्वपडिवण्णओ दिवा पडिवज्जमाणओ वा चचारि नत्थि, आउयस्स देवेहिं परं संमत्तसुताणि पुव्वपडिवण्णओ होज्जा,पडिवज्जमाणओ नत्थि, अज
GOOSECREASES
NASANऊऊक
Page #444
--------------------------------------------------------------------------
________________
श्री
आवश्यक हिण्णुकोसद्वितीओ चउहिंवि पडिवज्जमाणओ पुव्वपडिवण्णओ वा होज्जा, जहण्णकम्मट्ठितिगा पुष्वपडिवण्णगा चरित्ताचरित्तव-15 सामायिक
ज्जेसु तिसु होज्जा, पडिवज्जमाणगा चतुसुवि न होज्जा । पुरिसवदेगा चतुहिंवि पुब्बपडिवज्जमाणगा वा होज्जा, एवं इत्थिनचूणौँ
प्रापकाः उपोद्घाता
पुंसा अवेदगा चरित्ताचरित्तवज्जेसुवि होत्था पुब्वपडिवण्णगा,जेण गिहत्थी उवसमगादी नत्थि, पडिवज्जमाणगा चउहिंवि णत्थि। नियुक्ती | संणत्ति दारं- चउसुवि सण्णासु उवउत्तो चउण्हपि एगतरांप न पडिवज्जति , पुब्बपडिवण्णगा चउण्हंपि होज्जा, पोसण्णोवउत्ता
पडिवज्जमाणगावि होत्था चत्तारिवि,पुव्वपडिवण्णगावि, अण्णे भणंति-नोसण्णोवउत्ता चरित्ताचरित्तवज्जेसु तिसुवि पुष्वपडिवण्णगा ॥४४२॥
| होज्जा, नो पडिवज्जमाणगा, अण्णे पुण भणंति-णोसनोवउत्ता संमचरित्ताणं पुथ्वपडिवण्णगा अस्थि, सेसं नास्थि । कसायेत्ति | दारं- सकसायी चउण्हवि पुच्च०, पडिवज्जमाणओवि होज्जा, अकसायी चरित्ताचरित्तवज्जाणं तिण्हं पुव्वपडिवाओ होज्जा, | पडिवज्जमाणओ नत्थि, अवसेसो पुण जहा हेट्ठा 'पंढमेल्लयाणं उदये (१०८) गाथाहिं भणितो। अहवा काहकसायी
पडिवज्जति पुवपडिवण्णओवि चउहिंवि, एवं माणी आउत्ति दारं-संखेज्जवासाऊ किंचि दविहोवि भणज्जा, असंखज्जबा-12 | साउ दोसु संमसुतेसु दुविहोवि भणेज्जा । णाणिात्त दारं-किं णाणी पडिवज्जति अण्णाणी', एत्थ दो गया जथा दिहा, एवं ता
आहणं । इदाणिं विभागेण-पंचण्हं णाणाणं भाणितवं, आभिणियोहियसतणाणी एते पडिवज्जमाणया संमत्तसामाइय सुत्तसामा| इयं च जुगवं पडिवज्जंति, पुव्वपडिवण्णओ नत्थि, अण्णे भणंति-पुव्वपडिवण्णओवि अस्थि, चरितं चरित्ताचीरत्त च पुवपडि- ॥४४२॥ दावण्णओ पडिवज्जमाणओवि भणेज्जा,ओहिण्णाणी संमत्तसुत्तसामाइए पडिवज्जमाणओ नत्थि, पुवपडिवण्णआ हाजा, चरित्ता
| चारत पडिवज्जमाणओ ओहिण्णाणी नत्थि,पुचपडिवण्णओ होज्जा, चरितं पुव्वपडिवण्णओ वा पडिवज्जमाणओ वा होज्जा, अण्णे
Page #445
--------------------------------------------------------------------------
________________
ॐ
5
चूणों
श्री भणंति-चरित्ताचरित्तवज्जाणं तिहं पुवपडिवण्णाओ वा पडिवज्जमाणओ वा होज्जा, चरित्ताचरितं पडिवज्जमाणओ ओहिनाणी सामायिकआवश्यक नत्थि, पुवपडिवण्णओ होज्जा। मणपज्जवणाणी संमं सुतं चरितं च तिण्णि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ (वि) प्रापकाः
चरित्तसामाइयं मणपज्जवणाणं च समयं चेव होज्जा, जथा-सामिणो, सम्मत्तसुते णत्थि पडिवज्जमाणओ, चरित्ताचरितं ४ उपोद्घात है पुव्वपडिवण्णओ वा पडिवज्जमाणओ वा णस्थि । केवलनाणी चरित्ते पुवपडिवण्णओ होज्जा, सम्मत्ते य पडिवज्जमाणओ नियुक्ती
नत्थि,सेसेसु दोसुवि नत्थि दुविधोवि । सजोगी चतुहिंवि दुविहोवि होज्जा, अजोगी जथा केवलणाणी, मणवइकाया| ॥४४३॥
जथासंभवं विभासेज्जा । सागारोउत्तो चतुहिंवि दुविहोवि होज्जा, अणागारोवउत्तो चतुर्हिषि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ नत्थि, जेण सव्वाओ लद्धीओ सागारोवयोगोवउत्तस्स भवंति, नो अणागारोवउत्तस्स । ओरालियसरीरी चउहिंवि दुविहोवि होज्जा, वेउव्विओ य सरीरी सम्मत्तसुते पडिवज्जमाणओ होज्जा, सेसाण णत्थि, पुव्वपडिवण्णओ पुण चउसुवि होज्जा, आहारगसरीरी सम्मत्तसुतचरित्ते पुव्वपडिवण्णओ होज्जा, नो पडिवज्जमाणओ, चरित्ताचरितं दोसुवि णत्थि, तेयग-1 कंमगाणि तदंतग्गवाणि चेव कृत्वा नोच्यन्ते, अथोच्यन्ते ततः सम्मत्तसुताणं पुव्वपडिवण्णओ होज्जा, सेस नत्थि । संठाणे छविहे संघयणे य छविहे पुव्वपडिवण्णओवि पडिवज्जमाणओवि चत्तारिवि सामाइया भणेज्जा । माणत्तिदारं, माणं नाम सरीरोगाहणा, किं जहण्णोगाहणओ० पडिवज्जति उक्कोसोगाहणओ०अजहण्णुक्कोसोगाहणओ पडिवज्जति ?, नेरइयदेवा जहण्णोगाहणा ण किंचि पडिवज्जंति, पुवपडिवण्णया संमत्तसुतेसु होज्जा, सेसा णस्थि, उक्कोसोगाहणा पुवपडिवण्णगा पडिवज्जमाणगावि संमत्तसुतेसु होज्जा, एवं अजहण्णुक्कोसोगाहणावि, तिरिक्खजोणिया जहण्णोगाहणगा ण किंचि पडिवज्जति, पुबप
5SAARC
॥४४
Page #446
--------------------------------------------------------------------------
________________
सामायिक
18 डिवण्णगावि णत्थि, एगिदिए पडुच्च, अह बेंदियादी तो अत्थि, उक्कोसोगाहणगो अजहण्णुक्कोसोगाहणगोवि तिसु सामाइएसुसार
प्रापकाः पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, मणूसो जहण्णोगाहणओ पुचपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि | सामाइयाण एक्कपि णत्थि, संमुच्छिमे पडुच्च, उक्कोसोगाहणओ दोसु दुविहोवि भणेज्जा संमत्तसुते, अजहण्णुक्कोसोगाहणओ
चउसुवि दुविहोवि भणेज्जा । लेसत्ति दारं, दव्वलेसं पडुच्च छसु लेसासु चत्तारिवि सामाइया दुविहावि होज्जा, भावलेसं
| पडुच्च छहिं लेसाहिं चउहिं सामाइएहिं पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणयं पडुच्च चत्तारिवि सुक्कलेसाए होज्जा, अहवा ॥४४४॥ पुवपडिवण्णगं पडुच्च सव्वासुवि लेसासु होज्जा चतुरोवि, पडिवज्जमाणयं पडुच्च संमत्तसुताई सव्वासु तेउपम्हसुक्कासु चरित्तं
| चरित्ताचरितं च पडिवज्जति, किं वडमाणओ पडिवज्जति? पुच्छा, चत्तारिवि सामाइया वड्डमाणओ पडिवज्जति, नो हीयमाणओ, | पुव्वपडिवण्णओ दोहिवि परिणामेहिं होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुवपडिवण्णओ होज्जा । किं साता| वेदओ पडिवज्जति? पुच्छा, दोण्णिवि पडिवजंति चत्तारिवि सामाइया, पुव्वपडिवण्णगावि चत्तारिवि सामाइए । किं समोहतो असंमोहतो पुच्छा, दोण्णिवि एते चत्तारिवि सामाइया पुवपडिवण्णा पडिवज्जमाणगा वा होज्जा ॥ समुद्घात एव कर्म समुद्घातकर्म,किं? निव्वेढिन्तो पडिवज्जति संवेढेन्तो पडिवज्जति? निव्वेढेन्तो पडिवज्जति,णो संवेढन्तो,सा पुण निव्वेढणा चतुविधादव्वनिव्वेढणा खत्तनि० कालनि० भावंनिव्वेढणा, दव्वनिव्वेढणा नाम जे सम्मत्तसुतचरित्तावरणपोग्गला ठिता ते निव्वेढेमाणो
P ॥४४४॥ पडिवज्जति, खत्तनिव्वेढणा नाम जेसु खित्तपदेसेसु पुणो पुणो आजायन्तओ, जथा 'अयं णं भंते ! जीवे एतंसि महालयंसि लोयंसि अयवाडगदिद्रुतणं इमीसे रतणप्पभाए पुढबीए तीसाए निरयावाससतसहस्सेसु०' एवमादितं निव्वेढेमाणो पडिवज्जति,
IASRISTMASSAGE
ॐॐॐॐॐ
Page #447
--------------------------------------------------------------------------
________________
श्री आवश्यक
चू उपोद्घात
नियुक्तौ
॥४४५॥
| कालनिव्वेढणा अणंतो कालो जं चैव संमत्तं पडिवन्नं भवति ताहे निव्वेढितो भवति, भावनिव्वेढणा जं कोहादीणि निव्वेढेऊण पडिवज्जति, एवं चउव्विपि सामाइयं निव्वेदित्ता पडवज्जति, नो अनिव्वेढित्ता, अहवा भावनिव्वेढणा उदश्यादी, पुव्वपडिवण्णओ चत्तारिवि सामाइए निव्वेढंतओ वा होज्जा संवेढेन्तओ वा ।। उच्यट्टेत्ति दारं, नेरइएसु अणुव्वट्टो जीवो पुव्वपडिवण्णओ वा पडिव - ज्जमाणओ वा सम्म सुतेसु दोसु होज्जा, उब्वट्टस्स दुगं तिगं वा चउक्कं वा होज्जा, तिरिएसु अणुव्वट्टमाणस्स तिष्णिवि दोहिवि पगारेहि होज्जा, उब्बट्टस्स दुविहं तिविहं चउव्विहं वा होज्जा दोसुवि पगारेसु, मणुएस अणुव्वट्टस्स चउहिवि पुव्वपडिवण्णओ पडिवज्जमाणओ वा होज्जा. उब्वट्टस्स दुगं तिगं वा होज्जा, देवेसु अचुतस्स दुर्ग, चुतस्स दुगं तिगं चउक्कं वा दोहिवि पगारेहिं होज्जा, सव्वत्थ उव्वद्माणओ न किंचि पडिवज्जति, पुव्त्रपडिवण्णओ दुगो वा होज्जा । किं आसवओ पडिवज्जति नीसवओ पडिवज्जति आसवनीसवओ पडिबज्जति ?, जं सामाइयं पडिवज्जति तस्स तदावरणिज्जाणं णिस्सवओ पडिवज्जति, जे त तदावरणिज्जा पोग्गला वट्टंति ते निस्सवमाणो, अण्णे पुण आसवन्ति चेव ते निस्सवमाणो पडिवज्जति, नो आसवओ पडिवज्जति, अण्णे ण पुण भणति आसपओ वा निस्सवओ वा आसवनीसबओ वा पडिवज्जति, पुव्वपडिवण्णेऽओ आसवओ वा० तिष्णिवि होज्जा, अण्णे पुण भणति--आसवओ न पडिवज्जति तदावरणाणं, अण्णेसिं आसवओवि पडिवज्जति, एवं णीसवमाणेऽवि भजितो, नीसव० तदावरणाणं णिस्सवणे, अण्णेसिं आसवणे, चतुसु दोसु तदावरणमीसएवि पुव्वपडिवण्णओ । किं अलंकारं आविद्धन्तो | पडिवज्जति अलंकितो ० पडिमुंचतो पडि० उम्मुक्को पीड०, चतुमुवि चत्तारि सामाइए पडिवज्जेज्जा, पुव्वपडिवण्णयावि चत्तारिवि चउसुवि होज्जा । किं आसणत्थो पडि०, सयणत्थो पडि०, दोवि चत्तारिवि सामाइए पडिवज्जति, पुव्वपडिवण्णगावि चउसुवि
सामायिकप्रापकाः
॥४४५ ॥
Page #448
--------------------------------------------------------------------------
________________
श्री आवश्यक चूर्णां
उपोद्घात निर्यक्तौ
॥४४६॥
होज्जा । किं ठाणत्थो पडिवज्जति चक्कंमंतो पडिवज्जति, एमेव होति । कहिन्ति दारं गतं । इदाणिं केसुतिदारं, केसु य दव्बेसु पज्जवेसु वा सामाइयं :
सव्वगयं संमत्तं० । ८-१४६ । ८३० । पढमंमि सव्वजीवा ( ७९१ ) एताओ किंतिदारे भणिताओ । केसुत्ति दारं गतं । इदाणिं कहन्ति दारं, चउव्विहस्स सामाइकस्स कहं लंभो भवति ?, जदा इमाणि ठाणाणि बद्धाणि भवंति तदा चरित्तसामाइयं लब्भति, काणि पुण ताणि ठाणाणि १
माणुस्सखेत्त० । ८-१४७ । ८३१ ।। तत्थ ताव माणुस्सं इमेहिं दसहिं दिट्ठतेहिं जहा दुल्लभं तहा परूवेति
चोल्लगपासग० । ८-१४८ । ८३२ ॥ चोल्लगत्ति, जहा बंभदत्तस्स एगो कप्पडिओ ओलग्गओ, बहुसु आवतीसु अबत्थासु य सव्वत्थ ससहाओ आसी, तेण पवनं रज्जं तस्स बारससंवच्छरिओ अभिसेओ, सो कप्पडिओ तत्थ अल्लियावपि न लभति, ततोऽणेण उवाओ चिंतितो वाहणा बंधिऊणं धयो कतो, ततो धयवाहएहिं समं पहावितो, रण्णा दिण्णो (डो) ओतिणेणं उवग्गहितो, अण्णे उण भणति ताहे तेणं दारवाले सेवमाणेण वारसमे संवत्सरे राया दिट्ठो, ताहे सो राया तं दट्ठणं संभंतो, इमो सो वराओ जो मम दुक्खसहाओ, एत्ताहे से करेमि वित्तिं, रण्णा भणितो-भण किं देमि विसिं, सो भणति देहि ममं चोलए घरे, जाव सव्वंमि भरहे जाहे निट्ठियं होज्जा ताहे पुणोवि तुम्भं घरे, राया भणति- किं ते एतेण १, देस देमि, सुहं छत्तच्छायाए मायंगेहि य (अच्छ), ताहे सो चिंतेति किं ममं एदहेण अहट्टेण ?, एवं तेण भणिते ताहे तत्थेव पढमं जिमितो, रण्णा से जुगलगं दणारो य
मनुष्य
दुर्लभता
दृष्टान्ताः
॥४४६॥
Page #449
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४४७॥
दिण्णो, एवं सो परिवाडीए सव्वेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिपि जे भोइया तत्थ नगरे अणेगाओ कुलकोडीओ, सो नगरस्स चैव कया अंतं काहिति, ताहे पुणो गामे, ताहे पुणेो भरहस्स, अवि सो वच्चेज्जा ण य माणुसत्तणाओ भट्ठो ।
पासयत्ति, चाणक्कस्स सुवण्णं नत्थि, ताहे केण उवादेण विढवेज्ज सुवण्णं, ताहे जंतपासगा कता, केई भांति - वरदिण्णगा, एगो दक्खो पुरिसो सिक्खाविओ, दीणाराणं थाल भरियं, सो भणति - जइ ममं कोइ जिणति तो थालं गेण्हतु, अहं जति जिणामि तो एगं दीणारं जिणामि, तत्थ इच्छाए जंत पाडति, एवं न तीरति जेतुं, जहा सो जिप्पति एवं माणुसलंभो अवि णाम विभासा । धण्णेत्ति जेत्तियाणि भरहे घण्णाणि ताणि सव्वाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि अद्द्यालियाणि, तत्थ एगा जुण्णथेरी सुप्पं गहाय ते वियणेज्जा, पुणोवि पत्थं पूरेज्जा, अवि सा देवप्पभावेण पूरेज्जा न य माणुसाओ० । अहवा भणिता सव्वधण्णाणि विभत्ताणि करेहि ।
जू, जथा- एगो या तस्स रण्णो सभा खंभसतसंनिविट्ठा जत्थ अत्थाणियं देति, एक्केको य खंभो असतं २ अंसियाणं, त य पुत्तो रज्जकखी, सो य राया थेरो, ताहे चिंतेति कुमारो अहं एतं मारेतुं रज्जं गेण्हामि, तं च अमच्चेण नातं, ताहे सो राया विदितत्थो तं पुत्तं भणति अम्हं जो कर्म न सहति सो जूतं खेल्लति, जदि जिणति रज्जं से दिज्जति, किह पुण जिणियव्वं १, तुझं एगो आयो अवसेसा अम्हं, जदि तुमं एतं एक्किक्कं अंसितं अट्ठसतं वारा जिणास तो तुब्भं रज्जं, अवि सो देवतप्पभावा विभासा ।। रयणे । जथा एगो वाणियओ, तस्स पुत्ता, सोय महल्लो, रतणाणि से अस्थि, तत्थ महे अण्णे वाणियगा कोडिपडागाओ
मनुष्य
दुर्लभता दृष्टान्ताः
॥४४७॥
Page #450
--------------------------------------------------------------------------
________________
श्री
उवट्ठवेंति, सो न उट्ठवेति, ताहे तस्स पुत्ता थेरे पउत्थे सव्वाणि विकिणति-पडागाओ काहामोत्ति, ते य वाणियगा समंततो गता मनुष्य पारसदीवादीणि, सो य थेरो आगतो, सुतं जथा विक्कियाणि, ते अम्बाडेति-लहुं आणेह, ताहे ते सव्यतो हिंडितुमारद्धा, किं तेर
दुलेभता चूर्णी
दृष्टान्ताः उपोद्घात
* सव्वरतणाणि पिणेज्जा ?, अवि य देवप्पभावेणं विभासा। नियुक्ती सुविणएत्ति, जथा-दोण्णि कप्पडिया, एगेण कप्पडिएण सुविणए चंदो पीतो, तेण कप्पडियाणं कहितं, तेहिं भणितं-चंदप्प
18माणं पूयलियं लभिहिसि, लद्धा य घरच्छायणियाए, अण्णेणवि दिट्ठो, सो हातो, ताहे फलं वा किंचि वा गहाय सुविणपाढकस्स ॥४४८॥
है कहति, तेण भणितं-राया भविस्सति, इतो य सत्तमे दिवसे तत्थ राया अपुत्तो मतो, सो य निवण्णो अच्छति जाव आसो अहियासितो
| आगतो, तेण पट्टे विलइओ, एवं सो य राया जातो, तोहे कप्पडिओ तं सुणेति, जहा तेणवि दिट्ठो एरिसओ सुविणओ, सो आदेस8 फलेण किर राया जातो, सो चिंतेति-वच्चामि जत्थ गोरसो, तं जेमेत्ता सुयामि, अत्थि पुण सो पेच्छेज्जा?, अविय सो०, न य माणुसातो।
चक्केत्ति दारं-इंदपुरं नयर, इंददत्तो राया, तस्स इट्ठाण वराण देवीणं बावीस पुत्ता, अण्णे भणंति-एक्काए देवीए, ते सव्वे | रज्जेसु रण्णो पाणसमा, अण्णा एगा अमच्चस्स धृता, सा जं परं परिणेतेण दिद्वेल्लिया, सा अण्णदा हाता समाणी अच्छति, ताहे हैसा रया दिट्ठा, का एसत्ति?, तेहिं-भणितो-तुम्भं देवी, ताहे सो ताए समं एक रत्तिं कुत्थो, साय रितुण्हाया, तीसे गब्भो लग्गोलि Pसा य अमच्चेण भणितेल्लिया-जया तुम्भ गब्भो लग्गति तदा ममं साहेज्जा, ताहे सो ताए सो दिवसो सिट्ठो वेला मुहुत्तो य,
RELECTROSARESPEESAEECRECIENCE
APESABRॐकका
Page #451
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात
नियुक्तौ
॥४४९॥
जंच रायाए उल्ला वियं सातियंकारो, तेण तं पत्तए लिहियं, सो सारवेति जाव नवहं मासाणं दारओ जाओ, तस्स य दासचेडाणि तद्दिवसजातगाणि, तं ० अग्गियओ पव्वयओ बदुलिया सागरओ, ताणि सहजायगाणि, तेग सो कलायरियस्स उवणीओ, तेण लेहा| दियाओ गणिय पहाणाओ कलाओ गहियाओ, जाहे तं चेडं गाहिंति आयरिया ताहे ताणि वदृंति य वीउल्लंति य पुव्वपरिसएणं तार्णेति राडेंति, तेण ताणि न चैव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बाबीसं कुमारा, जस्स ते आयरियस्स अप्पिज्जति तं मत्थएहिं पिट्टेति, अह ते कोइ पिट्टेति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भांति किं सुलभाणि पुत्तजंमाणि ?, ताहे ण सिक्खिता । इतो य मथुराए राया जितसत्तू, तस्स सुता सिद्धिका, अण्णे भणति णेव्वती, सारण्णो अलंकिता उवणीता, ताहे राया भणति जो तुह भत्ता रोयति सो ते, ताहे ताए णातं जो सूरो वीरो विकतो होज्जा सो ममं, सो पुण रज्जं देज्जा, ताहे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तत्थ इंददतरण्णो बहवे पुत्ता, अहवा दूतो पयडिओ, ताहे स रायाणो आवाहिया, ताहे तेण रण्णा सुतं, जहा-सा एति, ताहे हट्टतुट्टो उस्सितपडागं०, रंगो य कतो, तत्थेगंमि अक्खे अट्ठक असमाणं संभमंति, तेसिं परतो धीतिगा ठविता, सा पुण अच्छिमि विधेतव्वा, राया संनद्धो सह पुत्तेहिं निग्गतो, ताहे सा कण्णा सव्वालंकारविभूसिया एगंमि पासे अच्छति, सो रंगो रायाणो य ते घरडंडभडभोइया जारिसो दोवतीए, एत्थ रण्णो जेट्ठपुत्तो सिरिसाली नाम कुमारो, सो भणितो- पुत्ता ! एसा दारिया रज्जं च घेत्तव्वं एतं राधं विधेतूणं, ताहे सो तुट्ठो, अहं णूण अण्णेहिंतो रायीहिंतो लडओ, ताहे सो भणितो- विधत्ति, ताहे सो अकतकरणो तस्स समूहस्स मज्झे घणूतं घेत्तुं चैव ण चएति, कहवि णेण गहितं, तेण जसो वच्चतु ततोकडं वच्चतुत्ति मुकं तं भग्गं, एवं कासइ एगं वोलीणं कासइ दोणि कासइ तिणि अण्णसिं
मनुष्यदुर्लभता दृष्टान्ताः
॥४४९॥
Page #452
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४५०॥
बाहिरेण चैव नीति, तेणवि अमच्चेण सो णत्तुओ पसाहिओ तद्दिवसं आणिओ तत्थ अच्छति, ताहे सो राया ओहतमणसंकप्पो करतल० अहो अहं धरिसिओति, ताहे अमच्चो पुच्छति किं तुज्झे देवा ! ओहतमणा १, ताहे सो भणति - एतेहिं अहं निप्पहाणो कतो, ताहे अमच्चो भणति अत्थि तुन्भं अण्णोऽवि पुत्तो सो कतकरणो सुरिंददत्तो नाम कुमारो, तं सोऽवि तावविण्णासउ, ताहे राया पुच्छति-कतो मम पुत्तो १, ताहे ताणि से कारणाणि सिट्ठाणि, ताहे सो राया तुट्ठो, ताथे भणितो- सेयं तव एते अट्ठ चक्के भेत्तृणं तव रज्जमुहं निब्बुतिदारियं च संपावित्तए, ताहे सो कुमारो ठाणं ठाति घणुं गेण्हति लक्खभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चत्तारिवि सव्वतो रोडेंति, अण्ण य दोणि पुरिसा असिव्यग्रहस्तास्तिष्ठति, ते बावीसंपि कुमारा एस विधिसतित्ति ते बिसेसउल्लंठणाणि विग्धाणि करेंति, ताहे सो पणामं उवज्झायस्स रण्णो रंगस्स य करेति, सोवि से उवज्झाओ भयं दापति - एते दोणि पुरिमा जदि फिट्टसि ततो सीसं पाडेंति, सो ते पुरिसे कुमारेय तेवि चत्तारिवि दासरूवे अगणतो ताणं अहं रहचकाणं छिद्दाणि जाणितूणं एवं छिदं लक्खेति, तं अप्फिडियाए दिट्ठीए तेण अण्णमि मतिं अकुणमाणेण सा घीया अच्छिमि विद्धा, तत्थ उक्कुट्ठिसीहणादसाधुकारो दिण्णो, सा य लद्धा, जथा तं दुक्खं भेत्तं एवं माणुसत्तणं ।
चंमे, जहा- एगो दहो जोयणसतसहस्संविच्छिष्णो चंमोनद्धो, एगं से छिदं कच्छभ मेत्तं तंबहुमज्झदेसभाए तत्थ कच्छभेण कहवि गीवा उबुड्डाविता, तेण जोतिसं दिवं कोमुईए पुप्फफलाणि य, सो गतो सयणिज्जगाणं दाएमित्ति, आणेति, आणता सव्वतो घुलति, न पेच्छति, अविय सो०, न य माणुसातो ॥
जुगे -पुचंते होज्ज० ॥ ८-१५७ ।। ८३३ ।। एवं दुल्लभं । इदाणि परमाणू, जथा- एगो खंभो महप्पमाणो से देवेणं
मनुष्यदुर्लभतादृष्टान्ताः
॥४५० ॥
Page #453
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां
उपोद्घात निर्युक्तौ
॥४५१॥
चुतुं अविभाइमाणि कातूणं नालियाए पक्खित्तो, पच्छा मंदरचूलियाठिएण फूमितो, ताणि नद्वाणि, अत्थि पुण कोइ जो तेहिं चैव पोग्गलेहिं तमेव खभं निव्वत्तेज्जा १, नो तिणट्टे, एस अभावे, एवं नट्ठो माणुसाओ न पुणेो० । अहवा सभा अणेगखंभसतसंनिविट्ठा, सा कालंतरेण झामिता पंडिता, अत्थि तं पुण कोइ जो तेहिं चैव पोग्गलेहिं पुणो करेज्जा १, नो तिनट्ठे०, एवं माणुसंपि दुल्लभं ।
एतेहिं दसहिं पदेहिं जहा माणुस्तं दुल्लभं १ एवं एतेहिं चैव दितेहिं खेत्तं आयरियं२ जाति३ कुलं४ आरोग्गं५ रू६ आयुं७ बुद्धी८सवणं धम्मस्स ९ गहणं १० तंमि य सद्धा ११ संजमो १२ तंमि य असढकरणं १३ लोगे दुल्लभाणि । एवं दुल्लभाणि एताणि दसहि पदेहिं, एतेहिवि पदेहिं लद्धेहिं इमेहिं कारणेहिं दुल्लभं सामाइयं, जथा
आलस्समोहवण्णा० । ८-१५८ । ८४१ । आलस्सिण साहूणं पास नल्लियति १ अहवा निघ्यप्पमत्तो मोहाभिभूतो इमं से कातव्यं नेच्छर सुणेतुं २ अहवा अवज्ञा, किं एते जाणते ? नग्गा हिंडंति ३ अथवा थंभणं, किंचि जाणेज्जा, अहवा अट्ठविहस्स य तस्स अण्णतरेण थंभेणं ४ अहवा दट्टणं चैव पव्वश्यए कोहो उप्पज्जति ५ पमाएणं पंचविहस्स अण्णतरेणं ६ अहवा किविणतामा एतेसिं किंचि दायव्वं होहित्ति तेण णल्लियति ७ भतेण वा एते णरगतिरियभयाई दाएंति, अलाई एतेहिं सुतेहिं ८ सोगेण धणसयणादिवियोगेण अभिभूतो ण अलियइ ९ अण्णाणेण वा कुपहेहिं मोहितो इमंमि से ण चैव धम्मसण्णा उप्पज्जति १० अहवा वक्खेवेणं अप्पणो निच्चमेव वाउलो ११ कोउहल्ले वा कुहेडगादिसिक्खणादिसु १२ अहवा रमणसीलो वट्टखेल्लियादिएहिं १३
मानुषत्व
दोलभ्ये
दृष्टान्तः
॥४५१॥
Page #454
--------------------------------------------------------------------------
________________
A
श्री
%
चूणों
एतेहिं कारणेहिं लण सु०।८-१५९।८४२॥ अहवा कम्मरिवुजयेण सामाइयं लब्भति, सो य जयो सामग्गीय विणा न आलस्याद्या आवश्यकता ह भवति, संजोगेण भवति, जथा -जोधस्स रिवुनयो, सा य सामग्गी इमा
विघ्नाः
यानावरउपोद्घात दी जाणावरण०।८-१६०१८४३॥ जाणं रहो आसो हत्थी वा जदि नत्थि तो किं करेतु पाइक्को?, ल सुवि आवरण जदिणाद्यपमा नियुक्तौ | कवयादि नस्थि तो एगप्पहारो कीरति, सति आवरणे पहरणेण विणा किं सक्का हत्थेण जुज्झितुं , सति पहरणे कुसलत्तं नत्थि, व्रतादीनां ॥४५२॥
| न जाणति किह जोहेतव्वं ?, सति कोसल्ले नीतीय विणा किं करेतु, समूहे मारिज्जति अबक्क्रमणं उक्कमणं अयाणतो, जहा:
अगलुदत्तो दक्खत्तणेण फेडेति डेवेति वा जाव मुहूं बिडबितं ताव सराण पूरियं । एतेसु सव्वेसुवि लाइएसु जदि ववसाओ नत्थि | न चेव जुज्झति अणेच्छंतो, सति ववसाये सरीरेण असमत्थो किं करेतु ?, एतेण संपण्णो रिउं जिणति । एवमिहावि जाणं | 8. महव्वयाणि, आवरणं खंती, झाणं पहरणं, कुसलत्तणं कतजोगितं, नीती साहूणवि जहा इमं एतेण उवाएणं कातव्वं एतेण नवि, है। दक्खत्तं पडिलेहणवेयावच्चादीसु, ववसाओ तवसंजमकरणे उवसग्गसहणे वा दुग्गावतीए वा सरीरस्स जदि आरोग्गं, एतेहिं सामग्गीकारणेहिं सबेहिं कम्मरि, जिणति, ताहे सामाइयं लब्भति । अहवा इमेहिं कारणेहिं सामाइयं लब्भति
दिद्वे सुतमणु० ॥ ८-१६१ ।। ८४४ ।। दटुं बोधी, जहा सेज्जंसो उसमसामि, सयंभुरमणमच्छो वा जहा पडिमासं-18 ठिते मच्छे पउमे य दट्टणं तित्थगर०,मच्छपउमाणं सब्यसंठाणाणि अत्थि, मोत्तुं वलयसंठाणं, सोत्तूणं जहा आणंदकामदेवाणं तत्थ- तेणं कालेणं तेणं समएणं वाणियगामियं नाम नगरे होत्था, दृतिपलासए चेतिए, जितससू राया, तत्थ णं आणंदे नाम
व सराण पूरिय जति अबक्कमणं जहरणे कुसलतं नायक / णाद्युपमा
SEARCAN
, सात्तूणं जहा आणंदकाला४ि५२॥
Page #455
--------------------------------------------------------------------------
________________
A
गाहावती परिवसति, अड्रे दिते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाकिण्णे बहुधणबहुधण्णजातरूवरयए आयोगपयो-18 आवश्यकगसंपन्न विच्छाविपरसपाय बहदासीदासगोमबिसगोलगप्पभूते बहुजणस्स अपरिभृते यावि होत्था, तस्स णं सिवर्णदा नामसामायिक चूणी भारिया, वण्णओ, सेणं आणंदे तत्थ बहूर्ण राईसर जात्र सत्थवाहप्पभितोणं अट्ठारसहं सेणिप्पसेणीणं सगस्स कुटुंबस्स कज्जेसुलाभहेतवः प्रधानको डुवेसु य जाव पडिपुच्छणिज्जे सव्वकज्जवट्टावए याचि होत्था जाव चल्खुभूतेत्ति,तस्स णं णगरस्स बहिया अदूरसामंते उत्तर-IN नियुक्ती
कापुरस्थिमे दिसिभाए कोल्लाए नाम सचिवेसे होत्था, तस्स णं आणंदस्स के मित्तणाति जाव परिजण वसति अड़े जाव अपरि भूते । ॥४५३॥
तेणं कालेणं तेण समएणं समणे भगवं महाबीरे जाव संपावितुकामे वाणियगामस्स दृतिपलासए चेतिए समोसढे जाव विहरति । परिसा निग्गता, जितसत्तू निग्गतो जाव पज्जुवासति । तते पं मे आणंदे बहुजण जाव एतमढे निसम्म हाति जाव पादचारवि
हारेणं जाव पज्जुवासति । ततेणं सामी आणंदस्स तीसे य परिसाए धम्म परिकहति, परिसा पडिगया, तते णं से आणंदे धम्म ल सोच्चा हटे जाव उद्वेति उद्वेत्ता सामि बंदति नर्मसति नर्मसत्ता एवं वयासी-सद्दहामि गं भंते ! निग्गंथं पावयणं, पत्तियामिणंद
भंते ! निग्गंथं पावयणं, किंतु जथा णं देवाणुप्पियाणं आतियं राईसरादयो चइत्ता हिरणं जाव पव्वयंति नो खलु अहं तहाश
संचाएमि, अहंणं दुवालसविहं सावगधम्म पडिवज्जिस्सामिचि, अहासुहं देवाणुप्पिया! मा पडिबंध, तते णं तस्स सामो सावगध& म्मविहिं उवदंसेति, सेवि य णं पडिवज्जति, एवं जथा उवासगदसासु, इच्छापरिमाणं पुण करमाणे णण्णत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं एवं बपिउत्ताहिं परिमलपवित्थरोवउत्ताहिं, अबसेसं हिरण्णविधि पच्चक्खाति जावज्जीवाए, एवं
॥४५३॥ नष्णत्थ चउहिं हलसतेहिं नियत्तणसतिएणं हलेणं, णण्णत्थ चउहिं दाससतेहिं, चउहिं दासीसतेहिं, चउहिं वएहिं वयपवरेहिं दस
RTHRITTER
Page #456
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घातः नियुक्तौ
॥४५४॥
गोसाहस्सिएणं वएणं, चउहिं भंडीसएहिं दिसाजत्तिएहिं चउहिं भंडीसएहिं संवहणिएहिं चउहिं वहणसतेहिं दिसाजत्तिएहिं सतसाहस्सिएणं वहणेणं, चउहिं वहणसतेहिं संवहणिएहिं, एवमादि पंचअतियारपेयालविसुद्धं करेति जाव एवं अप्पाणं भावेमाणस्स चोदस वासाई विक्कताई, पच्छा एकारस उपासगपडिमा फासणं एक्कारसपडिमं ठितस्स ओहिण्णाणुप्पत्ती- तिदिसिं लवणसमुद्दे पंचजोयणसतियखेत्तपासणं उत्तरेणं चुल्लहिमवंतं जाय उड्डुं जाब सोहम्मो कप्पो अहे जाव लोलुपत्थडंतरं चुलसीतिवाससहस्सट्ठितिगं जाणति पासति एवं से आणंदे समणोवासए उत्तमेहिं सीलव्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासयपरियागं पाउणित्ता एकारसोवासगपडिमाओ समं कारण फासेत्ता मासियाए संलेहणाए आलोइयपडिकंते समाधिपत्ते कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उबवण्णे चउपलियडितिके, ततो चुए महाविदेहे सिज्झिहिति जाव अंतं काहिति ॥
एवं कामदेव सवि, चंपा नगरी पुण्णभद्दे चेहए जितसत्तू राया कामदेवे गाहावती भद्दा भारिया सामिआगमणं । जहा आणंदे तेणेव कमेण सावगधम्मं पडिवज्जति, नवरं छ हिरण्णकोडोओ जाव छत्रहणसतत्ति तहेव जाव एक्कारसमं पडिमं | पडिवण्णस्स एगे देवे पिसायहत्थिपण्णगरूत्रेण उवसग्गेति, से य न खुभति जथा उवसगदसासु जाव सामी समणे आमंतेत्ता एवं वयासी-जदि ताव अज्जो ! कामदेवेणं समणोवासगेणं उवसग्गा संम सहिता किमंग पुण अज्जो ! सवणेण वा समणीय वा दुबालसंगं गणिपिडगं अहिज्जमाणेणं १, ततेणं ते समणा णिग्गंथा तं उवदेस संग विणएण पडिस्सुर्णेति एवं जाव कामदेवे सामिणा उबवूहिते घण्ण सि णं तुमं कामदेवा ! जाव जस्स णं णिग्गंथे पावयणे तव इमेयारूवा पडिवत्ती लद्धा पत्ता जाव अभि
आनन्द कामदेववृत्तं
॥४५४॥
Page #457
--------------------------------------------------------------------------
________________
श्री
२२-२
समण्णागता, ततेणं से कामदेवे हटे जाव वंदित्ता पडिगते, एवं जथा आणंदे तहेव जाव सिज्झिहिति, नवरं अरुणाभे विमाणे,! आवश्यक सेसं तं चेव ।।
वल्कलचूणौँ ला
चीरिवृत्तं। अणुभूते जथा-वकलचीरिस्स । को य वक्कलचीरी ?, तेणं कालणं तेणं समएणं चंपानगरीए सुधम्मगणहरो समोसढो, दि उपोद्घात कोणिओ राया वंदितुं निग्गते कतप्पणामो य जंतुनामरूवदंसणविम्हितो गणहरं पुच्छति-भगवं ! इमीसे महईए परिसाए एस नियुक्ती साहू घतासत्तोब्ब वही दित्तो मणोहरसरोरा य, कि मण्णे एतेण सील सेवित ? तयो वा चिण्णो दाणं वा दिण्णं जतो से एरिसी
8 तेयसंपत्ती?, ततो भगवता भणितो-सुणाहि रायं जहा तब पितुणा सेशिएण रण्णा पुच्छितेण सामिणा कहितं-तेणं कालेणं तेण ॥४५॥
समएणं गुणसिलए चेतिए सामी समोसरितो, सेणिओ राया तित्थगरदसणसमुस्सुओ वंदओ णिज्जाइ, तस्स य अग्गाणीए दुवे पुरिसा कुटुंबसंवई कह करेमाणा पस्संति एगं साधु एगचलगपरिट्टितं समसवियवाहजुयलं आतावेंतं, तत्थेकेण भणितं-अहो एस महप्पा रिसी सूराभिमुहो तप्पति, एतस्स सग्गो मोक्खो वा हत्थगतोत्ति, वितिएण पच्चभिण्णाओ, ततो भणति-किण याणसि एस राया पसण्णचंदो ?, कतो एयस्स धम्मो ?, पुत्तोऽणेण बालो ठवितो, सो य मंतीहिं रज्जाओ मोइज्जति, सोऽणेण वंसो विणासिओ, अंतेउरजणेवि ण णज्जति किं पाविहितित्ति, तं च से वयणं झाणवाघात करेमाणं सुतिपहमुवगतं, ततो सो चिन्तेतुं पयत्तो-अहो ते अणज्जा अमच्चा मया संमाणिया निच्चं पुत्तस्स मे विपडिवण्णा, जदि हं होंतो एवं च चेट्ठता तो णे सुसासिते ती करेंतोमि, एवं च से संकप्पयंतस्स तं कारणं वट्टमाणमिव जातं,तेहि य समं जुद्धजोणिं मणसा चेव काउमारद्वो, पत्तो य सेणिओ राया तं पदेस, वंदितोऽणेण विणएण, पेच्छति णं झाणनिच्चलत्थं, अहो अच्छरितं एरिसं तवस्सिसामत्थं रायरिसिणो पसन्नचंद
-SAA%
Page #458
--------------------------------------------------------------------------
________________
श्री
स्सत्ति चिन्तयन्तो पत्तो तित्थगरसमीवं, वंदितूण विणएण पुच्छति-भगवं ! पसण्णचंदो अणगारो जाम समए मता वंदिओ वल्कलआवश्यक लजदि तंमि समए कालं करेज्ज का से गती भवेज्जा ?, भगवता भणित- सत्समपुढविगमणजोग्गो, ततो चिंतेति-साहुणो कहGA
चीरिवृत्तं चूर्णी
नरकगमणति ?, पुणो पुच्छति-भगवं ! पसनचंदो जइ इदाणिं कालं करेज्ज कं गतिं वच्चेज्जति?, भगवता भणितं-सबसिद्धिपापातागमणजोरगो इदाणिति, ततो भणति-कह इमं दुविहं वागरणति ?, नरगामरेसु तवस्सिणोत्ति, भगवता भणित-झाणविससेण, नियुक्तौ ।
वंमि य इमंमि समए एरिसी तस्स असातसातकम्मादाणता, सो भणति- कहं ?, भगवता भणित- तव अग्याणितपुरिसमुहनिग्गतं & ॥४५॥ पुत्तपरिभववयणं सोतूण उज्झितपसत्थज्झाणे तुमे वंदिज्जमाणो मणसा जुज्झति तिव्वं पराणीएण सम, तओ सो तमि समए
अहरगतिजोग्गो आसि, तुमंमि य उवगते जातकरणसत्ती सीसावरणेण पहरामि परंति लोइते सीसे हत्थं निक्खिवंतो पडिबुद्धो, है अहो अकज्जं, कज्ज पयहितूण परत्थे जदिजणविरुद्धं मग्गमयतिण्णोचि चिंतेतूण निंदणगरहणं करेंतो म पणमितॄण तत्थ गतो
चेव आलोइयपडिकतो पसत्थज्झाणी संपतं तं चऽण कम्म खवितं सुभं अज्जितं, तेण पुण कालविभागेण दुविहगतिनिद्देसो। तितो कोणिओ पुच्छति- कहं वा.भगवं! बाल कुमार ठवेतूण पसण्णचंदो राया पवइतो ?, सोतुमिच्छं, ततो भणति-पोतणपुरेल IMणगरे सोमचंदो राया, तस्स धारिणी देवी, सा कदाइ तस्स रण्णो ओलोयणगतस्स केस रएति, पलित दट्टण भणात सामि.. ४ादतो आगतोत्ति, रण्णा दिट्ठी वितारिया, ण य पस्सति अपुव्वं जणं, ततो भणति-देवि ! दिव्वं ते चक्षु, तीय पलिय दसित,
॥४५६॥ लिधम्मदूतो एसोत्ति, तं च दट्टण दुम्मणस्सितो राया, तं नातूण देवी भणति-लज्जह बुढभावेण, निवारिज्जिही जणो, ततो
भणति देवि ! न एवं, कुमरो पालो असमत्थो पयापालण होज्जति मे मण्णु जातं, पुचपुरिसाणुचिण्णण मग्गेण ण गतोऽहंति, न26
THAPATREE
N
Awaz
Page #459
--------------------------------------------------------------------------
________________
564
श्री
|
SAHAS
रिवृत्तं
चूर्णी
विचारो, तुम पसनचंद सारक्खमाणी अच्छसुत्ति, सा णिच्छिता गमणे, ततो पुत्तस्स रज्जं दातूण धातिदेविसहितो दिसापो- वल्कलचीआवश्यक | क्खियतावसत्ताए पदिक्खितो चिरसुण्णे आसमपदे ठितो,देवीय पुवाहूतो गम्भो परिवद्धति,पसण्णचंदस्स य चारपुरिसेहिं निवेदितो
पुण्णसमए पस्ता, कुमारो वक्कलेसु ठवितोत्ति वक्कलचीरित्ति, देवी विसइयारोगेण मता, वणमहिसीदुद्धण य कुमारो वद्धाउपोद्घात । विज्जति, धातीवि थोवेण कालेण कालगता, किढिणेण वहति रिसी वक्कलचीरिं, परिवड्डितो य.लिहितूण दंसिओ चित्तकारहिं | नियुक्ती पसण्णचंदस्स, तेण सिणेहेण गणिकादारियाओ रूवस्सिणीओ खंडमयावविहफलेहिं णं लंभेहित्ति पत्थविताओ, ताओ णं फलेहिं
मधुरेहि य वयणेहिं सुकुमालपीणुण्णतथणसंपीलणेहि य लोभेन्ति, सो कतसमवातो गमणे जाव अतिगतो तावसभंडगं घेत्तुं ताव ॥४५७||
| रुक्खारूढेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोत्ति, ताओ दुतमवक्कंताओ, सो तासि वीधिमणुसज्जमाणो ताओ ||
अप्पस्समाणो अण्णतो गतो, सो अडवीय परिब्भमंतो रहगतं पुरिसं दठ्ठण तातं अभिवादयामित्ति भणतो रहिणा पुच्छितोकुमार ! कत्थ गंतव्वं ?, सो भणति-पोतणं नाम आसमपदं, तस्स य पुरिसस्स तत्थेव गंतव्वं, तेण समयं वच्चमाणो रथिणो | भारितं तातत्ति आलावति, तीय भणितो-को इमो उवयारो?, रथिणा भणित-सुंदरि ! इत्थिविरहिते णूण एस आसमपदे वड्डितो, |ण याणति विसेसं, न से कुप्पितव्वं, तुरये भणति-किं इमे मिगा वाहिज्जति तात ?, रथिणा भणितो-कुमार ! एते एतमि चेव 8 | कज्जे उवकज्जति, न एत्थ दोसो, तेणवि से मोदगा दिण्णा, सो भणति-पोयणासमवासीहिं मे कुमारेहिं एतारिसाणि चेव फलाणि
||४५७॥ दत्तपुवाणिति, वच्चंताण य से एक्कचोरेण सह जुद्धं जातं, रथिणा गाढप्पहारो कतो, सिक्खागुणपरितोसिओ भणति-अत्थिर | विउल भणं तं गेण्डसु सूरचि, तेहिं तीहिवि जणेहिं रहि भरितो, कमेण पत्ता पोतणं, मोल्लं गहाय विसज्जितो, उडयं मग्गामुत्ति |
AMACHAR
R
AEX
Page #460
--------------------------------------------------------------------------
________________
श्री
13 सो भमन्तो गतो गणियाघरे तात! अभिवादये,देह इमेण मुल्लेण उडयंति,गणियाए भणिओ-दिज्जति नि(नि)वेसत्ति,तीय कासवओ वल्कलचीआवश्यकता
द सद्दाविओ, ततो अणिच्छतस्स कतं णहपरिकम, अवणीयवक्कलो य वत्थाभरणविभूसितो गणियादारियाय पाणि गाहितो, ण्हवितो ला रि चूर्णी
य, मा मे रिसिवेस अवणेहित्ति जंपमाणो ताहि भण्णति-जे उडगत्था इहमागच्छंति तेसिं एरिसो उवयारो कीरति, ताओ व गणिउपोद्घाता नियुक्ती
याओ उवगायमाणीओ वधूवरं चिट्ठति, जो य कुमारविलोभणनिमित्तं रिसिवेसो जणो पेसितो सो आगतो कहेति रण्णो- कुमारो
अडविं अतिगतो, अम्हेहिं रिसिस्स भएण न तिण्णो सद्दाविउ, ततो राया विसण्णमानसो भणति-अहो अकजं, न य पितुसमीवे ॥४५८॥ जातो न य इहं, न णज्जति किं पत्तो होहिति', चिंतापरो अच्छति, सुणति य मुतिंगसई, तं च से सुतिए वट्टमाणं, भणति-मते
दुक्खिते को मण्णे मुहितो गंधव्वेण रमतित्ति ?, गणियाए अहितेण जणेण कहितं, सा आगता पादपडिता, रायं पसन्नचंद विन्न| वेति-देव ! नेमित्तिसंदेसो मे-जो तावसरूवो तरुणो गिहमागच्छेज्जा तस्समेव दारियं देज्जासि, सो उत्तमपुरिसो, तं संसित्ता विउलसोक्खभागिणी होहितित्ति, सो य जहा भणि मित्तिणा अज्ज मे गिहमागतो,तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, तन्निमित्तं उस्सवो, न याणं कुमारं पणटुं, एत्थ मे अवराहं मरिसत्ति, रण्णा संदिट्ठा मणुस्सा जेहिं आसमे दिट्ठपुव्वो कुमारो, तेहिं गतेहिं पच्चभियाणिओ, निवेदितं च पियं रण्णो, परमपीतिमुबहतेण य वधूसहितो सगिहमुवणीओ, सरिसकुलरूवजोव्वणगुणाण यं रायकण्णयाण य पाणिं गाहितो, कतरज्जसविभागो य जहासुहमभिरमइ, रहिओ य चोरदत्तं दवं विक्किणंतोटा
॥४५८॥ रायपुरिसेहिं चोरोत्ति गहितो, चीरिणा मोइतो पसण्णचंदविदित, सामचंदोवि आसमे कुमार अपस्समाणो सोगसागरविगाढो दी PIसन्नचंदसंपेसितेहिं पुरिसेहिं नगरगतवक्कलचीरिनिवेदतेहिं कहंचि संठवितो, पुत्तमणुसंभरंतो अंधो जातो, रिसीहिं साणुकंपेहिं
CIRCTROCEASI
15%
Page #461
--------------------------------------------------------------------------
________________
HI रिवृतं
चूणों
श्री कलफलसंविभागो तत्थेव आसमे निवसति, गतेसु य चारससु वासेसु कुमारो अड्डरत्ते पडिवियुद्धो पितरं चिंतेतुमारद्धो-किह मण्णे !
वल्कलचीआवश्यक
तातो मता णिग्घिणेण विरहितो अच्छातीत्त पिउदंसणसमुस्मुगो पसण्णचंदसमी गंतूर्ण विण्णवेति-देव ! विसज्जेह में उक्कंठितोह
तातस्स, तेणं भणितो- समयं वच्चामो, गता य आसमपदं, निवेदितं च रिसिणो- पसण्णचंदो पणमतित्ति, चलणोवगतो य णेण उपोद्घात पाणिणा परामुट्ठो, पुत्त! निरामयोसित्ति?, वक्कलचीरी पुणो अवदासिओ, चिरकालधरियं च से वाहं मुयंतस्स ओमिल्लाणि णयणाण, नियुक्ती पस्सति ते दोवि जणा, परमतुट्ठो पुच्छति य सव्वं गतं कालं, वक्कलचारीवि कुमागे अतिगतो उडयं, पस्सामि ताव तातस्स ताव
सभडयं अणुवेक्खिज्जमाणं केरिसं जातांत, तं च उत्तरीयंतण पडिलेहउमारद्धा जतिविव पत्तं पायकेसरियाए, कत्थ मण्णे मया ॥४५९||
एरिसं करणं कतपुवंति विधिमणुसरंतस्स तदावरणक्खएण पुव्वजातिस्सरणं जातं, सुमरती य देवमाणुस्सभवे य, सामण्णं पुरा कतं संभरितूण वेरग्गमग्गं समोतिण्णो, धम्मज्झाणविसतातीतोवि विसुज्झमाणपरिणामो य वितियसुक्कज्झाणभूमिमतीक्कतो, | नट्ठमोहावरणविग्यो केवली जातो य, परिकहिति धम्मो जिणप्पणीतो पितुणो पसन्नचंदस्स य रण्णो, ते दोऽवि लद्धसम्मत्ता पणता सिरेहिं केवलिणो सुटु मे दंसितो मग्गोत्त, वक्कलचीरी पत्तेयबुद्धो गतो पितरं गहेतूण महावीरवद्धमाणसास्सि पासं, पसन्नचंदो नियकपुरं, जिणो य भगवं सगणो विहरमाणो पोतणपुरे मणोरमे उज्जाणे समोसरिओ, पसनचंदो वक्कलचीरिवयणजणितवेरग्गो परममणहरतित्थगरभासितामतवाढतुच्छाहो बालं पुत्तं रज्जे ठविऊण पव्वइतो, अधिगतसुत्तत्थो तवसंजमभावि-IM॥४५९।।
तमती मगहपुरमागतो, तत्थ य सेणिएण सादरं वंदितो आतावेतो, एवं निक्खंतो जाव भगवं नरगामरगतसुि उकोसट्ठितिजोग्गतं ।। बाझाणपच्चयं पसण्णचंदस्स वण्णेति ताव य देवा तंमि पदेस उवतिता, पुच्छितो य अरहा सेणिएण रण्णा- किण्णिमित्तो एस देव
RRRRRRRE
Page #462
--------------------------------------------------------------------------
________________
श्री
8| संपादोत्ति ?, सामिणा भणितं- पसण्णचंदस्स अणगारस्स णाणुप्पत्तीहरिसिता देवा उवागतत्ति । तत्तो पुच्छति-एयं महाणु-13 वल्कलचीआवश्यक भावं केवलनाणं कत्थ मण्णे वोच्छिज्जिहिति , तं समयं बंभिंदसमाणो विज्जुमाली देवो चउहिं देवीहिं सहितो वंदितुमुवगतो
रिवृत्वं चूर्णी
| उज्जोवेन्तो दस दिसाओ, सो दंसिओ भगवता, एवमादि जहा वसुदेवहिंडीए, एत्थ पुण वक्कलचीरिणो अहिगारो । एवं अणुभूते उपोद्घात
अनुकंपा
दियाः हेतवः नियुक्ती
18| लंभो भवति । कम्माणं खए जथा चंडकोसितस्स, उवसमे जहा अंगरिसिस्स, मणवइकायजोगहिं पसत्थेहिं देवता वा अणुकं
|पति चतुसु ठाणेसु, एतेसि निगमण॥४६०11
| माणुस्स०॥८३१ ॥ आलस्स०॥ ८४१ ॥ जाण ॥८४३ ॥ दिढे सुत०॥८४४॥ एते चत्तारि ठाणा, अहवा इमेहिं कारणेहिं बोही सुदुल्लहावि लन्भति- अणुकंपऽकाम० ॥८-१६२ ॥ ८४५॥ तत्थ अणुकंपाए ताव जथा-सो वाणरजूभवती॥८-१६४ ॥ ८४७ ॥ | चारवती णगरी कण्हो वासुदेवो, तस्स दो वेज्जा-धनंतरी य वेतरणी य, धन्वंतरी अभविओ वेतरणी भविओ, वेतरणी साधूण | गिलाणाण पिएण साहति, जस्स कातव्वं तं तस्स सव्वं साहति, जहा साधूर्ण फासुतं तथा साहति, फासुतेण पडोयारेण साहति, जदि सो अप्पणो ओसहाणि अस्थि तो देति । सो पुण धमन्तरी जाणि सावज्जाणि ताणि साहति असाहुप्पायोग्गाणि जाहे भण्णति-अम्हं कतो? ताहे भणति-न मए समणाणं अट्ठाए वेज्जयसत्थं अज्झाइयं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छ करेंति । & ॥४६॥ अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति- एते बहूर्ण ढंकाण य जाव वहकरणं कातूण कहिं गच्छिहिति ?, ताहे सामी साहति-एस
ॐॐॐॐॐॐॐ
Page #463
--------------------------------------------------------------------------
________________
चूणौँ
श्री माधवंतरी अपतिद्वाण णरए उववज्जिहिति, एस पुण वेतरणी कालंजरवत्तणीए गंगाए महानदीए विंझयस्स अंतरा वाणरत्ताए पच्चाया- अनुकम्पा आवश्यक हिति, ताहे सो उम्मुक्कबालभावो सयमेव जूहपतित्तणं काहिति, तत्थण्णदा साहुणो सत्थेण समं वीतिवयंति, तत्थ एगस्स यां वानर
साहुस्स सल्लो पादेसु भग्गो, ताहे ते भणंति-अम्हे पहिच्छामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे, अहं भत्तं पच्चउपोद्घात क्खामि, ताहे निब्बंध णातूणं सोवि सल्लो न तीरति नीणेतुं पच्छा थंडिल्लं पावितो छाहिं च, तेवि गता । ताहे सो वानरगनियुक्ती
जहवती तं पदेस एति जत्थ सो साधू जाव पुरिल्लेहिं दटुं किलिकिलाइयं, ताहे सो किलकिलेते दट्टण रुट्ठो जा दिट्टो सो ॥४६॥
तेण साधू, तस्स तं साधु दणं ईहावूहा, कहिं मए एरिसो दिट्ठो ?, ताहे तस्स सुभेणं परिणामेणं जातिस्सरण समुप्पण्णं, सव्वं बारवति संभरति, ताहे तं साहुं वंदति, तं च से सल्लं पेच्छति, ताहे सो तिगिच्छं सव्वं संभरति, ताहे गिरिं विलग्गो सल्लुद्धरणाणि ओसहाणि संरोहणि य उत्तारेति, ताहे सल्लुद्धरणं(काउं)पाए अल्लियावेंति, ताहे सो सल्लो एगन्ते पाडितो, संरोहणीय पउणावितो, ताहे तस्स साहुस्स पुरतो अक्खराणि लिहति जहाऽहं वेतरणी नाम वेज्जो होसुं पुव्वभवे बारवतीए, एतेहिदि सो सुयओ, ताहे सो साधू से धम्म कहेति, ताहे सो भत्तं पच्चक्खाति, तिण्णि रातिदियाणि जाव सहस्सारं गतो, ताहे ओहिं पउंजति जाव पेच्छति तं सरीरगं तं च साहुँ, ताहे आगतो तं देविति दाएति, भणति-तुम्भं पभावण, भणह किं करेमि ?, ताहे साहरिओ जहिं ते अण्णे साहवो, ते पुच्छंति- किहसि आगतो ?, ताहे सव्वं साहति, एवं तस्स सम्मत्तसामाइयसुतअभिगमो जातो, अणुक-ट पाए मोइओ अप्पा, अंतराणि रायपायोग्गाणि, ततो चुतस्स चरित्तसामाइयं भविस्सति सिद्धी य ॥
अकामनिज्जराए वसंतपुरं नगरं, तत्थेगा इन्भवधूगा नदीए हाति, अण्णो य तरुणो तं दळूण भणति-सुण्हातं ते पुच्छति ||
॥४६
SASAR
Page #464
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्ता
||४६२॥
एस नदी मत्तवारणकरोरु । एते य नदीरुक्का वयं च पाएसु ते पणता ॥ १ ॥ ताहे सावि तं भणति सुभगा होतु नदीओ चिरं च जीवंतु जे नदीरुक्खा । सुण्हायपुच्छगाणं घत्तीहामो पियंका ॥२॥ ताहे सो तीए णं घरं वा वारं वा न जाणतित्ति । अन्नपानैईरेद्वालां, यौवनस्थां विभूषया । वेश्या स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ॥ १ ॥ तीसे य पीतिज्जगाणि चेडरुवाणि रुक्खे पलोताणि अच्छंति, तेण तेसिं पुप्फाणि फलाणि य दिण्णाणि, पुच्छिताणि य का एसा कस्स वा?, तेहिं भणितं अनुगस्स सुण्हा, ता सो तीसे अतियारं णो लभेति, चिंतेति, चरिगा भिक्खस्स एति सा च कुसुंभसदृशप्रभं तनुसुखं पटप्रावृता, नवागरुविलेपनेन शरदिंदुलेखा इव । यथा हसति भिक्खुणी सललितं विटैर्वेदिता, ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥ १ ॥ तं अलग्गति, सा तुट्ठा भणति - किं करेमि ?, अनुगस्स मं भणाहि सा गता, भणिता य-जहा अमुओ ते एवंगुणजाती पुच्छति, तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पट्टीए आहता पंचगुलियं, पच्छादारेण य निच्छूढा, सा गता साहति - नामं पि न सहति तेण णातं जहा कालपंचमीए, ताहे पंचमदिवसे पुणरवि पत्थविता पवेसजाणणाणिमित्तं, ताए सलज्जाए आहणितूणं असेोगवणिताए छिंडियाए निच्छूढा, सा गता साहति जथा नामपि न सहति आहणित्ता य अवरदारेण धाडितामि, तेण णाओ पवेसो, तेण सो अवहारेण अतिगतो असोगवणिताए, सुत्ताणि जाव ससुरेण दिडाणि, तेण णातं, जहा न होति मम पुतोत्ति, ताहे से पादाओ णेउरं गहितं चेतियं च ताए भणितोय सो- नास लहुं, सहायकिच्चं करेज्जासि, पच्छा इतरी गंतूण भत्तारं भणति - घम्मो एत्थ असोगवणितं जामो, गताणि य सुत्ताणि य, जाहे सो सुत्तो ताहे उठ्ठवेति, उट्ठवेत्ता भणति- तुन्भ एतं कुलाणुरूवं जं ममं सुतियाए ससुरो पादातो नेउरं गेण्हति?, सो भणति सुग्राहि, पभाए लभिहिसि, थेरेण सिहं, सो रुट्ठो भणति -
अकामनिजराय मेंठः
॥४६२॥
Page #465
--------------------------------------------------------------------------
________________
चूणी
श्री विवरीतोसि थेरा, सो भणति- मते अण्णो दिट्ठो, ताहे विवादे सा भणति-अहं अप्पाणं सोहेमि, एवं करेहि, ताहे पहाता जक्खघरं अनुकंपायां आवश्यकाका
गता, जो कारी सो लग्गति अंतरंडेण वोलेंतओ, अकारी मुच्चति, सा पहाविता, ताहे सो पिसायरूवं काऊणं साडएणं गेहति, मेंठ:
ताहे सो तत्थ जक्खं भणति- जो मम मातापीतीहि दिण्णेल्लओ तं च पिसायं मोत्तूण जदि अण्णं जाणामि तो मे तुमं जाणसित्ति, उपोद्घात
जक्खो विलक्खो चिंतेति-पेच्छह जारिसाणि मंतेति, अहयंपि वंचितो णाए, नत्थि सतित्तणं खु धुत्तीए, जाव चिंतेति ताव सा नियुक्ती
सरिडित्ति निष्फिडिता, ताहे थेरो सब्वेणं लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नट्ठा, ताहे रणो कणं गतं, ताहे रण्णा ॥४६३॥ अंतेपुरपालओ कतो, आभिसक्कं च हस्थिरयणं वासघरस्स हेट्ठा वइ अच्छति, देवी हत्थिमेंठेण आसत्तिया, नवरि रति हस्थिणा हत्थो
गवक्खेण पसारिओ, सा उतारिता, पुणरवि पभाते पडिविलइया, एवं वच्चति, अण्णता चिरं जातंति हत्थिमेंठेण हस्थिसंकलाए आहता, सा भणति-सो एरिसओ तारिसओ थेरो न सुयति, मा रूसह, तं थेरो पेच्छति, सो चितेति-जदि एताओवि किन्नु ताओ अतिभद्दिकाओत्ति, एवं चिंततो सुत्तो, पभाते लोगो सव्वो उद्वितो, सो न उद्वेति, रणो सिट्ठ, राया भणति-सुवतु, सत्तमे दिवसे उहितो, रण्णा पुच्छितो, कहितं, जहा एगा देवी ण जाणामि कतरावि, एवं संववहरति, ताहे रण्णा भिंडमतो हत्थी कारितो, सव्वाओ अंतेपुरियाओ भणिताओ- एतस्स अच्चणिय करेत्ता ओलंडेह, सव्वाहिं ओलंडीओ, सा णेच्छति, भणति-अहं बीहे| मि, किं च-शकटं पञ्चहस्तेन, दशहस्तेन शूगिणम् । हस्तिनं शतहस्तेन, देशत्यागेन दुर्जनम् ॥१॥ ताहे रण्णा उप्पलनालन | आहता, मुच्छिता किल पडिता, ताहे से उवगतं जहा एसा कारित्ति, भणिता य-मत्तगयमारुभतिया, भंडमयस्स गयस्स भायसी ।
४ ॥४६३॥ | इह मुच्छिय उप्पलाहता, तत्थ न मुच्छति संकलाहता ॥१॥ पुट्ठी से जोइया, जाव संकलप्पहारो दिट्ठो, ताहे रण्णा हत्थी मेंठो Ix
RASHRS4%ASHASASSSS
555555
Page #466
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णो
उपोद्घात नियुक्तौ
॥४६४॥
सायणणिकडए विलइताणि, मेंठो भणितो- पाडेहि हत्थि, दोहिं पासेहिं वेलुयग्गाहा ठिता, जाव एगो पादो आगासे कतो, जणो भणति किं एस तिरिओ जाणति ?, एताणि मारेतव्वाणि, तहावि राया रोसं न मुयति, ततो दो पादा आगासे, ततियवाराए तिणि आगासे, एगेण ठितो, ताहे लोगेण अक्कंदो कतो, भणितो- किं एतं रतणं विणासेह १, ताहे रण्णो चित्तं ओगलितं, भणितो -तररासि हथि नियत्तेउं १, भणति - जदि अभयं देसि ?, दिण्णं, तेण अंकुसेण नियत्तिओ, जहा भमित्ता थ ठितो, ताणि उत्तारित्ता णिविस्ताणि कताणि । एत्थ पच्चन्तगामे सुण्णघरे ठिताणि, तत्थ य रतिं गामेल्ल्यपरद्धो चोरो तं सुण्णघरं अतिगतो, तेहिं भणितं वेढेउं अच्छामो, मा कोइ पविसतु, गोसे पेच्छामो, सोवि चोरो लोट्टेतो किहवि तीसे ढुक्को, तीए फासो वेदिओ, सो ढुक्को पुच्छितो- को सि तुमं ?, चोरोऽहं, तीए भणितो- तुमं मम पती होहि, एतं साहामो जहा चोरोति, तेहिं पभाते मिंटो गहितो, एताए उवइट्ठोत्ति । विचदंतो सूले भिण्णो ।
ते समं सा वच्चति जाव अंतरा नदी, ताहे सा तेण भणिता- एत्थ सरत्थंवे अच्छ जाव अहं एताणि वत्थाणि आभरणाणि य उत्तारेमि, सो गतो, उत्तिष्णो पधावितो, सा भणति पुण्णा नदी दीसति कायपेज्जा, सव्वं पिया भंडग तुज्झ हत्थे । जहा तुमं पारमतीतुकामो, धुवं तुमं भंडग हंतुकामो ॥ १ ॥ सो भणति - चिरसंधुओ वाऽलियसंथुतेणं, मेल्लेवि ताव ध्रुव अध्रुवेणं । जाणेपि तुज्झं प्रकृतिस्वभावं, पण्णो नरो को तुह विस्ससेज्जा ! ॥१॥ सा भगति कहिं जासि ?, सो भणति- जहा सो मरावितो एवं ममंपि कहिंवि मारावेहिसि । इतरो तत्थ विद्धो उदगं मग्गति, तत्थ एगो सड्डो भणति-जदि नमोक्कारं करेसि ता ते देमि, सो उद्गस्स अट्ठा गतो, जात्र तंमि एंते चैव नमोक्कारं करेन्तो कालगतो, वाणमन्तरो जातो. सो य सड्डो आरक्खियपुरिसेहिं गहितो, सो
अनुकंपायां मेंठः
॥४६४॥
Page #467
--------------------------------------------------------------------------
________________
श्री
ONSC4
| ओहिं पउंजति जाव पेच्छति तं सरीरंग तं सड्ढे वज्झं, ताहे सिलं विउवित्ता मोएति । तं च सरत्थंवमज्झे पेच्छति, ताहे से घिणा है बालतपसि आवश्यक उप्पण्णा, सियालरूवं विउवित्ता मंसपेसीहत्थगता उदगतीरेण वोलेति जाव मच्छयं पेच्छति, तं मंसपेसिं मोत्तुं तस्स मच्छस्स पधा-1 इन्द्रनाग: चूर्णौ ।
द्रवितो, तंपि सेणण हरित, मच्छोवि जलं अतिगतो, ताहे सियालो झायति, तीए भणितं मंसपेसिं परिचज्ज, मच्छं पत्थेसि जंबुका। उपोद्घात है चुक्को मच्छं च मंसं च, कलुणं झायसि कोल्हुका ? ॥१॥ तेण भण्णति- पत्तपुडिपरिच्छण्णे, सरत्थंबे अपाउए । चुक्का पतिं च | नियुक्ती
हजारं च, कलुणं झायसि बंधुकी ॥१॥ एवं भणिता विलिता जाता, ताहे सो सयं रूवं दंसेति, पण्णाविता भणिता-पव्वताहित्ति, ॥४६५|||४
| तेण सो राया तज्जिओ, तेण पडिवन्ना, सक्कारेण निक्खंता, दियलोगं गता । एवं अकामनिज्जराए मेंठस्स ॥
| बालतवेणं जिण्णपुरं नगर, सेद्विधरं मारिए उच्छादितं, तत्थ इंदनागो दारओ, सो छुहिओ गिलाणो पाणिय मग्गति जाव || सव्वाणि मताणि पेच्छति, चारपि लोगेण कंटियाहिं घट्टितं, ताहे पुण छिद्दिण निग्गतो, ताहे नगरे कप्परेण मिक्खं हिंडइ, एवं 181
| लोगो देति सुतपुव्वोत्ति, संवद्धति, लोगो से अणुकंपाए देति । अण्णदा रायगिहाओ वाणियओ एति, सो य वाणियओ रायगिह | जातितुकामो नगरे घोसावेति, तेण तं घोसणतं सुतं, ताहे तेण सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, | बितिते दिवसे न जीरति, ताहे अच्छति, तं तं सेट्ठी पेच्छति, उपवास करेतित्ति जाणिएल्लओ, सो य अव्वत्तलिंगी, वितियदिवसे है हिंडंतस्स सेट्ठिणा बहुं निद्धं च दिनं, सो तेण दुवे दिवसा अजिण्णएण अच्छति, सेट्ठी जाणति-एस छ?ण्णकालिओ, तस्स अत्था
*॥४६५॥ जाता, ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो-कीस मे कल्लं नागतो?, तुण्णिको अच्छति, जाणति-छ8 कतेल्लयं, ताहे से टू पहाणं निद्धं च दिणं, तेणवि अण्णे दो दिवसे अच्छावितो, पच्छा लोगोऽवि पणतो, अण्णस्स निमंतन्तस्सवि ण गेण्हति, अण्णे
**OSAARI
RECTR
Page #468
--------------------------------------------------------------------------
________________
दानेन सम्यक्त्वे कृतपुण्य:
श्री
भणंति-एगपिंडओ सो, तेण य तं अट्ठापयं लल्लिय, वाणियएण भण्णति-मा अण्णस्स खणं गेण्हेज्जासि जाव नगरं गंमति, नगरं आवश्यक
गता, तेण से नियघरे मढो कतो, ताहे सीसं मुंडेति कासायाणि य करेति, ताहे सो विक्खातो जातो, ताहे तस्सवि णेच्छति, ताहे चूणौँ
जद्दिवसं पारणय तद्दिवस लोगो नीति, सो पडिच्छति, ताहे अतिगतंपिन जाणंति, ताहे लोगेण जाणणानिमित्तं भेरी कता, जो देति | उपोद्घात नियुक्ती
सो तालेति, ताहे लोगेऽतिपविसति, एवंकालो वच्चति । सामी य समोसढो, ताहे साहू संदिसावेन्ता भणिता-मुहुत्तं अच्छह, अणेसणा,
|तमि जिमिते भणिता-उत्तरह, गोतमो य भणितो-ममं वयणेण भणिज्जासि-भो अणेगपिंडिता! एगपिंडिओ तं ददामिच्छति, ॥४६६॥ | ताहे गोतमेण भणितो, रुट्ठो भणति-तुब्भे अणेगपिंडसताणि भुंजह, अहं च एगत्थ भुंजामि, तो अहं चेव एगपिडिओ, मुहुत्तरे
उवसंतो चिंतेति-न एते मुसं वदंति, किह होज्जा', जाव लद्धा सुती, होमि अणेगपिंडिओ, जद्दिवसं मम पारणगं तद्दिवसं अणे
गाणि पिंडसताणि कीरति, एते पुण अकारितं एग भुजंति, तं सच्च भणंतित्ति चिन्तन्तेण जाती सरिया, पत्तेयबुद्धो जातो, अज्झमायणं भासह ! 'इंदनागेण अरहता इतं,' सिद्धो य, एवं तेण बालतवण सामाइयं लद्धं ।
दाणेण लद्धं, जथा एगाए वच्छवालियाए पुत्तो, लोगेण उस्सवे पायसो उक्खडितो, तत्थ आसण्णपुरे दारगरूवाणि, पायसं | जेमिन्ताणि दारगरूवाणि पासतिं, ताहे मातरं वड्डति-ममवि पायसं देहि, ताहे नस्थित्ति सा अद्धितीए परुण्णा, ताओ सयज्जियाओ पुच्छति, निबंधे कहितं, ताहे अणुकंपाय अण्णाएवि २ आणितं दुद्धं सालि तंदुला य, ताहे थेरीए पायसो रद्धो, सो य ण्हवितो थालं च से घतमहुसंजुत्तस्स भरितं, सो ताव उवहितो, साहू य मासक्खमणी आगतो, जाव थेरी अंतो वाउला ताव तेणवि धम्मोवि मे होतुत्ति ताहे तिभागो दिण्णो, पुणोऽवि चिन्तितं-अवि थोवं, वितितु तिभागो दिण्णो, पुणोवि चिंतेति-एत्थं अण्णंपि
AAR
॥४६६॥
Page #469
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात नियुक्तौ
॥४६७॥
न जाति अम्बक्खलगमादि, ताहे ततिओ तिभागो दिण्णो, ताहे तेणं दव्वसुद्वेण आलावओ, ताहे माता से जाणति जिमितो, पुणरवि भणितं, ताहे तेण अतीव रंकत्तणेण पोट्टं भरितं, ताहे रतिं विसूतियाए मओ, देवलोगं गतो, चुतो रायगिहे पहाणस्स घणावहनामस्स पुत्तो भद्दाए जातो, लोगो य गन्भगए भण्णति-कतपुण्णो जीवो जो एत्थं उबवण्णो, जातो कतनामतो चैव कतपुण्णउत्ति नाम, संवद्धिओ, कलाओ गहिताओ, परिणीतं, माताए वयंसिएहि य गणियाघरं नीतो, बारसहिं वरिसेहि निद्धणं कुलं कतं, सोवि न निग्गच्छति, ताणि मताणि, भज्जा से आभरणगाणि सहस्सं च चरिमदिवसे पेसेति, गणिया माताए णातं णिस्सारो जातोति, ताहे ताणि य अण्णं च सहस्सं विसज्जितं, गणियामाताए मण्णति-एस निच्छुन्भतु, सा निच्छति, ताहे तीसे चोरियाए नीणिओ, भणितो- जह घरं सज्जिज्जति ओसर, सो ओतिष्णो बाहिं अच्छति, ताहे दासीए भण्णति निच्छूढोवि अच्छसि ?, ताहे नियगघरं गतो, भज्जा से ससंभ्रमेण उडता, ताहे सव्वं कहितं, ताहे सोगेणं अष्फुण्णो भण्णइ अत्थि किंचि जा अण्णहि जातित्ता ववसामि, ताहे जाणि आभरणाणि गणियामातुए य जं सहस्सं कप्पासमुल्लं दिष्णेल्लयं तं से दरिसितं, सत्थो य तद्दिवसं उच्चलितासतो, सो तेण | सत्थेण समं ताणि गहाय पत्थितो, बाहिं देउलियाए खट्टं पाडेतूण बुत्थो । अण्णस्स वाणियस्स माताए सुतं, जहा तव पुत्तो वहणे भिण्णे मओ, तं एतस्स दव्वं दिण्णं, भणितो-मा कासति कहेज्जासित्ति, ताए चिंतियं मा अत्थो अपुताए राउलं पविसिहिति, ताहे रातिं एत्थं एति-जा कंचि अणाहं पवेसेमि, ताहे तं पासति, पडिबोहेत्ता पवेसितो, ताहे घरं नेतृण रोवति - चिरनट्ठगोत्ति पुत्ता !, सुण्हाणं च चतुण्डं ताणं कथेति एस देवरओ मे चिरनडओ, ताओ तस्स लाइताओ, तत्थवि य बारस वरिसाणि, तत्थ एकेकाए चत्तारि पंच चेडरुवाणि जाताणि, थेरीए भणितं एताहे निच्छुन्भतु, ताओ न तरंति उव्वरितुं ताहिं संबलं मोदगा कता,
दानेन
सम्यक्त्वे कृतपुण्यः
॥४६७॥
Page #470
--------------------------------------------------------------------------
________________
दाने
नियुक्ती
अंतो अणग्घेताण रतणाण भरिता, वरं से एतं होतं, ताहे वियर्ड पातेत्ता ताए चेव देउलिताए ओसीसए संबलं ठवेत्ता पडिगता,181 आवश्यक चूर्णी
सो सीतलएणवाएणं संबुद्धो, पभातं च, सोवि य सत्थो तद्दिवसं आगतो, एयाएविगवेसओ पत्थविओ, ताहे उट्टवेत्ता घरं आणितो, कृतपुण्यः भज्जा से संभमेण उहिता, संबलं गहितं, पविट्ठा अभंगादीण कीरति, पुत्तो य से तदा गुठ्विणीए जातओ, सो एकारसवरिसो ||
विनये उपोद्घात द
पुण्यशाला लेहसालाए आगतो रोवति-देहि कूरं माऽहं हमीहामि, ताए से तत्तो मोदओ दिण्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति,
लेहिच्चएहिं दिटुं, तेहिं पूवितस्स दिण दिवसं २ पूयलियाओ देहित्ति, इमोऽवि जिमितो, मोदए भिंदति, तेण दिवाणि, भणति॥४६८॥
सुकभएण छूढाणि, तेहिं रतणेहिं तहेव पवित्थरिओ।। सेयणतो य गंधहत्थी णदीए तंतुएण गहिओ, राया अद्दण्णो, अभओ भणतिजदि जलकंतो अत्थि तो नवरि मुच्चति, सो राउले अतिबहुगत्तेण रतणाणं चिरेण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलकंतं देति तस्स राया अद्धं रज्जस्स धूतं च देति, ताहे पूविएण णीणिओ, उदगं पणासितं, तंतुओ जाणीत जहा अहं थल नीतो, ताहे मुक्को, सो राया चिन्तेति-कतो पूवितस्स ?, ताहे पृविओ पुच्छितो-कतो एस तुझं ?, निब्बंधे सिट्ठ-कतपुण्णगपुत्तेण दिण्णोत्ति, | राया तुट्ठो भणति-कत्तो अण्णस्स होहितित्ति, ताहे रण्णा से सद्दावेत्ता धूता दिण्णा, दिण्णो विसओ य, ताहे भोगे मुंजति, पच्छा गणियावि आगता, सा उवद्विता भणति-अहं एच्चिर कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेल्लिया, मए य सव्व| वेतालीओ तुज्झच्चएण गवेसाविताओ, नवरि एत्थ सि दिह्रो, ताहे अभयं भणति-एत्थ मम नगरे चत्तारि महिलाओ, तं च अहं
न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्खो य कतपुण्णगसरिसो कतो, तस्स अच्चणिता घोसाविता, दो य दाराणि कताणि-पहा॥४६८॥ | एगेणं पवेसो एगेणं निप्फेडो, ताहे अभओ कतपुण्णओ य एगत्थ दारभासे आसणवरगता अच्छंति, ताहे कोमुती आणत्ता, पडि
HAMROSALSAMACHAR
SASARAN
Page #471
--------------------------------------------------------------------------
________________
CE
चूर्णी
विनये
श्री
मापसा अच्चणित करेह, नगरे पासितं सबमहिलाहिं सडिक्करूवाहिं एतव्वं, ताहे लोगो एति, ताओवि आगताओ, ताहे ताणि दाने कृतआवश्यकामादरचामिल चेडरूवाणि तस्स बप्पोत्ति उच्छंगे निविसंति, एवं नाताओ, ताहे अभएण थेरी अंबाडिता, ताओवि आणीताओ, पच्छा जहासुहाग
दासपुण्यः उपोद्घात ४ भोगे मुंजति । एवं सो विपुलभोगसमण्णागतो, वद्धमाणसामी तत्थ आगतो, समोसरणं, ताहे कतपुण्णओ भट्टारगं पुच्छति-मम
| पुण्यशाल: नियुक्ती संपत्ती विपत्ती किं कारणं, भगवता कहित-पायसदाणं, संवेगेण पव्वइतो । एवं दाणेणवि बोही होज्जा।
# विणएण जहा मगहाए गोब्बरगामो, तत्थ पुप्फसालो गाहावती, भद्दा भारिया, पुत्तो जातो, नामं च से पुष्फसालसुतोत्ति, ॥४६९॥
सो मातापितरं पुच्छतिको धम्मो ?, तेहिं भणितं-मातापितरं सुस्मृसितव्वं-दोच्चेव देवताणि माता य पिता य जीवलोगमि । तत्थवि पिता विसिट्ठो जस्स वसे वट्टती माता ॥ १॥ ताहे सो ताण पदे मुहधोवणादि विभासा, देवताणि जहा सुस्सूसति । अण्णदा है तत्थ गामभोइओ आगतो, ताणि संभंताणि तस्स पाहुण्णं करेंति, ताहे सो चिंतेति-एताणवि एस देवतं, एतं पूजेमि तो धम्मो
| होहिति, तस्स सुस्सूसं पकतो, अण्णदा तस्स भोइतो, तस्सवि अण्णो जाव सेणियरायाणं ओलग्गिउमारद्धो, तत्थ सामी समोसढो, दि सेणिओ इड्डीए निग्गओ, सामि वंदति, इतरो सामि भणति-अहं तुझं ओलग्गामि, सामिणा भणितो-अहं खु रतहरणपडिग्गहमाताए ओलग्गिज्जामि, ताण सुणणाए संबुद्धो। एवं विणएणं ॥
॥४६९॥ विभंगण ॥ विभंगेण जहा तेणं कालेणं तेणं समएणं हत्थिणापुरं नाम नगरं, तत्थ णं सिवे नाम राया महता. वण्णओ, - तस्स धारिणी नामं देवी, सिवभद्दे नाम पुत्ते होत्था, तते णं तस्स सिवस्स रण्णो अण्णदा कदाइ पुन्बरचावरत्तकालसमयसि रज्जधुरं
Page #472
--------------------------------------------------------------------------
________________
श्री दा | चिंतेमाणस्स अयमेतारूवे जाव समुप्पज्जित्था-अत्थि ता मे पुरापोराणाणं सुचिण्णाण सुप्परकंताण सुभाणं कल्लाणाणं कडाणं 31
विभंगे आवश्यक कम्माण कल्लाणे फलविसेसे जणं हिरण्णेण वड्डामि सुवण्णणं बड्डामि जाव संतसारसावतेज्जेणं अतीव अतीव अभिवड्ढामि, तं किण्ण
शिवचूर्णी अहं पुरापोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगतसोक्खतं उवेहमाणे विहरामि ?, तंजाव ताव अहं हिरण्णेणं बड्डामि तं
राजर्षिः उपोद्घात
चेव जाव अभिवड्वामि जावं च मे सामन्तरायाणोवि वसे वटुंति ताव ता मे सयं कल्लं पादु जाव जलंते सुबहुलोहकडाहिकडुच्छु
यं तंपि य तावसभंडय घडावेत्ता सिवभई कुमारं रज्जे ठवेत्ता तं तावसभंडगं गहाय जे इमे गंगाकूला पाणपत्था तावसा भवंति, ॥४७०1०-होत्तिया गोतिया जथा उववाइए जाव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति, तत्थ णं जे ते दिसापोक्खिया तावसा
| तेर्सि अंतिय मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए, पव्वतिएवि यणं समाणे अयमेतारूवे अभिग्गहं अभिगिहिस्सामिकप्पति मे जावज्जीवाए छछद्रुणं अनिक्खित्तेण दिसाचक्कवालएणं तवोकम्मेणं उड्डे बाहाओ पगिज्झिय २ मुराभिमुहस्स
जाव विहरित्तएत्तिकटु एवं संपेहेति संपहेत्ता कल्लं जाव घडावेत्ता सोभणसि तिहिकरणदिवसनक्खत्तमुहुर्तीस विपुलं असणं ४ ट्र उवक्खडावेति २ मित्तणाइ जाव खत्तिए य आमंतेति २ कतवलिकम्मे जाव सक्कारेति संमाणात जाव आपुच्छित्ता भंडगं गहाय दिसापोक्खियतावसत्ताए पब्बइए जाव तं चैव अभिग्गहं गेहति २ पढम छटुक्खमणउवसंपज्जित्ताणं विहरति, तते णं | पारणगंसि आतावणभूमिओ पच्चोरुभति २ त्ता वाकलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, किढिणसंकाइयं गेण्हति,
॥४७॥ लागेण्हेत्ता पुरस्थिमं दिसिं पोक्खेति, पोक्खेत्ता पुरत्थिमाए दिसाए सोमो महाराया पत्थाणपत्थितं अभिरक्खतु सिवं रायरिर्स
अभि० २, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य जाव हरिताणि य अणुजाणतुतिकटु पुरस्थिम दिस
Page #473
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात नियुक्त
॥४७१॥
पसरति २ कंदादीणि गेण्हति २ किढिणसंकाइयं करेति, करेत्ता दव्भे य कुसे य समिहाओ य पत्तामोयं च गेण्हति, सयं उडययं उवागच्छति, उवागच्छेत्ता बलिं उद्वेति, उवलेवणसम्मज्जणं करेति, करेत्ता दम्भकलसहत्थगते गंगाए उवागच्छति, जलमज्जणं करेति, आयंत चोक्खे सुतिभूते देवता पतिकतकज्जे सदन्भकलसहत्थगते उडयं उवागच्छति, दब्भेहि य कुसेहि य वालुयाए य वेदिं रएति, सरएणं अरणिं मथेति अरिंग पाडेति समिहाकट्ठाई पक्खिवति अरिंग उज्जालेति अग्गिस्स दाहिणे पासे सगाई समादधे, तं०-सकहं वक्कलं ठाणं सञ्झामंडं कमंडलुं दंडदारुं तवप्पाणं, अंह ताइं समितो समादधे मधूण य घतेण य तंदुलेहि य अरिंग हुणति चरुं साहेति बलिं विस्सदेव करेति अतिहिपूयं करेति, ततो पच्छा अप्पणा आहारेति । ततो दोच्च छट्ठक्खमणं, एवं जथा पढमं, नवरं दाहिणं दिसि पोक्खेति, जमे राया, सेस तं चैव । एवं तच्च, दिसा पच्छिमा राया वरुणो । चउत्थं उत्तरा दिसा बेसमणो महाराया । ततेणं तस्स सिवस्स रायरिसिस्स छछट्टेणं अणिक्खित्तेणं दिसाचक्कवालएणं तवोकंमेणं जाव आयावेमाणस्स पगतिभद्दत्ताए जाव विणीतताए अण्णया कदायी तदावरणिज्जाणं कम्माणं खओवसमेणं ईहावृहमग्गणगवेसणं करेमाणस्स विभंगे नाम अण्णाणे समुप्पण्णे, से णं तेणं पासति अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण परं न जाणति, तते णं से रायरिसी इत्थिणापुरे णगरे सिंघाडगतिय जाव पहेसु अण्णमण्णस्स एवं आइक्खइ एवं खलु देवाणुप्पिया ! अस्सि लोए सत्त दीवा सन्त समुद्दा, तेण परं दीवा य सागरा य वोच्छिष्णा, तते णं बहुजणो अण्णमण्णस्स एवं अतिक्खति एवं खलु तं चैव जाव तेण परं वोच्छिण्णा, से कहमेतं मण्णे एवं १ ।
वेणं काले तेणं समर्पणं सामी सगोसढो, जाव परिसा पडिगता, तेणं कालेणं तेणं समरणं गोतमो जाव अडमाणो बहुजणस्स
विभंगे शिवराजर्षिः
॥४७१ ॥
Page #474
--------------------------------------------------------------------------
________________
श्री
| सई निसामेति, तं चेव, तते णं गोतमे जातसड़े भगवंतमाह-से कहमेत भंते ?, भगवानाह-एवं खलु गोतमा ! तस्स सिवस्स सव्वं
विभंगे आवश्यक |भाणितव्वं जाव तं मिच्छा, अहं पुण गोतमा । एवमाइक्खामि-जंबुद्दीवादीया दीवा लवणादीया समुद्दा, संठाणतो एगविधे,
शिवचूर्णों वित्थारतो अणेगविधविहाणो दुगुणा दुगुणं पडुप्पाएमाणे २ एवं जहा जीवाभिगमे जाव सयंभुरमणपज्जवसाणा अस्सि तिरिय
राजर्षिः उपोद्घात नियुक्ती
| लोके असंखेज्जा दीवसमुद्दा समणाउसो !, तते णं से परिसा एयम8 सोच्चा हट्ठा भगवं वंदति जाव पडिगता। तते णं बहुजणो
| अण्णमण्णस्स एवं आइक्खति-जण्ण सव्वं भाणितव्वं जाव समणाउसो', ततेणं से सिवे एतमढे निसामित्ता संकिते जाव कलुसमा॥४७२॥ वणे यावि होत्था, ततेणं विभंगे खिप्पामेव परिवडिते, ततेण तस्स अब्भत्थिए समुप्पज्जित्था एवं खलु समणे भगवं जाव इह
सहसंबवणे उज्जाण विहरति तं गच्छामि णं सामि वंदामि पज्जुवासामि, एतं णे इहभवे परभवे य जाव भविस्सतित्तिकटु जाव तसव्वं भंडोवगरणं गहाय जेणेव भगवं तेणेव उवागच्छति, तिक्खुत्तो वंदति, वंदित्ता नच्चासणे जाव पंजलिकडे पज्जुवासति, ततेणं
भगवता धम्मे कहिते, ततेणं सिवे धम्म सोच्चा जहा खंदओ उत्तरपुरत्थिमं जाव ते सव्वं एडेति,सयमेव पंचमुद्वियं लोयं करेति, एवं जहा उसभदत्तो तहेव पव्वतिओ, तहेव एक्कारस अंगाई अधिज्जति, तहेव जाव सव्वदुक्खप्पहीणे । एवं विभंगण सम्बस्स लाभो ।।दा
संजोगेणं वियोगेण लंभो होज्जा । जथा दो महुराओ, तत्थ उत्तराओ वाणियओ दक्खिणं गओ, तत्थवि तत्प्रतिमो | वाणियओ, तेण से पाहुणयं कतं, ताहे ते निरंतरमित्ता जाता, अम्हं थिरतरा पीती होहित्ति जदि अम्हं पुत्तो धृता य|
॥४७२॥ जाति तो संजोगं करेस्सामो, ताहे दक्खिणेणं उत्तरस्स धृता वरिता, तेण दिग्णा, बालाणि, एत्थंतरे दक्षिणमहुरओ वाणियओ | मतो, पुत्तो से तंमि ठाणे ठितो, अण्णदा सो हाति, चउद्दिसिं सोवण्णिता कलसा, ताण बाहिं रुप्पमता ताण बाहिं तंबिता ताण
CASSAMASHERE
Page #475
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण उपोद्घात नियुक्तौ
॥४७३॥
बाहिं मडियामा, अण्णदा ण्हाणविद्दी रयिता, तस्स पुत्राए दिसाए सोवण्णिओ कलसो आगासेण नडो, एवं चउदिसिंपि, एवं सव्वे गट्ठाओ, उट्ठितस्स ण्हाणपीढमवि गठ्ठे, तस्स अद्धिती जाता, नाडइज्जाओ वारिताओ जाव घरं पविट्ठो, ताहे उबट्ठवितो मोयणविधी, ताहे सोवण्णियरुप्पमताणि रइयाणि, एक्केकं भायणं नासितुमारद्धं, ताहे सो ते णासंतए पेच्छति, जावि से मूलपाती सावि से णासितुमारद्धा, ताहे तेण गहिता, तं हत्थेण गहितं तत्तियं लग्गं, सेसं नई, ताहे सिरिघरं गतो जोएति जाव सोवि रीकओ, जंपि निधाणपत्तं तंपि न, जंपि आभरणं तंपि नत्थि, जंपि वड्डिउत्तं तेवि भणति तुमं न जाणामो, जोवि सो दासीदासवग्गो सोवि से णट्ठो, ताहे चिंतेइ पव्वइयामि, धम्मघोसाणं अंत पव्वइतो, सामाइयमादीणि एकारस अंगाणि अधीयाणि, | तेण खंडेण हत्थगएणं कोतुहलणं जदि पेच्छिज्जामि विहरंतो उत्तरमहुरं गओ, ताणिवि तस्स रयणाणि ससुरकुलं गयाणि, ते य कलसा, ताहे सो माधुरो उवगिज्जतो मज्जति जाव ते आगता कलसा, तांहे सो तेहिं वेव पमज्जितो, ताहे भोयणवेलाए तं भोयणमंडगं उवट्टवितं, जहापरिवाडीय ठितं, सोवि साधू तं घरं पविट्ठो, तस्स सत्थाहस्स धूता पढमजोब्वणे वट्टमाणी वीयणगं गहाय अच्छति, ताहे सो साध्वी भोयणभंडग पेच्छति, सत्थवाहेण से भिक्खं नीणावितं, गहितेवि अच्छति, ताहे सत्थाहो भणति - किं भगवं! एतं चेडि पलोएह ?, ताहे सो भणति नत्थि ममं चेडीय पयोयणं, भंडगं पलोएमि, ताहे पुच्छति - कतो एतस्स तुज्झ आगमो ?, सो भणति - अज्जगपज्जगागतं, तेण भणित- सम्भावं साहह, तेण भणितं ममं व्हावंतस्स एवं चैव हातविधी उवाट्ठिता, एवं सव्वाणिवि, जेमणवेलाए भोयणविधी जाव सिरिघराणि भरिताणि, निक्खेवाणिवि दिट्ठाणि, अदिट्ठपुव्वा य धारणया आणेचा देंति, ताहे सो भणति एतं सव्वं मम आसी, किंत्थ १, ताहे कहेति सो व्हाणादी, जदि न पत्तियसि तो इमं पादीखंड
संयोगवियोगयोः माथुरौ
॥४७३ ॥
Page #476
--------------------------------------------------------------------------
________________
गंगदत्तः
INI
1पेच्छ जाव ढोइतं, चडत्ति लग्गं, पितुणो य नाम साहति, ताहे नातं- एस सो जामातुओ, ताहे सो उद्देत्ता अवतासतूणं परुण्णो, 8 व्यसने आवश्यकाल पच्छा भणति-एयं सव्वं तदवत्थं अच्छति, अच्छह, एसा तव पुव्वादण्णा चेडी, सो भणति-पुरिसो वा पुव्वं कामभोगे विप्पजचूर्णी
हति, कामभोगा वा पुव्वं पुरिस विप्पजहंति, ताहे सोऽवि संवेगमावण्णो, ममंपि एमेव विप्पजहिस्सति ?, ताहे सो विप्पजहितो, उपोद्घात एवं ते संजोगविप्पयोगण । नियुक्ती
वसणेणवि होज्जा, दो भाउगा सगडेण वच्चंति, एगा य यमलुंडी सगडवज्जए लोलति, महल्लेण भणित-उव्वत्तेहि भंडी, ॥४७॥ इतरेण वाहिया भंडी, सा सण्णी मुणति, ताहे चक्केण छिण्णा मता इत्थी जाता हत्थिणापुरे नगरे, सो महत्तरओ पुच्विं मरिता
| तीसे पोट्टे आयादो, पुगे जातो, इट्ठो, इतरोवि मतो, तीए चेव पोट्टे आताओ, जं चेव उववण्णो तं चैव सा चिंतेति-सिलं व हाविज्जामि, गब्भपाडणेऽविण पडति, एवं सो जातो, ताहे ताते दासीहत्थे दिण्णो, जहा छड्डेह, उच्छाइओ, पढितो, एसो सेडिणा णीणिज्जतो दिहो, ताए से सिट्ठ, तत्थ तेण अण्णाए दासीए दिण्णो, सो तत्थ संवतृति, तत्थ महल्लस्स नाम रायललितोत्ति, इतरस्स गंगदत्तो, सो महल्लो जं किंचि लभति तत्तो तस्सवि देति, तसे पुण अणिट्ठो, जहिण्णं पेच्छति तहिं कडेण वा पत्थरेण वा आहणति, पच्छा अण्णदा इंदमहो जातो ताहे पिता से भणति-आणेह तं अप्पसारितं भुंजिहिति, ताहे सो आणिओ, तेणं आसंदगस्स हेड्ढा कतो, ओहाडियओ जेमाविज्जति, ताहे किहवि दिट्ठो, ताहे गहाय कड्डिऊणं बाहिं चंदणियाए पविट्ठो, ताहे
॥४७४॥ सो तं ण्हाणे रोवयति य । एत्थंतरा साधू समुदाणस्स अतिगतो, ताहे सो पुच्छति--भगवं! अत्थि पुत्तो मातुयाए अणिट्ठो भवति?, हन्ता भवति, किह पुण', ताहे भणति-यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञयो मनुष्येण, एष मे पूर्ववैरिकः॥१॥
SUCCESS
FREEKASAR
Page #477
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४७५ ॥
यं दृष्ट्या वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबांधवः ॥ २ ॥ ताहे सो भणति - भगवं ! एतं पव्वावेध, बाढेति विसज्जितो, ताहे सो पब्वावितो, तेसिं आयरियाण य पासे भायावि से गेहेण पव्वतो, ते साधू ईरियासमिता अणिस्सितं तवं करेंति, ताहे सो तत्थ निदाणं करेति-जदि अत्थि इमस्स फलं तो आगमेस्साणं जणनयणाणंदणो भवामि, निदाणं करेति, घोरं च तवं करेति, ताहे कालगता देवलोकं गतो, चुतो वसुदेवपुत्तो वासुदेवो जातो, इतरोऽवि बलदेवो, एवं तेण वसणेणं सामाइयं लद्धं ।।
उसवे जहा पच्चतियाणि आभीराणि, ताणि साहूण पासे धम्मं सुर्णेति, ताहे देवलोगे वण्णेति, एवं तेसिं अत्थि तंमि धंमे बुद्धिः, अण्णदा कदाई इंदमहे वा अण्णम्मि वा उस्सवे ताणि णगरिं गताणिं, जारिसा बारवती, तत्थ लोगं पेच्छंति मंडियपसाहियं सुगंधविचित्तणेवत्थं, ताणि तं दट्ठूण भणति एवं एस देवलोगो जो सो तदा साहूहिं वण्णितो, एताहे जदि बच्चामो तो सुंदरतरं करेमो जा अम्देनि देवलोगे उववज्जामो, ताहे ताणि गताणि साहंति तेसिं साधूणं जो तुन्भेहिं अम्हं कहितो देवलोको अम्हेहिं पच्चक्ख दिट्ठो, ताहे ते भांति न वारिसो देवलोगो, अण्णारिसो, ततो अनंतगुणो, ताहे ताणि अमहियजतिहरिसाणि पव्वइताणि, एवं उस्सवेण सामाइयलंभो ॥
हड्डित्ति, तेणं कालेणं तेणं समएणं दसण्णपुरं नाम नगरं होत्था रिद्धत्थिमियसमिद्धं मुदितजणुज्जाणजाणवदं आइण्णजणमणूसं इलसतसहस्सस कविकट्ठलट्टपण्णत्त सेतुसीमं कुक्कुडसंडेययगामगोउलइक्खु जवसालिमालिणीयं गोमहिसगवेलकप्पभूतं आयारवन्त
व्यसनेन
सामायिकलाभे
गंगदतः
उत्सवेना
भीराः
॥४७५॥
Page #478
--------------------------------------------------------------------------
________________
चूर्णी
श्री चेतियजुवतीसंनिविट्ठबहुलं उक्कोडितपावगंठिभेदयभडतक्करखंडरक्खरहितं खेमं निरुवदुतं सुभिक्खं वसित्थसुहावासं अणेगकोडी-
11 ऋचा आवश्यक| कुटुंबियाइण्णं निव्वुतसुहं गंदणवणसण्णिभप्पकासं उव्विद्धविरलगंभरिखाइयफलिहं चक्कगयामुसलमुसुंढिओरोहसतग्घिजमलक-|
दशाणभद्रः वाडघणदुप्पवेसं धणुकुडिलवंकपागारपरिक्खित्तं कविसीसयवट्टरइतसंठितचिरायमाणअट्टालयचरियदारगोपुरतोरणउण्णतसुविभत्तराउपोद्घात
यमग्गं छेयायरियरयितदढफलिहइंदकीलं विवणिवणिछेयसिप्पियाइण्णनिबुतसुहं सिंघाडयतियचउक्कचच्चरपणियावणविविहवेनियुक्ती
सपरिमंडियं सुरम्म नरवतिपविइण्णमहापहं अणेकनरतुरयमत्तकुंजररहपहकरसीयसंदमाणियाइण्णजाणजुग्गं विमउलनवनलिोण॥४७६।। सोभितजलं पंडरवरभवणसंणिवहितं उत्ताणयनयणपेच्छणिज्जं पासादीयं दरिसणज्ज अभिरूवं पडिरूवं ॥ तस्स णं दसण्ण
पुरस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभागे दसण्णकूडे नाम पव्वते होत्था, तुंगे गगणतलमणुलिहंतसिहरे नाणाविहरुक्ख
गुच्छगुम्मलतावल्लियपरिगते हंसमिगमयूरकोंचसारसचक्कागमयणसालकोइलकुलोवगीते अणेकतडकडगविसमउज्झरपवातपन्भार18| सिहरपउर अच्छरगणदेवसंघविज्जाहरामेहुणसंविभिण्णे निच्चुण्णए दसण्णवरवीरपुरिसतेलोकबलवगस्सासमे सुभगे पियदंसणे
सुरूवे पासादीये ।। तस्स णं पव्वतस्स अदूरसामंते णंदणवणे णाम वणसंडे होत्था, से णं किण्हे किण्होभासे एवं नीले हरिते सीते निद्ध जाव तिव्वे तिव्वोभासे किण्हे किण्हच्छाते घणकडितकंकडच्छाए रम्मे महामेहणिउरुंबभृते सव्वोउयपुप्फफलसमिद्धे रम्मे
गंदणप्पगासे पासादीए । तत्थ ण पादवा मूलवंतो एवं कंद. खंद० तया० सालप्पवालपत्तपुप्फफलबीयवंतो-मूले कंदे खंधे है तया य साले तथा पवाले य । पत्ते पुप्फे य फले बीये दसमे तु नातव्ये ॥१॥ अणुपुव्वसुजातरुइलबट्टभावपरिणता एकखंधी ॥४७६॥
अणेगसाला अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारितभुजागेज्झघणविउलवट्टखंधी पादीणपडिणायतसाला उदीणदाहिण
Page #479
--------------------------------------------------------------------------
________________
श्री
18|विच्छिण्णा ओणतणतपणतविषधाइतओलंबमाणसाहप्पसाहविडिमा अवायीणपत्ता अणुदीणपत्ता अच्छिद्दपत्ता अविरलपचादित्य आवश्यक का निद्भूतजरढपंडुपत्ता नवहरितभिसंतपत्ता, भारंधकारसस्सिरिया उणिग्गततरुणिपत्तपल्लवकोमलकिसलतचलंतउज्जलसुकुमाल
दिशाणमदः चूर्णी उपोद्घात
पवालसोभितवरंकुरग्गसिहरा निच्चं कुसुमिता निच्चं मोरिया निच्चं लवइता निच्चं थवइता निच्चं गोच्छिता निचं जमलिता नियुक्ती
निच्च जुवलिया निच्च विणमिया निच्चं पणमिता निच्चं कुसुमितमाइतलवइयथवइयतगुलुइतगोच्छितजमलितजुवलितविणमि
तपणमितसुविभत्तपिंडमंजारवडंसयधरा सुकवरहिणमदणसालकोइलमणोहरा रइतमत्तछप्पयकोरंटयभिंगारगकोणालजीवंजीवकनंदि॥४७७॥ | मुहकविलपिंगलक्खयकारंडकचक्कवायकलहंससारसअणेगसउणगणमिहुगवितरितसद्दुण्णइतमधुरसरनादिता सुरंमा संपिडितद
रितभमरमधुकरिपहयरिपरिलेन्तमत्तछप्पदकुसुमासवलोलमधुकरिगणगुमुगुमेन्तगुंजतदेसभागा अब्भतरपुप्फफला बाहिरपत्तोच्छ
ण्णा निरोदया सादुफला अकंटया णाणाविहगुच्छगुममंडवयरंमसोभितविचित्तसुहसेतुकेतुबहुला वावीपोक्खरिणीदीहियासु य सुणिवे4 सितरंमजालघरया पिंडिमणीहारिमं सुगंधिं सुहसुरभिमणहरं च महता गंधद्धणिं मुयंता अणेगसगडरहजाणजुग्गगेल्लिथेल्लियसीय४ा संदमाणियहरिसोदणा सुरंमा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ तस्स णं वणसंडस्स बहुमज्झदेसमाए एत्थ गं मई ४ एगे असोगवरपादपे होत्था, दरोगतमूलकंदवट्टलट्ठसंठितसिलिनुषणमसिणनिनिव्वणसुजातनिरुवहओविद्धपवरखंधी अणेकमरपक्र है भुयगझे कुसुमभरसमोनमंतपत्तलविसालसाले महुकरिभमरगणगुमगुमाइतनिलंतउड्डेतसस्सिरीए णाणासउणगणमिहुणसुमधुरकण्ण| सुहपलेंतसद्दपउरे कुसविकुसविसुद्धरुक्खमूले पासादीये दरिसणिज्जे अभिरूवे पडिरूवे। से णं असोगवरपादवे अण्णेहिं बहूहि तिल| एहिं लउसेहिं छत्तोदएहिं सिरीसेहिं सत्तिवण्णेहिं दहिवण्णेहि लोध्धेहिं धएहिं चंदणेहिं अज्जुणेहिं निव्वेहिं कुडएहिं कलंबेहिं भच्चेहि |
SHRRASSOS
Page #480
--------------------------------------------------------------------------
________________
श्री
या दशाणभद्र:
चूर्णी
18 पणसेहिं दालिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पारेवएहिं रायरुक्खेहिं गंदिरुक्खेहिं सव्वतो समंता संपरिक्खिते, आवश्यक ते ण तिलता जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलवंतो जाव बीयवंतो अणुपुव्वसुजातरुयिलवट्टभावपरिणता सोभित
वरंकुरग्गहिरा निच्चं कुसुमिता जाव वडेंसयग्गधरा सुतंबरहिणमदणसालकोइल एवमादि जथा वणसंडपादवा जाव अभिरूवा । ते उपोद्घात दा नियुक्ती
ण तिलया जाव नंदिरुक्खा अण्णाहिं बहूहिं पउमलताहिं नागलताहिं असोगलताहिं चंपयलताहिं चूतलयाहिं वणलताहिं वासं
तियलताहिं अतिमुत्तयलताहिं कुंदलताहिं सोमलताहिं सब्बतो समंता संपरिक्खित्ता, ताओ णं पउमलताओ जाव समं० लताओ ॥४७८॥
निच्चं कुसुमिताओ जाव वडिंसयधरीओ संपिंडितदरितभमरमधुकरीपहकरपरिलेंतमत्तछप्पदकुसुमासवलोलमहुकरिगणगुमगुमेन्तगुजंतदेसभागाओ संपिडियनिहारिमं जाव मुयंतीओ पासातीयाओ जाव पडिरूवाओ।तस्स णं असोगवरपादवस्स उवरिं अट्ठट्ठमंगलगा पण्णत्ता, तंजथा-सोत्थिय सिरिवच्छ नंदियावत्त वद्धमाणय भद्दासण कलस मच्छ दप्पण सव्वरतणामया पासादीया जाव पडिरूवा।
तस्स णं असोगवरपादवस्स उरि बहवे किण्हचामरज्झया, एवं नीललोहितहालिद्दसुकिल्लचामरज्झया अच्छा सण्हा रुप्पवट्टवइलारामयदंडा जलयामलगंधिया सुरूवा। तस्स पं असोगवरपादवस्स उवरिं बहवे छत्तादिछत्ता पडागातिपडागाओ घंटाजुयला
चामरजुयला उप्पलहत्थया पउमहत्थया एवं कुमुयणलिणसुभगसोगंधियपुंडरीयहत्थया सतपत्तसहस्सपत्तहत्थया सव्वरयणामया ४. अच्छा जाव सउज्जोया पासादीया। तस्स णं असोगवरपादवस्स हेट्ठा एत्थ ण महेगे पुढविसिलापट्टए पण्णते, ईसीखधसमल्लीणे विक्खंभुस्सेहसुप्पमाणे कण्हे अंजणयघणकुवलयहलधरकोसेज्जसरिसआकासकेसकज्जलकक्केतणइंदनीलरिद्वगअसिकुसुमप्पगासे भिंगजणभंगभेदरिट्ठयनीलगुलियगवलातिरेगभमरनिकुरंवभूते जंबुप्फलअसणकसणबंधणनीलुप्पलपत्तनिगरमरगतसासगगणहितरासिवण्णे
KOS
॥४७८॥
Page #481
--------------------------------------------------------------------------
________________
श्री
आवश्यक
चूण उपोद्घात नियुक्ती
॥ ४७९ ॥
निद्धपणे अज्झसिरे रूवयपडिरूवदरिसणिज्जे आयंसत लोव मे सुरम्मे सीहासणसंठिते सुरू मुत्ताजालखइयंत कण्णे आयीणकरुयबूरणवणीततूलतुल्लफासे सव्वरतणामए अच्छे सण्हे लहे घट्टे मठ्ठे नीलइए निम्मले निष्पके निकंकडच्छाए सप्पने समीरिईए सउ|ज्जोवे जाव पडिरूवे । तत्थ णं दसण्णपुरे नगरे दसण्णभद्दे नाम राया होत्था, महताहिमवंतमहन्तमलय मंदरम हिंदसारे अच्चतविसुद्धराय कुलवंससमप्पसूते निरंतरं रायलक्खणविराइतंगमंगे बहुजणबहुमाणपूजिते सव्वगुणसमिद्धे खत्तिए मुदिते मुद्धाभिसित्ते माउपितुसुजाते दयामते सीमंकरे सीमंधरे मणुस्सिदे जणवदपिता जणवदपुरोहिते से उकरे केउकरे णरवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणचहुआ तरूवरयते आयोगपयोगसंपत्ते विच्छड्डितपउरभत्तपाणे बहुदासीदासगोमहिसगवेलयप्पभूते पडिपुण्णजंतकोसकोट्ठागारायुधधरे बलवदुब्बलपच्चामित्ते ओहयकंटयं निहतकंटयं मलियकंटयं उद्धियकंटर्य अप्पडिकंटयं अकंटयं ओहयसत्तुं उद्धितसत्तुं निज्जितसत्तुं पराजितसत्तुं ववगतदुब्भिक्खचोरमारिभयविप्पमुक्कं खमं सिवं सुभिक्खं पसंतडिंबडचरं फीतं पुरो जाणवदं रज्जं पसासमाण विहरति । तस्स णं दसण्णभहस्स रण्णो मंगलावती नामं देवी होत्था सुकुमालपाणिपादा अधीणपडिपुण्णपंचेदियसरीरा लक्खणर्वजणगुणोववेता | माणुम्माणप्पमाणपडितुज्झा (पुण्णा) सुजात सव्वंगसुंदरंगी ससिसोम्माकारकंतपियदंसणा सुरूवा करतलपरिमितपसत्थतिवलीयवलितमज्झा कुंडलुल्लिहियपीणगडलेहा को मुदिरयणिगरविमलपडिपुण्णसोम्मवदणा सिंगाराकारचारुवेसा संगतगतहसितभणितचिट्ठित| विलास सललित संल्लावणिपुणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचरणणयणलायण्णरूयजोव्वणविलासकलिता दसण्णभद्देण रण्गा सद्धि अणुरता अविरत्ता इडे सद्दष्फरिसरसरूवगंधे पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणा विहरति । तस्स णं दसण्ण
ऋद्धया दशार्णभद्रः
॥४७९॥
Page #482
--------------------------------------------------------------------------
________________
चूर्णी
श्री
11 भद्दस्स रणो एगे पुरिसे विउलकयवित्ती भगवतो पउत्तिवाउए तद्देवसियं पउत्ति निवेदेति, तस्सणं पुरिसस्स बहवे अण्णे पुरिसा ऋद्धयावश्यकाइदिण्णभतिभत्तवेतणा भगवतो पउत्तिवाउया भगवतो तद्देवासयं पउचिं निवेदिति । तेणं कालेणं तेणं समएणं दसण्णभद्दो राया |
JNI बाहिरियाए उवट्ठाणसालाए अणेगगणणायगदंडणायगराईसरतलवरमाडंपियकोडबियमंतिमहामंतिगणकदोवारियअमच्चचेढपीउपोद्घात हा नियुक्ती
ढमद्दनगरनियमसेट्ठिसेणावतिसत्थवाहदूतसंधिपाल सद्धिं संपरिबुडे विहरति ।
तेणं कालेण तेणं समएणं समणे भगवं महावीरे आदिकरे तित्थकरे सहसंबुद्धे, पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिस॥४८०॥ वरगंधहत्थी, लोगुत्तमे लोगणाहे लोगप्पदीवे लोगप्पज्जोतकरे, अभयदए चक्खुदए मग्गदए जीवदए सरणदए(बोहिदए), धम्मदए || 18| धम्मदेसए धम्मनायगे धम्मसारही धम्मवरचाउरंतचक्कवट्टी, दीवो ताणं सरणं गती पइट्ठा अप्पडिहतवरनाणदंसणधरे वियदृछदुमे
अरहा जिणे केवली सव्वष्णू सव्वदरिसी सत्तुस्सेहे एवं जथा निक्खमणे जाव तरुणरविकिरणसरिसतिये अणासवे अममे अकिंचणे | छिण्णगंथे निरुवलेवे ववगतपेम्मरागदोसमोहे निग्गंथस्स पवयणस्स देसए णायए पतिट्ठावए समणगणपती समणगणवंदपरिवट्टए चोत्तीसवुद्धातीसेसपत्ते पणतीससच्चवयणातिसेसपत्ते आगासगएणं छत्तेणं आगासफलियामएणं सपादपीठेणं सीहासणेणं सेतवरचामराहिं उधुव्वमाणीहिं२ पुरतो धम्मज्झएणं पकढिज्जमाणेणं अणेगाहिं समणअज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुवा
॥४८॥ णुपुचि चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेण विहरमाणे दसण्णपुरस्स नगरस्स बहिता उवणगरग्गामं उवगते नगरं समोसरितुकामे । तते णं से पउत्ति० साहिँ कणगमिरिसंसिताहिं उप्पतिततुस्विचवलमणपवणजइणसिग्धवेगाहिं विणीताहिं हंसबहुगाहिं चेव कलितो णाणामणिकणगरतणमहरिहतवणिज्जुज्जलविचित्तदंडाहिं वत्तीयाहिं नरपतिसरिससमुदयप्पमासणगरीहिं महग्यवरपट्टणुग्ग
SINGERANASI
Page #483
--------------------------------------------------------------------------
________________
श्री
ताहिं समिद्धरायकुलसेविताहिं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतसुरभिमघमघेतगंधुद्धताहिरामाहि सललिताहिं उभओ पासिपि & ऋद्धया आवश्यक चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीजितंगे मंगलजयसद्दकतालोए अणेगगणणायगजावसंपरिखुडे धवलमहामेहनिग्गते विवाद
चूर्णौ | गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे गरवती मज्जणघराओ पडिणिक्खमति, २ जेणेव बाहिरिया उवट्ठाणसाला उपोद्घात | जेणेव आभिसे के हत्थिरयणे तेणेव उवागच्छति, अंजणगिरिकूडसण्णिभं गयवतिं नरवति दुरुढे । तते णं तंमि तस्स दूरूढस्स समानियुक्ती
णस्स तप्पढमताए इमे अट्ठट्ठ मंगलगा पुरतो अधाणु०, एवं महिंदज्झयदेवादिवज्जं जथा सामिस्स निक्खमणे जाव पुरिसवग्गुरा-3 ॥४८॥
परिक्खित्ता दसण्णभद्दस्स रण्णो पुरतो य मग्गतो य पासतो य अहाणुपुवीए संपट्ठिता, तते णं तस्स पुरतो महं आसा आसवारा जाव रहसंगल्ली अथा०, ततेणं दसण्णभद्दे राया हारोत्थयसुकतरइतवच्छे कुंउलउज्जोतिताणणे मउडदित्तसिरए णरसीहे णरवती परिंदे णरवसभे मरुयरायवसभरायकप्पे अब्भहित रायतेयलच्छीए दीप्पमाणे हत्थिखंधवरगते जाव से कोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेतवरचामराहिं उद्धव्वमाणीहिं सब्बिड्डीए जाव सव्वारोहेणं सव्वपुष्फ जाव णिग्घोसणाइतरवेणं दसण्णपुर नगरं मझमझेणं जाव दसण्णकूडे पव्वते जणेव सामी तेणेव पहारेत्थ गमणाए । ततेणं तस्स तथा निग्गच्छमाणस्स सिंघाडगजाव | पहेसु बहवे अत्यत्थिता कामत्थिता जाव घंटियगणा ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं मणाभिरामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हादणिज्जाहिं अट्ठसतियाहिं अपुणरुत्ताहिं ॥४८॥ मितमहुरगंभीराहिं गाहियाहिं वग्गूहिं अभिणदंता य अभित्थुणंता य एवं वयासी- जय जय गंदा! जय जय भद्दा! आजितं जिणाहि जितं पालयाहि जितमझमि त वसाहि तं देव! सयणमज्झे, इंदो विव देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणो
Page #484
--------------------------------------------------------------------------
________________
विव नागाणं भरहो विव मणुयाणं अणहसमग्गो हट्ठतुट्ठो परमाउ पालयाहि इट्ठजणसंपरिवुडो बहूई वासाई बहूइ वाससयाई बहूई ऋया आवश्यकता
लिवाससहस्साई दसण्णपुरस्स णगरस्स अण्णसिं च बहूण गामागर जाव सण्णिवेसाणं राईसरसत्थवाहपभितीणं च आहेबच्च जाव ददशा चूणों
आणाईसरसेणावच्चं कारेमाणे पालेमाण विहराहित्तिकटु जयजयसई पयुंजीत । तते णं से दसण्णभद्दे राया वयणमालासहस्सेहि उपोद्घात
अभिथुब्वमाणे २ जाव दसण्णपुरं नगरं मझमझेणं जेणेव दसण्णकूडे पव्वत जाव तेणेव उवागच्छति, उवागच्छित्ता छत्तादीए नियुक्ती
& तित्थगरातिसए पासति, पासित्ता हत्थिरतणं विटुंभेति २ ततो पच्चोरुभति, पच्चोरुभित्ता अवहटु पंच रायककुधाई, तं०॥४८२॥ खरंग जाव वीयणीय, एगसाडियं उत्तरासंगं करेति, करेचा आयते चोक्खे परमसुइभूते अंजलिमउलियहत्थे सामि पंचविहेण
अभिगमेणं अभिगच्छति, तं०- हत्थिविक्ख० जाव एगत्तीभावकरणेणं, जेणव सामी तेणेव उवागच्छति, सामि तिक्खुत्तो *आदाहिण जाव करेति जाव तिविहाए पज्जुवासणाए पज्जुवासइ ।
तते ण ताओ मंगलावतिपामोक्खाओ देवीओ अंतपुरवरगताओ सतपागसहस्सपागेहिं तेल्लाह अभंगिताओ समाणीओ सुकुमाललपाणिपादाहिं इत्थियाहिं चउबिहाए सुहपरिकम्मणाए संवाहणाए संवाधिया समाणा बाहुगसुभगसोवत्थियवद्धमाणगपूसमाणगज
| यविजयमंगलसतेहिं अभिथुव्वमाणी २ चउहिं 'उदएहिं मज्जाविया समाणा अंगपरालूहितांगीओ महरिहभद्दासणे निविट्ठाओ पाकप्पितच्छेदायरियरइतगत्ताओ महरिहगोसीससरसरत्तचंदणाउवरिवण्णगातसरीराओ महरिहपडसाडपरिहिताओ कुंडलउज्जो
॥४८२॥ विताणणाओ हारोत्थयसुकतरइयवच्छाओ मुद्दियापियलंगुलीओ आविद्धमणिसुवण्णसुत्ताओ पारंबपलंबमाणसुकतपडउत्तरिज्जाओ कप्पितच्छेदायरियरयिअम्मातमल्लदामाओ णाणाविहकुसुमसुरभिमघमचिंतीओ महता गंधद्धणि मुयंतीओ भोगलच्छिउवगूढसव्व
ACCORCHAEOLORCANCAREK
Page #485
--------------------------------------------------------------------------
________________
चूणों
श्री & देहाओ बहूहिं खुज्जाहिं चिलायाहिं वडाभिताहिं वामणियाहिं पप्परीहिं बउसियाहिं जोणियाहिं पण्हवियाहिं ईसिणियाहिं घर-1 कथा णियाहिं लासियाहिं देविलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीयाहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीर्हि णाणादे
डादशाणेभद्रः | सिवेसपरिमंडिताहिं इच्छितचिंतितपत्थियवियाणियाहिं सदेसणेवत्थगहितसाहिं विणीताहिं चेडियाचक्कवालवरिसधरकंचुइज्जमउपोद्घाता नियुक्तौ ट्र
हयरगवंदगपकिनाओ अंतेउराओ निग्गच्छंति २ जेणेव ताई जाणाई तेणेव उवागच्छंति उवागच्छित्ता जाव पाडिएक्कं २ जुग्गाई
जाणाई दुरूहति २ नियतपरियाल साई संपरिवुडाओ नगरं मझमज्झेण जाव सामेंतेणेव उवागच्छंति, छत्तादीए जाव पासित्ता ॥४८॥दाजाणादीणि विट्ठभंति, तेहिं पच्चोरुभित्ता पुष्फतंबोलमादीयं पाहाणाउ पविसज्जेंति २ आयंता जाव पंचविहेणं अभिगच्छंति, तं०
सच्चित्ताणं दव्वाणं विउसरणताए एवं जहा पुचि जाव एगत्तीभावेणं जेणेव से भगवं तेणेव उवागच्छंति उवागच्छित्ता समणं
भ० म० तिक्खुत्तो आदाहिणं पदाहिणं करेंति करेत्ता वंदति णमंसंति २ दसण्णभद्दरायं पुरतो काउंठिताओ चेव सपरिवाराओ लासुस्सूसमाणीओ शर्मसमाणीओ अभिमुहाओ य विणएण पंजलियडाओ तिबिहाए पज्जुवासणाए पन्जुवासंति ॥ म तेणं कालेणं तेणं समएणं सके देविंदे जाव विहरति ततेण दसण्णस्स रण्णो इमं एयारूवं अणुट्ठितं जाणिवा एरावणं हत्थिरायं सदावे
ति२एवं वयासि-गच्छाहि णं भो तुम देवाणुप्पिया! चोवढि दंतिसहस्साणि विउबाहि,एगएगाए बोंदीए चोवढि अट्ठ दन्ताणि अट्ठ सिराणि विउमाहि,एगमेगे दंते अहट्ट पुक्खरिणीओ,एगमेगाए पुक्खरिणीए अट्ठठ्ठ पउमाणि सतसहस्सपत्ताणि, एगमेगे पउमपत्ते ॥४८३॥
दिव्वं देविड् िदिव्वं देवज्जुत्ती दिव देवाणुभागं दिव्वं बत्तीसतिविहं नइविहिं उवदंसेहि, पुरुषरकणियाए य पासादवडेंसर्ग, तत्थ सिक्के अट्ठहिं अम्गमहिसीहिं सद्धिं जाच उग्गिज्जमाणे उवनच्चिज्जमाणे जाव पच्चप्पिणाहि, सेवि जाव तहेव करेति । तते णं से X
Page #486
--------------------------------------------------------------------------
________________
SANSAR
नियुक्ती
सक्के हारणेगमसि सद्दावति, सद्दावेत्ता एवं व०- खिप्पामेव भो सभाए सुहम्माए जोयणपरिमंडलं जथा उसमसामिस्स आभ- ऋद्ध्या आवश्यक | सेगे जाव सामितेण उवागतो । ताहे एरावणविलग्गे चेव तिक्खुत्तो आदाहिणपदाहिणं करेति, ताहे सो हत्थी अग्गपादेहिं भूमीए
* दशार्णभद्रः चूर्णी ४
ठितो, ताहे तस्स हत्थिस्स दसण्णकूडे पव्वते पदाणि देवतप्पभावेण उद्विताणि, ताहे से णामं जातं गयत्थपतउत्ति । उपोद्घात हो
तते णं से दसण्णभद्दे राया पुव्वं निग्गते पासति सक्कस्स देविंदस्स दिव्वं देविड्डि जाव एगमेगेसु णविधि, सक्कं च देविंदं ४ It एरावणहत्थिवरगतं सिरीए अतीव अतीव उवसोभेमाणं पासति २ विम्हिते समाणे अणिमिसाए दिट्ठीए देहमाणे चिट्ठति, ततेणं ॥४८४॥ तस्स रण्णो राइड्डी सकस्स देवरणो दिब्वेणं पभावेणं हतप्पभा जाव लुप्पप्पभा जाता यावि होत्था, तते णं सके देविंदे दसण्ण
भद्दरायं एवं वयासी-भो दसण्णभद्दराया! किण्णं तुम न याणसि जथा-देविंदअसुरिंदनागिंदवंदिता अरहता भगवंतो, | तथावि ण तव इमे अज्झत्थिए-गच्छामिण भते भगवं महावीरं वंदए जथा ण अण्णेण केणइ, गच्छतित्ति, ततेण से राया लज्जिते | विलिए वेडे तुसिणीए संचिट्ठति, चिंतेति य–कतो एरिसी अम्हारिसाण इड्डित्ति , अहो कएल्लओ णेण धम्मो, अहमवि करेमि, दाभणति-(पइण्णा ) पालणं च कतं होहितित्ति सव्वं पयहिऊण पब्वइतो । एवं सामाइयं इड्डीए लब्भतित्ति । Pा सकारेण, एको धिज्जाइओ तथारूवाणं थेराणं अतिके सोच्चा पव्वइओ समहिलो उग्गं उग्गं पव्वज्ज करेति, नवरमवरोप्परं पीतिते ओसरति, महिला मणागं धिज्जाइणित्ति गव्वमुव्वहति, मरिऊण देवलोगं गताणि, जहाउग भुत्तं, इतो य इलावद्धनगरं,81 तत्थ इला देवता, तं एगा सत्थवाही पुत्तमलभमाणी उवाणति, सो चइऊण पुत्तो से जातो, इलापुत्तो नाम कतं, कलाओ अधि-16 ज्जितो, इतरावि लंखगकुले जाता, दोवि जोव्वणं पत्ताणि, अण्णदा सो तीए रूवे अझोववण्णे, सां मग्गिज्जतीवि ण लब्भति, ता
SEARRAOS
Page #487
--------------------------------------------------------------------------
________________
श्री
& इलापुत्रः
चूणीं
भणति–जतियं तुलति तत्तियं देयो, ताणि भणति-एसा अम्ह अक्खयणिधी, जा तदि परं सिप्पं अम्हेहि य समं हिंडति तो सत्कारण
- सामायिके देमो, सो तेहिं समं हिंडात सिखिक्तो य, ताहे विवाहनिमित्तं रणो पेच्छणयं करेहित्ति भणितो वेण्णातडं गताणि, तत्थ राया | आवश्यक
पेच्छति संतेपुरो, सो दरिसेति, रायादिट्ठी दारियाए उवरि, राया ण देति, साधुक्काररावं वट्टति, भणितो- लंख ! पडणं करेहि, उपोद्घातातं च किर वंससिहरे अड्डे कट्ठ, तत्थ य दो खीलगा, सो पाउआओ आविंधति, तत्थ य मूले विगिट्ठगाओ, ततो असिखेडगहत्थगनियुक्ती | तो आगास उप्पतित्ता खीलगा पओगणालियाए पएसेतव्वा सत्त अग्गिमोब्बिद्ध काऊणं, जदि फिट्टइ तो पडितोस तथा खंडिज्जति,
| तेण तं कतं, रायावि दारियं पलोएति, लोएण कलकलो कतो ण य देति राया न देतित्ति, राया चिंतेति-जदि एस मरति तो णं ॥४८५॥
अहं लएहामि, भणति--न दिट्ठ, पुणो करेहि, पुणोऽवि कतं, तत्थवि न दिलं, ततियपि कतं, चउत्थियाए भणित, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गलए ठितो चिंतेति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तितो, एताए रंगोबजीवियाए लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उवडिओ, एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति है। सव्वालंकारविभूसिताहिं, साधू य पसन्तचित्तेण पलोएमाणे पासति, ताहे भणति-अहो धण्णा निःस्पृहा विसएसु, अहं सिढिसुतो सयणं परिचइत्ता आगतो, एत्थवि एसा अवत्था, तत्थेव विराग गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विभासा, अग्गमहिसीएवि, रणोवि पुणरावत्ती, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीणं देवासुरेहिं सकार ॥४८॥ दणं जथा मरिइस्स । अहवा इमेहिं कारणेहिं लंभो
अन्भुट्ठाणे विणए०१८-१६५॥८४८॥ अब्भुट्ठाणं आसणपरिच्चाओ, आसणत्थं वांदत्ता विणएण पुच्छति, ताहे विणीउत्ति
RSSASS
Page #488
--------------------------------------------------------------------------
________________
श्री | साधू कहेति, विणओ नाम अजलिनग्रहप्रणिपातादिः, परक्कमो परा (ना) क्रमतीति पराक्रमः, के च परे ?, कपायादयः, अथवा |
विनयाआवश्यकतामाशयीत
Gि साधुसमीचं चंक्रमणेन, गमनेनेत्यर्थः, साहसेवणा जत्थ ठिता तत्थ खणविखणं सेवति. एवं लंभो सम्मदंसणस्स वरितएि मीसगस्सा दान चूर्णी
|य । सीसो चोदेति-एवं पाठोऽस्तु 'सम्मत्तस्स तु लंभो सुतचरणे देसविरतीए' अत्रोच्यते, मुतसामाइयं मिथ्यादृष्टः सम्यग्दृष्टेच उपोद्घात टू
सामायिकनियुक्ती | भवति, चरित्राचरित्राणि तु नियमात् सम्यग्दृष्टेः, अतः श्रुतसामायिकद्वैविध्यार्थ तद्ग्रहणं म कृतं, अथवा (य) ग्रहणात्प्रत्येतव्यं,
स्थितिश्च अथवा सम्यग्दर्शनं यत्र तत्र नियमात् श्रुतसामायिक, कथं १, उच्यते, जत्थाभिमणिबोहियणाणं तत्थ सुतनाणं, अथवा आभिणि॥४८६॥ बोहियनाणग्रहणे नियमा सुतग्गहणं कर्य, एवं जिणपण्णत्ते सद्दहमाणस्स भावतो भावे । पुरिसस्साभिणियोहे सणसही हवति
जुत्तो ॥१॥ कहंति गतं । इदाणि केचिरंति दारं, तस्सेवं लद्धस्स केचिरं अपट्ठाणं? -
सम्मत्तस्स सुतस्स य०।८-१६६१८४९। सम्मत्तस्स य सुतस्स य जहण्णेणं अंतोमुहत्तं उक्कोसण छावद्विसागरोधमा | अहिता, जेण अणुत्तरेसु उक्कोसट्ठितिगो दो वारे होज्जा, इह य मणुस्साउगेण अधियाई, तं च तिणि पुब्वकोडीओ वासपुहुत्ताणि वा, चरित्तसामाइयस्स जहण्णेणं समओ, उक्कोसेणं पुव्बकोडी देसूणा, विरताविरतीओ जहण्णण अंतोमुहुत्तं, उक्कोसेणं देरणा पुव्वकोडी, जेण एताणि एगभवग्गहणे, पढमवितिया णाणाभवग्गहणाणि, जेण 'इहभविए भंते ! गाणे० ' आलावओ, इदाणिं
3 ॥४८६॥ णाणाजीवाण भण्णति, तत्थ चत्तारिवि सव्वद्धं । इदाणिं कतित्ति दारं
कतित्ति संखा, एत्थ तिण्णि घिसेसा-पुव्वपडिवण्णगा पडिवज्जमाणगा पडिपडितित्ति वा, पडिवत्तिओ य पुवपडिवण्णगा #पडिपडिता य होंति तेण पडिवत्ती ताव भण्णति-संमत्तस्स देसविरतीए पडिवज्जमाणगा सिय अस्थि सिय णस्थि, जदि अस्थि
CHORDCASSOC555
Page #489
--------------------------------------------------------------------------
________________
श्री
चूणों
| जहण्णेग एगो वा दो वा तिण्णि वा, उक्कोसेण खेत्तपलिओवमस्स असंखेज्जतिभागे जापतिया आगासपदेसा एवतिया एगसमएणं 8 आवश्यक | पडिवज्जेज्जा, चरित्चाचरिचा सम्मदिट्ठी असंखेज्जगुणा, सुतस्स सिय अस्थि सिय मत्थि, जदि अस्थि जहष्णणं एगो वा दो
काया तिण्णि वा उक्कोसेणं लोगसेढीए असंखेज्जतिमागे जावतिया आगासपदेसा एषतिया एगसमएणं पडिपज्जेज्जा, किं कारण, उच्यते, ट्रा उपोद्घात नियुक्ती
सुचहुतरा सुतं मिच्छादिहिस्स, चरित्ते सिय अस्थि सिय नत्थि, जदि अत्थि एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहुत्त ।
पडिवज्जेज्जा । इदाणि पुव्यपडिवण्णगा संमते चरित्चाचरित्ते य, ते पुण पडिबज्जमाणएहिंतो नियमा असंखेज्जगुणा तेण असंखज्जा ॥४८७॥ भण्णं ति, ते महण्णपदेवि असंखेज्मा उक्कोसपदेवि असंखेज्मा, जहण्यपदाओ उनकोसपदे विसेसाधिया, ते पुण जावविया एगसमएणंडू
पडिवज्जंति ततो असंखेज्जगुणा, सुए जहण्णपदेवि उक्कोसपदेवि जावतिया एगस्स लोगागासपतरस्स असंखेज्जतिभागे लोगागासपदेसा एवतिया होज्जा, जहण्णपदाती उक्फोसपदे विसेसाधिका, ते पुण पडिवज्जमाणएहिंतो नियमा संखेज्जगुणा, पडिपडिता संमत्तचरित्तस्स मीसगस्स य जे पडिता से नियमा अनंतगुणा, जे संसारी ते सव्वे सुतपडिपडिता, कहं १, ने मिच्छद्दिड्डी अवि
गा वा तेवि एक्कारसंगाणि पढति, उड्डचंगमादि वा, जे पुण जहण्णपदातो उक्कोसपदे अधिया ते चउत्थि सम्मं पडुच्च, तदा बहवे ४ामणुया अजितसामियकाले । कतित्ति दारं गतं ।। इदाणिं अंतरं, सम्मत्तस्स चरित्तस्स मीसगस्स एगं जीवं पडुच्च जहण्णणं अंतोमुह उकोसेणं अघ8 परियई देसूर्ण, सुतस्सवि |
॥४८७॥ PI सम्मतपरिगहितस्स एचिरं, मिच्छसपरिगहितस्स जहण्णेण अतोमुत्वं उक्कोसणं वणस्सतिकालो, णाणाजीवाणं पत्थि अंतरं महावि
देहं पाडुच्च ।। इदार्णि अविरहितंति दारं, केच्चिरं विरहितो पडिवत्तिकालो अविरहितकालो य?, तत्थ अक्सिहितकालो पडिव
*HARASHRESTERIES
Page #490
--------------------------------------------------------------------------
________________
सामायिक स्यान्तरं
ज्जिन्ताणं सुतसामाइयस्स जहण्णणं दो समया उक्कोसेण असंखज्जसमए निरंतरं पडिवज्जेंति, तं पुण णाणाजीवे प्रति भण्णति, आवश्यक
ते पुण समया आवलियसमयाणं असंखेज्जतिभागे, एवं चेव संमत्तदेसविरतावि, अविरहितकाले चरित्ते जहण्णेणं दोण्णि समया,
Pउकोसेणं अट्ठ समया निरंतरं पडिवत्ती । इदाणिं विरहितकालो संमत्तसुताणं-जहण्णेणं एगं समयं उक्कासेणं सत्त अहोरत्ता, | उपोद्घातात
एतमि समए न लब्भति अवरो विधी, जंमि समए एगो वा अणेगा वा पडिवण्णा संमत्तसुत तातो जहण्णेणं ततिए समए एगस्स वा नियुक्ती
है अणेगस्स वा अणेगाण वा पडिवत्ती, अजहण्णण चउत्थे वा पंचमे वा, उक्कोसेणं जाव सत्तमस्स अहोरत्तस्स चरिमो समओ, अतो
परं नियमा अण्णेण पडिबज्जितव्यं, विरताविरतीए जहण्णेणं ततिए समए, उक्कोसेणं बारसण्हं अहोरत्ताणं, चारते जहण्णेणं ततिए | | समए उक्कोसेणं पण्णरस अहोरत्ते, एवं विरहितकालो ।।
इदाणिं कस्स कइ भवाणि लंभो भवेज्जा ?, सम्मत्तस्स जहण्णणं एगं भवं, उक्कोसेण खेत्तपलितोवमस्स असंखज्जतिभागे | जावतिया आगासपदेसा एवतियाणि भवाणि लंभो भवेज्जा, एवं देसविरतीएवि जहण्णुक्कोसा लंभो, चारते जहण्णेण एक्कं
भवं उक्कोसेण अट्ठ भवग्गहणााणि अविराधेन्तो, सुते जहणणं उक्कोसेणं अणंताई, एक्कं जथा मरुदेवाए, सेसाणि जहा |चित्ततरगंडियाए।
इदाणिं आगरिसा, आकर्षणमाकर्षः, ग्रहणमोचनमित्यर्थः, ते दुविहा-एगभवग्गहणिया नाणाभवग्गहणिया य, सुतसामाइयं ताएगभवे जहण्णेणं एक्कासि आगरिसेति, उक्कोसेण सहस्सपुहुत्ववाराए, एवं सम्मचस्सवि, देसविरतीए विरईए य जहण्णेण एक्कसि
उक्कोसेण सतपुडुत्तं वारा, णाणाभवग्गहणिता सुतस्स जहण्णणं दोणि उक्कासेणं तं चैव सहस्सपहुत्तं असंखेज्जएण गुणिज्जति,
AAAAAAA
%A5555
॥४८८॥
Page #491
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
1186811
जम्हा पलितस्स असंखज्जतिभागमेत भवा सम्मत्तपरिग्गहितस्स सामायिकस्स लंभोत्तिकाउं, जीप सम्मद्दिस्सि सुतसामायिकं तस्सवि एसेव कालो, ते पुण कहं ?, एत्थ आलावओ-अस्थि णं मंते । समणा निग्गंथा कंखा मोहणिज्जं कम्मं वेदेति?, हंता अस्थि, कहं णं भंते !०, गोयमा ! तेसु तेसु णाणंतरेसु चरितंतरेसु लिंगंतरेसु पत्रयणंतरेसु पावयणंतरेसु कप्पंतरेसु मग्गंतरेसु भंगतरेसु णयन्तरेसु वादंतरेसु पमाणंतरेसु संकिता कंखिता जाव कलुसमावण्णा वेदेति' एवं पुण्वकोडायू मणूसा पुणो २ पडिवज्जंति । जोवि असंखज्जवासाउओ सोवि पुव्वकोडिससाउओ पडिवज्जति, तस्स नत्थि आगरिसा जो खइएण उववज्जति, एवं चरिसाचरिचेवि, चरिते णाणाभव० जहणणं दोण्णि उक्कोसेणं सहस्सपुहुत्तं वारा, सुते णाणाभवग्गहणिता अनंता आगरिसा एवं ।
इदाणि फासणा - ।। ८-१७६ ।। ८५९ ।। स्पर्शना प्राप्तिरवगाहो लंभ इत्यर्थः संमत्तसामाइयपडिवण्णो उ जीवो लोगस्स कतिभागं फुसेज्जा ?, किं संखेज्जतिभागं० असंखज्जतिभागं फुसति संखिज्जे भागे असंखिज्जे भागे० सव्वं लोगं ०१, एगं जीवं पडुच्च णो संखेज्जइभागं फुसति, असंखेज्जइभागं फुसति, णो संखेज्जभागे फुसति, सब्बओ लोगं वा पुंसति, णाणाजीवेवि एमेव भयणाए सव्वलोगं फुसति तं पुण केवलिसमुग्धातं प्रति, एवं चरित्तसामाइयस्सवि, छाउमत्थियसमुग्धायं प्रति एगजीवो वा सव्वजीवा वा नियमा असंखेज्जतिभाए लोगस्स फुसेज्जा, सेसेसु चउसुवि नत्थि, सुतं चरित्ताचरित्तसामाइयं च नियमा लोगस्स असंखेज्जतिभागे भोज्जा, अण्णे पुण भणति एवं जीवं पडुच्च संखेज्जतिभागं वा फुसति असंखज्जतिभागं वा संखेज्जे वा भागे असंखज्जे वा० सव्वलोगं वा, णाणाजीवे सव्वस्स लोगं फुसति, तं पुण केवलिसमुग्धातं पढमविश्यततियचउत्था भागा, वेयणादिमारणंतियसमुग्धायं प्रति पंचमभागो, केवलिसमुग्धायं प्रति अण्णतरो, एगो जीवो समोहण्णति वा ण वा, नाणाजीवाणं
सामायिकस्याकर्षाः
॥४८९ ॥
Page #492
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥४९० ॥
पुण अवस्ससमोहतका अत्थित्तिकाउं, एवं चैव देसविरतिएवि णवरं सब्बलोगो णत्थि एवं सुतेऽवि सव्वलोके नात्थे, चरितं जथा सम्मत्तं, केवलिस्स दो सामाइयगाणि संमत्तचरिताणि, तेण लोको सव्वो भणति, अहवा इमा अण्णा फासणविधी- लोको सत्तचोहसभागे कीरति हेट्ठा, उवरिं च सत्त चेव, कहं १, रतणप्पभा जाब से उवासंतरं, एवं सव्वं पढमो भागो, एवं सेसासुवि एते सत्त भागा, उचरिं इमा विही रतणप्पभाए उवरिमतलाओ आरम्भ जाव सोहम्मो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरं जब स॒णंकुमार॒माहिंदा बितिओ, एवं तितीओ बंभलोगलंतओ, चउत्थो महासुकसहस्सारो, पंचमो आणतादी, चउरो कप्पा छट्ठो, गेवेज्जा सेसो जाव लोगंतो सत्तमो, एसा विधी, अहवा रतणप्पभादीपुढवी सत्त पतराणि कता उवरुवरिं ठविता जथा चकतिरिविडी, सत्तमा किर लोगंत फुसति, एवं हेट्ठावि, अहवा रज्जुविहाणेण सत्त भागा कीरंति, सयंभूरमणसमुद्दसुयीविक्खंभपमाणाए रज्जुए सत्त अहोलोगो अधियाओ, उड्डलोगो ऊणओ होति रयणातो, तत्थ संमचरित्त पडिवण्णओ चोइसवि फुसति केवलिसमुग्धातं पडुच्च, देसविरतो पंच उवरिं, संमत्तचरित्तसहियसुतपडिवण्णओ सतवि फुसति, उवरिमो छउमत्थो जो सुतपडिवण्णओ इह समोहतो इलिकादिहंतेण सव्वट्टसिद्धे उववज्जति सो सच, सत्तमाए वा, ऊणा सत्त केवलसुतपडिवण्णओ, उवरिमगेविज्जे वा सम्मत्तसुतपडिवण्णओ उवरिं हेट्ठा य पंच, देसविरओ हेट्ठा ण उववज्जति तेणं पंच उवरिं अच्चुतं जा इति, एवं खेत्तजा फुसणा भणिता ।
इदाणिं एतेसिं चउन्हं सामाइयाणं कतरं सामाइयं केवइएहिं जीवेहिं पुढं १, पत्तपुव्वंति भणितं होतित्ति, भण्णतिसव्वजीवेहिं॰ ।। ८-१७७ || ८६० || सुतं भिच्छादिट्ठीवि लब्भति तेण सव्वजीयेहिं सुतं फासितं संमत्तं चरितं च सब्व
सामायिकवतां
स्पर्शना
॥४९० ॥
Page #493
--------------------------------------------------------------------------
________________
स्पर्शनानिरुक्की --
द सिद्धेहिं फासिताई, जेण तेहिं विरहितस्सणेव्वाणं णत्थि, जे पुण सिद्धा देसविरतिं फासेत्ता सिद्धगतिं गता ते कित्तया ?, सव्व- श्री आवश्यक
| सिद्धा बुद्धिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, तत्थ असंखेज्जेहिं चेव ठाणेहिं देसविरतिं काउं ठाते- चूणौँ । |ल्लया होज्जा, तेवि य पच्छा चरितं पडिवज्जिता गता, जे पुण सुद्धाई चेव संमत्तचरित्ताई फासेतूण गता ते देसविरतिसिद्वाणं उपोद्घात असंखेज्जतिमागो । फोसणा गता। नियुक्ती
इदाणि निरुत्ती-निश्चिता उक्तिः निरुक्तिः, निरुत्ताणि किंनिमित्तं ?, उच्यते, असंमोहत्थं, यथा चन्द्रः शशी निशाकरः ॥४९॥ | उड्डपतिः रजनिकर इत्येवमादिः, आदित्यस्य सविता भास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया
भिज्ञो भवति तस्य एकस्मिन् शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुह्यति, एवं चतुण्णां सामायिकानां पर्यायाभिज्ञः | एकस्मिन् पर्याये आकारिते न मुह्यति, यथा सत्यपि प्रकाशकत्वे आदित्य इत्युक्ते नोक्तं भवति चन्द्रमाः, चन्द्रमा इति वा नादित्य इत्युक्तं भवति, एवं श्रुतसामायिकमित्युक्ते नोक्तं भवति चरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एवमसंमोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः
सम्मदिट्ठी अमोह०॥८-१७८ ॥ ८६१ ।। सुतसा०॥८-१७९॥ ८६२ ॥ अक्खरसण्णी० ॥८-१८०॥८६३ ।। चरित्ते सामाइकं समइयं०॥८-१८१ ॥ ८६४ ॥ आदिल्लाणं तिण्हवि जथाविधीए विभासा कातव्वा, ततो चरित्ते तत्थ ताव | सामाइके उदाहरणं, जथा केण समभावो कतो?
AAGARIKAARA
॥४९
Page #494
--------------------------------------------------------------------------
________________
तेणं कालेणं तेण समएणं हत्थीसीसयं नगरं, दमदन्तो राया विकतो, हत्थिणपुरे पांडवा, तेसिं च तत्थ य वेरं, तेहिं दमद-18| समभावे आवश्यकता न्तस्स रायगिहं गतस्स जरासंघमूलं सो विसओ दड्डो लूडिओ य, अण्णदा दमदन्तो आगतो, तेण हत्थिणपुरं रोहितं, ते भएण
दमदन्तोचूर्णी ण णिन्ति, भणति-सियाला ! मम सुण्णयं विसयं लूडेह, इदाणं णीह, ते ण णिन्ति, ताहे सविसयं गतो । अण्णदा निविण्ण
दाहरणं उपोद्घात नियुक्ती
| कामभोगो पब्वइतो, अण्णदा एगल्लविहारं पडिवण्णो, विहरंतो हत्थिणपुरमागतो, बाहिं च पडिमं ठितो, जुधिट्ठिलेणं अणुजत्तानि
ग्गतेणं वंदितो, पच्छा सेसएहिं चाहें वंदितो पंडवेहिं, जाहे दुज्जोहणो आगतो तस्स मणुस्सेहिं कहितं, जथा-एस दम॥४९२॥ | दन्ता, तेण मातुलिंगण आहतो, पच्छा खंधावारेण एंतेण पत्थरं पत्थरं खिवतेणं पत्थररासीकतो, जुधिढिलो नियत्तो पुच्छेति एत्थ
साधू दिट्ठो आसि, कहितं से जहा एसो सो पत्थररासीकतो दुज्जोहणणं, ताहे अंबाडिओ सो, ते य अवणीया पत्थरा,
तेल्लेणं अब्भंगितो खामितो य । तस्स दिवो किर भगवतो दमदन्तस्स दुज्जोहणे पंडवेसु वा समो भावो आसि, एवं कातव्वं । Bा समइए-साकेते नगरे चंदवडेंसओ राया, तस्स धारिणी महादेवी, से दुवे पुत्ता-गुणचंदो मुणिचंदो य, गुणचंदो जुवराया,
मुणिचंदस्स उज्जेणी दिण्णा कुमारभोत्तीए, अण्णे य दो पुत्ता अण्णाए देवीए, सो राया माहमासे पडिम ठितो सागारं करेति जाव दीवओ जलति, दासी चिंतेति-सामी पडिमं ठिओ, अंधकारे मा अभिमरो पविसेज्जा, पुणरवि तेल्लं दिण्णं, वितियं जाम जलति, ततिएवि दिणं, चउत्थे य दिण्णं, राया सुकुमारो निरामीभूतो मतो यं । पच्छा गुणचंदो राया जातो महताहिमवन्त, 13 सो ताणं डहरगाणं मातं भणति-रज्जं गेण्हह अहं पव्वतामि, सा णेच्छति एतेण रज्जं आतत्तन्ति, सो राया अतिजाणनिज्जाणेसु |रायलच्छीए अतीव दिप्पति, सा तं रायसिरिं पासित्ता चिंतेति मते पुत्ताणं रज्जं दिज्जंतं न इच्छितं, तेवि एवं सोभन्ता, इदाणिपि
॥४९२॥
CCESSARNॐॐ
जहा एसो सो पभगवती दमदन्तदव, से दुबै पुत्ता गणया माहमासे प
चंदवडेंसओ राया, तलाय दो पुत्ता अण्णाए दवारी पविसेज्जा, पुणरवि तेल्ले
Page #495
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥४९३ ॥
मारेमि, छिद्दाणि मग्गति, सो य राया छुहालू, तेण सूतस्स संदेसओ दिण्णो- एतो च्चेव पुव्वहितं पत्थवेज्जासि, जह विरावेमि, तेण अप्पितं चेडीय हत्थे, ताहे सा तं निज्जंतं पेच्छति, तं चेडिं भणति दे पेच्छामि केरिसो ?, तीए उवणीतो, अहो सुरभी मोयगो विसलित्तेहिं हत्थेहिं मनखेइति, चेडी य णिप्फडति, राया य अतीति, सा णियत्ता रायाए समं चेतियघरं जाति, सा बारे अच्छति, निप्फिडंतस्स निवेदितं एत्तोत्ति, ते य दो कुमारा छायाव पासे ओलग्गंति, चिंतेति- अण्ण अहं खाइस्सं, एआणं यच्छामि, पच्छा तेसिं कुमाराणं भागे कातूण देति, ते हत्थिखंधवरगता खाइउमारद्धा बालत्तणेणं जाव विसवेगा आरद्धा, संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइता, सज्जा, पच्छा य दासी सद्दाविता, पुच्छिता भणति न कोति पेच्छति, नवरं एताणं माताए परामुट्ठो, सा सदाविता, जाता जहा एसा कारित, ताहे अंबाडिता, भणिता य, जथा-पावे! तदा नेच्छसि मा णामकतसंबलो संसारे छूढो ' होन्तो, तेसिं रज्जं दातृणं पव्वहतो सागरचंदाण समीवे। अण्णदा संघाडओ साधूणं उज्जेणीओ आगतो, सो पुच्छितो तत्थ निरुवसग्गं १, भणति - णवरं रायपुरोहियपुत्तो य बाहेति पासंडत्थे साहुणो य, सो गतो, अमरिसेण विस्सामितो, ते य संभोइया साधू, भिक्खवेलाए भणितो- आणिज्जउ, भणति - अचलाभितो मि, णवरं ठवणपडिकुट्ठाणि दावेह, कोइ चेल्लओ दिष्णो, सो तं पुरोहितघरं दंसेत्ता आगतो, इमोऽवि तत्थ पविट्ठो वड्डेणं सद्देणं धम्मलाभोति, अंतेपुरियाओ निग्गताओ हाहाकारं करेंतीओ, सो वडवणं सणं भणाति किं एतं साविएत्ति, निग्गता बारं बाहिं बंधंति - इमोवि अभंतरे, ते भांति - नच्चसु, परिग्गाहगं ठवेत्ता पणच्चितो, ते ण जाणंति वाएउं, भणति जुज्झामो, दोवि एकसराए आगता, मम्मेहिं आहता, जहा जंताणि तथा खलाविया, निसङ्कं हणितूर्ण दाराणि उघाडेत्ता गतो, उज्जाणे अच्छति, रामाए कहितं, तेण मग्गावितो, साधू भणंति- पाहुणओ, न याणामो, तेहिं गवे
समतायां मेतार्यो -
दाहरणं
॥४९३॥
Page #496
--------------------------------------------------------------------------
________________
श्री
संतेहिं उज्जाणे ठितो (दिट्ठो), राया गतो, खामितो य, नेच्छति मोत्तुं, जदि पव्वयंति ततो मुयामि, ताहे पुच्छति, पडिस्सुयं, आवश्यक
समतायां द्राएगत्थ गहाय चालिया जहा सट्टाणे पडियाणि, लोओ कओ, पव्वइया, रायपुत्तो सम्मं करेति-ममं पितियएत्ति, पुरोहितसुतो चूर्णी
ॐ/ मेतार्योंउपोद्घात दुउंछति-अम्हे एतेण कवडेण पव्वाविता, दोवि मता, गता देवलोग, संगार करेंति-जो चयति पढम सो संबोधितब्बो, पुरोहितसुता
दाहरणं नियुक्ती
| तीए दुगुंछाए रायगिहे मेतीपोट्टे आगतो, तीसे एगा सेट्टिणी वयंसिया, किह जाता ?, सा मंस विकिणति, ताए भण्णति-मा
अण्णत्थ हिंडाहि, अहं सव्वं किणामि, दिवे दिवे आणति, एवं तासिं पीती घणा जाता, तेसिं चेव घरस्स समोसितााण ठिताणि, ॥४९४॥ सा य सट्ठिणी गिद् , ताहे मेतीए रहस्सियं पवावती, से पुत्तो दिण्णो, इतरीएवि धृता मतिया दिण्णा, पच्छा सहिणीए पादसु
| पाडिओ तवप्पभावेण जीवउ, तेण से नाम कतं मेतिज्जोत्ति, संवड़ितो, कलाओ गाहितो, देवेण संबोहितो, न संबुज्झति, है ताहे अट्टहं इम्भकण्णगाणं पाणिं गेण्हाविओ, सिचियाए नगरे हिंडति, देवो मेतं अणुप्पविट्ठो, जदि ममवि धूता जीवती | तीसेवि अज्ज विवाहो कओ होन्तो, भत्तं च नातगाणं दिणं होतं, ताहे ताए मेतीए सिह, ताह रुट्ठा दवाणुभावण | गतु सिबिताए पाडितो, भणितो-तुमं असरिसीओ परिणेसित्ति खड्डाए छढो, ताहे देवो भणति-किह , सो भणति-अवण्णोत्ति, | तत्थ संबुद्धो भणति-एत्तो में मोएहि, किंचि य कालं अच्छामि, बारस बरिसाणि, तो भण-किं करोमि', भणति-रण्णो धूतं दवावेहि, तो सब्या अकिरिया ओहाडिया भविस्सतिीत, ताहे छगलओ दिण्णो. सो रतणाणि बोसिरति, तेण रतणाण थालं भरितुं पितु 15
॥४९४॥ ठाकाहओ-रण्णो धृतं वरेति, सो रतणाण थालं गहाय गतो, भणितो-किं मग्गसि', तेण भणित-धूत, ताहे निच्छ्ढा , एवं दिक्स | लं गेण्हति, ण य देति, अभएण भणितं-कतो तुज्झ रतणाणि ?, तेण भणितं-छगलओ हगति, भणति-अम्हवि दिज्जतु, दिण्णो
SCRECTECARRORS
Page #497
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥४९५॥
जाव मडगगंधाणि बोसिरति, अभयो भणति देवाणुभावो, किं पुर्णा, परिक्खिज्जउ, किह?, ताहे भणितो-राया दुक्खं वेहारं सामीबंदओ जाति, रहमग्गं करेहि, सो कतो, अज्जवि दीसति, भक्ति-पागारं सोवण्णं करेहि, कतो, पुणोवि भणितो- देमो जदि समुद्द आणसि, तत्थ पहातो सुद्धो होहिसि तो देहामो, आणतो, वेलाए हाताणं विवाहो, सिविगाए हिंडताणं ताओवि अण्णाओ आणियाओ, एवं भोगे भुंजति बारसवरिसाणि, पच्छा बोहितो महिलाहिं बारसवरिसा मग्गिता य, चउब्बीसाए वासेहिं सव्वाणि पव्वइयाणि, नवपुव्विओ जाब एमल्लविहारं षडिवण्णो, तत्थेव रायगिहे हिंडति, एगं सुवण्णगारसिंहं भिक्खस्स अतिगतो, सो य सेणियस्स अट्ठसतं सोवणियाण जवाण करेति चेतियअच्चणितानिमित्तं तं परिवाडीए सेणी करेति तिसंझं, तस्स गिहं साधू अतिगतो, ताणि तस्स एगाए वायाए भिक्खं ण णीर्णेति, सो अतिगतो, ते य जवा कोंचएण खइता, ण य पेच्छति, रण्णो य वेला दुकति, भणति अज्ज अहं अट्ठखंडाणि कीरामि, सो साहुं संकति, पुच्छति, साधूवि तुहिको अच्छति, ताहे तेण रुट्टेण तस्स सीसावेढो बद्धो, साह-केण गहिता ?, तहवि तुण्डिको अच्छति, ताहे तेण तथा आढवितो जथा अच्छीणि भूमिए पडिताणि, कोंचओ य दारुगं खोडेंताणं सलिकाए गलगे आहतो, तेण वंता, लोगो भणति पात्रा ! एते ते जवा, सोऽवि भगवं तं वेदणं अधियासेंतो कालगतो, सिद्धो य, लोगो आगतो, दिट्ठो मेतज्जो, रण्णो कहितं वज्झाणि आणत्ताणि, घरं ठरता पव्वताणि, ताहे मणतिधम्मलाभो सावगा!, मुकाणि, भणिताणि य-जदि उप्पव्वयह तो मे कवलीए कड्डेमि । एवं सामाइयं अप्पए य कतं परे य कतं ।
सम्यग्वादो संमावादी-तुरुविणी नगरी, जितसत्तू राया, तस्स भज्जा धिज्जातिगिणी, पुत्तो सो य दत्तो नामओ, अज्जकालओ माउलओ तस्स दत्तस्स, सो य पव्वइओ, सो य दत्तो जूयपसंगी ओलग्गिउमारद्धो, पधाणदंडो जातो, कुलपुत्तए
समतायां मेतार्यः
॥४९५ ॥
Page #498
--------------------------------------------------------------------------
________________
सम्यग्वादे कालिकाचार्यः
पभिंदित्ता राया धाडितो, सो राया जातो, जण्णा णेण बडू जट्ठा । अण्णदा तं मामयं पेच्छतितुं रुट्ठो भणति-धम्मं सुणेमित्ति, आवश्यक
लजण्णाण किं फलं ?, सो भणति- किं धम्म पुच्छसि ?, धर्म कहेति, पुणोवि पुच्छति, नरगाण पंथं पुच्छसि?, अधम्मफलं साचूर्णी
हति, पुणोवि पुच्छति, भणति- असुभाणं कम्माणं उदयं पुच्छसि?, तं परिकहेति, पुणोवि पुच्छति, ताहे रुहो भणति-निरया | उपोद्घात नियुक्ती
फलं जण्णस्स, सो रुट्ठो भणति-को पच्चतो?, जथा तुमं सत्तमे दिवसे मुणगकुंभीपाके पच्चिहिसि, को पच्चतो?, जथा तुम्भ
& सत्तमे दिवसे सण्णा मुहंमि अतिगच्छिहिति, ताहे रुट्ठो भणति- तुझं का मच्चू?, सो भणति-अहं सुचिरं कालं पव्वज्जं कातुं ॥४९६॥ | दियलोगं गच्छामि, ताहे रुठो भणति-रुंभह, ते दंडा तस्स निविण्णा, तेहिं सोच्चेव राया आवाहितो- एहि जा ते एतं बंधि
चा अप्पेमो, सो य पच्छण्णे अच्छति, तस्स दिवसा विस्सरिता, सो सत्तमदिवसे ते रायपहे सोधाविय मणुस्सेहि य रक्खावेति, | एगो य देउलिओ पुप्फकरंडगहत्थगतो पच्चूसे पविसति, सो सण्णाइओ वोसिरित्ता पुप्फेहि ओहाडेति, रायावि सत्तमे दिवसे पए | आसचडगरेण जाति तं समणगं मारेम, वोल्लितो जाति जाव अण्णेण आसकिसोरेण सह पुप्फेहि उक्खिवित्ता खुरेणं पादो | भूमीए आहतो, सण्णा तस्स मुहं अतिगता, तेण णातं जथा सच्चं मारिज्जामिात्ति, ताहे दंडाणं अणापुच्छाए णियत्तिउमारद्धो, ते दंडा|
| जाणंति- Yणं रहस्सं भिन्नं जाव घरं न जाति ताव णं गेण्हामो, तेहिं गहितो, इतरो राया जातो, ताए कुंभीए सुणए छुभित्ता 13 बारं बद्धं, हेट्ठा अग्गी जालितो, ते ताविज्जंता खंडखंडेहिं छिदंति, एस संमावादो कालगज्जस्स ॥ &ा समासो-एगो धिज्जाइओ पंडितमाणी सासणं खिसति, सो वादे पतिण्णाए उग्गाहेतूण पराइणिचा पव्वावितो, पच्छा देवता | वंदेंतस्स उवगतं, दुगुंछ न मुचति, सण्णायगा से उवसंता, अगारी से णेहं छड्डेति, कंमणं दिण्णं, किह मे बसे होज्जा?, मतो,
॥४९६॥
Page #499
--------------------------------------------------------------------------
________________
श्री
समासे
4%A8
देवलोगे उबवण्णो, सावि तंनिव्वेदं पव्वइता, अणालोइया चेव कालं कातूण देवलोगे उववण्णा, ततो रायगिहे धणो सत्थवाहो, आवश्यक पंच से पुत्ता, सुसमा त, चिलातिया दासी, तीसे पुत्तो चिलायगो सुसमाए बालगाहो, सो अणाडियाओ करेति, ताहे जिच्छूढो,
चिलातिचूर्णी " सीहगुहं चोरपल्लि गतो, तत्थ अग्गप्पहारी य नेसंसो य जातो, सो य चोरसेणावती मतो, सो सेणापती जातो। अण्णदा चोरे
का तनयः उपोद्घातारा
भणति-रायगिहे धणसत्थवाहस्स घरं हणामो, तुभं धणं मम सुंसुमा, एवं ते ओसोवणिं दातुं अतिगता, नामं सावेत्ता णंसह पुत्तेहिं नियुक्ती ओससित्ता तेवि घरं पविसित्ता चेडिं च गहाय पधाविता, धणेण णगरउत्तिया सद्दाविता, मम धृतं नियत्तेह, तुम्भं धणं, तेहि
| चोरा भग्या, लोगो धणं गहाय नियत्तो, इतरोऽवि पुत्तेहिं समं चिलाइतगं नासंतं सुसुमं गहाय पिट्टओ लग्गति, एत्थ इहंवि-1 (दूरंपि)जाहे चिलाओ न तरति सुसमं वहितुं इमेवि आसण्णा ताहे सुंसमाए छिदित्ता तं सीसं गहाय पद्वितो, इतरेवि धाता नियता, छुहाए य परिताविज्जति, ताहे धणो पुत्ते भणति-ममं मारेचा खाह ताहे णगरं वच्चह, ते णेच्छंति, जट्ठो भणति-मम खाइ, एवं जाव डहरओ, ताहे पिता से भणति- मा अण्णमण्णं मारेमो, एयं चिलायएणं ववरोवितं सुसुमं खामो, एवं ते आहारिता पुत्ती
मंस एवं साधुस्सवि आहारो पुत्तमंसोवमो काणिओ, तेणं आहारण गता नगर, पुणरवि भोगाणं आभागी जाता, एवं साधूवि ४. नेव्वाणसुहस्स सोऽवि चिलातओ तेणं सीसेणं हत्थकतेणं दिसीमूढो जातो जाव एगं साधु आतावेंतं पेच्छति, तं भणति-मम संख
वेणं धम्मं कहेहि, मा एवं सीसं पाडिस्सामि, साधुणा भणितो- उवसमो क्वेिगो संवरो, सो एताणि पदाणि गहाय एर्गतं गतो, I★४९७॥ तत्थ चिंतेतुमारो-उवसमो कातव्यो कोधादीण, अहं च कुद्धओ, विवेगो धणसयणस्स, ताहे तं सीसं असिं च एडेति, संवरो इंदिओ नोइंदिओ य, एवं झायति जाव तं लोहितगंधण कीडियाओ खाइतुमारद्धाओ, सो ताहिं जथा चालणी तथा कतो पादसिराहिं
Page #500
--------------------------------------------------------------------------
________________
चूर्णी
संक्षेपानवद्ययोः तपस्वि -- धर्मरुचय:
श्री 18 जाव सीसकरोडी ताव गताओ अड्डाइज्जेहिं राइदिएहिं कालं किच्चा सहस्सारे उववण्णो । आवश्यक
___संखेवो-चत्तारि बालतवस्सी सतसहस्से गंथे काउं जियसत्तुस्स उहिता, अम्ह सत्थाणि सुणेहि, तुमं पंचमो लोगपालो, तेण
| भणितं-केत्तियं ?, ते भणंति-चत्तारि संधिताओ सतसहस्साओ, सो भणति-एच्चिरेणं ममं रज्जं सीदति, एवं अद्धद्धं उसरंतं जाव उपोद्घात नियुक्ती
एकेको उ सिलोगो, तंपि णत्थि, ताहे चतुण्डंवि एगो सिलोगो-जिण्णे भोयणमत्तेओ, कविलो पाणिणं दया । विहस्सतीरविस्सासो,
पंचालो त्थीसु मद्दवं ॥१॥ एवं चेव इमं सामाइयं चोद्दसण्हं पुव्वाणं संखेवो। ॥४९८॥ अणवज्जे-वसंतपुरं नगरं, जितसत्तू राया, धारिणी देवी, तेसिं पुत्तो धम्मरुयी, सो राया थेरो जातो, अण्णदा ताव सो
पव्वइतुकामो धम्मरुइस्स रज्जं दातुमिच्छति, सो मातरं पुच्छति-कीस रज्जं पजहति ?, सा भणति-एतं संसारबंधणं, सो भणतिममवि न कज्जं, ताहे सह तेण पिता तावसो जातो, तत्थ अवमासाए गंडओ उग्घोसेति आसमे कल्लं अमावसातो पुप्फफलाणं संगहं करेह, कल्लं छिंदितुं न बट्टति, सो चिंतेति-जदि सव्वकालं न छिदेज्जा तो सुंदर होज्जा, अण्णदा साधू अमावासाए तावसासमस्स अदूरेण वोलेंति, ते धम्मरुती पेच्छति, ताहे भणति-भगवं! तुब्भं अणाउट्टी णत्थि तो अडविं जाह?, तेहि भणितं-अम्हं जावज्जीवमणाउट्टी, सो संभंतो चिंतउमारद्धो, साधुवि गता, जाति संभरिता, पत्तेगबुद्धो जातो।
सोऊण अणाउट्टीं। ८-१९६ ।। ८७७॥ अणंत-कम्मं तस्स भीतो अणवज्जं-अगरहितं धममुवगतो धम्मरुई । परिण्णाए इलापुत्तो, सो जथा हेट्ठा, परिजाणितूण जीवे०१८-१९७॥८७८॥ जाणणापरिण्णाए णाता पच्चक्खाणपरिणाए पच्चक्खाता सावज्जजोगकरणं परिजाणति से इलापुत्तो।
॥४९८॥
OMEOSROSAROKAR
Page #501
--------------------------------------------------------------------------
________________
प्रत्याख्याने तेतलीपुत्र:
श्री | इदाणिं पच्चकखाणे-तेतलिपुरं नगरं, कणगरहो राया, पउमावती देवी, राया भोगलाभो पुत्ते जाते २ वियंगेति, तेतलि | आवश्यक अमच्चो, कलारो मृसियारे सेट्ठी, तस्स धूता पोट्टिला, आगासतलए दिट्ठा, मग्गिता लद्धा य, अमच्च पउमावती य भणति-एग चूर्णी कुमारं किहवि सारक्ख, तो तव मम भिक्खाभायणं भविस्सति, मम उदरे पुत्तो, एतं रहिस्सग सारवेमो, संपत्तीय पोट्टिला य देवी उपोद्घात | य समं चेव पसूता, पोटिलाए दारिया देवीए दिण्णा, कुमारो पोटिलाए, संवकृति, कलाओय गेण्हति । अण्णदा पोट्टिला तेतलिस्स नियुक्तो
अणिट्ठा जाता, नामवि ण मेण्हति, अण्णदा पव्वइयाओ पुच्छति-अस्थ किंचि जाणह जेण अहं पिता होज्जा, ताओ भणति-अम्हं ॥४९९॥
द एतारिसं न वदृति, ताहे से धम्मो कहितो, सा य संवेगमावण्णा, आपुच्छति-पव्वयामित्ति, सो भणति-संबोहेज्जासि, ताए पडि
स्सुतं, सा सामण्णं कातूणं दियलोगं गता । सो राया मतो, ताहे तं कुमारं पउरस्स दंसेति रहस्सं च भिंदति, ताहे सो अभिसित्तो, ४| कुमारमाता भणति-सेतलिस्स सु? बडेज्जा, एतस्स पभावेण संसि जातो, तस्स णामं कणगाओ, ताहे सो सव्वगतो जातो, देवो
तं संबोहेति, न संबुज्झति, ताहे रायाणगं विप्परिणामेति, सो तं णो आढाति, वीधीएविन कोइ आढाति, बाहिरियावि परिसा दासपेसादिगा जाव अभंतरिगावि पुत्तसुण्हादिगा, एवं चेव वित्तपि न लभति, ताहे विसण्णो तालपुडगं विस खाति, न मरइ,
कंको असि खंधे नस्सति, सोवि न छिंदति, बेहासं करेंतस्स रज्जु छिण्णो, पच्छा पाहाणं गलए बंधिता अत्थाई पाणियं पविट्ठो, है तत्थवि थाहो जातो, ताहे तणकूडे अग्गि दातुं पविट्ठो, तत्थवि न डज्झति, ताहे अडविं पविसति, तत्थ पुरतो छिण्णगिरिसिहर
कंदरप्पवाते पिट्ठतो कंपमाणेव्व मेदिणितलं आकईतव्य पादवगणे विफोडेमाणेच अंबरतलं सव्वतमोरासिव्व पिंडिते पच्चक्खमिव दिसतं कर्तते भीमे भीमारवं करेंते महावारणे समुट्टिते, दोसु चखुनिवातेसु पयंडधणुजुत्तविप्पमुको पुंखमेत्तवसेसा धरणितलपवेसाणि
RECCACARAA
॥४९९।
Page #502
--------------------------------------------------------------------------
________________
श्री आवश्यक
चूर्णौ
उपोद्घात. निर्युक्तौ
॥५००॥
सराणि पतति, हुतवहजाला सहस्ससंकुलं समंततो पलित्तंव धगधगेति सव्वारण्णं, अइरुग्गतबालसूरगुंजद्ध पुंज निगरपगासं शियाति इंगालभूतं गिह, ताहे चिंतति-पोट्ठिला जदि मे नित्थारेज्जत्ति, एवं व्यासी-आउसो पोट्ठिला! आता आयणाहि, ततेणं सा पोडिला पंचवण्णाई सखिखिणीयाई जाव एवं वयासी - आउसो तेतलिपुत्ता ! एहि ता आदाणाहि, पुरतो छिण्णगिरिसिहरकंदरप्पवाते तं चैव जाव इंगालभूतं गिहं तं आउसो तेतलिपुत्ता ! कहिं वयामो, ततेणं से तेतली एवं वयासी-सद्धेतं खलु भो समणा वयंति, सद्धेयं खलु भो माहणा वयंति, अहमेगो असद्धेयं वदिस्सामि, एवं खलु अहं सह पुत्तेहिं अपुत्तो को मे तं सद्द हिस्सति, एवं सह मित्तेहिं० सह दारेहिं० सह वित्तेण०, सह परिग्गहेण सह दासेहिं जावदाणमाणसकारोवयारसंगहिते तेतलिपुत्तस्स सयणपरियणेवि तगं गते को मे तं स० १, एवं खलु तेतलिपुत्ते कणगज्झतेणं अवज्झातके को मे तं स० कालकमणीतिसत्थविसारदे तेतलिपुत्ते विसादं गतेति को मे तं सं० १, ततेणं तेतलिपुत्तेणं तालपुडे विसे खइते सेवि य पडिहतेत्ति को मे तं स० १, एवं असी वेहासे जले अग्गी जाव रण्णेवि पुरतो पवाते एमादि को मे तं सद्दहि ० १, जातिकुलरूवविणओवयारसालिणी पोट्टिला मुसिकारधूता मिच्छं विप्पडिवण्णा को मे तं सहहिस्सति १, ताहे पोट्टिला भणति एहि ता आदाणाहि भीतस्स खलु भो पव्वज्जा ताणं, आतुरस्य भेसज्जं किच्चं अभिउत्तस्स पच्चयकरणं संतस्स वाहणकिच्च महाजले वाहणकिच्चं माइस्स रहस्सकिच्चं उक्कंठितस्स देसगमणकिच्चं छुहि| तस्स भोयणकिच्चं पिवासितस्स पाणकिच्च सोहातुरस्स जुवतिकिच्चं परं अभियुंजितुकामस्स सहायकिच्चं खंतस्स दंतस्स गुत्तस्स जितेंदियस्स एत्तो एगमवि न भवति । सुदुर सुट्ट तष्णं तुमं तेतलिपुत्ता ! एवम आदाणाहित्तिकट्टु दोच्चपि तच्चपि एवं वयति, वयेत्ता जामेव० तामेव पडिगता । ततेणं तस्स अण्णं चिंतेमाणस्स सुद्देण परिणामेणं जाव जातिस्सरणे समुप्पण्णे एवं खलु अहं
प्रत्याख्याने तेतलीपुत्रः
॥५००॥
Page #503
--------------------------------------------------------------------------
________________
श्री
आवश्यक चूणौँ उपोद्घात नियुक्ती
पाजताण विहरितएचिकाइ दुखाई सतमेव अभिह सम निगते सब्धि सगाई कम्माई, एवम्
॥५०॥
AARॐॐRAS
जंबुद्दीवे दीवे महाविदेहे पुक्खलावतिमि पुडरीगिणीए महापउमे णाम राया होत्था, थेराणं अंतिके पव्वतिते सामाइयमादीयाई तेतलिसुतो| चोद्दस पुवाई अहिज्जित्ता बहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयसमाहिपत्त कालं किच्चा महा-
II दाहरणं | सुक्के कप्पे देवत्ताए उववण्णे, ततेणं ताओ चइत्ता इहेव जंबुद्दीवे भरहे तेतलिपुरे तेतलिस्स अमच्चस्स दारके जाते, त सेतं खलसूत्रस्पर्शिपुचि दिवाई सतमेव उवसंप्पज्जित्ताणं विहरित्तएत्तिक१ तहेव करेति करेत्ता जेणेघ पमदवणे तेणेव उ० २ असोगपादवस्स अहे ||
काद्याः सुहनिसन्ने, तत्थ अणुचिन्तेमाणस्स पुन्वाधीताई चोद्दस पुवाई सतमेव अभिसमण्णागताई, ततेणं से सुहेणं जाव केवली जाते, अथासाणहितेहिं देवेहिं महिमा कता, इमीसे कहाए लद्धटे कणगज्झए माताए समं निग्गते सव्विड्डीए, खामेति, धम्मे कहिते ४ सावगे जाते जाव पडितागते, भगवंपि तेतली अज्झयणं भासति जथा-कों के ठावेति?, णण्णत्थ सगाई कम्माई, एवमादि जहा रिसिभासितेसु, पच्छा सिद्ध, एवं तेण पच्चक्खाणेण समता कता सावज्जजोगा परिण्णाता। निरुत्तिदारं गतं । एवं च3 दारविही गतो । गता य उवग्यातनिज्मुत्ती॥
इयाणिं सुत्तफासियनिज्जुत्ती इच्छावेति, जा सुत्तं फुसति निज्जुत्ती सा सुत्तफासियनिज्जुत्ती भन्नति, असति य सुत्ते सा किं फुसतु ?, तेणं सुरी उच्चारेयव्वं पच्छा फुसिस्सति तेण सुत्त०, तं चैव भन्नति । तत्थ य सुत्ताणुगमस्स अवतारो, एत्थ य सुत्ताणुगमो | सुत्तालावगनिष्फनो निक्खवो सुत्तफासितनिज्जुत्ती य समयं गच्छंति, कह ?, जदा संथिता सव्वा उच्चारिता भवति तत्थ सो|॥५०१॥ सुत्ताणगमो, जो पदे छिदिऊण अत्थो भन्नति, जो पदं पदेण णामादीहिं निक्खिप्पति सो सुत्तालाबगनिप्फण्णो निक्लेवो, सो18 चेव जदा निज्जुत्तीए वित्थारिज्जति तदा सुत्तफासियनिज्जुत्ती, सुत्ते य अणुगते सुत्तालावगनिष्फनो निक्खेवो सुत्तफासिय-४
Page #504
--------------------------------------------------------------------------
________________
नमस्कार. उत्पन्नद्वारं
ECAUSAMA5%
2
नमस्कार निज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोक्कारपुच्वं भणति पुव्वगा इति सो चेव ताव भन्नइ, सो य इमेहिं व्याख्यायां लीएक्कारसदारेहिं अणुगतब्बो, तंजहा॥५०२॥
उप्पत्ती निक्खेवो०९-११८८७ तत्थ पढम दारं उप्पत्ती, उत्पाद उप्पत्ती, उत्पादनमुद्धृतिरित्यर्थः, तत्थ नमोकारो किं उप्पनोऽणुप्पनाचि, एत्थ नयेहिं मग्गणा, केइ उप्पन्न इच्छंति के अणुप्पन, नया य पुब्वभणिता सत्त णेगमादी मृलणया, तत्थाx &ाणेगमो अणेगविहो, तत्थ आदिणेगमस्स अणुप्पनो नो उप्पन्नो, कह ?, जहा-पंचत्थिकायाणि वा, एवं नमोकारोवि न कया
इनासी ३ ण एस ताव केणइ उप्पाइएत्तिकटु, जदावि भरहेरवएहि वोच्छिज्जति तदावि महाविदेहे अवोच्छित्ती, तम्हा अणुप्पन्नो, I सेसाणं णेगमाणं छण्डं च नयाणं विसुद्धाण उप्पनो कीरति, अविसुद्धाणं पुण आदिणेगमे चेव अवयारो, कह १, पन्नरससुवि कम्म
भूमीसु पुरिसादिभावं पडुच्च, जदि उप्पन्नो कहं उप्पन्नोत्ति, तिविहेण सामित्तण-समुत्थाणसामित्तेण वायणासामित्तेण लाद्धिठा सामित्तण, एत्थ को गयो के उप्पत्ति इच्छति ?, तत्थ जो पढमवज्जा णेगमा संगहो ववहारो य ते तिविहंपि उप्पत्ति इच्छति, लासमुट्ठाणं नाम संमं आयरियादीण उपस्थापनमित्यर्थः तेन, वायणाए वायणायरियणीसाए, जहा भगवता गोयमणसामी वायितो, मालद्धी जहा भविकस्स, अभविकस्स णत्थि, उवदेसमंतरेणावि भविकस्स किंचि निमित्तं लभ्रूण णमोकारावरणिज्जाणं कम्माणं | खयोवसमेण नमोकारलद्धी समुप्पज्जति, जहा सयंभुरमणसमुद्दे पडिमासीठया साहुसंठिया य मच्छा, पउमपत्तावि, सव्वाणिवि किर संठाणाणि अत्थि, मोत्तूण वलयं संठाणं, एरिसं णत्थि जीवस्सेति, ताणि संठाणाणि दह्ण कस्सति णमोकारलद्धी भवति, उज्जुमुतो पढम समुत्थाणं णेच्छति, किं कारणं , जतो से समुट्ठाणेवि सति वायणालद्धिमतरेण ण उप्पज्जति, तेण दुविह-वायणा
5454545
॥५०२॥
Page #505
--------------------------------------------------------------------------
________________
45645
नमस्कार व्याख्यायां
उत्पन्नद्वारे निक्षेपाः
द्रव्यनमस्कारे
॥५०३॥
द्रमका
ROCCORRECORNCE
सामित्तं लद्धिसामित्तं च, तिण्णि सद्दणया लद्धिमिच्छंति, जेण समुट्ठाणे वायणाए य विज्जमाणे अभविगस्स ण उप्पज्जति, लद्धिअभावात् । एवं उप्पण्णस्स वा अणुप्पण्णस्स वा दारं । णिक्वेवो स्थापना न्यास इत्यनान्तरं सो णिक्खेवो चतुविधो-णामणमोकारो०, णामट्ठवणा गताओ, दव्वणमोकारो जाणगसरीर० भविय० वतिरित्तो, दव्वणमुक्कारो दव्वणिमित्तं दव्वभूतो वा अणुवउत्तो वा जं करेति, अहवा णिण्हगादीणं, उग्घट्टओ वा दव्वणमोकारो, णिण्हगआदिग्गहणेणं बोडिगा आजीविगा य सूयिता । | तत्थ दब्वणमोकारे इमं उदाहरण- वसंतपुरं नगर, जियसत्तू राया, धारिणी देवी, तस्सहितो ओलोयण, दमगपासणं, अणुकंपा णदिसरिसत्ति रायाणो भणति देवी, रण्णा आणावितो, कतालंकारे दिण्णवत्थतेहिं उवणीतो, सो य कच्छूए-गहितेल्लओ तेल्लं लग्गाविज्जति, कालंतरेण रायाए से रज्जं दिण्णं, पेच्छति दंडभडभोइए देवयायतणपूयाओ करेमाणे, सो चिंतेति- अहं कस्स करेमि ?, रण्णो करेमि, आयतणं करेति, | तस्स देवीए पडिमा कता, पडिमापवेसे आणिताणि, पुच्छंति, साहति य, तुट्ठो सक्कारेति, तिसंझं अच्चेति, पडियरणं, तुट्टेण सव्व| हाणगाणि दिण्णाणि । अण्णदा राया दंडजत्तं गतो, सव्वंतेपुरहाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ णिरोहं असहमाणीओ तं चेव उवचरति, सो णेच्छति, भत्तं गुत्ताओ ण गेण्हंति, पच्छा सणयं पविट्ठो, विद्दाओ य, राया आगतो, सिटे विणासितो । रायत्थाणीओ तित्थकरो, अंतेपुरत्थाणीता छ काया अधवा संकादयो पदा, मा सेणियादीणवि दव्वणमोकारो भविस्सति, दमगत्थाणीया साधू, कच्छ्रुत्थाणीयं मिच्छत्तं, भासुरथाणीयं सम्मत्तं, विणिवाओ दंडो संसारो,एतस्स दव्वणमोकारो । भावणमोकारो जं उवजुत्तो सम्मद्दिट्टी करेति, तत्थ दिढतो तं चेव पसत्थं, तस्स सम्मदिहिस्स उवजुत्तस्स भावणमोक्कारो॥ एत्थ णयेहिं मग्गणा-णगमो
॥५०३॥
Page #506
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५०४॥
दव्वादि चउव्विपि इच्छति णिक्खेवं, संगहववहारा ठेवणावज्जं इच्छंति, उज्जुसुत्तो ठवणदव्ववज्जं इच्छति, तिण्णि सद्दणया भावाणिक्खेवं इच्छंति, सेसे तिण्णि णिक्खेवे च्छंति, तत्थ इमा णयगाथा- चउरोऽवि णेगमनया वबहारो संग हो ठवणवज्जं । उज्जुसत पढमचरिमे इच्छति भावं च सद्दणया ||९||५|| (न हारि०वृत्तौ) पदमिंदाणिं, पज्जवत इति पदं पाति वा तमर्थ पदं, तं पंचविधं पदं णामिकादि, जथा अणुयोगद्दारे, एत्थ कतरं पदं?, णामिकमाख्यातिकमौपसर्गिकं नैपातिकं मिश्रं चेति णमोक्कारो, णिवाइयपदं नम इति, अहवा अरहंताइस पंचसु णम इति, सो पुण णमोक्कारो कति पदाणि?, छ वा दस वा, तत्थ छप्पदाणिं णमो अरहंताणं सिद्धाणं आयरियाणं उवज्झायाणं सव्वसाधूणं, एते छप्पदा, इमाणि दूस पदाणि - णमो अरहंताणं, णमो सिद्धाणं एवं दस । दारं । इदाणिं पदार्थः, णम इति कोऽर्थः १, नमः पूजायां नम प्रहृत्वे, योऽस्य नमस्कारस्य प्रभुः कर्ता तस्य नमस्करणमित्युक्तं भवति, तस्य पुनः द्रव्यभावसंकोचने, एत्थ चतुभंगो दव्वं णाम एगे संकोचेति णो भावं, पढमे भंगे पालओ, बीए भंगे अणुत्तरा, ततिए संबो, चउत्थो सुण्णो, अहवा केवलं णम इति भासति । दारं ।
दाणिं परूवणा- साधु प्रकृष्टा प्रधाना प्रग़ता प्ररूपणा वर्णानां प्ररूपणा, सा य णमोक्कारस्स छहि य णवहि य पदेहिं कातव्या, तत्थ छहिं दारेहिं परूवणा इमा-किं णमोकारो ? कस्स णमोकारो ? केण वा णमोकारो ? कहिं वा णमोक्कारो ? केवचिरं णमोकारो १ कतिविहो णमोकारो ?, तत्थ किंशब्दः क्षेपप्रश्ननपुंसकव्यापारणेषु, तत्रेह प्रश्ने, किं णमोकारो, जीवो तप्परिणओ, जथा सामाइयं तहा सणयं सोदाहरणं विभासेज्जा, अण्णे भांति किं णमोकारो ? किं दव्यं णमोकारो खंधो गामो ?, दव्वं णमोकारो, णोखंधो गोगामो, दब्वं जीवो, खंधो पंच अत्थिकाया णमोक्कारेण भवंति, ण य तेसिं खंघाणं अत्यंतरभूतो तेण णोखंधोत्ति देस पडिसेहयति,
%জজ
निक्षेपेनयाः
॥ ५०४ ॥
Page #507
--------------------------------------------------------------------------
________________
नमस्कार चोद्दसविहो भूतग्गामो, ण य णमोकारो चोदससुवि, ण य तेसिं अत्यंतरभूतो तेण गोगामो णमोकारो । एत्थ णयमग्गणा तेहिं
नमस्कार व्याख्यायामा
शाचेव सत्तहि, तत्थ णेगमो संगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहितो ववहारे, तेण छहिं णएहिं मग्गिज्जति, प्ररूफ्णायां ॥५०५॥
संगहस्स एगस्स एगो णमोकारो, बहूर्णपि एगो णमोक्कारो, जेण संगहितपिडियत्थं संगहवयणं, जथा-एगोवि साली साली 1४ नयाः कस्य | बहुगावि साली साली चेव, एवमादि, ववहारस्स एगस्स एगो णमोक्कारो बहुगाणं बहुगा णमोकारा, उज्जुसुत्तस्स पत्तेयं जीवाणं , केनोतिद्वारे णमोकारो, जथा- चोद्दस पुव्वाणि एगस्सवि बहुगाणंपि, तिण्हं सद्दणयाणं णमोकारंपरिणतो जीवी णमोकारो, सेसाण अणुवयुतोवि होज्ज आगमतो । दारं । कस्स णमोकारो, कस्सेति षष्ठी विभक्तिः, सा च तत्त्वे उभयत्वेऽन्यत्वे, यथा- तैलस्य धारा शिलापुत्रकस्य सशरीरिणमित्येवमादि, अन्यत्वे यथा भिक्षोः पात्रं भिक्षोः वस्त्रमित्येवमादि, उभयतो यथा- देवदत्तस्य सकुंडलं | शिरः एवमादि, एवं नमस्कारः किमेकत्वे उभयत्वेऽन्यत्वे , एत्थ णया, तत्थ णेगमस्स बाहिरवत्थुमधिकिच्च अट्ठसु भंगसुस्याज्जीवस्य १ स्यादजीवस्य २ स्याज्जीवानां ३ स्यादजीवानां ४ स्याज्जीवस्य चाजीवस्य च ५ स्याज्जीवस्य चाजीवानां च ६ स्यादजीवस्य च जीवानां ७ स्याज्जीवानां स्यादजीवानां च ८, जीवस्य यथा-एकस्य साधोः, अजीवस्य यथा एकस्याः प्रतिमायाः, जीवाणं बहूर्ण साधूर्ण, अजीवाणं वहूर्ण पडिमाण, जीवस्य अजीवस्य सपडिमस्स साधूस्स, जीवस्य च अजीवानां एकस्य तीर्थकरस्य चक्रध्वजादीनां, जीवानां चाजीवस्य साधूर्ण पडिमाय, जीवाणं अजीवाणं च बहूणं सपडिमाणं साधणं, संगहस्य तहेव संगहववणं, * ॥५०५॥ बवहारस्स एगस्स एगो बहूणं बहुगा, उज्जुसुत्तस्स पत्तेयं पत्तेयं, तिण्हं सद्दणयाणं आत्मभावो, पडिवज्जमाणगं पडुच्च जीवस्स | च जीवाण वा, पुव्वपडिवण्णगं पडुच्च णियमा जीवाणं । दारं ।। केन नमस्कार इति तृतीया विभक्तिः यथा गिरिकेण काणामेघेण
GESCRASAAMACARAM
Page #508
--------------------------------------------------------------------------
________________
नमस्कार उग्घाडिनं नमः, केण णमोकारो लब्भति?, णाणावरणिज्जस्स दसणमोहणिज्जस्स य खयोवसमेणं लब्भति, तेसिं दुविहाणि फडव्याख्यायांत गाणि- देसघातीणि य देसं घातयति सव्वघातीणि सव्वं घातयति, तेहिं उदिण्णेहिं पच्छा अण्णाणि होति मिच्छादिट्ठी य, कदा तु कस्मिन् पुण लब्भति ?. सव्वघातीहिं निरवसेसेहिं उग्घाडितेहिं देसघातीहिं अणतेहिं भागेहिं उग्घाडितेहिं समये २ अणंतगुणविसोधीए
कियच्चिर ॥५०६॥ विसुज्झमाणस्स २ पढम णकारलंभो भवति, एवं णमोक्कारस्सवि, एवं सेसाणवि अक्खराण । दारं॥ कस्मिन्नमस्कार इति सप्तमी
मिति
द्वाराणि विभक्तिर्भवति, सा च एकत्वे अन्यत्वे उभयत्वे, एकत्वे जीवे ज्ञानं जीवे दर्शनं, अन्यत्वे कुंडे बदराणि, उभयत्वे गृहे स्घृणा आत्मभावे च, एवं नमस्कारः किमेकत्व अन्यत्वे उभयत्वे ?, अत्र णया-णेगमो बाहिरवत्थुमाभकिच्चा अट्ठवि भंगे इच्छति स्याज्जीवे स्यादजीवे एवं सण्णिहाणेण अट्ठवि, संगहस्स जीवे णमोकारो जीवेसुवि णमोकारो, तहेव संगवयणं सालिदिटुंता, ववहारस्सवि तहेव-एगजीवे एगो णमोकारो बहुसु जीवेसु बहवे, ‘उज्जुसुतस्स सव्वेसुवि णमोकारेसु पत्तेगं णमोकारो, तिण्हं सद्दणयाणं पुब्वं एगो णमोकारो, बहवेसु जीवेसु पडिक्ज्जमाणगे पडच्च जीवे वा जीवेसु वा उवउत्तेसु, सेसाणं अणुवउत्तेऽवि होज्जादारं। इदार्णि केचिरं कालं णमोकारोत्ति,, एगस्स जीवस्स उवओगं पडुच्च जहण्णुक्कोसहिं अंतोमुहुर्त, उक्कोसेणं छावहिसागरोवमाहिया,विजयादिसु दोबारा उववज्जतित्ति, णाणाजीवाणं उवओगं पडुच्च जहण्णुक्कोसं अंतोमुहुत्तं, लद्धिं पडुच्च सम्बद्धा, एत्थ णया-अप्पितश्चानर्पितश्च, मनुष्ये नमस्कार इति अर्पितः, अनित्यः, अनर्पितो नित्यः, यथा सुवर्ण अंगुलेयकत्वेन अर्पितमनित्यं सुवर्णत्वेनानर्पिते नित्यमेवमादि । इदाणिं कतिविहो णमुकारो ?, अरहंतादि पंचविधो, छप्पदा परूवणा गता । इदाणिं णवपदा | ॥५०६॥ परूवणा-संतपयपरूवणा दव्बप्पमाणं खेत्तं फुसणा कालो अंतरं भागं भावे अप्पबहुगंति, सदिति सद्भूतं, संतस्स पदस्स परू
SOCISANKARRAca
FOREPARASIYA
Page #509
--------------------------------------------------------------------------
________________
P49-मार
नमस्कार
वणा संतपदपरूवणा, संतपदपरूवणाए कि णमोकारो अस्थि णत्थि', कुतः संदेह , इह द्विविधमाभिधानं भवति- सतां, यथा- नवषटपंचव्याख्यायां
जीवादीनां, असता, यथा-शशविषाणादीनां, अतो नः संशयः, भण्णति-णियमा अस्थि, जदि अस्थि तो कह होज्जा, तत्थ सोचतुष्पदा ॥५०७॥ ४ इमेसु ठाणेसु मग्गिज्जति, गतिमादीसु
प्ररूपणा | गति इंदिए य काए॥९-१०॥ १४ ॥ जाव चरिमोत्ति, जहा णदीए आभिणिबोधितणाणे तथा इहपिश दब्बप्पमाणI मिदाणि- णमोकारपडिवण्णया जीवा केत्तिया होज्जा, जावतिया मुहमस्स खेत्तपलिओवमस्स असंखेज्जतिभागे आकासपदेसा एवतिया णमोक्कारपडिवण्णया जीवा, २ दारं । खेत्तओ हेट्ठा लोगस्स सत्तभागो, उवापि सत्तभागा, जेसु ओगाढा ३। जथा खेत्तं तथा फुसणावि, णाणत्वं चरिमंतेसुवि जे पदेसा तेवि पुट्ठा, जथा एगो धम्मपदेसो आगासपदेसेहिं णियमा सत्तहिं ४ कालतो जथा
छप्पदपरूवणताए ५। अंतरं एग जीवं पडुच्च जहणेणं अंतोमुहुत्तं उक्कोसेण देसूर्ण अद्धपोग्गलपरियट्ट, णाणाजीवे पडुच्च णत्थि द अंतरं, दारं ६। कस्मिन् भावे नमस्कारो, खयोवसमिए भावे णमोकारो, जम्हा सव्वसुतं खयोवसमियति, अण्णे पुण भणीत
उवसमिए वा खइए वा खयोवसमिए वा, खइए जथा- सेणियादणिं, उवसामिए जथा अणागाराणं, खयोवसमिए जथा अस्मदादीनामिति दारं ७। णमोक्कारपडिवण्णगा जीवा सेसगजीवाणं कतिभागे होज्जा?, अणंतभागे, दारं दा अप्पाबहुं, एतेसि पडिवण्णगाणं जीवाणं अपडिवण्णगाण य कतरे०, सव्वत्थोवा णमोक्कारपडिवष्णगा अपडिवण्णगा अणंतगुणा, एसा णवपदा सम्मत्ता । * ॥५०७॥
अहवा चसद्दसूइया पंचविधा परूवणा, तंजथा- आरोवणा भयणा पुच्छणा दावणा णिज्जवणा य, तत्थ आरोवणा- किंIDI जीवो णमोक्कारो' णमोक्कारो जीवो', आरोवणा गता, भयणा- जीवः स्यानमस्कारो स्यादनमस्कारो, नमस्कारो नियमा
ॐॐॐॐॐ
Page #510
--------------------------------------------------------------------------
________________
नमस्कार जीवो, खतिरवनस्पतिवत् । पुच्छणा दावणा णिज्जवणा य एगट्ठा वच्चंति, पुच्छणा कतरे खाइ मि जीवे णमोक्कारे ?, एस नमस्कार व्याख्यायात पुच्छा, दावणा णमोक्कारपरिणते जीवे णमोक्कारे, एस दावणा, णिज्जावणा एस खाई से णमोकारपरिणते जीवे णमोकारे।
से पंचवस्तूनि है अहवा चउव्विधा मग्गणा, तीए इमो दिट्ठतो ताव भण्णति, चउब्विहं पुण मग्गणं भणिहिति, तत्थ दिद्रुतो-घडोणोघडो ॥५०८॥
18 अघडो णोअघडो, संपुण्णो घडो, तस्सेव देसो णोघडो, घडवतिरित्तं दव्वं अघडो, णोअघडो घडदेसो, तद्व्यतिरिक्त च अण्णं दव्वं, द एवं णमोकारस्सवि चतुविधा मग्गणा, णमोकारो णोणमोकारे अणमोकारे णोअणमोकारो, णमोकारोत्ति णमोकारपरिणतो जीवो
घेप्पति, णोणमोकारोत्ति तस्स देसपदेसा, अणमोकारेत्ति णमोक्कारपरिणतजीववतिरित्त अण्णदव्वं, णोअणमोकारोत्ति णमोकार
परिणतस्स देसपदेसा तव्वतिरित्तं च अण्ण दव्वं दव्वाणि च । एत्थ भएहिं मग्गणा-णेगमो तहेव, संगहस्स एते चत्तारिवि भंगा है संगहवयणेणं, ववहारस्स णमोक्कारपरिणतो जीवो णमोकारो, जीवो वा णमोकारो, बीतीभंग एगस्स देसपदेसा बहगाणं च देसप
देसा णोणमोकारो,[णोअणमोकारो], ततिए अणमोकारो अणमोकारपरिणतो जीवो अणमोकारपरिणता वा जीवा तव्वतिरित्तं वा दवाणि विभासेज्जा, चउत्थे णमोकारपरिणतस्स जीवस्स देसपदेसा णोअणमोकारो जीवाणं वा देसपदेसा णोअणमोकारो तव्व-13 तिरित्तं दव्वं च दब्वाणि य घेप्पंति, उज्जुसुत्तस्स णमोकारोत्ति णमोक्कारपरिणताणं जीवाणं पत्तेयं एगेगं णमोकारं इच्छिज्जति, णोणमोकारोत्ति तेसिं देसपदेसा, अणमोकारेत्ति अण्णे जीवा दवा य, णोअणमोकारेति णमोकारप० जविस्स जे देसपदेसा अण्णं च
५०८॥ दव्वं दब्बाणि वा, तिण्हं सद्दणयाणं सम्मद्दिट्ठी जीवो भावतो णमोकारे उवउत्ते, तेहिं चेव चउहिं भंगेहिं णमोकारो णोणमोकारो | अणमोकारो णोअणमोकारो, अहवा एते दोवि णवपदा भवंति । परूवणत्ति गतं ।
BARSANERSAASAR
Page #511
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५०९॥
एवं परूवितस्स णमोक्कारस्स वत्थू, तत्थ वत्थू अरहो भायणं जोग्गो गतति वा एग उच्यते, वत्थू अरहंतादी, कहं ते वत्थू, जेणं तेसु कारणमायतं, हेतुर्निमित्तं कारणमेकोऽर्थः किं च तेसु कारणं?, मग्गोपदेसका अरहंता, सिद्धा एतंमग्गं अविग्घेण संपत्ता, जं णत्थि अण्णेसिं तेण गुणेण अधिगत्ति अरिहा, आयारं उवदिसति पंचविहं, उवज्झाया विणयंति, पंचविहो आयारो, साधुणो संजमट्ठितस्स सहायकिच्चे करेंति, इहलोकिकेण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा । इदाणि पत्तेयं पत्तेयं वित्थारेण गुणा उवदंसिज्र्ज्जति । अरहंताणं ता वित्थरेण गुणकित्तणं कीरति, तत्थ दारगाथाअडवीए देसियत्तं तहेव णिज्जामकं समुद्दमि । छक्कायरक्खणट्ठा महगोवा तेण वुच्चति ।। ९ ।। २३ ।। ९०४ ॥
तत्थ कहं अडवीए देसियत्तं कतं ?, तत्थ अडवी दुविहा- दव्वाडवी भावअडवी य, तत्थ दव्वओ अडवीए उदाहरणं-वसंतपुरे धण्णो सत्थवाहो, णेव्वुतिनगरं गंतुकामो घोसणं जथा मंदिफलणांते, सो तेसि मिलियाणं पंथगुणे कहेति एगो पंथो उज्जुओ एगो पंथो को, जो सो वंको तेण पुण सुहंसुहेण गंमति संतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य कारणाणि परिहरितव्वाई, चिरेण पुण पाविज्जति, अवसाणे य सो चेव ओतरितव्वो, जो पुण उज्जुओ तेण लहुं गम्मति, दुक्खं च सहितव्वं, जतो तत्थ बहवे मंदिफला णाम रुक्खा किण्हा किण्होभासा जाव णिकुरुम्बभूता पत्तिया पुफिया फलिता हरिता जाव सिरीए अतीव २ उवसोभेमाणा २ चिट्ठति, तं जे णं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि वा कंदाणि वा जाव बीयाणि आहारेति तासु वा विसमति तस्स णं आवाते मद्दए भवति, ततो पच्छा परिणममाणे परिणममाणे अट्टवसट्टे अकाले चैव जीविताओ ववरोविज्जति, अण्णे य रुक्खे जो तेसिं वातेणवि छित्तो सोवि मरति, अण्णे परिसडित पण्णत्ता, तेसिं छाहीए अच्छितव्वं,
अढव्यां देशकत्वं
॥५०९ ॥
Page #512
--------------------------------------------------------------------------
________________
नमस्कार
व्याख्याया
॥५१०॥
फलाणि य विवण्णाणि आवातविरसाणि विवायसुहावयाणि पाणियाणि य महिता कुट्ठिता विणट्टा गिद्धखारकडुयअंबराणि, भूमीओ य णिण्णुण्णतविसमाओ तासु सुवितव्वं, सत्थिया खर्णपि ण मोचव्वा, कालतो दिवसं गम्मति, रत्तीएवि ततिए यामे णिद्दामोक्खं कासूण पुणोवि वहितव्वं, जतो छिण्णावाता दूरद्धाणा बहुपच्चवाया य अडवी, भावतो सीयाणि य उसिणाणि य छुहा मारा सावयभयाणि य अवरोप्परो य संणिरोहो सहितव्वो, जो सो वंको तेणवि वच्चंताणं केति रुक्खा परिहरितव्वा अण्णाणि जाणि पव्वाणि चिरेण पाविज्जंति, अवसाणे सो चेव ओतरितब्बो, मणोहररूवधारिणो मधुरवयणा य एत्थ मग्गतहिता बहवे पुरिसा हक्कारेंति तेसिं ण सोतव्वं, दुरंतो य पावो दवग्गी अप्पमत्तेर्हि उल्हवेयच्वो अणोल्हविज्जतो य णियमेण डहति, पुणो य दुग्गुच्चपब्बओ उबउत्तेहिं चैव लंघेतव्यो, अलंघणे णियमा मरिज्जति, पुणो महतिअतिगुदिलगब्बरा वंसकुडंगी सिग्धं लंघेतव्वा, तमि ठिताणं बहुदोसा, ततो य बहुगो खड्डो, तस्समीचे मणोरहो णाम बंभणो णिच्चं सणिहितो अच्छति, सो भणति-मणागं पूरेह एतन्ति, तस्स ण सोतव्यं, सो ण पूरेतव्वो, सो हु पूरिज्जमाणो महल्लतरो भवति, पंथातो य भज्जिज्जति, फलाणि य एत्थ दिव्वाणि पंचपगाराणि णेत्तादिसुहकारगाणि मणापि नो पेक्खितव्वाणि ण भोत्तव्वाणि, बावीसं च एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तेचि णं ण गणतव्वा, भत्तपाणं च णत्थि, विभागतो विरसं दुल्लभंति, अपदाणगं च ण कातव्वं, अणवरतं च गंतव्यं, ( रत्ती एवि दोणि जामा सुवियन्वं, सेसदुगं च गंतव्यमेव) एवं च गच्छंतेहिं देवाणुप्पिया ! खप्पामेव लंघिज्जति, लंघित्ता य तमेगंतदोगच्चवज्जितं तं पसत्थं सिवपुर पाविज्जति, तत्थ य पुणो ण होति कोति किलसत्ति, ततो तत्थ केइ तेणं समं पयट्टा जे उज्जुग पधाविता, अण्णे पुण इतरेण, ततो सो पसत्थि दिवसे उच्चलिता, पुरतो वच्चतो मग्गं आहणति,
अढव्यां देशकत्वं
॥५१०॥
Page #513
--------------------------------------------------------------------------
________________
१
काराला सिलासु रुक्खेसु य अक्खराणि लिहति, पंथस्स दोसगुणे, एत्तियं गतं एत्तियं सेसीत विभासा, एवं जे तस्स णिदेसे पट्टित्ता ते तेण तानिर्याव्याख्या
समं अचिरण तं परं गता, जेवि लिहिताणुसारेण सम्म गच्छंति तेवि पावेंति, जे ण पट्टिया ण वा वहति छायादिपडिसविणो तेण मकत्व ॥५११॥ पत्ता ण वा पावेंति । गतो य एस दब्वमग्गोवदेसगो, एस दिटुंतो, एवं भावमग्गोवदेसगा, सत्थवाहत्थाणीया अरहंता उग्घोसण-ट्रा
स्थाणीया धम्मकहा पिंडियत्थाणिया जीवा अडवित्थाणिओ संसारो उज्जुग्गो साधुमग्गोवंको सावगमग्गो पप्पपुरत्थाणीओ मोक्खो मणोहररुक्खच्छायात्थाणीओ थीगाइसंसचवसहीओ पडिसडियादिथाणीयाओ अणवज्जवसहीओ अण्णरुक्खच्छायाथाणीयाओवि अंगणाओ विवण्णअरसविरसफलथाणीया फासुएसणिज्जा आहारा कुहियथाणीयाणि फासुएसणिज्जाणि पाणियाणि णिन्नुण्णयादिभूमियाथाणीयाओ वसहिभूभाओ सत्थियत्थाणीया साधु वहियब्वथाणीयं दिवसं सव्वं पढितव्यं भिक्खाणीहारपडिलेहवज्जंततिए जामे णिद्दामोक्खो सीतोसिणादिसहणथाणीयो पबज्जाकिलेसो मग्गतडत्थहक्कारणपुरिसत्थाणीया पासत्थकुतित्थियादी अकल्लाणमित्ता दवग्गादित्थाणीया कोहादयो कसाया फलथाणीया विसया पिसायथाणीया बावीसं परिसहा भत्तपाणिएसणिज्जा अपयाणगत्थाणीओ णिच्चुज्जमो पत्ताणं मोक्खसुहति । तत्थ य तं पुरं गंतुकामो जणो उवदेसदाणादिणा परमोवगारी सत्थवा| हेत्ति परमविणएणं तस्स णिद्देसे वट्टति बहु मण्णति य, एवमादिविभासा। एवं मोक्खत्थीहिं भगवं विभासा । एत्थ गाथाओ
संसाराडवीए०॥९-२३ ॥९०९॥ सम्मईसण ।। ९-२४ ॥ ९१०॥ सम्मत्तण दिट्ठो णाणण णाओ, अक्खरत्थाणी- ॥५१॥ छायाणि चोद्दस पुन्वाणि, चरणकरणेण पहतो महापहो जातो सो व्याणपथो । चरणकरणाणि पुण- वयसमणधम्मसंजमवेयावच्चं इच बंभगुत्तीओ । णाणादितियं तवकोहणिग्गहादी चरणमेतं ॥शा पिंडविसोधी समिती भावण पडिमा य इंदियणिरोहो । पडिले
ARSHRSHASKARNERARIES
MCN
Page #514
--------------------------------------------------------------------------
________________
नमस्कार
हण गुत्तीओ अभिग्गहा चेव करणं तु ॥ २॥ तेण कारणेण तित्थकरा महासत्थवाहा जेण वहवे जीवा संसाराडवीए खज्जमाणे य महागोपत्वं व्याख्यायां
लुप्पमाणे य सुहंसुहेण णेव्वाणपट्टणं पावेति । ॥५१२॥ ___इदार्णि निज्जामगा, ते य दुविहा-दव्वणिज्जामगा भावणिज्जामगा य, तत्थ दव्वणिज्जामए उदाहरणं तहेव घोसणयं हा विभासा, तहेव भावणिज्जामएणं उवसंहारोवि ।
मिच्छत्तकालियावात०९-७१९१३॥ एत्थ वाता अट्ठ वण्णेतव्वा, तंजहा--पादीणवाते दाहिणवाते पदीणवाते उत्तरवाते, जो उत्तरपुरच्छिमेणं सो सत्तासुतो, दाहिणपुव्वेणं तुंगारो, दाहिणअवरेणं वीतावो, अवरुत्तरेण गज्जहो, एवं एते अट्ठ वाता। अण्णे वि| दिसासु अट्ठ चेव, तत्थ उत्तरपुव्वेण दोण्णि, तंजथा उत्तरसत्तासुओ पुरत्थिमसत्तासुओ य, इयरीएवि दोण्णि-पुरत्थिमतुंगारो दाहिण-12
तुंगारो य, अवरदाहिणे दाहिणवितावो अवरवीतावो य, अवरुत्तरे अवरगज्जभो उत्तरगज्जभो य, एते सोलस वाता॥ तत्थ जहा | | जलहिंमि कालियावातरहिते, कालियो नाम णणुकूलो, गज्जमाणुकूलवाते णिउणणिज्जामगसहितो णिच्छिद्दपोतो जदिच्छितं पट्टणं है।
पावेति, एवं मिच्छत्तकालियावातविरहिते सम्मत्तगज्जभपवाते णिज्जामगरयणअमूढमणमतिकण्णधारासहितो जीवो पोतो एगसमएण | सिद्धिवसहिपट्टण पावतित्ति । एत्थ-णिज्जामगरयणाणं०।९-२८-९१४। तेण कारणेण अरहंता महाणिज्जाममा तहेव विभासा । | इदाणिं महागोवत्तिबुच्चंति, तत्थ दव्वगोवा गावीण जाणति, जहिं गुणा हवंति तहिं गति, एवं भावगोवा जाणंति, छज्जीव- ॥५१२॥ Pणिकाया जथ रक्खिज्जति तथा उवदिसंति, जेण सारक्खति संगोवेति णेब्वाणवाडगं च पावेति तेण महागोवा । एत्थ गाथा
AAAAAAAAAESS
CONSHASॐॐ
Page #515
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५१३॥
पार्लेति जधा० ।। ९-२९ ।। ९१५ ।। जीवणिकाया० ।। ९-३० ।। ९१६ || अहवा जथा उवासगदसासु सद्दालपुत्तगोसालाणं, तंजथा- भगवं महामाहणे जण्णं उप्पण्णणाणदंसणधरे जण्णं तीतपच्चुप्पण्णमणागतभावजाणगे जं णं सदेवमजुवासुरस्त लोगस्स अच्चणिज्जे जण्णं तच्चकम्मसंपयासंपउत्ते तं णं एवं बुच्चति--भगवं महामाहणे, तहा सामी महागोवो, जण्णं संसाराडवीए मिच्छत्तनाणमोहितपहाए बहवे जीवे णस्समाणे विणस्समाणे खेज्जमाणे लुप्पमाणे धम्मितं डंडे गहाय सारक्खमाणे संगोवेमाणे अणुपालेमाणे अणुकंपमाणे णेव्वाणमहावाडं पावेति तं णं महागोवेत्ति । तथा भगवं धम्मकही, जण्णं महतिमहालयंसि | संसारंसि बहवे जीवा णस्समाणे खेज्जमाणे पिज्जमाणे उम्मग्गपडिवण्णे सप्पहविणडे मिच्छत्तमलाभिभूते अट्ठविहकम्मतमपडल पडोच्छष्णे बहूहिं अट्ठेहिं वा हेतूहि य कारणेहि य वागरणेहि य चतुरंतातो संसारकंतारातो साहत्थु णित्थारेति तं णं भगवं महाधम्मकही । तहा भगवं महासत्थवाहे, जं णं भगवं महतिमहालयंसि संसारकंतारंसि बहवे जीवे णस्समाणे जाव लुप्पमाणे जाव विलुप्पमाणे धम्ममरणं वाहणेणं धम्मियं पत्थाणं देच्चा सारक्खमाणे संगोवेमाणे णिव्वाणमहापट्टणं साहत्थि पावेति तष्णं महासत्थवाहे । तहा भगवं महासंजत्तिए, जं णं महत्तमहालयंसि संसारसागरंसि बहवे जीवे णस्समाणे जाव विलुप्पमाणे णिवज्जमाणे उप्पियमाणे परिप्यवमाणे उम्मग्गपडिवण्णे धम्ममइयाए णावाए सारक्खमाणे सुहंसुहेणं णेव्वाणमहातीरं साहत्थि पावेति तं महासंजत्तए इच्चादि-
ता उवगारित्तणतो ० । ।। ९-३१ ।। ९१७ ।। णिगमणं । अहवा इमाणि कारणाणि जेहिं तेहिं अरिहा णमोक्कारस्सगोसा० ॥ ९-३२ ।। ९१८ ।। तत्थ रागेो ताव 'रेंज रागे' रज्जंते तेन तस्मिन् वेति रागः, स य दुविहो- दव्व
महागोपत्वं
॥५१३॥
Page #516
--------------------------------------------------------------------------
________________
निक्षेपार
नमस्कार का रामो य भावरागो य, दव्वरागो दुविहो- कम्मदव्वरागो य णोकम्मदव्वरागो य, कम्मदव्वरागो रागवेदणीय कंमं बध्धं ण ताव 31 रागव्याख्यायां है
| उदिज्जति, णोकम्मदव्वरागो दुविहो- पयोगरागो वीससारागो य, तंजहा- तत्थ प्रयोग उपाय इत्यनान्तरं, सो य कुसुंभरागो ॥५१४॥
लक्खारागो हालिद्दरागो एवमादि विभासा, विससारागो संझाअब्भरुक्खादि विभासा, भावरागो रागवेदणीयं कम उदिणं जाए वेलाए वेदेति, सो तिविहो-दिद्विरागो विसयरागो सिणेहरागो, दिद्विरागो-असियसयं किरियाण अकिरियवादीणमाहु चुलसीती । अण्णाणिय सत्तट्ठी वेणइयाण च बत्तीस ॥१॥ स्वकीयायां दृष्टौ रक्ता घेते, यतो-जिणवयणवाहिरमतिमूढा णियदरिसणाणुरागेण । सव्वण्णुकहितमेते मोक्खपहं ण प्पवज्जति ॥ १॥ विसयरागो णाम यो यस्मिन् शब्दाचे विपये रक्तः २ सिणहरागो नाम यो यस्मिन् भावे मूञ्छितो, तत्थ सिणेहरागे उदाहरणं
खितिपतिट्ठियं णगरं, तत्थ दो भाउगा- अरहण्णओ अरहमित्तो य, महन्तस्स भारिया खुङलए रत्ता, अब्भत्थेति, सा बहुसो 31 उवसग्गेति, भणति- किं ण पेच्छसि भाउत में?, ताहे विसेण मारेता भणति इत्थं- संपर्य इच्छ, सो तेण णिब्वेदेणं पव्वइतो, साधू | जातो, सा अट्टवसट्टा मरित्ता सुणगी जाता, साधुणो य तं गामं गता, सुणियाए दिट्ठो, ताहे तस्स मग्गामग्गि सा उवसग्गेति, रत्तिं णट्टो, तत्थ मया मक्कडी जाता अडवीए, तेवि कम्मधम्मसंजोगणं तीए अडवीए मझेण वच्चंति, तीए दिट्ठो, ताहे कंठे लग्गा, तत्थवि किलेसेण पलातो, तत्थ मता जक्षिणी जाता, तं ओधिणा पेच्छति सा, तत्थ छिद्दाणि मग्गति, सो अप्पमत्तो,
॥५१४॥ | सा छिद्द ण लभति, सा सव्वादरेण तस्स छिदं मग्गति, एवं च जाति कालो, तस्स य जे सरिसव्वया समणा ते हसितूणं तरुणाल भणति- धण्णोसि अरहमित्ता! जसि पिओ सुणयमक्कडाणं च । सोभग्गस्स पडागो तुमे हितो जीवलोगस्स ॥१॥ अण्णदा सो|
SHESARICRORESAMACRECOCAL
Page #517
--------------------------------------------------------------------------
________________
नमस्कार है साधू विवरयं उत्तरति, तत्थ य पादविक्खंभं पाणिय, तेण पादो पसारितो गतिभेदेणं, तत्थ य देवयाए छिदं लभिऊणं उरू छिण्णो, व्याख्यायां
स्नेहरागे सो भणति-मिच्छादुक्कडं मा आउक्काए पडितो भोज्जत्ति, अण्णाए सम्मदिट्टियाए दिट्ठा, सा धाडिता, तहेव सप्पदेसो लइतो,
अरहन्नकहरूढो य देवतापभावेणं, अण्णे भणंति-भिक्खाए गतस्स अण्णं गामं गतस्स ताए वंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंथे ॥५१५॥
दृष्टान्तः तलाए हाति, अण्णेहिं दिट्ठो, तेहिं गुरूणं सिट्ठ, आवस्सए आलोएहि अज्जोत्ति भणितो, सो उवउचो मुहणंतगादि, भणति| न संभरति खमासमणो, तेहिं पडिभाणिओ भणति-णस्थित्ति, आयरिया अणुवद्वितस्स पायाच्छत्तं ण देंति, सो चिंतेति-किं किं वेत्ति, सा उवसंता, साहति य-मए कतंति, साविगा जाता, आदितो आरब्भ परिकहेति ।। एस तिविहोवि अप्पसत्थो, तस्स अप्पसत्थस्स इमा णिरुत्ती-रज्जति असुतिकलिमलकुणिमाणिद्वेसु पाणिणो जेणं । रागोत्ति तेण भण्णति जे रज्जति तत्थ रागत्थो ॥१॥ पसत्थो रागो-अरहतेसु आयरिएसु सुस्सुतबहुस्सुते या पवयणे एवमादि, अह रागो किं वद्दति ?, आयरिया आह-कहिवि वट्टति, उक्तं च-18 पुणस्सासवहेतू अणुकंपासुद्धए बहिययोगो । विवरीतो पावस्सति आसवहेतू वियाणाहि ॥१॥ दिट्ठतो अगडखणएणं, जदिवि अजुत्तं किंचि पसत्थरागणिमित्तं पुण्णं बंधति तंपि अगडखणणदिट्ठतेणं सव्वं विसोहेति, जथा लित्ते(चित्तं) तत्थेव धावेति, अर
हंतेसु य रागो रागो साधूसु बंभयारीसु। एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥ जेहिं एवंविहो संसारपकडओ रागो है णामितो ते अरिहा ॥ इदाणिं द्वेषः, 'दुष वैकृत्ये 'द्विष अप्रीतौ वा सो दुविधो-दव्वदोसो भावदोसो य, दव्वदोसो दुविधो, कम्म- ॥५१५॥
दव्वदोसो पोकम्मदव्वदोसो य, कम्मदव्वदोसो दोसवेदणिज्जं कम्मं बळूण ताव उदयं देति सो कम्मदव्वदोसो, णोकम्मदव्वदोसो | दुढं बिलं दुट्ठा रुगा दुट्ठा छुधा एवमादि, भावदोसो दोसवेदणिज्ज उदिण्णगं, तस्स इमाणि णिरुत्ताणि-हितकज्जसुगइमग्गं दुसओ
**SASSASSASARX
Page #518
--------------------------------------------------------------------------
________________
नमस्कार 181 णाणाइआअधम्मस्स । दोसो सो णादब्वो सव्वासुभमूलकम्मं तो ॥१॥ जो सो असंतिकरणो अणुवसमो घातओ असंपत्ती ।। व्याख्यायो दादोसो सो गायब्बो, कोधो माणो य से भेदा ॥२॥ दसेती दुसयती जम्हि य दुसज्जितित्ति पुण दोसो। अहवा संसारसुहस्सल
धर्मरुचिदूसओ भण्णती दोसो ॥३॥ एसो अपसत्थो दोसो, पसत्थो दोसो अण्णाणं अविरती मिच्छत्तं च दूसेति, संसारं विसए य जं
दृष्टान्तः ॥५१६॥
द्विषति । तत्थ अपसत्थदोसे उदाहरणं___णंदो णाविओ, गंगाए लोग उत्तारेति, तत्थ य धम्मरुयी णाम अणगारो एति, सोवि णावाए उत्तिण्णो, जणो मोल्लं दातूण, |गतो, साधू रुद्धो, फिडिया भिक्खावेला, तथावि ण विसज्जेति, सो वालुयाए उण्हे छुहाइओ तिसाइओ य रुट्ठो, तेण रुद्वेण जोइओ, सोवि दिट्ठीविसलद्धिओ, रुद्रुण जोइओ मतो एगाए · सभाए घरकोइलो जातो, सोवि किर एवं केणवि कहिंचि रोसियओ, सो साधू विहरतो तं गामं गतो, भिक्ख समुद्दाणेत्ता तं सभं गतो, भोत्तुमारद्धो, तेण दिट्ठो, सो तं पेच्छंतो चव आसुरुत्तो, साधू | भोत्तुमारद्धो, सो तस्स उवरिं कयार पाडेति, साधू अण्णपासं गतो, तत्थवि एवं चेव करेति, सो साधू कहिंचिवि ओवास ण | लभति, सो तं रुट्ठो पलोएति- को रे एस णाविगणंदमंगुलोत्ति दड्डो, जत्थ समुद्दे गंगा पविसति तत्थ वच्छरे २ अण्णेण मग्गेण
वहति, चिराणगा जा सा सा मतगंगा भण्णति, तत्थ हंसो जातो, सोवि माहमासे सत्येण समं पाभातियं जाति, तेण दिट्ठो,* का पाणियस्स पक्खे भरितण सिंचति, तत्थवि उद्दविओ, पच्छा सीहो अंजणपब्बते जातो, सोवि सत्येण समं तं पदेस वितीवयति. सीहो तं साधु दठ्ठण उद्वितो, सत्थो भिज्जति, सोवि साधु ण मुंचति, तत्थवि दद्धो सतो वणारसीए बडुओ जातो, तत्थवि तं&
॥५१६॥ | साधु भिक्खं हिंडतं अण्णेहिं चेडरूवेहिं समं भणति, धूलिं च छुभति, रुद्वेण दड्डो, तत्थेव राया जातो, जाति सरति, सव्वाओ
गति, विओ, पच्छा सी चति, तत्या, तत्थेव रा
Page #519
--------------------------------------------------------------------------
________________
5
धरुचिदृष्टान्तः
राणा पासे आगतो पद्धति मे दिष्णो ॥१॥ राया आअह भणति जथासुहंसो
नमस्कार !
तिरियजातीओ असुभाओ संभरति, ताहे चिंतेति-जदि संपदं मारेहिति तो बहुगं फिट्टो भवामित्ति, ताहे तस्स जाणणाणिमित्तं व्याख्यायां समस्स लंबेति, जो एतं पूरेति तस्स रज्जस्स अद्धं देमि, तत्थ इमो अत्थो- 'गंगाए णाविओ गंदो, सभाए घरकोइलो । हंसो|
| मतंगतीराए, सीहो अंजणपव्यते ॥ १॥ वाणारसीय बडुओ राया वत्थेव आहतो' एवं गोधा पढंति, अण्णदा सो साधू विहरतो ॥५१७॥
| आगतो, उज्जाणे ठितो, आराधिओ य, पढति, साधुणा पुच्छितो-सो साहति, साधुणा भाणतं-अहं पूरेमि, 'एतेसिं मारओ जो सो, भवओ देसमागतो' सो आरामितो तं पाढं घेत्तु रण्णो पासे आगतो पढति, राया तं सुणेत्ता मुच्छितो, सो हम्मति, सो भणति | हम्ममाणो कव्वं कातुं अहं ण याणामि। लोगस्स कलिकरंडो एसो समणेण मे दिण्णो ॥१॥ राया आसत्थो वारेति, पुच्छिओ| केणं कओत्ति ?, साहति- समणेणंति, राया तत्थेव मणूसे विसज्जति, जदि अणुजाणह तो वंदतो एमि, अह भणति-जथासुई, सो | आगतो, सड्ढो जातो, साधूवि आलोइयपडिकतो सिद्धो । एवं संसारवद्धणो दोसो जेहिं णामितो ते अरिहा । एत्थ रागदोसा णयेहिं | मग्गितव्वा, णेगमो संगहे ववहारे य पविट्ठो, संगहस्स कोधो माणो य दोसो, माया लोभो य रागो, ववहारस्स तिण्णिवि आदि
मा दोसो, लोभो रागो, उज्जुसुतस्स कोधो दोसो, माणो माया लोभो य णवि रागो ण य दोसो, भयितव्वा, तिण्हं सद्दणयाणं ५ कोधो य दोसो माणो दोसो माया दोसो, लोभो सिय रागो सिय दोसो । RI कसाया इदाणिं, कसंतित्ति कसाया, 'कष गतौ' या अप्रशस्ता गतिः तां नयंतीति तेन कषायाः, अथवा शुद्धमात्मानं कलुपीकभारोतीति कषायः, तेसिं अट्ठविधो णिक्खेवो-णामकसायाठवणद्दव्वसमुपत्तिपच्चयादेसे । रसभावकसाए या णयहिं छहिं मग्गणा |
तेसि ॥१॥ हवति उदिण्णुवसंतए बज्झ उदिरिज्जमाणए भावे । पाणियरातीमादी कालो य गती चतुण्डंपि ॥२॥ एत्थ णयेहिं
| ॥५१७॥
ॐॐॐ
Page #520
--------------------------------------------------------------------------
________________
कषायनिक्षेपाः
WaHASHASSA
OG
नमस्कार.131 मग्गणा-णेगमो सब्वेवि इच्छति, संगहववहारा आदेसं उप्पत्तिं च णेच्छंति, उज्जुसुतो आदेसं समुप्पत्तिं च ठवणं च णेच्छति,
| तिण्हं सद्दणयाण णामकसायो भावकसायो एते वत्थू , सेसा अवत्। णामट्ठवणाओ गताओ, दन्वकसायो दुविहो-कम्मदव्बकसाओ ॥५१८॥
| णोकम्मदव्बकसायो य, कम्मदव्बकसायो कसायवेदणिज्जं बद्धअणुदिण्णं, णोकम्मदव्वकसायो सज्जकसायो लिंबकसायो य एव| मादी, समुप्पत्ती जण्णिमित्तं कसाओ उप्पज्जति, जथा-कहे अप्फिडितो कट्ठो कसायो, एवं जत्थ जत्थ,-किं एत्तो कद्रुतरं जम्मू
ढो खाणुयंमि आवडितो। खाणुस्स तस्स रूसति ण अप्पणो दुप्पमादस्स ॥१॥ पच्चयकसायो णाम जदि पुव्वबद्धो पच्चया ण | होज्जा ता ते णोदेज्जा, यथा- इह इंधने असति अग्नेः प्रज्वलनाभावः, आदेसकसाया णाम जथा केतवेण संदघोहभिउडी क| सायमंतरेणावि तथा आदिश्यते एवंविध इति, रसकसायो कविट्ठादी, भावकसाया चत्तारिवि उदिण्णा कोधादी, तस्स कोधस्स णिक्खेवो चउव्विधो, दोण्णिवि गता, णोकम्मदब्बकोधो चम्मारकोधादी, कम्मदव्वकोधो चउब्बिहो- अणुदिण्णो उवसंतो बज्झ| माणो उदीरिज्जमाणो, अणुदिण्णो जो ण वेदिज्जति, उवसंतो जो य उवसामिओ, बज्झमाणो तप्पढमताए, उदीरिज्जमाणो उदारणावलियापविट्ठो ण ताव वेदिज्जति, भावकोहो उदिण्णो, तस्स चत्तारि विभागा-उदगरातिसमाणो वालुय० पुढविरातिसमाणो पव्वयरायसमाणो, उदगे कड्डिता अनंतरं, वालुयाए दिवसेहिं केहिवि, पुढवी केहि छहिं मासेहि, पव्वतो जावज्जीवाए, जो ताए बेलाए उवसमति सो उदगरातिसमाणो, पक्खिए वालुया, चाउम्मासियाए पुढवी, संवत्सरिए वोलीणे जो ण उवसमति सो पव्वतराति, देवगतिमणुयतिरियनरएसु गच्छति यथासंख्यं कोवोदएणं, कोवेति तत्थ उदाहरण
वसंतपुरे उच्छिण्णवंसो एगो दारओ देसंतरं संकममाणो सत्थेणं उज्झितो तावसपल्लि गतो, तस्स णामं आग्गियओत्ति, ताव
SIGNALISASI
॥५१८॥
ॐ
Page #521
--------------------------------------------------------------------------
________________
RO
नमस्कार व्याख्याय
॥५१९॥
DOOKGESCHOOL
- क्रोधे जमसेणं संवड्डितो, जमो णाम तावसो, जमस्स पुत्तोचि जम्मदग्गितो, सो घोरागारं तवच्चरणं करेति, विक्खातो जातो। इतो य.
| दग्न्यादिः देवा बेसाणरो सडो धनंतरी तावसमतो, ते दोवि अवरोप्परं पण्णवेति, सो तावसभत्तो भणति-परिक्खामो, सड्रो भणतिजो अम्हं सव्वंतिमो जो य तुभं सव्वप्पधाणोचि परिक्खामो। इतो य मिहिलाए णगरीए तरुणधम्मो पउमरहो राया, सो य पव|च्चति वासुपुज्जसामिस्स मुले पव्वयामित्ति, तेहिं सो परिखिज्जति भत्तेण पाणेण य, पंथे य विसमे,सुकुमालओ दुक्खाविज्जति,*
अणुलोमे य ते उवसग्गे करेंति, सो धणिततरागं थिरो जातो, सो तेहिं ण खोभितो, अण्णे भणंति-सावओ भत्तपच्चक्खाइओत्ति | सिद्धपुत्तरूवेण गता अतिसए साहति, भणंति जथा- चिरं जीवियव्वति, सो भणति-बहुओ धम्मो होहिति, ण सक्कितो । गतो | जमदग्गिस्स मूलं, सउणरूवाणि कताणि, कुच्चे से घरओ कओ, सउणो भणति-भद्रे! अहं हिमवंतं जामि, तुम अच्छ, सा ण देति,
मा ण एहिसित्ति, सो सवहा करेति गोघातकादि जथा एमित्ति, सा भणति-ण एतेहिं पत्तियामि, जदि एतस्स रिसिस्स दुक्कयं | पियसि ता विसज्जेमि, सो रुट्ठो, तेहिं दोहिवि हत्थेहिं गहिताणि, पुच्छिताण भणति- महारिसि! अणवच्चोसित्ति, सो भणति| सच्चयं,खोभिओ,देवो सावओ जातो। इमोवि ताओ आतावणाओ उत्तिण्णो मिगकोढगंणगरं गतो,तत्थ जियसत्तू राया, तस्स सगासं | गतो, राया उद्वितो किं देमित्ति?, तेण भणितं- धृतं वि(मे)देहित्ति, तस्स धूतासतं, रण्णा भणितो-जा तुम्भे इच्छति सा तुम्भंति, सो | कण्णतेपुरं गतो, ताहिं दळूण णिच्छूळ, किं ण लज्जिसित्ति य भणितो, तेण रुद्वेण ताओ कुज्जिताओ कताओ, तत्थेगा रेणूए X॥५१९॥ | रमति तस्स धूता, तीसेऽणेण फलं पणामितं, इच्छसित्ति य भणिता, ताए हत्थो पसारितो,सो भणति-एसा ममं इच्छतित्ति गहिता, खुज्जाओ उवद्विताओ सल्लीरुवओ दायव्वोत्ति, सो भणति-ममं णत्थि, ताहिवि भणिओ-विखुज्जीकरेहि, विखुज्जीकताओ, इतरी
KAR
Page #522
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५२०॥
वि आसमं नीया, रण्णा सगो परिजनो दिण्णो, संबद्धिता जाहे सा जोव्वणपत्ता जाता ताहे विवाहो कतो, अण्णदा उर्दुमि जमदग्गिणा भणिता अहं ते चरुं साहेमि जेण ते पुत्तो बंभणो पधाणो होति, तीए भणितं एवं कज्जतुत्ति, मज्झ य भगिनी हत्थि - णापुरे नगरे अणंतवीरियस्स भज्जा, तीसेवि साहेहि खत्तियचरुंति, तेण साहितो, सा चिंतेति अहं ताव अडवीमिगी जाता, मा मे पुत्तोवि एवं णासतुति तीए खत्तियचरुओ जिमितो, इतरीएवि बंभणचरू पेसितो, दोण्हवि पुत्ता जाता, ताए रेणुगाए रामो इतरीए कत्तवीरिओ, सो य रामो संवद्धृति, अण्णदा दो विज्जाहरा तत्थ समोसढा, तत्थ एगो पडिभग्गो तंमि आसमे, सो रामेण पडिचरितो, तेण से तुद्वेण परसुविज्जा दिण्णा, सरवणे छूढो अच्छति, तत्थ सरवणे साधिता, अण्णे भणति जमदग्गिस्स परंपरागता परसुविज्जा, सो रामो तेण पाढितोत्ति, सा रेणुका भगिणीघरं गता, तेण रण्णा सद्धिं संपलग्गा ससुता जमदग्गिणा आणिता, रुट्ठो, सा रामेण सपुत्तिया मारिता, सो य किर तत्थेव ईसत्थं सिक्खति, तीए भगिणीए सुतं, रण्णा कहितं, सो आगतो, आसमं विणासेत्ता गावीओ घेत्तूण पधाविओ, रामस्स कहितं, तेण धावितूण परसुणा मारितो, अनंतवीरियपुत्तो कत्तविरितो राया जातो, तस्स देवी तारा, अण्णदा से पितुमरणं कहियं, तेण आगंतुं जमदग्गी मारिओ, रामस्स कहितं, तेणागतेणं जलतेणं परसुणा कतविरितो मारितो, सयं चैव रज्जं पडिवण्णो । इतोवि सा तारादेवी तेण संभ्रमेण पलायंती तावसासमं गता, पडितो य से मुहेण गन्भो, तेहिं से णामं कतं सुभोमोत्ति, अण्णे भांति-भूमिघरे संवडितो जातो यात्त सुभूमो जातो, रामस्स य परसू जहिं जहिं खतियं पेच्छति तत्थ तत्थ जलति, अण्णदा तावसासमस्स पासेणं वीतिवयति जाव परसू उज्जलितो, सो तावसासमं गतो, तावसा भणति - अम्हे च्चिय खत्तिया, तेण रामेण सत्तवारा णिक्खत्तिया पुढवी कता, दाढाणं च थालं भरितं, एवं
४ क्रोधे जम
दग्न्यादिः
॥५२०॥
Page #523
--------------------------------------------------------------------------
________________
नमस्कार.
.
.
.
.
.
.
.
.
माने
सुभूमः
किर रामेणं कोवेणं खत्तिया वहिता, एरिसो कोधो दुरंतओ जेहिं णामितो ते अरिहा । व्याख्यायां. माणो चउविधो- कम्मदव्व० तहेव णोकम्मे जाणि दुण्णामाणि दब्वाणि, भावओ उदिण्णो, तत्थ माणस्स चत्तारि विभागा
- ॥५२॥
तिणिसलतासमाणो दारुथंभसामाणो अट्ठिथभसामाणो सेलथंभसामाणो, तहेव उववातोवि, तत्थ उदाहरणं-सुभोमो तत्थ संवदृति,
तिणि ६. इतरोवि, विज्जाहरसेढीए मेहरहो नाम विज्जाहरो, तस्स धूता पउमसिरी, ताए धूताए कण्णाकालो, संभिण्णसोतं णाम मि-18 त्तियं पुच्छति-को पउमसिरीए वरो भविस्सति ?, सो भणति- सुभोमणामचकिस्स भज्जा भविस्सात, सो कहिं , तावसासमे
भूमिघरे संवड्डति, एवं सुणेता विज्जाहरो आगतो, तदप्पभिति मेहरहो सुभोमं ओलग्गति सव्वत्थ रक्खति अण्णपाणादीणि य 12 से देति । एवं सो विज्जाहरपरिग्गहितो संवड्वति, अण्णदा विसादादीहिं परिखिज्जति । इतो य रामो णमित्तियं पुच्छ-18
ति-कतो मम विणासो होहितित्ति , तेण भणितो-जो एत्थ सीहासणे णिवेसिहिति एयाओ य दाढाओ पावसीभूता
ओ जो खाहिति ततो ते भयं णिच्छयं कतं, तत्थ सीहासणं धुरे ठवितं, दाढाओ य से अग्गओ ठविताओ, एवं कालो बच्चति । तू इतो य सुभोमो मातं पुच्छति- किं एत्तिलओ चेव लोगो ? अण्णोवि अत्थित्तिः, ताए सव्वं कहितं, ता मा णींसरिहिसि, मा * मारिज्जिहिसि, सो अण्णदा रममाणो हत्थिणपुरं गतो तं सभं, तत्थ सीहासणे उवविट्ठो, देवता रडिऊण णट्ठा, ताओ दांढाओ M
परमन्नं जातं, तो तेवि माहणा कट्ठादीहिं पहता, तेहिं विज्जाहरेहिं ताणि कट्ठाणि तेसिं चेव उवरि पाडिज्जति, सो वीसत्थो मुंजति, रामस्स कहितं, रामो सण्णद्धो आगतो, परसुं मुमति, विज्झाइओ, इमो तं चेव थालं गहाय उद्वितो, चक्करपणं जातं,
॥५२१॥
७
-
Page #524
--------------------------------------------------------------------------
________________
४ मायायां
नमस्कार | तेण रामस्स सीसं छिण्णं, पच्छा तेण सुभोमेण माणेणं एक्कासं वारा णिबंभणा पुहवी कता, गम्भा य फालिया, एरिसो व्याख्यायांला दुरंतो माणो जेहिं णामितो ते अरिहा णमोक्कारस्स ।
P माया चउविधा- कम्म० तहेव णोकम्मे जाणि णिधाणपउत्ताणि दव्वाणि, भावमाताए इमे विभागा- अवलेहणिया गोमु॥५२२॥
त्तिया मेंढविसाणं वंसीमूलं, गतीओ तहेव, मायाए उदाहरणं पंडरज्जा, जथा तीए भत्तपच्चक्खाइताए पूयानिमित्तं लोगो आवा& हितो, आयरिएहि य णाए आलोयाविया, ततियं च वारं णालोयितं, भगति य-एस पुबब्भासेण आगच्छति, सा य मायासल्ल
दोसेण किब्बिसिणी जाता, एरिसी दुरंता मायत्ति।। अहवा सुयगो-एगस्स खतस्स पुत्तो खुड्डओ,सो सुहलालियए जाव अविरति
यत्ति खंतेण धाडिओ, सो लोगस्स पेसणं करेंतो हिंडितूण अट्टवसट्टो मतो रुक्खकोटरे सुतओ जातो, सो य अक्खाणगाणि धम्महै। कहाओ य जाणति जाइसरत्तणेणं, पढति, वणयरएण गहिओ, तेण पादो कुंठिओ अच्छिं च काणं कतं, वीधीए उड्डवितो, ण भी कोइ इच्छति, सो तं सावगस्स आवणे ठवित्ता मुल्लस्स गतो, तेण तस्स अंतिए अप्पओ जाणाविओ, तेण कीतो, पंजरए छूढो, ला सयणो से मिच्छदिडिओ, तो तेसिं धम्म कहेति, ताणि उवसंताणि, अण्णदा तस्स सड्डस्स पुत्तो माहेसरधूतं दळूण उम्मत्तो जातो,
तेण सव्वे तद्दिवसं धम्म ण सुणेति,णेव पच्चक्खायंति,तेण पुच्छियं, तेहिं सिट्ठ,सो भणति-सुत्थाणि अच्छह,तेण सो दारओ सिक्खसावितो- सररक्खाणं दुक्काहि ठिकिरियं च अच्चेहि , ममं च पच्छतो इट्टं उक्खणितूण णिहणाहि, तेण तहा कतं, लि सो य सरक्खसड्ढो पायपडियओ विष्णवेति, जथा-धीयाए मे वरं देहि, सुअतो भणति- जिणदासमाहेसरस्स देहेति, तेण दिण्णा, Pासा गवं वहति, जथाऽहं देवदिण्णा, अण्णदा तेण हसितं, णिबंधे कहित, सा तस्स अमरिसं वहति, संखडीए वक्खित्ताणि, हरति,
SECORRECA
॥५२२॥
Page #525
--------------------------------------------------------------------------
________________
मायायां
शुकवृत्त्रं
I&भणति- तुमंसि पंडियओत्ति पिच्छं उप्पाडित, पुणवि आढत्तो, सो चिंतेति-कालं हरामि, भणति-णाहं पंडितओ, सा पहाविती व्याख्याय पंडितिया । एगा पहाविती, करं छत्तं णेति, चोरहिं गहिता, सा भणति- अहंपि एरिसे मग्गामि, रत्तिं एह तो रूवते लएत्ता जाई
हामो, ते यागया. ताए वातकाणएण पक्काणि छिण्णाणि, अण्णे भणंति-खत्तमुहे खुरेण छिण्णाणि, बितियदिवसे पुणो गहिया। ॥५२३।।
सा, सीसं कोट्टती भणति-केण तुब्भेत्ति, तेहिं समं पधाइया, एगंमि गामे भत्तं आणमित्ति कल्लालकुले विक्कीया सा, ते रूवए घेत्तण पलाता, रत्तिं रुक्खं विलग्गा, तेवि पलाता ओलग्गति, ते गावीओ हरितूण तत्थेवं आवासिता रुक्खहेतु वीसमंति मंसं च खायीत, एको मंसं घेत्तृण विलग्गो रुक्खं, दिसाओ पलोएति, तेण दिट्ठा, सा से रूवए दाएति, सो ढुको, तीए जिब्भाए दंतेहिं गहितो, | तेण पडतेण एसत्ति भणिए इतरे आसत्ति काऊण गट्ठा, इतरा मोस घेतूं घरं गता, सा पहाविती पंडितिता, णाहं पंडितओ। ताए
| प्रणोऽवि लोम उक्खित्तं पंडियओसित्ति, मणति-णाहं पंडियओ पहाविती पंडिता, पुणरवि बितिया पहाविता भणिता । तहा लोमुलक्खणणेणं तुम पंडितो, सो भणति-णाहं पंडितो सा वाणियदारिया पंडितिया, कहं १, वसंतपुरे एगो बाणियओ, तेण अण्णवामाणिएण समं पणिययं छिण्णं-माघमासे जो रत्तिं पाणिए अच्छति तस्स सहस्सं देमि, सो दरिद्दवाणियओ अच्छितो, इतरो चिंतेति| किह एरिसे एसो सीते अच्छितो? ण य मतोत्ति, सो तं पुच्छति, भणइ-एत्थ णगरे एगत्थ दीवओ जलति तं अहं णिहालिंतो अच्छितो, देहि तं सहस्संति, इतरो ण ठितोत्ति भणति ण देमि, किं कारणंति, तुम दीवकप्पभावेण अच्छितो, इतरो न लद्धति अद्धिति पत्तो घरं गतो, तस्स य धीया कुमारी, ताए भण्णति-तात ! किं अद्धिति करेह ?, सो भणति-णिरत्थयं अहं पाणिमज्झे अच्छितोत्ति, सा भणति-मा अद्धिति करेह, उण्हकालए आगते भत्तं कीरतु णिमंतिज्जतु य अण्णेहिं वाणियएहिं समंति, जेताण
4594%AERIES
*RSARSASARASARA
॥५२३॥
Page #526
--------------------------------------------------------------------------
________________
A
CTR
नमस्कारला
काय चक्खुपहे पाणिय ठविज्जतु, जदा तिसिओ पाणियं मग्गति ताहे भणिज्जह-एतं पाणितंति, तेण कतं भत्तं, णिमंतिया या मायायो व्याख्यायां | जिमिता, ताहे तेण पाणियं मग्गितं, सो भणति-एतं पाणियं पेच्छिज्जतो ते तिसा णस्सतु, सो भणति-किह पेच्छं
शुकवृत्तं ॥५२४॥ | तस्स तिसा णस्सति ?, इतरो भणति- जदि तुज्झ पाणिय पेच्छंतस्स तिसा ण णस्सति तो मम दीवगं पासंतस्स किह
सीतं पत्थिात्ति भणति, जितो दवावितो य दीणारसहस्सं । सो चिंतेति-एसो णिबिन्नाणो केण एतस्स बुद्धी दिण्णा ?, | कहियं से जथा-धीयाएत्ति, सो तीसे पदोसमावन्नो, सो तं रोसेण दारियं वरेति, पिता से ण देति-मा मस्सातियाए दुक्खियं काहेतित्ति, इतरीए पिता भणितो- देहि मम एतस्स, किं मारेज्जत्ति?, दिण्णे इतरे घरे कूवं खणावेंति, दारियाए भणियं-गवेसह किं मज्झ घरे वट्टति ?, गविट्ठ सिटुं जहा कूवं खणंति, ताहे ताएवि सगिहाओ आढत्ता सुरंगा ताव खणाविता जाव से कूवो, ताव से | परिणीया, तेण परिणेत्ता कूवे छुढा, कप्पासस्स सयभारो दिण्णो, भणति य-तुमं किर पंडितिया किह ते सांप्रतं?, पच्छा भणति
अहं दिसाजत्ताए जामि, तो तेण कप्पासेणं कत्तिएणं तिहि य पुत्तेहिं ममं जातएहिं जह एमि तह करेज्जासि, घरे यणेण संदिटुं| जहा एताए कोदवसेतियाए कूरं कंजितं दिवसे २ देज्जहत्ति गतो, सावि सुरंगाए पितुघरं गता भणति- एतं सुत्तं करेह भत्तग
सेतियं च पडिच्छह, अहमा गच्छामित्ति गणियावेसेणं गता पुरतो एगत्थ णगरे, तत्थ भाडएणं घरं गहियं, सोवि तीए उवचितो, |णियघरं णीतो, सो तं पुच्छति- तुम का कण्णगा?, सा भणति- अहं पुरिसद्वेषिणी, तुम मम भावितो, सो तीए आराहितो,
का॥५२४॥ बहाण य वरिसाणि ताए समं अच्छति, पुत्ता य तिनि जाता, दव्वं चणाए सवं आकड्डितं, अण्णदा वाणियओ पडिएति, सावि * तणेव सत्येण पडियागया, अग्गतराग पितिघरं गता, सुतं गहाय पुत्ते य सुरंगाए तमेव कूवं गता ठिता, वाणियओवि सगिर्ह
ESCREATEGOR
Page #527
--------------------------------------------------------------------------
________________
S
में मुक्तं उत्तालीम तहेव जाव पविडो, सा
शुकवृत्तं
सदावेस्समिटता, कई ?, व
नमस्कार गतो, सा यऽणेण संभरिया, किवा य से जाता, ताहे पुच्छति-तं भत्तग कोवि एत्थ पडिच्छति ?, तेहिं कहितं-जहा पडिच्छति, ताहे , मायायां व्याख्यायां | रज्जूए आसंदतो उत्तारिओ, पढम सुत्तं उत्तारियं, पच्छा पुत्तो, पुणो बितियओ, ततियएण सहप्पणा ओतिण्णा, ताहे सो तुट्ठो,
| गिहसामिणी कता । एवं सा पंडिया, णाह, लोमं तहेव जाव कोलगिणि पंडितिता, किह ?- एगा कोलिगिणी कुमारी, तीसे माता॥५२५॥
पितरो गाम गताणि, सा एकलिया अच्छाते, चोरो य गिहं पविट्ठो, सा अप्पणो परिपदणयं करेति-अहं मातुलपुत्तस्स दिज्जि| हामि, तो मम पुत्तो जाहिति, तस्स चंदओत्ति णामं कज्जिहिति, तो णं अहं सद्दाबेस्सामि-एह चंद्रा, तं सुणेत्ता सएज्झगचंदो | सई करतो आगतो, चोरी गट्ठो, सा पंडिया णाहं । पुणो भणति-सा कुलपुत्तगदारिया पंडिता, कहं , वसंतपुरं णगरं जियसत्तू राया, तस्स कुलपुत्तओ, तस्स कूलधूता, राया भणति, जथा- जो ममं असंतेण पत्तियावेति तस्स भोग देमि, सो कुलपुत्तओ अण्णदा ओसूरे घरं गतो, धूता पुच्छति- किं ओसरे आगतत्ति, तेण सिट्टे, राया भणति- जो असंतेण पत्तियावेति तस्स भोगं देमि, तेण ओसूरो जातोत्ति, सा भणति- अहं पत्तियावेमि, तेण रन्नो मूलं नीता, सा रन्नो अक्खति- अहं वडकुमारी, अण्णदा मातुलपुत्तस्स दिण्णा, मम य माता पिता पवसिता, सो पाहुणओ आगतो, हिदएण ममंति किण्ण करेमि, ताहे पाहुणं कतं, सो, य रत्ति सप्पेण खइतो, मतो, णीतो मए सुसाणं, तत्थ सिवादीणि भीमाणि उद्विताणि, राया भणति- कहं ण भीता ?, सा* भणति- जति सच्चं होतं, जितो राया, वाणियदारिया णेपुरइत्तिया सा पंडितिया तिलक्खाइया य, एवमादीणि पंचअक्खाणगस- ॥५२५॥
ताणि अक्खाति, रची विगता णिप्पिच्छितो मुक्को, सेणेण गहितो, दोण्हं सेणाण भंडताण असोगवणियाए पडितो पेसिल्लियपुत्तेण | द दिट्ठो, तेण भणितो- संगोवाहि अहं ते कज्जं काहामि, तेण संगोवितो, अण्णस्स रज्जे दिज्जमाणे भिंडमए मयूरे विलग्गेऊणं रत्तिं |
ASRACCieISROSASRAEES
Page #528
--------------------------------------------------------------------------
________________
सुंदरी
नमस्कार 1 राया भणितो-पेसिल्लियपुत्तस्स रज्ज देहित्ति, रण्णा दिण्णं, सूतएण सत्त दिवसाणि मग्गिय रज्ज, ते दोवि कुलाणि पव्वाविताणि-18 मायायां व्याख्यायां | सड्ढकुलं माहेसरकुलं च, तेण सूयएण भत्तं पच्चक्खाय, सहस्सारे उववष्णो ।
सर्वांग॥५२६॥
अहवा सव्वंगसुंदरित्त, वसंतपुरं णगरं, जियसत्तू राया, जियवत्ति धणावहा भातरो सेट्ठी, धणसिरी य तेसिं भगिणी, सा य बालरंडा परलोगरता य, पच्छा कप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भातरोवि सिणेहेण सह पव्वतितुमिच्छंति, ते संसारणेहेण ण देंति, सा य धम्मवयं खलु खद्धं करोति, भातुजाताओ य कुरकुरायंति, तीए चिंतियं-पेच्छामि ताव भातुगाण चित्तं, किं मे एताहिंति?, पच्छा णियडीए आलोइउण सोवणगपवेसकाले वीसत्थं बहुं धम्मगयं जंपितूण ततो णट्ठतुंडेण जहा से भाता सुणेति तहेगा भाओज्जातिया भणिता- किं बहुपा ? साडियं रक्खज्जासि, तेण चिंतियं- Yणमेसा दुच्चाणित्ति, वारियं च भगवता असतीपोसणंति, ततो णं परिवेमित्ति पल्लंके उवविसंती निवारिया, सा चिंतेति- हा किमेतंति ?, पच्छा तेण भणियंघरातो मे णीहि, सा चिंतेति-किं मए दुक्कडं कतति ?, ण किंचि पासति, ततो तत्थेव भूमीगयाए किच्छेण णीता रतणी, पभाते ओलुग्गंगी णिग्गता, धणसिरिए भणिया-कीस ओलग्गंगित्ति ?, सा रुयंती भणति-ण याणामो अवराहं गेहाओ य धाडिया, तीए भण्णति- वीसत्था अच्छाहि, अहं ते भलिस्सामि, भाता भणितो- किमेयमेवंति ?, तेण भणियं- अलं मे दुसीलाए, तीए भणितं-कहं जाणासि ?, तेण भणियं-तुब्भ चेव सगासाओ, सुता मे देसणा णिवारणं च, तीए भणियं- अहो ते पंडिय
॥५२६॥ लात्तर्ण वियारक्खमयं धम्मयापरिणामो, मए सामण्णेण बहदोसमेतं भगवया भाणत तास उवादहूँ वारिया य, किमेतावतेव
दुच्चारिणी होति, ततो सो लज्जितो मिच्छादक्कडं से दवाविओ, चिंतियं च णाए-एस ताव में कसिणधवलपडिवज्जगो। बितिओ
Page #529
--------------------------------------------------------------------------
________________
5
मायायां सर्वांग
सुंदरी
वि एवं चेवं चेव विण्णासितो. णवरं सा भणिता- किं बहुणा १, हत्थं रक्खेज्जसित्ति, सेसविभासा तहेव जाव एसोवि मे कसिणव्याख्यायां
धवलपडिवज्जगोति । एत्थ पुण इमाए णियडिअभक्खाणदोसतो तिव्वं कम्ममुवणिबद्धं, पच्छा एतस्स अपडिकमितभावतो ॥५२७॥ पव्वइया, भातरोवि से सह जाताहिं पब्बइया, अहायुगं पालित्ता सुरलोगं गयाणि । तत्थवि ता अहातुगं पालित्ता भातरो से पढ
में चुता साकेते णगरे असोगदत्तस्स इम्भस्स समुद्ददत्तसागरदत्ताभिधाणा पुत्ता जाता, इतरीवि चइतूण गयपुरे णगरे संखस्स
इब्भसावगस्स धूता आयाता, अतीव सुंदरित्ति सव्वंगसुंदरित्ति से णामं कतं, इतरीओवि भातुज्जायाओ चविऊण कोसलाउरेणंदड्राणाभिधाणस्स इब्भस्स सिरिमतिकांतिमतिधूताओ आआताओ, जोव्वर्ण पत्ताणि, सव्वंगसुंदरी कहंचि साकेयाओ गतपुरमागतेणं
असोगदत्तसेट्टिणा दिट्ठा, कस्सेसा कण्णगत्ति?, संखस्सत्ति सिट्टे सबहुमाणं समुद्ददत्तस्स मागिता, लद्धा विवाहो य कतो, कालंतरेण सो विसज्जायगो आयओ, उवयारो से कतो, वासहरं सज्जियं, एत्थंतरम्मि य सव्वंगसुंदरीए उदिन्नं तं णियडिवचणं पढम
कम्म, तयो भत्तारेण से वासगिहाहिएण वोलेंती देवगी पुरिसच्छाया दिट्ठा, ततो णेण चिंतितं-दुवैसीला मे महिला, कोवि अवलोPएतूण गतोत्ति, पच्छा सा आगता, ण तेण बोल्लाविया, ततो अदुहट्टहियाए धरणीए चेव रतणी गंमिता, पमाते से भत्तारो | अणापुच्छिय सयणवग्गं एगस्स धिज्जातियस्स कहेता गतो साकेयं णगरं, परिणीता यऽणेण कोसलाउरे दस्स धूता सिरिम| तित्ति, भातुणा य भगिणी कंतिमती, सुतं च हिं, ततो गाढतममद्धिती जाता, विसेसतो तीसे, पच्छा ताणं गमागमसंववहारो
वोच्छिण्णो, सा धम्मपरा जाता, पच्छा पव्वइया । कालेण विहरती पवित्तिणीए समं साकेतं गया, पुव्यभाउज्जाओ से उवसंइताओ, भत्तारा य तासिं ण सुटु, एत्थंतरम्भिय तीसे उदितं णियडिणिबंधणं वितियकम्म, पारणगे मिक्खटुं पविट्ठा, सिरिम
C%5CS
॥५२७॥
3ASIA
Page #530
--------------------------------------------------------------------------
________________
लुब्धनंद:
नमस्कार 8तीय वासघरं गता हारं पोयति, तीए अन्मुहिता, सा हारं मोत्तूण भिक्खट्टमुट्ठिया, एत्थंतरम्मि चित्तकम्माइण्णणं मयूरेणं सो हारो 81 लोभे व्याख्यायोटा ओइलिओ, तीए चिंतिय-अच्छरीतमियं, पच्छा साडगद्धेण ठइयं, भिक्खा पडिग्गहिता, णिग्गया य, इतरीए जोइयं जाव णत्थि
| हारोत्ति, तीए विचितियं-किमयं वट्टखेडं ?, परियणो पुच्छितो, सो भणति-ण कोति एत्थ अज्जं मोत्तूणागओ, तीए अम्बाडिओ, ॥५२८॥
पच्छा फुटूं, इतरीएवि पवत्तिणीए सिटुं, तीए भणियं-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरता जाता, तेसिं चाणत्थभीयाण तं नेहुं न उग्गाहेति, सिरिमतिकंतिमईओ भत्तारेहिं हसिज्जंति, ण य विपरिणति, तीए उग्गतरतवरयाए कम्मसेसं कयं, एत्थ| तरंमि सिरिमती भत्तारसहाया वासहरे चिट्ठति जाव मोरेणं चित्ता ओयरिऊण णिगिलिओ हारो, ताणि संवेगमावण्णाणि, अहो से भगवतीए महत्थता जंण सिट्ठीमदंति खामितुं पयट्टाणि, एत्थंतरंमि से केवलमुप्पण्णंति देवेहिं महिमा कता, तेहिं पुच्छियं, | तीएवि साहितो परभववुत्तंतो, ताणि पव्वइयाणि । एरिसा दहावहा मायत्ति । | कम्मदब्बे तहेव, णोकम्मे आकरलोहं, एवमादी, अण्णे भणंति-णोकम्मे अकरमोत्ती एवमादि, अकरमोत्ति चिकणिका, | भावे उदिनो, तस्स चत्तारि विभागा-हलिद्दारागो खंजण कद्दम० किमिरागो, गतीओ तहेव, तत्थ उदाहरणं लुद्धणंदो-पाडलिपुत्ते | णंदो वाणियओ, जिणदासो सावओं, राया जियसत्तू, तलागं खणेति, फाला दिट्ठा, सुरामोल्लंति दो गहाय गता वीथीए, सावग| स्स उवणीया, तेण णेच्छिता, ताहे णंदस्स उपणीया, तेण गहिता, णाता य, ते य भणिता-जदि अण्णेवि अत्थि तो आणेज्जाह, | अहं चेव गेण्हामि, एवं से दिवसे २ ते फाला गेण्हति, अण्णदा अब्भरहिते सयाणिज्जामंतणए बलामोडीय णीतो, पुत्ता भणिया-15॥५२८॥ फलं गेण्हहत्ति, सो आगतो, तेहिं फाला ण गहिया, आकुट्ठा य गता पूवियसालं, तेहिं ऊणगं मोल्लंति एगते एडिता, किट्ट पडिय,
MAHARSARKONKA
, ताणि पटा एवमादी,
म० किमिरागा दिडा, सुरामोल्लीत अण्णेवि अस्थि , पुत्ता भणिया ।
Page #531
--------------------------------------------------------------------------
________________
नमस्कार व्याख्याया
॥५२९॥
*SHASR2
AAGRIERESTECARSA
दिवा, रायपुरिसहिं गहिया, जहावत्तं कहितं रनो से, णंदो आगतो, सो भणति-गहिता णवित्ति, तेहिं भण्णति-कि अम्हवि श्रोत्रन्द्रिये
गहेण गहिया ?, तेणं अतिलोलताए एतस्स लाभस्स फिट्टो दो पादाण दोसेणंति, एक्काए कुसीए पादा भग्गा दोषि, सयणोपुष्पशालः ( विलवति । इतो रायपुरिसेहिं सो सावओ णंदो य राउलं णीया, पुच्छिया, सावओ भणति-मज्झ इच्छाप्पमाणातिरित्तं, अविय कूडमाणति ते ण गहिया, सो गंदो शूले भिण्णो सकुलो उच्छाइओ, सावओ सिरिघरिओ कतो, एरिसो लोभो जेहिं णामितो ते || | अरिहा णमोकारस्स।
इदाणिं इंदियाणि, इन्द्रस्येदं इन्द्रियं, इन्द्रो जीवः, तेन इन्द्रो इयर्ति अनेनेति इंद्रियं, इगतो, इन्द्रियाणि दुविहाणि-दधिदि| याणि भावदियाणि य, दविदियं दुविहं-णिव्वत्तणाए उवकरणे य, णिव्वत्तणांए जहा लोहकारो भणितो एतेण लोहेण परसुंवासिं थोभणयं सूई च णिव्वत्तेहित्ति, तेण तं गहात तेहिं पमाणेहिं खडियाणि जाव कम्मस्स समस्थाणि सा णिवत्तणा, कज्जसमत्थाणि जायाणि उवगरणाई, भावेदियं दुविह-लद्धीए उवयोगतो य, जाणि जेण जीवेण लद्धाइं इंदियाणि सा लद्धी, एगिदियाणं एगा फासिदियलद्धी, बेइंदियाण तेइंदियाणं०चउरेंदियाण०पंचेंदियाणं,पंचविहो उवयोगो, जाहे जेण इंदिएण उवजुज्जति, सव्वजीवा | य किर उवयोगं पडुच्च एगिदिया, ताणि य इंदियाणि पंच-सोइंदियाईणि, श्रूयते अनेनेति श्रोत्रेन्द्रियं, तत्थ सोडदिए उदाहरणं
पुप्फसालो नाम गायणो, सो अतीव सुस्सरो विरूवो य, तेण वसंतपुरे णगरे जणो हतहिदतो कतो, तत्थ य णगरे एगो सत्थ| वाहो दिसाजत्तं गतेल्लओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणेतीओ अच्छंति कालं ण याणंति, चिरेण पडिगताओ, ताओ अंबाडिताओ भणंति-मा य भट्टिणी रूसह, जं अज्ज अम्हाहिं सुतं पसूणवि लोमणिज्ज, किमंग
52525
Page #532
--------------------------------------------------------------------------
________________
नमस्कार II
| पुण सकण्णविण्णाणाणं ?, कहति ?, ताहिं से कहियं, सा हिदएण चिंतेति-किह पेच्छेज्जामीत्त । अण्णदा य तत्थ जत्ता कस्सति चक्षुरिन्द्रिये व्याख्यायां
जाया, सव्वं णगरं गतं, सावि गता, लोको य पणिवतिऊणं वच्चति, पभायदेसकालो य वट्टति, सोवि गाइऊण परिसंतो परिसरे ला उदाहरण ॥५३०॥
सुत्तो, सा य सत्थवाही दासीहिं समं आगया पणिवतित्ता पदाहिणं करोति, चेडीहिं दाइओ एस सोत्ति, सा संभंता, ततो गया। पेच्छति विरूपं दंतुरं, तं पेच्छिऊण भणति-दि8 से सरूवेण चेव गेयति तीए निच्छुढं, तं च तेण चेतियं, कुसीलएहि य से कहियं, तस्स अमरिसो जातो, तीसे घरस्स मूले पच्चूसकालसमए गातुमारद्धो पउत्थपतियाणिबद्धं जहा आपुच्छति जहा तत्थ चिंतति
जहा लेहं विसज्जति जहा आगतो घरं पविसति, सा चिंतति-सच्चयं वट्टतित्ति ताहे अब्भुट्टोमित्ति आगासतलगाओ अप्पा मुको, 8 सा मया, एवं सोतिंदियं दुद्दम, तीसे पतिणा सुतं जहा एतेण मारियत्ति, तेण सो सद्दावितो, विसिढे जेमणं जेमावितो जाव
कंठोत्ति, तेण भणितो-गायंतो उवीरं चडाहित्ति, सो रत्तो गायति विलग्गति, उड्डेणं सासेणं सिरं फुडियं मतो । | चक्ष्यतेऽनेनेति चक्षुरिन्द्रियं, चक्खिदिए उदाहरणं- मथुरा णगरी, भीडरवडेंसिय चेतियं, जणो जत्ताए जाति, तत्थ य एगमि
वाहणे एगाए इत्थियाए सणेपूरो सालत्तओ पादो निग्गतो, तत्थ य एगो वाणियपुत्तो तं पेच्छति, सो चिंतति-जीसे एस अवयवो लासा सच्चं देवीणवि अतिरेगरूवा होज्जत्ति तेण गविट्ठा, णाता य, तत्थ समासियगं आवणं गेण्हति, तीसे दासचेडीणं दुगुणं देति, ताओ तेणं हतहितताओ कताओ, तीसेवि साहंति-एरिसरूवो वाणियओ, अण्णदा सो भणति-को एताओ पुडियाओ उग्घाडेति',
॥५३०॥ ताहि भाणियं- अम्हं सामीणिचि, तेण एक्काए पुडियाते लेहो भुज्जपत्ते लिहितूण छूढो इमेण अर्थेण-काले प्रसुप्तस्य जनार्दनस्य, मेघांधकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे, ते प्रत्यया ये.प्रथमाक्षरेषु ॥१॥ पादे पादे च पादे च, पादे च
HEREHRSSISRO
Page #533
--------------------------------------------------------------------------
________________
नमस्कारला प्रथमाक्षरे। तत्वां विज्ञापयिष्यन्ति, यन्मे मनसि वर्तते ॥१।। कालोऽयमानन्दकरः शिखीनां, मेघांधकारश्च दिशि प्रवृत्तः । मिथ्या न चक्षुरिन्द्रिये व्याख्यायां
वक्ष्यामि विशालनेत्रे, ते प्रत्यया ये प्रथमाक्षरेषु॥३॥ताहे से पडिलहितो-न शक्यं त्वरमाणेण,प्राप्तुमर्थान् सुदुर्लभान् । भायर्या च उदाहरणं ॥५३॥
रूपसंपन्ना, शत्रूणां च पराजयम् ॥१॥ नेहलोके सुखं किंचिच्छादितस्यांहसा भृशम् । मृतं च जीवितं नृणां, तेन धर्मे मतिं कुरु ॥२॥ |चडीहिं पुडिआओ अप्पिताओ, इतरस्स चित्तं सा णेच्छतित्ति विसण्णो, पोचाणि झालेतूणं णिग्गतो, अण्णं रज्जं गतो । सिद्ध-k पुत्ताणं वक्खाणे दुक्को, तत्थ णीतीए एस 'सिलोगो न शक्यं त्वरमा०' वणिज्जति, जहा-वसंतपुरे णगरे जिणदत्तो णाम सत्थवाहपुत्तो, सो य समणसटो, इतो चंपाए परममाहेसरो घणो णाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूता मुत्तावली धूता य कण्णा हारप्पभत्ति, जिणदत्तेण सुताणि, बहुप्पगारं मम्गितोण देति, सतोणेण वंठवेसो कतो, एगागी सयं चेव चंपं गतो, अंचितं च बट्टति, तत्थेको उवज्झायगो तस्स उवहितो पढामित्ति, सो भणति-भत्तं मे णत्थि, जदि णवरं कहिंपि लभिसित्ति, धणो य सरक्खाणं देति, तस्स उवाहितो-भत्तं मे देहि ता विज्जं गेण्हामि, जं किं (१२०००) चि देमिात्ति पडिसुतं, धूता | संदिट्ठा, तेण चिंतियं- सोभणं संवुत्तं, वल्लूरेण दामितो बिरालोत्ति, सो तं फलादिगेहिं उवचरति, सा ण गिण्हति उवगारं, सो य | अतुरितो णीयडिग्गाही थक्के थक्के उवचरति, सरक्खा य णं खरंटेंति, तेण सा कालेण आवज्जिया, अज्झोववण्णा भणति&ा पलायम्ह, तेण भणित- अजुत्तमेयं, अतो वीसत्था होहि, न शक्यं त्वरमाणेन० श्लोकः, किं तु तुम उम्मत्तिया होहि, विज्जेहिंला ॥५३१॥
मा पउणिज्जिहिसि, तहा कयं, वेज्जेहिं पडिसिद्धा, पिता से आद्धितिं गतो, चट्टेण भणितं-मम परंपरागता विज्जा अस्थि, दुक्करो य से उवयारो, तेण भणिय- अहं करेमि, सो भणति-पयुजामो, किं तु बंभयारीहिं कज्जं, तेण भणियं- जदि कहवि अब
A
Page #534
--------------------------------------------------------------------------
________________
नमस्कारला भचारिणो भवंति दो कजण सिज्झति, ते य परियाविजंति, जे सुंदरा ते आणमि, कतिहिं कज्जं?, चतुर्हि, आणिता, सद्द-1
चक्षुरिन्द्रिये व्याख्यायांत | वेहिणो य दिसावाला, मंडलं कयं, दिसापाला भणिया- जत्तो सिवासद्दो तं मणागं विधेज्जह, सरक्खा य भणिया- हुं फडात्ति
| उदाहरणं ॥५३२॥ *कते सिवारुतं करेज्जह, डिक्करिका भणिया- तुम तह चेव अच्छेज्ज, तहा कतं, विद्धा सरक्खा, ण पउणा चेडी, विपरिणओ
धणो, चट्टेण वुत्तं-भणिय मए जदि कहवि अबंभचारिणो भवंति तो कज्जं न सिज्झति इत्यादि, धणेण भणियं-को उवाओ?, चट्टेण भणिय-एरिसा बंभचारिणो भवंति, गुत्तीओ कहेति, दगसोयरातिसु गवेसिया, णत्थि, साहूण ढुक्को, तेहिं सिट्ठाओ-वसहिकहणि| सेजिदिय कुटुंतरपुव्वकीलितपणीते । अतिमाताहारविभूसणाई णव बंभगुत्तीओ ॥१॥ एतासु वट्टमाणो सुद्धमणो जो य बंभयारी | सो । जम्हा तु बंभचेरं मणोणिरोहो जिणाभिहितं ॥ २॥ उवगते भणिता- बंभचारीहिं मे कज्ज, साहू भणंति-ण कप्पइ णिग्गथाणमेतं, चट्टस्स कहितं-लद्धा बंभचारी, ण पुण इच्छंति, तेण भाणियं- एरिसा चेव परिचत्तलोगवावारा मुणयो भवंति, किंतु पूइतेहिंपि तेहिं सकज्जसिद्धी होति, तण्णामाणि लिखंति, ण ताई खुद्दवंतरी अक्कमति, पूयिया, मंडलं कतं, साहूणामाणि लिहि
ताणि, सा बाला ठविया, ण कुवितं सिवाए, पउणा चेडी, धणो साहूणमल्लियंतो सड्ढो जातो, धम्मोवगारी इमोत्ति चेडी मुत्ताहै बली य दिण्णा, एवं अतुरंतेणं सा तेणं बोधितत्ति सिलोगत्थो । किं च- अडवीए सूतो कप्पडिएण आराहितो, एसो मोररूवेण* | णच्चितुं सोवणं पिच्छं पाडेति दिने २, तस्स चित्तं जातं-केच्चिरं अच्छिहामित्ति सव्वाणि पिच्छाणि गेण्हामित्ति पडिजग्गितो, ॥५३२॥ तण कलावो गहितो, काको जातो, ण किंचि देतित्ति, अत:-अत्वरा सर्वकार्येषु, त्वरा कायेविनाशिनी । त्वरमाणेन मूर्खेण, | मयूरो वायसीकृतः॥१॥ इति । सो एस सुणितूण परिणामति, अहंपि सदेस गंतुमतुरंतो तत्थेव किंचि उवायं चिन्तिस्सा
GEBRUAR
LASSA56544525
Page #535
--------------------------------------------------------------------------
________________
नमस्कार मित्ति गतो सदेस, तत्थ विज्जासिद्धा पाणा दंडरक्खा, तेण ते ओलग्गिया, भणंति- किं ते अम्हेहिं कज्ज ?, सिट्ठ, अम्हं तं व्याख्यायां
चक्षुरिन्द्रिये घडेह, तेहिं मारी विउव्विया, लोगो मरितुमारद्धो, रन्ना पाणा समादिहा, तेण भणिय- जाणामो ताव किं आदेशा वत्थव्वत्ति उदाहरणं ॥५३३॥
उद्दावणिया, तेणं साहिस्सामो, तेहिं (पढम) रत्तिं एसा सा बाहिरियं पविट्ठा, बितियाए रत्तियाए णगरं पविट्ठा एसा सा, तती| याए रत्तीए घरं एसा सा, चउत्थीए रत्तीए माणुसहत्थसीसपादा य सयणिज्जे दीसंति, ते हत्थपादादीण साहरणं करेंति, IK कारणो कथितं, भणति- सविधीए विवाडेह, तो खाई मंडले मज्झरत्तम्मि अप्पसागारिके वावाएज्जा, तहत्ति पडिस्सुतं, णीता | सगिह, रत्तिं मंडलं, सो य तत्थ पुष्पालोचितकतकवडो गतो, सा खलियारेउमारद्धा, तेण भणिय- किं एताए कयंति, तेहिं|
भणितं- मारि एसत्ति मारिज्जति, सो भणति-किमेताए आगितीए मारी हवइति ?, केणवि अवसहो वा से दिष्णो, ता.मा मारेह, | मुयह एतं, ते णेच्छंति, गाढतरं लग्गो, अहं भे कोडिमुल्लं अलंकारं देमि, सुप्पह मे तं, बलामोडीए अलंकारो उवणीतो, तीएवि तस्स है निक्कारणवच्छलोत्ति पडिबंधो जातो, पाणेहिं भणियं-जदि ते णिब्बंधो तो ण मारेमो, किंतु णिव्विसयाए गंतव्वं, पडिसुयं, मुक्का,
सो तं गहाय पलातो, पाणप्पदो वच्छल्लगोत्ति दढतरं पडिबद्धा, आलावादीहिं घडिया, देसतरंमि भोगे भुजंते अच्छंति, अण्णदा सो पेच्छणगे पयट्टो, सा णेहेण गंतु ण देति, तेण हसियं, तीए पुच्छियं- किमतं ?, णिबंधणे सिट्ठ, निबिना, तहारूवाणं अजाणं अन्तिए धम्म सोच्चा पव्वइया, इतरोऽवि अट्टदुहट्टो मरिऊण तद्दोसा चेव णरगे उवउत्तो । एवं दुक्खाय चक्खिदियन्ति ।
घाणिदिए उदाहरणं-कुमारो गंधप्पितो, सो अणवरयं णावाकडएण खेल्लति, मातिसम्बत्तीए य मंजूसाए विसं छोण णदीए पाहियं, तेण एगंतेण दिट्ठा, उत्तास्यिा, उग्धाडिऊण पलोएतुं पवत्तो पडिमंजूसादि एगगंठिओ समुग्गको दिट्ठो, सोणेण
AA%
Page #536
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां त
॥५३४॥
उग्घाडितूण जिंघितो, मतोय, एवं दुक्खाय घाणेंदियं ।
जिभिदिए उदाहरणं-सोदासो राया मंसपितो, अमाघातो, सुयस्स मंसं बिरालेण गहितं, साकरिएसु मग्गियं, ण लद्धं, पच्छा डिंभरुवं मारिय सुसंभितं, जिमितो, पुच्छति -कहिते पुरिसा दिण्णा मारेहित्ति, णगरेण णातो भिच्चेहि य, रक्खसोत्ति मधुं पाएता अडवीए पविट्ठो, चच्चरे ठितो गयं गहाय दिणे २ माणुस मारेति, केइ भणंति- विविहजणं मारेति, तणतण सत्थो जाति, तेण सुत्तेण न चेइओ, साधू य आवस्सयं करेंता फिडिया, ते दद्ठ्ठे ओलग्गति, तवतेएण ण सकति अल्लिइतुं, चिंतेति, धम्मकहणं, पव्वज्जा, अन्ने भणति सो भणति वच्चते--ठाह, साहू भांति अम्हे ठिया, तुमं ठाहि, चिंतीत, संबुद्धो, सातिशया आयरिया ते ओहिणाणी, केत्तियाणमेवं होतित्ति । एवं दुक्खाय जिभिदियीत ।
फासिंदिए उदाहरणं - वसंतपुरे नगरे जियसत्तू राया, सुमालिया से भज्जा, अतीव सुकुमालो फासो, राया रज्जं ण चिंतेति, सो ताण णिच्चमेव परिभुजमाणो संवाहिज्जमाणो य तीसे फासे मुच्छितो अच्छति, रायकज्जीण ण चिंतेति, एवं कालो वच्चति, भिच्चेहिं स मंततूण तीए सह निच्छूढो, पुत्तो से रज्जे ठवितो, ते अडवीए बच्चेति, सा तिसाइया, जलं मग्गियं, अच्छीणि से बद्धाणि, मा बिभेहित्ति, सिरारुधिरं पज्जिया, रुधिरे मूलिया छूढा जेण ण थिज्जति, छुधाइयाए ऊरुमंसं दिण्णं, अरुगं संरोहणीए रोहियं, जणवयं पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणिततं करेति, पंगू य से वीधीसोधगो घडितो, सा भणति ण सक्कुणोमि एगागिणी गिहे चिट्ठितुं, बितिज्जयं लभाहि, चिंतियं चणेण णिरवातो पंगू सोभणो, ततो णेण णेडपालो णिउत्तो, तेण गीतच्छालितकथादीहिं आवज्जिया, पच्छा तस्सेव लग्गा, भत्तारस्स छिद्दाणि मग्गति, जाहे ण लभति ताहे उज्जा
प्राणेन्द्रियादिषु
उदाहर
नि
॥५३४॥
Page #537
--------------------------------------------------------------------------
________________
नमस्कार
| णियाए गतो सुविसत्थो बहुमज्जं पाएत्ता गंगाए पक्खित्तो, सावि यदव्वं खातितूणं वहति गायति य घरे २, पुच्छिता भणति- स्पर्शनेव्याख्यायां अम्मापितीहिं एरिसो दिण्णो, किं करेमि, सोवि राया एगस्थ णगरे उच्छलिओ, रुक्खच्छायाए सुचो, ण परावत्तति छाता, राया कान्द्रियं परि
तत्थ मयओ अपुत्तो, आसो अहिवासितो तत्थ गतो, जयजयसदेण पडिबोहिओ, राया जातो, ताणि तत्थ गताणि, रनो कहियं.. पहाप॥५३५॥ | आणाविताणि, पुच्छिया साहति-अम्मापितीहिं दिनो, राया भणति-बाहुभ्यां शोणितं पीतं, ऊरुमांसं च भक्षितम् । गंगायां वाहितो है
सगोश्व भर्ता, साधु साधु पतिव्रते ! ॥१॥ णिव्विसियाणि आणताणि, एवं दोण्हवि से सओ सुकुमालियाए दुक्खाय फासेंदियं, जेहिं एते 8 दुज्जता दुरंता संसारवद्धणा इंदिया जिता णामिता ते अरिहा नमोक्कारस्स।
इदाणि परिसहा, परिस्समंता 'सह मर्पणे मागोच्यवननिजेरार्थ च परिपोढव्याः परीसहाः, मार्गाच्यवनार्थ दर्शनपरीसह पण्णापरीसहो य, 'णस्थि Yणं परलोगे.' सेसा निजेरार्थ, एते बावीस प० तंजथा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीत०३ उण्ह०४ दसमसग० ५अचेल०६अरति० इत्थी० ८चरिया०९णिसीहिया०१० सेज्जा०११ अक्कोस०१२वह०१३ जायण १४ लाभ०१५ रोग० १६ तृणस्पर्श०१७ मल०१८ सक्कारपुरस्कार. १९प्रज्ञा० २०अण्णाण०२१दसणपरी सहे२२ । दव्वपरी
सहा इहलोगनिमित्तं जो सहति परव्वसो वा वहबंधणादीणि, तत्थ उदाहरणं, जहा-चक्के सामाइए इंददत्तपुत्ता, भावपरीसहा जो & संसारवोच्छेदनिमित्तं अणाइलो सहइति, तेण चेव उवणतो पसत्थो, जहा वा उत्तरजायणे सुतघोसणयं सोदाहरणं विभासिज्जा।&
॥५३५॥ इदार्णि उवसग्गा, उप सामीप्ये 'सृज विसर्गे' उपसरतीति उवसग्गा, उवसृजति वा अनेन उवसाः , तेवि परीसहेहिं चेन , इसमोतरंति अक्कोसादी, णवरं किंचि बिसेसा उवसग्गति भणति, ते चतुर्विधा- दिव्वा माणुसा तिरिया आत्मसंवेदनीया, दिव्वा
RSHASREPRESE
BASSASAR
%
Page #538
--------------------------------------------------------------------------
________________
नमस्कार चउबिधा-हासा पओसा वमिंसा पुढोवेमाता । हासा-खुद्दगा अण्णं गाम मिक्खाचरियाए वच्चीत, वाणमंतर ओवायंति-ज- उपसगोच व्याख्यायांलादि फव्वामो तो चिब्भडडडेरगकण्हवण्हएण य अच्चणिय देहामो, लद्धं, सा मग्गति, ते ण देति, अण्णमण्णस्स कहण, मग्गितूण |
दिणं, एतं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमति, वियाला जातो, तेहिं मग्गिया ण | ॥५३६॥
| दिट्ठा, देवताए आयरियाण कहियं । पदोसे संगमओ बीसा, एगत्थ देउलियाए साहू वासावासं वसित्ता गता, तेसिं च एगो | पुव्वसितो ततो चेव वरिसारत्तं आगतो, ताए देवताए आवासितो, सा देवता चिंतेति-किं दढधम्मो णवत्ति सड्डीरूवेण उवसग्गेति,
सो णेच्छति, तुट्ठा वंदति । पुढोवेमाता हासेण कातुं पदोसेण करेज्जा, एवं संयोगो ॥ माणुसा चउव्विहा-हासा पदोसा बीमंसा | | कुशीलपडिसेवणा, हासे-गणियाधुता खुडुगं भिक्खस्स गयं उवसग्गेति, तेण हया, रनो कहियं, खुड्डओ सद्दावितो, सो सिरि-18 है घरादट्ठतं कहेति । पदोसे गयसुकुमालो सोमभूतिणा ववरोविओ, अहवा एगो धिज्जातीओ एगाए अविरतियाए सद्धिं *
अकिच्चं सेवमाणो साधुणा दिट्ठो, पदोसमावन्नो साधु मारेमित्ति पधावितो, साधु पुच्छति-किं तुमे अज्ज दिटुंति ?, साधू & भणति- 'बहुं सुणेति कन्नेहिं०' सो भणति किं निमित्तं एतं, एस अम्ह उवदेसो तित्थकराणं, उवसंतभद्दओ जाओ । वीमंसाए चंदउत्तो राया चाणक्केण भणितो-पारत्तियं करेज्जसि, सुसीसो य किर आसि, अंतपुर धम्मकहणं, उवसग्गिज्जंति,
॥५३६॥ | अण्णतित्थिया विणट्ठा णिच्छूढा य, साधू सहाविया भणंति- जदि राया अच्छति तो कहेमो, अतिगयो, राया उस्सरितो, अंतेपुरिदियाओ उवसग्गति, हयातो, सिरिघरदिQत कहेति । कुसीलपडिसेवणाए ईसालुगमज्जाओ चत्तारि, रायसण्णातं तेण घोसावित-सत्त
पतिपरिक्खित्तं घरं ण लभति कोई पवेस, अयाणतो साहू वियाले क्सहिनिमित्त अतिगतो, सो य पविसिमल्लओ, तत्थ पढमे |*
ARORSHORROR
Page #539
--------------------------------------------------------------------------
________________
नमस्कार व्याख्याया ॥५३७॥
जामे पढमा आगया भणति पडिच्छ, साधू कच्छं बंधेतूणं आसणं कुंमबंधं कातूणं अहोमुहो ठितो चीरवेढेणं, ण सक्कियं, कीसित्ता गता, पुच्छंति केरिसो १, सा भणइ- अण्णो मणूसो नत्थि, एवं चत्तारि जामे कीसितूणं गयाओ, पच्छा एगतो मिलियाओ साहंति, उवसंताओ सडीओ जाताओ ।। तेरिच्छा चउव्विहा भएण सुणगादी दसेज्जा, पदोसा चंडकोसिओ मक्कडादि वा, आहारहेउं सीहादी, अवच्चलेणसारक्खणहेउं काकिमादी ।। आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसिए चेतिए पाहुडियाए य, ते चउन्विहा घट्टणया पवडणया थंभणया लेसणया, घट्टणया अच्छिमि रओ पविट्ठो, चमढियं, दुखितुमार, अहवा सयं चैव अच्छिम्मि गलए वा किंचि सालुगादि उट्ठितं घट्टति, पवडणया ण पयत्तेण चंकमति, तत्थ दुक्खाविज्जति, थंभणया णाम ताव बइट्ठो अच्छितो जाव मुक्खिबिट्ठो जातो, अहवा हणुगाजंतमादी, लेसणया पादं आउंटावेत्ता अच्छिते जाव तत्थ वायेण लइओ, अहवा गठ्ठे सिक्खामित्ति अवणामितं किंचि अंग तत्थेव लग्ग || अहवा आयसंवेतनीया वातियपित्तियसिंभियसंनिवातिया, एते दव्वोवसग्गा, भावतो उवजुत्तस्स एते चैव । अहवा इंदियाणि कसाया य ते जेहिं०, अहवा अणेण कारणेणं अरिहा नमस्कारस्यइंदियविसया कसाया परीसहा वेदणा ३ सरीरगादि अहवा सीता ३ उवसग्गा ते चेव, एवमादी अरयः ते हंता इतिकातूर्णं अरिहा णमोकारस्य, अर्हन्तीति वा अर्हन्ताः, ते दुविधा- दव्वारिधा भावारिहा य, दव्वारिहा दुविहा- पसत्था अपसत्था य दव्वारिहा पसत्था हिरण्णअस्समादीणि, अपसत्था वधबंधतालणाइयं, भावेवि अप्पसत्था अकोसादीणं, पसत्था बंदणणमंसणादीणं । तत्थ गाहा—
अरिहंति वंदणणमंसणाणि० ।। ९-३५ ।। ९२१ ।। वंदणं सिरसा, णमंसणं वयसा, पूया वत्थादीहिं, सकारो अम्भुट्ठा
उपसर्गाव
॥५३७॥
Page #540
--------------------------------------------------------------------------
________________
नमस्कार व्याख्याया ॥५३८||
%%*
दीहिं, केहिं कीरंतस्स वंदणादिस्स ते अरिहा ?, उच्यंते, देवासुरमणुयाणं, अरिहंति पूयं, जहा सुरुत्तमा, मणुयाण रायाणो उत्तमा, ताणं देवा, देवाणं रिसतो, रिसीणं परमरिसी, ते अरिहंता चेव, अरी च पूर्वोक्ता हंता, रजं हन्ता, रजः कर्म, रतस्स हंता तेणवि अरिहंता, अरिहंतिवि इमे य शारीरा अतिशया, तथा ते य उप्पण्णा जहा चारुसुजायमाण सिरिवच्छंकितविसालवच्छाणं । तेलोकसक्कयाणं णमोत्थु देवाहिदेवाणं ॥ १ ॥ तस्स णमोकारस्स किं फलं १, जं तस्स फलं तं उवरिं सट्ठाणे भण्णिहिति सउदाहरणं, पंचण्हविय सामण्णं पयोयणफलं णमोकारो, इमं पत्तेयफलं वणिज्जति
अरिहंतनमोक्कारो जीवं मोह० ।। ९-३७ ।। ९२३ ।। भवाणं सहस्सा भवसहस्सा, सोय संसारो, अणंतेसु किं भवसहस्सगहणं कर्त ?, उच्यते, पसत्थाणि एवं, इतराणि अणताणि, किं सव्वेवि मोयति?, णेति, भावेण जो कीरति सो फलदो जीवं मोतति, अह गवि मोएति तो इमं अन्नं फलं होति, पुणरवि बोधिलाभाए, बोधी णाम संमत्ताहिगमो ॥ किं चान्यत्
अरिहंतनमोक्कारो धण्णाण० ।। ९ - ३८ ।। ९२४ ॥ धणेण धण्णो णाणदंसणचरिताणि घणं एतेण धणेण धण्णो, भवखपणं करेंताणं, भवक्खयो संसारक्खयो, जदा हिदयं ण मुंचति तदा किं करेति ?, विसोत्तियं णिरंभति, दव्वविसोत्तिया णिकाकडे, | तेण संकरेण पाणिय रुद्धं अण्णतो वच्चति, ते रोवगा सुकंति, एवं भावविसोत्तियावि संसयादी कट्टत्थाणीया पच्छा अपसत्थपावरुक्खा सुक्खंति, एवं विसोत्तियं वारेति अरहंतणमोकारो इति । एवमादीहिं गुणेहिं महत्थोति वण्णितो, अहवा इमेणवि कारणेणं जहा संगामेमाणो पुरिसो आतुरे कज्जे जाते अजेज्जं अपरिहतं आयुद्धं तेण कज्जं करेति, एवं इमेणवि चोद्दस पुव्वाणि गहियाणि
अर्हन
मस्कार फलं
॥५३८||
Page #541
--------------------------------------------------------------------------
________________
सिद्धनमस्कारे कर्मसिद्धः
नमस्कार हाण य मरणकाले तेहिं कजं कीरति, उक्तं च-ण य तम्मि देसकाले सक्को बाहरविहो सुतक्खंधो । सको अणुचिंतेतु धन्तंपि समत्थव्याख्याया चित्तेणं ॥१॥ जेण णमोकारो तम्मि देसकाले कीरति तेण सो महत्थो, एवं सो अरहंतणमोकारो सव्वपावाणि पणासेति, जाणि ॥५३९॥
दव्वभावमंगलाणि लोगे लोउत्तरे य एतेसिं पढमं मंगलं अरहंतनमोक्कारो।
इदाणिं सिद्धाण णमोकारो, 'राध साध संसिद्धौ' सिद्धः प्राप्तणिष्ठ इत्यनर्थान्तरेण, जो जस्स पारंगतो सो सिद्धो भवति, तस्स सिद्धस्स इमो णिक्खेवो चोइसधा-णामसिद्धो ठवण० दव्व० कम्म० सिप्प० विज्जा मंत. जोग. आगम० अर्थ. जत्ता० अभिप्पाए तवे कम्मखयेत्ति य। णामढवणाओ गताओ, दव्वसिद्धो उस्सेइमं संसइमं उवक्खडं वत्थसिद्धोत्ति, तत्थ उस्सेइमं जथा
मिरोलगादि, संसइमं जहा तिलादी, उवक्खडं जहा पदाणादी, वत्थसिद्धं जं रुक्खे चेव पच्चति, एताणि दव्वाणि पिढे पत्ताणि । IP कम्मसिद्धो जो कम्मस्स णिटुं गतो, अनाचार्यकं कर्म, तत्थ उदाहरणं
कोंकणा एगम्मि दुम्गे सशस्स भंड संभंति विलयति य, ताणं च किर यदि रायावि एति तेण पंथो दातव्यो, तत्थ एगो | सेंधवओ पुराणो, सो पडिभज्जतो चिंतेति-तहिं जामि जहिं कम्मेण एस जीवो भज्जति, सुहं ण विंदति, सो तेसिं मिलितो, सो भणति-गंतुकामो कुंदुरुक्खपडिबोहिल्लओ, सिद्धओ भणति-सिद्धियं देहि मम, जं सिद्धयं सिद्धया गता सज्झय, सो य तेसिं भास्वहाणं महत्तरओ सव्ववई भारं वहति, तेण अण्णदा साधूण मग्गो दिनो, ते रुठ्ठा, राउले कहंति, ते भणंति-अम्हं रायावि मग्गं | देति भारेण दुःखाविज्जन्ताणं, तुम पुण समणगस्स रिकविरिकस्स मग्गं देसि, रण्णा भणियं-दुडु मे कतं, तेण भणितं-देव! तुमे टू
CAREEKRECORREGAONG
| ॥५३९॥
Page #542
--------------------------------------------------------------------------
________________
SARKAROCA
नमस्कार.गुरुभारवाहित्ति काऊपमेतमाणत्तं?, रण्णा आमंति पडिसुतं, तेण भणियं-जदि एवं ता ते गुरुतरभारवाही, कह ?, जं सो अवी-131 शिल्पव्याख्यायां समन्तो अट्ठारससीलंगसहस्साणि भारं वहति जो मएवि वोढुं ण पारितोत्ति, धम्मकहा, भो महाराय !-बुझंति नाम भारा ते पुण
सिद्धः ॥५४॥
वुझंति वीसमंतेहिं । सीलभरो वोढव्यो जावज्जीवं अविस्सामो ॥१॥ राया पडिबुद्धो, सो य संवेगं गतो अब्भुट्टितोत्ति । एमो कम्मसिद्धोति ।। शिल्पमाचार्यकं तस्य निष्ठां प्राप्तः २, शिल्पसिद्धं प्रति उदाहरणं, कोकासो सोप्पारए रहकारो, तस्स दासीए बंभणाण जातो दासचेडो, सो पगूढभावण अच्छति, सो ण जीहामित्ति सो अप्पणो पुत्ते सिक्खावेति, ते मंदबुद्धी ण लएंति, | दासेण सव्वं गहितं, सो रहकारो मतो, रायाए दासस्स तं घरं सव्वं दिण्णं, सो सामी जातो । इतो य पाडलिपुत्ते राया जियस
तूत्ति, इतो य उज्जेणीए राया सावगो, तस्स चत्तारि सावगा-एगो महाणसिओ, सो रंधेति, जदि रुव्वति जिमितमत्तं जीरति, जामेण २-३-४ वा, जदि रुच्चति ण चेव जीरति १ वितियओ अभंगेति, सो तेल्लस्स कुलवं छुभति, तं चेव पुणो णीणेति २, | ततियओ सेज्ज रयेति, जहा पढमे वा २-३-४ जामे बुज्झति, अहवा सुवती चेव ३, चउत्थो य सिरिघरो कतो, जो तं अतिगतो |किंचि ण पेच्छति, एते गुणा तेसिं, सो पाडलिपुत्तओ तस्स णगरं रोहति, सावओ चिंतति-किं मम जणक्खएणं कतेणंति भत्तं | पच्चक्खायं देवलोगं गतो, णागरेहिं से णगरं दिण्णं, ते सावगा सदाविता, पुच्छति-किं कम्मं ?, सूतेण अक्खायं, भंडारिएण 8. पवेसिओ, किंचिवि ण णेच्छति, अण्णेण दारेण दंसितं, सेज्जापालेण कहिय, अभंगतेण एकातो पदातो तेल्लं णीणियं, एकातो ण ||५४०॥
णीणित, जो मम सरिसो सो णीउत्ति, चत्तारिवि पव्वतिया । सो तेण तेल्लेण डझंतो कालगो जाओ, काकवण्णो से णाम जायं, पढमं से जियसत्तुत्ति णामं आसि पश्चात्काकवर्ण इति ।
ASAASCALARESCARSA
R SA
Page #543
--------------------------------------------------------------------------
________________
शिल्पसिद्धः
नमस्कार इतो य सोपारए दुब्भिक्खं जातं, कोकासो उज्जणिं गतो, किह रायं जाणावेमित्ति कवोतेहिं गंधसालिं अवहरेति, कोट्ठाकाव्याख्यायां मारिएणं कहियं, मग्गंतेणं दिट्टो, आणितो, रण्णा णातो, वित्ती दिण्णा, गरुडो कतो, सोराया तेण कोक्कासेण देवीए य समं हिंडति,
| जो से ण णमति तं भणति-अहं आगासेण आगतो मारेमि, सव्वे वसमाणिया, तं देवि सेसिगाओ पुच्छंति जतो हिंडति, एगाए ॥५४॥
वच्चंतस्स एसा णियत्तणखीलिया गहिया, गतो, णियत्तणवेलाए णातं, कलिंगे इसि तला पक्खो भग्गो, तत्थ पडितो, णगरं | गतो, तस्स रहकारो रहं णिम्मवेति, एगं चकं णिम्मवियं, एगस्स सव्वं घडिएल्लियं, किंचि किंचि णवि, ततो सो उवगरणाणि | मग्गति, तेणं भणियं-जाव घरातो आणेमि, इमाणि राउलाओ ण लब्भंति निकालिऊण, सो गतो, इमेण ताववं संघातिय उर्दू | कतं जाति, अप्फिडियं पडिणियत्तति, पच्छामुहयंपि ण पडति, इतरस्स सव्वयं जाति अफिडियं पडति, सो आगतो जाव तं |णिम्मातं पेच्छति, अवक्खेवेणं गतो, रण्णो कहियं जहा कोक्कासो आगतो, तस्स बलेणं सव्वरायाणगा तेणं वसमाणीया, सो | गहितो, तेण हम्मंतण अक्खाय, ताहे सह देवीय राया गहितो, भत्तं रोधीयं, णागरेहि अयसभीतेहिं कागपिडिया पवत्तिया, |कोकासो भणिओ-मम पुत्तस्स सत्तभूमिग पासादं करेहि, मम य मज्झे, तो सव्वरायाणए आणावस्सामि, तेण णिम्मविता, कागवण्णपुत्तस्स सउणगर्जत कातूंण लेहो विसज्जितो, एहि जाव अहं एते मारेमि, तो इमं पियं च ममं च मोएहिसित्ति दिवसा दिनो, पासायं सपुत्तओ राया विलइतो, खीलिया आहता, संपुडो जातो, सपुत्ततो मतो, कागवण्णपुत्तणवितं णगरं गहित, पिता काय कोकासो पमोइया, अण्ण भणंति-कोकासेण णिव्विण्णएणं अप्पा तत्थेव मारितो । एस सिप्पसिद्धी ।
विज्जासिद्धो अज्जखउडो, तेसिं पासादेण विज्जा कण्णाहाडिया, विज्जासिद्धस्स णमोकारेणवि किर विज्जा उवटृति, सो
KASASSESAROO
॥५४१॥
Page #544
--------------------------------------------------------------------------
________________
CAR
नमस्कार | विज्जातित्थयरो, सो त भाइणेज्ज ठवेत्ता पडिव्वायओवादे पराजितो,(सा परि०)अद्धीइए कालगतो, गुडसत्थे णगरे वडकरओ वाणम-13 विद्यासिद्धः व्याख्यायां है
तरो जातो, तेण तत्थ सव्वे साहुणो परद्धा, तं सुणेत्ता अज्जखउडा तहिं गता, तेण जातितुं तस्स कन्ने उवाहणाओ ओलतियाओ, ॥५४२॥
देवकुलिओ आगतो पेच्छति, गतो लोग घेत्तूण आगतो, ते जतो जतो उग्घाडेंति तओ २ अधिट्ठाण, णगरे कहितं, तेहिवि तहेव | दिटुं, कट्ठलट्ठीहिं पहता, ते य रायकुले संकमेंति, मुका, पविट्ठो वहुकरओ, अण्णाणि य वाणमंतराणि पच्छतो सपडिमाणि है गच्छंति, लोगो पायवडितो विण्णवेति-मुयाहित्ति, सो य अण्णतो विप्परिणामेति, सो चिंतति-आयरिओ ण सक्कति मोयावेतुति,
तस्स देवकुले महाविस्संदा दो दोणीओ महतिमहालियाओ पाहाणमतीओ, सो य वाणमंतराणि खडखडाताणि, पच्छओ सपडिमाणि हिंडंति, जणेण विण्णवितो, ताणि मुक्काणि, दोणीवि आरतो आणेत्ता छड्डिया, मम सरिसो णेहितित्ति, मुक्को । इतो य जत्थ भाइणेज्जो ठवितो सो आहारगिध्धो भरुअच्छे तच्चण्णिओ जातो, अयःपात्राणि आगासेणं उवासगाणं घरेसु
भरियाणि एंति, लोगो तंमुहो बहुगो जातो, संघेणं अज्जखतुडाणं पेसितं, आगतो, अक्खाय-एरिसी अकिरियत्ति उद्विता, तेसिं टकप्पराणं अग्गतो मत्तओ सेतण- वत्थेणं अच्छाइओ जाति, टोप्परिया गता सव्वपधाणिया, आसणे ठिया, अण्णत्थ कया, कयाइ
पुणो पुणो पंति भरिया आगता, आयरिएहिं अंतरा पाहाणो ठवितो सव्वाणि भिण्णाणि, सोवि चेल्लओ भीतो गट्ठो, आयरिया तत्थ गता, तच्चण्णिया भणंति-एहि बुद्धस्स पादेहि पडाहित्ति, आयरिएहिं भणित-एहि पुत्ता ! सुद्धोदणसुता वंद मर्म, बुद्धो णिग्गतो, पादेसु पडितो, तत्थ थूभो बारे, सोवि भणतितो-एहि पाएहिं पडाहित्ति, सोवि पडितो, उद्वेहित्ति भणितो अद्धोणओ |ठितो, एवं अच्छहत्ति भणितो ठितो, पासल्लिगो ठितो, सो णियंठणामितो णामेण संजातो॥ मंतसिद्धो एगमि नगरे रायाणएण
॥५४२॥
R ESCRECICICROR
545454
Page #545
--------------------------------------------------------------------------
________________
25%
योगागमार्थाभिप्रायसिद्धा:
नमस्कार
संजती गहिया, संघसमवाए कए एगेण मंतसिद्धण रायंगणि थंभा अच्छंति ते अभिमंतिता खडखडेंति, पासखंभावि य चलिया, व्याख्यायां
तेण भीएण मुक्का, संघो य खामितो ॥ ॥५४३॥
जोगसिद्धो आभीरविसए कण्हाए वेण्णाए य अंतरदीवए तावसा, एगो पायलेवेणं पाणिए चकमति एति जाति य, लोगो आउट्टो, सड्ढा हीलिज्जंति, अज्जसमिता वइरसामिस्स मातुलगा विहरंता आगता, सड्ढा उवट्ठिता अकिरियत्ति, आय| रिया णेच्छंति, भणति- किं अज्जो! ण ठाह', एस जोगण केणवि मक्खेति, तेहिं अट्ठपदं लद्धं, आणितो अम्हे दाणं देमोत्ति, 31 अह सो सावओ भणति- भगवं! पादा धोव्वंतु, अम्हे अणुग्गहिया होमो, तस्स अणिच्छंतस्स पादा पाउयाओ य सोइयाओ,
गतो, पाणिते बुड्डो, उकट्ठिकलकलो कतो, एवं डंभएहिं लोगो खज्जतित्ति, आयरिया णिग्गता, णदी भणिता- अहं पुत्ता ! पुरिमं| | कूलं जामि, दोवि तडा मिलिता, गता आयरिया, ते तावसा पव्वइता, बंभदीवगवत्थव्वत्ती बंभदीवगा जाता ॥ __ आगमो चोद्दस पुव्वा णिहूँ पत्ता जाव सयंभुरमणेवि जं मच्छओ करेति तंपि जाणति ।
अत्थसिद्धो मंमणवणिओ, जत्ताए जो बारसवारे समुई जाति, अहवा जहा तुंडिएणं जले णटुंजले मग्गिज्जतित्ति सतसाहस्सीओ वाराओ भिण्णाओ, परिहीणो, सयणिज्जेहिं दिज्जमाणेवि णेच्छति, पेडएणं लोग उत्तारेति, देवता उवसंता, सव्वं 18| दिण्णं, भणितो- अण्णपि देमि, सो भणति- जो मम णामेण मुयति सो अविग्घेणं एतु ।
इदाणि अभिप्पायसिद्धो, अभिप्पाओ णाम बुद्धीए पज्जाओ, अभिप्पायोत्ति वा बुद्धित्ति वा एगहुँ, स च अभिप्रायश्चतुर्विधः
SACROREAS
HिAS5454555
॥५४३॥
Page #546
--------------------------------------------------------------------------
________________
स
औत्पात्ति
बुद्धिः
मडाण गामो मम लहन बाटलो रागा. ४
नमस्कार उप्पत्तिया वैनयिकी कर्मजा पारिणामिकी, एसा चतुविधा बुद्धी, पंचमा नास्ति । योऽर्थो येन भावेन उत्पत्तुकामः तमर्थ तहेव व्याख्यायां & अनुगच्छति, अवबुध्यतीत्यर्थः, सोर्थोऽपूर्व अदृष्टः अश्रुतः अविदितः अविचालितः तस्मिन्नेव समये तमर्थ गृह्णाति, तस्य फलं ॥५४४॥
| अव्याहतं ण यण्णधा भवति, एवंविधा उप्पत्तिया, सा जहा उप्पज्जति तथा इमाणि उदाहरणाणि भण्णंति
भरहसिलपण ॥९-५४ ॥ ९४० ॥ उज्जेणी णगरी जणवए अवंतीए, तत्थ णडाण गामो, तत्थ एगस्स णडस्स भज्जा मता, तस्स य पुत्तो डहरओ, तेण अन्ना आणिता, सा तस्स दारगस्स ण वट्टति, तेण दारएण भणियं-ममं लटुं न वट्टसि?, तहा ते | करेमि जहा मम पादेसु पडिसित्ति, तेण रत्तिं पिता सहसा भणितो-एस गोहोति, तेण णायं महिला विणदृत्ति सिढिलो रागो जातो, सा भणति-मा पुत्त ! एवं करेहि, तेण भणितं- लट्ठ वट्टसि, भणति-बट्टेहामि, अहंपि लटुं करीहामि, सा वट्टितुमारद्धा,
अण्णदा छाहा चेव एस गोहेत्ति २ भाणत्ता कहेति, पुट्ठो छाहिं दरिसेति, ततो पिया से लज्जितो सोवि एवंविधोत्ति, तीसे घणं कारागो जातो, सोवि अविसंभितो पिताए समं जेमेति । अण्णदा पिताए समं उज्जेणि गतो, दिट्ठा णगरि, णिग्गता पिता पुत्तो, लपिता पुणोवि अतिगतो किंपि ठावितगं विस्सरियंति, सो सिप्पाए णदीए पुलिणे णगरि सव्वं आलिहति, तेण णगरी सचच्चरा
लिहिया, ततो राया एति, तेण राया वारितो, भणितो-मा राउलमज्झेणं एहित्ति, रण्णा कोतुहल्लेणं पुच्छितो, सचच्चरा सव्वा मा कहिया, रण्णा भणितो-कहिं वससित्ति ?, तेण भणितं-अमुगगामे, पिया से आगतो, ते गता, रायाए य एगूणगाणि पंच मंतिसलि ताणि, एगं मग्गति, जो य सव्वप्पहाणो होज्जत्ति, चिंतिय-एस होज्जत्ति, तस्स परिक्खणणिमित्तं इमाणि पेसति
सिलर्मिढकुक्कुडतिलवालुयहत्थि अगडवणसंडे । परमन्नपत्तलेंडगखाइला पंच पियरो य ॥९४१॥
॥५४॥
Page #547
--------------------------------------------------------------------------
________________
की
नमस्कार है लेह विसज्जेति, जथा- तुज्झ गामस्स बहिं महिल्ली सिला, तीए मंडवं करेह, ने आदण्णा, सो दारतो रोहतो छुहातितो, औत्पात्ति व्याख्यायां पिता से गामेण समं अच्छति, उस्मरे आगतो, सो रोविति--अम्हे छहाइया अच्छामो, सो भणति-तुम सुहितोसि, किह ?, तेण15
से कहियं, भणति-वीसत्था अच्छह, हेट्ठा खणह खंभे ठवेत्ता थोवथोवंतेण भूमी कया, उबलेवणकतोवतारे रण्णो निवेदितं, केण| बुद्धिः INकतं , रोहएणं भरहगदारएणं १ । ततो मेंढतो पेसितो, एस पक्खेण एत्तिओ चेव पच्चप्पिणेतब्बो, तेहिं भरहो पुच्छितो, तेणवि ।
विरूवेण सम बंधावितो, जवसं दिण्ण, तं चरंतस्स ण हायति वलं, विरूवं च पेच्छंतस्स भएण ण बढतित्ति २। एवं कुक्कुडो अदाएण सम जुज्झावितो ३ । तिलसमं तेल्लं दातव्यंति तिल्लमदाएण पणामियं ४ । वालुयाए वरड्डए पडिहत्थं देह ५ । हस्थिम्मि
जुण्णहत्थी गामे छूढो, हत्थी अप्पाउओ मरिहितित्ति अप्पितो, मतोत्ति ण णिवेदितव्वं, हत्थी मतो, तेहिं णिवेइयं जथा ण पीचरति ण णीहारेति ण ऊससति ण णीससति, रण्णा भणितं-मतो?, तेहिं भणितं-तुम्मे भणहत्ति ६ । अगडे आरण्णओ ण तीरति &एकल्लतो णागरं अगडं देह७ । वणसंडे पुव्वाचासे गतो गामो ८ । परमण्णं कारिसउम्हाए पलालुम्हाए यत्ति ९। एवं परिक्खिऊणं
समादिटुं-रोहगेणं आगंतव्वं, तं पुण ण सुकपक्ख ण कण्हपक्खे णो राति ण दिवा ण छायाए ण उण्हेणं ण छत्तण ण आगासणं ण पादेहि ण जाणणं ण पंथेणं ण उप्पहेणं ण ण्हाएणं ण मलिणणं, पच्छा अंघोलिं कातूण चक्कमज्झभूमीए पडिक्कमेणं एग पादं कातूण चालणीणिम्मितुत्तिमंगो, अन्ने भणति--समदुलट्टणीपदेसबद्धओ छाइयपडगेणं संझासमयसि अमावासाए आगतो, रणा ॥५४५॥ पूजितो, आसण्ण य से ठितो, यामविउद्धेण रण्णा सद्दाविओ-सुत्तो? जग्गसि ?, भणति-जग्गामि, सो सुत्तो विबुद्धो उद्वितो, रण्णा भणितो-जग्गसित्ति ?, जह आणवेह--किं तुहिको अच्छसि ?, तेण भणियं--चिंतीम, किं चिंतेसि ?, भणइ-असोत्थपत्ताणं किं विंटो
RECRESENCCCCCAREE
Page #548
--------------------------------------------------------------------------
________________
औत्पाति
नमस्कार व्याख्याया
की
बुद्धिः
॥५४६॥
महल्लो उदाहु छिहा ?, किह ते चिंतियं ?, भणइ-दोवि समाणि, बीए जामे छालियालिडियाओ, वातेणं, ततीए खाडइला जत्तीया पंडरगा तत्तिया कालगा, जत्तियं पुच्छं तत्तीयं सरीरंपि आयामेण, चउत्थजामे सदाविओ वायं ण देति, तेण कंटियाए पच्छिन्नो उहितो, भणति- किं जग्गसि सुयसि ?, भणति-जग्गामि, किं करेसि , चिंतेमि, किं चिन्तेसि ?, कतिहिं सि जातो, तो कतिहि ?, तेण भणियं-पंचहिं, केण केण, रण्णा वेसमणेण चंडालेणं रयएणं विछिएणं, तेण माया पुच्छिता, णिब्बंधे कहितं, सो पुच्छति-किह ते णायति ?, सो भणति-येन यथान्यायेन राज्ज पालयसि तेण णज्जसि रायपुत्तोत्ति, बेसमणो दाणेणं, रोसेणं चंडालेणं, सव्वस्स हरणेणं रययो पुण, जेण ममं उच्छुपसे तेण विंछितोत्ति, तुट्ठो राया, सव्वेसि उवरि ठवितो भोगा |य से दिण्णा ॥
पणितए दोहिं पणियं बद्धं, एगो भणति- जो एताए लोमसियाए खाति तस्स तुमं किं देसित्ति ?, इयरो भणति- जो जिव्वति तेण जो णगरदारे मोदओ ण णीति सो दातव्यो, एगो जीतो, इतरो मग्गति, सो से रूवगं देति, इतरो णेच्छति, ताहे दोण्णि, जाहे ण तेहिं तूसति ताहे तेण जयकारा ओलग्गिता, बुद्धी दिण्णा, ताहे पूवियावणाओ एगं मोदगं गहाय इंदखीले ठवेति, भणितो- णीहि मोदगा, ण णीति, जीतो ॥ रुक्खे फलाणि, मक्कडा ण देंति, पाहाणेहिं हया, तेहिं फला खित्ता । . खड्डुए पसेणती राया, पुत्तो से सेणिओ, रायलक्खणसंपण्णो, तस्स किंचि ण देति-मा मारिज्जिहित्ति, सो अद्धिइए णिग्गतो, | वेण्णातडं आगतो, वणियसालयाए ठितो, तस्स लाभो तप्पभावेणं, सो भत्तं देति, धूताए संपक्को, दिण्णा, रायाए लेहो विसज्जितो, सो आपुच्छति, सा भणति- तुम्भेहिं कहिं ?, सो भणति- अम्हे पंडरकुंडगा रायगिहे गोवाळा पसिद्धा, गतो य, आवण्ण
SCHORSECRECCASSOC554
॥५४६॥
Page #549
--------------------------------------------------------------------------
________________
औत्पाति बुद्धिः
नमस्कार है सत्ताए दोहलो देवलोगचुयस्स अभयं सुणेज्जामि, वाणितो दव्वं गहाय उववितो रण्णो, रण्णा गहियं, उग्धोसावियं, पुत्तो जातो, व्याख्यायां
अभयोत्ति णाम कतं, पुच्छति-मम पिता कहिंति , ताए कहितं, भणति- वच्चामोत्ति, सत्थेण समं वच्चति, रायगिहस्स बहिया ॥५४७॥
ठिता, णगरगवेसतो गतो, राया मंती मग्गति, सुक्ककूचे खुड्ग पाडियं, जो गेण्हति हत्थेणं तडे ठितो तस्स राया वित्तिं देति, | अभएण दिटुं, आहतं छाणेणं, सुक्के पाणियं मुक्कं, तडे संतएण गहियं, रण्णो समीवं णीतो, पुच्छति- तुमं को ?, भणति-तुम्ह| पुत्तोत्ति, किह वा किं वा ?, सव्वं पडिकहिय, तुट्ठो उच्छंगे कतो, माता पवेसिज्जती मंडीत, तेण वारिया, अमच्चो जातो।
पडे, दो जणा व्हायंति, एगस्स दढो पडो, एगस्स जुण्णो, जुण्णइतो दढं गहाय पट्टिओ, इतरो मग्गति, सो ण देति, ववहारो, महिलाओवि कंताविताओ, दिण्णो जस्स जो,अण्णे भणंति-सीसाणि ऑलिहिताणि, एगस्स उण्णपडओ बीयस्स सोत्तिओ।
सरडो, सणं वोसिरंतस्स सरडा भंडती, एगो तस्स अधिट्ठाणस्स हेट्ठा बिलं पविट्ठो, पुच्छिण छिक्को, घरं गतो, अद्धितीए 3 दुब्बलो जातो, वेज्जो पुच्छितो भणति- जदि सतं देह, दिण्णं, तेण घडए सरडो छुढो लक्खाए विलेपित्ता, विरेयणं दिण्णं, बोसिदरियं, सरडो कप्परे दिट्ठो, लट्ठीहूतो ॥ बितिओ सरडो, भिक्खुणा खुडओ पुच्छितो (भणति) एस सरडो किं सीसं चालेही, तेण भणित- तुम जोएति- किं भिक्खु भिक्खुणित्ति ।
कागे, तच्चण्णिएण खुड्डओ पुग्छितो- अरहताः सर्वज्ञाः १, बाढं, तो कित्तिया इह कागा?,सट्ठि कागसहस्साई इहयं विण्णातडे परिवसति । जदि ऊणगा पवसिता अब्भधिता तत्थ पाहुणगा ॥१॥ बितिओ णिहिम्मि दिढे महिलं परिक्खति- रहस्सं
MOCHA
| ॥५४॥
ASHXATEX
Page #550
--------------------------------------------------------------------------
________________
औत्पात्ति की
नमस्कार धरेति णवित्ति , सो भणति- मम पंडरओ कागो अहिट्ठाण पविट्ठो, ताए सुहिज्जिताणं कहितं जाव रण्णा सुयं, पुच्छितो, कहियं, व्याख्यायांना
रण्णा से सुकं मुक्क, मंती य निउत्तो । ततिओ विट्ठविक्खरणे भागवतो खुडग पुच्छति, खुड्डगो भणति- एस चिंतेति- एत्थर विण्हू अस्थि णस्थित्ति ।।
उच्चारे, धिज्जातियस्स भज्जा तरुणी, गामंतरं णिज्जमाणी धुत्तेण समं लग्गा, गामे ववहारो, विभत्ताणि पुच्छिताणि, | आहारविरेयणं दिणं, तिल्लमोदगा, इयरो धाडिओ।
___ गये, हत्थी महतिमहालओ जो तोलति तस्स सतसहस्सं देमि, णावाए तोलति, लंछित्ता णावाए उत्तारितूण पाहाणाणं 8 भरिया, जाव से लेहा, पाहाणा तोलिया, एत्तिय तुलति, जितो।
घतणो भंडो सव्वरहस्सितो, राया देवीय गुणे कहेति-णिरामयं, सो भणति- ण भवति, किह ?, जया पुप्फाणि केसवाते ढोएति, तहत्ति विण्णासियं, ग़ाए हसिय, णिबंधे कहियं, णिव्विसओ, सुणति, उवाहणाण भारेण उवद्वितो, उड्डाहभीताए रुद्धो।
गोलओ णक्कं पविट्ठो जतुमतो,सलागाए तावेत्ता कड्डितो। खंभो तलागमज्झे, जो तडे संतओ बंधति तस्स सयसहस्सयं दिज्जति, तमेव खोलग बंधितूण पडिबंधितूण बद्धो, जितो ।
खुड्डए, पारिवाइया भणति- जो जं करेति तं मए कायव्वं कुसलकम्म, खड्डओ गतो भिक्खस्स, पडहओ वारितो, गओ राउलं, दिट्ठा, सा भणति-कतो गिले १, तेण सागारियं दातियं, जिया, काइएण य पउमं लिहिय, सा न तरति, जिता।
SHRANAGLASS
॥५४८॥
Page #551
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
औत्पाति
॥५४९॥
HOROSAR
बुद्धिः
मग्गेत्ति एगो भज्ज गहाय पवहणेण गामंतरं वच्चति, सा सरीरचिंताए ओतिण्णा, तीए स्वेण वाणमंतरी विलग्गा, इतरी रडति, ववहारो, दूरं हत्थो पसारितो, णातं ।
इत्थित्ति मूलदेवो अप्पवितिज्जितो वच्चति, इतो य एगो पुरिसो समहिलो आगच्छति, दिट्ठो, तीए रूवे मुच्छितो, एगंते उव्वत्तिऊण अच्छति, तेण बितियएण भण्णति महिला-इत्तो मम महिला वितातुकामा एयं विसज्जिहित्ति, तेण विसज्जिया, सा | तेण समं अच्छति, इतरीवि मूलदेवेण समं रमितूण आगता, णिग्गंतूण य तत्तो पडयं घेतूण कंडरियस्स धुत्ती भणति हसंतीपियं खुणे दारओ जातो।
पतित्ति, दोण्हं भातुगाणं एगा भज्जा, लोगे फुडं- दोण्हवि समा, रण्णा सुतं, परं विस्सयं गतो, अमच्चो भणति-कतो एवं | होहित्ति?, अवस्सं विसेसो, तेणं लेहो दिण्णो जहा गामं गंतव्वं, एगो पुव्वेणं एगो अवरेण, भज्जाए अल्लीविओ, तीए जो पिओ सो अवरेणं पेसिओ, जो वेसो सो पुव्वं पेसितो, वेसस्स गच्छंतस्स आगच्छंतस्सवि निडाले सूरो, असद्दहंतेसु पुणोवि पट्ठवितूण समगं पुरिसा पेसिता, ते भणंति-ते ददं अपडुगा. एसो मंदसंघयणोत्ति भाणतुं तं चेव पवण्णा, एवं णायं । | पुत्ते जाए एगो वाणियओ भज्जाहिं सम अण्णं रज्जं गतो, तत्थ मतो,ताओ दोवि भणंति-मम पुत्तोत्ति,पुत्तणिमित्तं ववहारो, णेच्छति, अमच्चो भणति--दव्वं विरिचित्तु दारगं दो भागे करेह करकचएणं, एगा भणति-एवं होतु, माता भणति-एतस्स पुत्तो, मा मारिज्जतु, तीसे विदिण्णो ।
कर
॥५४९॥
RA
Page #552
--------------------------------------------------------------------------
________________
औत्पाति
नमस्कार व्याख्यायां
की
॥५५०॥
5555555
मधुसित्थो काई कोलिगिणी उभामइला य, तेणेव विहाणेण दरिसितं, नाता उभामइलत्ति ।
मुद्दियाए पुरोहिते णिक्खेवए घेत्तूर्ण अण्णेसिं ण देति, अण्णदा दमएण ठविय, पडियागतस्स ण देति, सो पिसायो जातो, अमच्चो वीधीए जाति, भणति--दावेह पुरोहिता ममय सहस्सं, तस्स किवा जाता, रणो कहितं, रण्णा भणित--देहि, ण गेण्हामित्ति, मग्गेति, अण्णदा रायाए सम जूतं रमति, णाममुद्दागहण, रायाए अलक्खगं गहाय मणूसस्स हत्थे दिण्णा, अमुग कालं साहसो णउलओ दमएण ठवितो तं देहि, इमं अभिण्णाण, दिण्णो, आणितो, अण्णाणं णउलाण मज्झे कतो, सो सद्दावितो, | पच्चभिण्णातो, पुरोहितस्स जिब्भा छिना।
अंको तहेव एगेण णिक्खित्तं लंछेतूणं, इतरेण हेट्ठा गहिया, ओसिव्वित्ता कूडरूवगाणं भरितो, पच्छा तहेव सीवितं, आगतस्स अल्लिवितो, सा मुद्दा उग्घाडिया जाव कूडगरूवगा, ववहारो, पुच्छितो केत्तिया रूवगा?, सहस्सं, गणिऊण भरिए ऊणग | जातं, तधा तडितेढ ण तीरति सव्वे तु, एवं णातं । _णाणए तहेव णिक्खेवओ, पणा छुढा, आगतस्स दिण्णो,अण्णो णउलतो, पणे पुच्छा, राउले ववहारो,कालो को आसि?,अमुगो, अहुणत्तणगा पणा, से चिराणओ कालो, दंडिओ । ___भिक्खू तहेव णिखेवगं न देति, जूतकरा ओलग्गिया, तेहिं पुच्छिएणं सब्भावो कहितो, ते रत्तपडगवेसेणं गता सुवण्णस्स |खोट्टियाओ गहाय, अम्हे वच्चामो, चेइयं वंदामो, इमं अच्छउ, सो य पुब्बभणितो,एतमि अंतरे आगतेण मग्गितं तए, लेभे
॥५५०॥
Page #553
--------------------------------------------------------------------------
________________
*
औत्पाति की बुद्धिः
नमस्कार ल्लंताए दिण्णं, अण्णेवि भिक्ख एतगा तो एगाए मंजूसाए चेव कज्जिहित्ति णिग्गता। व्याख्यायाम
चेडगणिधाणे, दो मित्ताणि, तेहिं णिधाणगं दिई, कल्ले सुनक्खत्ते लेहामोत्ति, एगेण रतिं उक्खणिऊण इंगाला छूढा, बिति॥५५॥
यदिवसे गता, इंगालं पेच्छति, सो धुत्तो भणति- अहो अम्हं मंदपुण्णया, इंगाला जाता, तेण णात, हिययं न दरिसेति, तस्स पडिमं करेति, दो मक्कडए गेण्हति, तस्स उवरि भत्तं देति, ते छुहाइया तं पडिमं चडंति,, अण्णदा भोयणग सज्जितं, दारगा तस्सच्चया आणिता, संगोविता, ण देति, भणति-- मक्कडगा जाता, आगतो, तत्थ लेप्पगट्ठाणे आवेसावितो, मक्कडगा | मुक्का, किलकिलंता तस्स उवरिं विलग्गा, णातं, दिण्णो भागो।
सिक्खा,अत्थि धणुब्बेओ एगो राजपुत्तो, जथा सेणिओ तथा हिंडतो एगत्थ उ ईसरपुत्तए सिक्खवेति,दव्वं विढतं, तेसिं पिती, मिसगा चिंतति-बहुतं दब्बं एतस्स दिण्णं, जइया जाहिति ततिया मारिज्जिहिति, तेण णातं, संचारितं णातगाणं- जहाई | रत्तिं छाणपिंडए णदीए छुभीहामि ते लएज्जह, तेण लोलगा वालिता, एसा अम्ह विधित्ति तिहिपव्वणीसु दारएहिं समं णदी| य छुभति, एवं णिव्वाहेतूण गट्ठो ।
अत्थसत्थे एगेण पुत्तेण दो सवित्तीओ, ववहारो ण छिज्जइ, इतो य देवी गुव्विणी उज्जाणियं गता, ताओ उवट्ठिताओ, सा भणति- मम पुत्तो जो होहिति सो अत्थसत्थं सिक्खिहिति, एतस्स असोगस्स हेट्ठा णिविट्ठो ववहारं छिदिहिति ताव दोषि अविसेसेणं खाह पिवहात्ति, जीसे ण पुत्तो सा चिंतेति- एतितो ताव कालो लद्धोत्ति पडिसुतं, णाता, ण एसाँ।
।
५५१॥
Page #554
--------------------------------------------------------------------------
________________
नमस्कार इच्छाए, एगाए भत्तारो मओ, वडिपउत्तं तं ण उग्गमति, पतिमित्तो भणितो- उग्गमेहि, तेण भाणितं-मज्झ तिभागं देहि ||
वैनयिकी व्याख्यायां
दताए भणितं-जं तुम इच्छसि तं ममं देज्जासि, तेण उम्मग्गितं, सतं दिण्णं, सा णेच्छति, ववहारो, आणावितं, दो पुंजा कता, ॥५५२॥ | कतरं तुम इच्छसि?, भणति- बहुं, ताए भणितो- एतं चेव ममं देहित्ति, दवावितो।
___ सतसहस्सति, एगो परिभट्ठतो, तस्स सतसाहस्सं खोरं,सो भणति- जो मम अपुव्वं सुणावेति तस्स एतं देमि,अण्णदा एगं ६णगरं गतो, तत्थ उग्योसेति, सिद्धत्थपुत्तेण सुतं, भणति- मज्झ पितुं तुज्झ पिता धारेत अणूणगं सतसहस्सं । जदि सुतपुव्वं दि-18 *ज्जतु अह ण सुतं खोरयं देहि ॥१॥ जिओ । उप्पत्तिया गता ।
| इदानी वैनयिकी, विनयात् निष्पन्ना वैनयिकी,को विनयः?, गुरुशुश्रूषाविनयादिः,पच्छा सो गुरू तस्य बुद्धिं तस्मिन् शास्त्रे १. विनयति गमयति प्रापयतीत्यर्थः सा विनयिकी, सा य केवंविहा भवति , उच्यते-भरस्य निस्तरणसमर्था, भरोणाम अतिगुरुकं
कज्जं, तस्या धारणी, त्रिवर्गो नाम धर्मार्थकामा, अहवा लोगो वेदो समयो, सूर्य अर्थः तदुभयं, एतेसिं पेयालना, पेयालनं | परिज्ञानं अभिगमनमित्यर्थः, उभयोलोगफलवती इमो परो वा, कोई इहलोइओ तीसे फलवतीओ, कोई परे, तत्थिहलोगो है
॥५५२॥ सक्कारा दव्वं देति, परलोगे स्वर्गमोक्षी च, कह?, निमित्तं जाणति, अमुगत्थ विहरितव्वंति एवमादि परलोइयं, विनयात्समुत्थानं | यस्याः सा भवति विनयसमुत्था, बुध अवगमे, सा य बुद्धी, कहं फलवती भवति , तत्थ उदाहरणाणि, न शक्यं दृष्टान्तिकोऽर्थो & दृष्टान्तमन्तरेणोपपादयितुं तेन तीसे इमाण उदाहरणाणि
AUDAGAOSAROKASON
ॐॐॐॐ
Page #555
--------------------------------------------------------------------------
________________
नमस्कार णिमित्ते अत्य० ॥२-५८ ॥ ९४४ ॥ णिमित्त, एगस्स सिद्धपुत्तस्स दो सीसगा णिमित्तं सिक्खंति,अण्णदा तणकट्ठस्स| वैनयिकी व्याख्यायां वच्चंति, तेहिं हत्थियपदा दिवा, एगो भणति- हत्थिणियाए पादा, कह?, कायएण, सा हथिणी काणी, कहं १, एगपासेण का बुद्धिः
तणाई खइताई, तेण काइएण णातं जथा- इत्थी पुरिसो य विलग्गाणि, सोवि णातो, सो य जुम्वाणत्ति णातो, हत्थाणिं रुभित्ता 11५५३॥
उद्विता, दारओ से भविस्सति जेण दक्षिणपादो गुरु, पोतरत्ता दसि रुक्खे लग्गा। णदीतीरे एगए थेरीए पुत्तो पवसितओ, तस्स आगमणं पुच्छिया, तत्थ घडओ भिण्णो, तत्थ य एगो भणति- तज्जातेण य तज्जातं, तण्णिभेण य तण्णिभं । तारूवेण य तारूवं, सरिस सरिसेण णिदिसे ॥१॥ मतओत्ति परिणामेति, बितिओ भणति-जाहि वुड्डे ! सो घरं आगतेल्लओ, सा गता, | दिहो, तुट्ठा, तओ सा जुवलग रूवए य गहाय आगता, सक्कारिओ, वितिओ भणति-मम सम्भावं ण कथेति, तेणं पुच्छियं, | तेहिं जथाभूतं कहितं, एगो भणति-भूमिजो भूमि चव मिलितो, एवं सोवि दारतो, भणितं च तज्जाएण य तज्जातं०' सिलोगो।
. अत्थसत्थे कप्पओ दधिकुंडगउच्छुकलावग एवमादि । लेहे जथा अट्ठारसलिविजाणओ । एवं गणिएवि । अण्ण भणंति | वहि रमतेण अक्खराणि सिक्खावियाणि गणियाइ य । कूवे खायजाणएणं पमाणं भाणतं, जथा एदूरे पाणियंति, तेहिवि खतं, तो द्र वोलीण, तस्स कहिय, पासे आणहहत्ति भाणता,धव्वसगसद्देण जलमुट्ठाहियं । आसे, आसवाणियगा बारवतिं गया, सव्वे कुमारा ४
थुल्ला बडे य गेण्हंति, वासुदेवेण जो दुब्बलङ्गो लक्खणजुत्तो सो गहितो । गद्दभे राया तरुणप्पितो, अण्णत्थ उद्धाइता सिणपल्लिते ॥५५३॥ जारिसे, तिसाए पीडिया, थेरं पुच्छंति, घोसावितं, एगेण पियपुत्तेण आणितओ, तेण कहियं, थेरो भणति-मुयह गद्दभे, जत्थ गद्दमा उस्सिंघेति जहिं लुठिंति य तत्थ पाणितं, खयं,पीता य । अण्णे भणंति-उसिंघणाए चेव जलासतं गता॥ लक्खणे पारसविसए
RECORDSSOCTOlee
HEARSHA
Page #556
--------------------------------------------------------------------------
________________
वैनयिकी
बुद्धि
नमस्कार आसरक्खओ, धीताए तस्स समं संपत्ति, ताए भणितो- वीसत्थाणं घोलचम्मं पाहाणाण भरेतूणं रुक्खाओ मुयाहि, तत्थ जो ण व्याख्यायां , उत्तसति तं लएहि, पडहं च तालेहि, वुज्झावह य खक्खरएणं जो ण उत्तसति तं लएहि, सो वेतणगकाले भणति-मम दो देहि,
असुग २ वा, तेण भणितं- सबे गिण्हाहि, किं ते एतेहिं ?, णेच्छति, भज्जाए कहणं, धीता से दिज्जतु, सा णेच्छति, सो तीसे | ॥५५४||
४ वडति, दारकं कहेति, लक्खणजुत्तेणं कुटुंब परिवड्डतित्ति ॥ एगस्स मातुलएणं धूया दिण्णा, कम्म ण करति, भज्जाए चोइतो दिवे | | दिवे अडवीओ रित्तओ एति, छड्ढे मासे लद्धं कुलवो, सतसहस्सेणं सेट्ठिणा लइओ, अक्खयणिहित्ति॥ गंधम्मि, पाडलिपुत्ते णगरे
पालित्तगा आयरिया अच्छंति,इतोय जोणिएहिं इमाणि विसज्जियाणि पाडलिपुत्तं-सुत्तं मोहितग लट्ठीसमा मुद्दिओ समुग्गओत्ति, लाकेणइ ण णाता, पालित्तयआयरिया सद्दाविता-तुम्भेहि जाणह भगवंति, बाढं जाणामि, सुत्तं उण्होदए छड़े,मयणं विरायं, दिहाणि
अग्गिमाणि, दंडओ पाणिए छूढो, मूलं गरुयं, समुग्मतो जतुणा घोलितो उण्होदए, कढिंतो उग्घाडितो य । तेणविय लाउयं * राइल्लेऊण रयणाणि छूढाणि, तेण य सिविणीए सिव्येऊण विसज्जितं, अभिदंता फेडह, ण सक्कित ॥ अगदे, परबलं णगरं
रोहेतुं एतित्ति रायाए पाणियाणि विणासितव्याणि, विसकरो पाडितो, पुजा कता, वेज्जो जवमेत गहाय आगतो, राया रुट्ठो, H वेज्जो भणति- सतसहस्सवेधी, कहं १, खीणाऊ हत्थी आणितो, पुच्छवालो उप्पाडिओ, तेणं चेव वालग्गेणं तत्थ विसं दिण्णं, विवणं करतं दीसति, एस सब्यो विस, जोवि खाएति सोपि विसं, एवं सतसहस्सवेधी, अस्थि णिवारणविधी १, बाढं तत्थेव अगदो दिण्णो पसमतो जाति ॥ रहिय गणिया एकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभहसामी अच्छितओ आसि, पच्छा पब्बइतो, ताहे वरिसारचो तत्थ गतो, साविका जाया, अबभस्स पच्चक्खाइ, णण्णत्थ रायाभि
ACANCIESCARRICACICICIC
॥५५४॥
Page #557
--------------------------------------------------------------------------
________________
466
|वैनयिकी . बुद्धिः
नमस्कार योगेण, रधिएण राया आराहितो, दिण्णा, सा थूलभद्दसामिस्स अभिक्खण २ गुणे गेण्हति, तं ण तथा उवचरति, सो ताए व्याख्यायांना अप्पणो विण्णाण दसेतुकामो असोगवणियभूभीगतेण अंबपिडि च्छोडिता, कण्डपुक्खं अण्णोण्णं लाएंतेग हत्थब्भासं आणेत्ता
अड्डचंदेण छिण्णे गहिया, तं तथावि ण तूसति, भणति- किं सिक्खियस्स दुक्कर , सा भणति-पेच्छ ममंति, सिद्धत्थगरासिंमि ॥५५५॥
| णच्चिता, सूचीण अग्गयंमि य, कणियारपुष्फपोइयासु, सो आउट्टो, सा भणति-ण दुक्कर तोडिय अंबपिंडी, ण दुक्करं णच्चितु सिक्खियाए। तं दुक्करं तं च महाणुभागं, सो मुणी पमयवणं निविट्ठो॥शासीया साडी दीहं च तणं अवसव्वगंच कोंचस्स | एक्क चेव, रायपुत्ता आयरिएणं सिक्खाविया, दव्वलोभी य सो राया, तं मारेतुं इच्छति, ते दारगा चिंतीत- एतेण अम्हं विज्जा | दिण्णा, उवाएण णित्थारेमो, जाहे से जेमओ एति ताहे पहाणसाडियं मग्गति, ते सुक्खयं भणंति- अहो सीया साडी, बारमुहं तणं देंति, भणंति- अहो दीहं तणं, पुव्वं कोंचतेणं पदाहिणीकरेंति, तदिवसं अपदाहिणीकतो, परिगतं जधा विरत्ताणि, पंथो दीहो सीताणं तं मम कातुं मग्गातित्ति, णडो॥णिव्वोदए, वणियभज्जा चिरपउत्थे पतिम्मि दासीए सम्भावं कहेति-पाहुणगं आणहित्ति भणिता, ताए पाहुणओ आणियओ, आयसं च से कारियं, रत्तिं पवेसितो, तिसाइओ णियोदगं दिणं, मओ, देउलियाए उज्झितो,
अहुणा कयकम्मोत्ति ण्हाविया पुच्छिता-केण आउसं कारियं, तेण भणित- दासीए, सा पहता, ताए कहियं, वाणिगिणी है पुच्छिया, साहति सम्भावं, तयाविसो गोणसत्ति, दिट्ठो य । गोणे घोडगरुक्खपडणं च एकं चेव, एगो अकतपुण्णो जं कम्म का करेति तं विवज्जति, मित्तस्स जाइएहिं बतिल्लेहिं हलं वाहेति, विगाले आणिया, वाडे छुढा, सो य मित्तो से जेमिति, सो लज्जाए लाण दुक्को, तेणवि दिट्ठा, णिप्फिडिता वाडाओ, हरिया, गहितो देहिति, राउलं णिज्जति, पडिपहेणं घोडएणं पुरिसो एति, सो तेण
॥५५५॥
Page #558
--------------------------------------------------------------------------
________________
* बुद्धिः
नमस्कार
पाडितो आसेण, सो पलाओ, तेण भणितो- आहणत्ति, तेण मम्मे आहतो, मतो, तेणवि लतितो, विगालोत्ति णगरस्स बाहिरियाए । व्याख्याया*
है वुत्था, तत्थ लोमंधिया सुत्ता, इमेवि तहिं चेव, सो चिंतेति-जावज्जीव बंधणे करिस्सामि, वर मे अप्पा उन्बद्धो, तेसु सुत्तेसु डण्डि-है। ॥५५६॥
खंडेण तम्मि वडरुक्खे अप्पाणं उक्कलंबेति, तं दुब्बलं, तुट्टतेण पडतेण लोमथितमहत्तरओ मारितो, तेहिवि गहितो, पभाते द्र करणं णीतो, तेहिवि कहितं जथावत्तं, सो पुच्छितो भणति-आमंति, कुमारामच्चो भणेति- तुम बलि देहि, एतस्स अच्छीणि
उक्कमंतु, वितिओ भणितो- एतस्स आस देतु, तुज्झ जीहा उक्कमतु, इतरे भणिया-एस हेट्ठा होतु तुभं एगो उबंधतु, णिपडि| भोगोत्ति मंतणा कातुं मुक्को । वेणतिया गता।
कम्मया णाम कर्माज्जाता कर्मजा, सा 'उवयोगदिवसारा' उवयुज्जत इत्युपयोगो, उवयोगन यासां दृष्टो सारःसा भवपति उपयोगदृष्टसारा, सारो नाम सद्भावः, निष्ठेत्यर्थः, कर्मप्रसंगो नाम अभिक्खयोगः, परिघोलणा णामं सहावपरिमग्गणं, ते18|ण विसाला फलवती हवति बुद्धी, ताए फलं साहुक्कारो, साधु सोभणं कतंति। एगेणं चोरेण खत्तं पउमागारेण छिण्णं, सो जण16 वातं णिसामेति, करिसओ भणति-कि सिक्खितस्स दुक्करं ?, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि,
तेण पडयं पत्थरेत्ता वीहियाणं मुट्ठी भरितो, भणति- किं परंमुहा वडंतु ? आरंमुहा?, पासिल्लया, तहेव कतं, तुट्ठो । कोलितो ॥५५६|| | मुट्ठीणा गहाय तंतू जाणति-एत्तियाएहिं कण्डएहिं बुणिहितित्ति । डोए बड्डति जाणति-एत्तियं माहिति । मोत्तियं आयणितो आगासे ओक्खिवित्ता तथा णिक्खिवति जथा कालवाले पडति । घते सगडे संतओ जदि रुच्चति कुण्डिताए णालए छुभति धारं । पवओ आगासे ताणि करणाणि करेति । तुंणाओ पुव्वं थुल्लाणि पच्छा जहा ण णज्जति सूर्याए, तत्तियं गेण्हति जत्तिएण समप्पति, जथा
CHECRECOGRESCADONLORCAM
Page #559
--------------------------------------------------------------------------
________________
नमस्कार में सामिस्स तं दुसं धीयारेणं कारितं । वई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मट्टितं गेण्हति भाणस्सवि
परिणामिव्याख्यायां माणं अमवित्ता करेति । चित्तकारो पच्छा अमवेतूणं पमाणजुत्तं करति, तत्तियं वा वण्णयं करेति जत्तिएणं समप्पति ॥ कम्मया
समत्ता॥ ॥५५७||
घुद्धिः इदाणिं परिणामिता, परिणामनिष्पन्ना पारिणामिता, मनसो परिणामात्.वयसश्च, सा य एवंविधा
अणुमाणहेतु०।९-६२ ॥ ९४८ ॥ अणुमाणहेतुदिट्ठतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिटुंतसाधिगा, तत्थ अणुमाणं द अविणाभावणिच्छियातो लिंगातो लिंगिणाणं, हेतू कारणं उवाओ, दिव॑तो साधम्मेण वैधम्मेण य, एतेहिं जो जेण साध्यो अत्थोतं
तेण साधेति या सा तथा, वयविपाकेण य परिणामो जीए सा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जंभणि8| तं, फलं णिदंसेति 'उभयोलोगफलवती' पुव्वं वण्णितं, अहवा हियणिस्सेयसफलवती, कायहिता भवति, ण सुखा आवाते ४ &| जहा कटुकरोहिणी चेवमायोज्जमिति ॥ तसे इमाणि णिदरिसणाई
अभए०॥९-६३ ॥ ९४९।। खमए० ॥९-६४ ॥९५०॥ चलणाहण॥९-६५॥ ९५१ ॥ अभयस्स कहं पारिद्रणामिया बुद्धी ?, जदा पज्जोतो गतो, रायगिहं रोहितं, तदा अभएणं खंधावारणिवेसजाणएणं पुव्वं णिक्खंता कूडरूवगा
धूमिया, कहियं च से जथा भेदिता खंधारा, दावितेसु नट्ठो, एस वा, अहवा जाहे गणियाहिं कवडेण णीयो बद्धो ताव तोसिओ | चत्तारिवरा, चिंतियं चाणेणं- मोयावेमि अप्पाणं, वरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे भणति- अहं तुमं छलेण आणितो, अहं पुण दिवसतो पज्जोतो हरतित्ति कंदतं नगरमण नेमि, गतो रायुगिहं, दासो उम्मत्तओ कतो, गणियाओ दारि
गिदसति 'उभयोलो गति ॥ तसे इमाणि ॥९५० ॥ चलणावारणिवेसजाणपण णीयो बद्धो तान जहा कटुकरा -६३ ॥ ९४९।। गायगिह रोहितं, तर
GRACIAS PRISEGISTEG
Page #560
--------------------------------------------------------------------------
________________
की
ACAR
नमस्कार. याओ गहियाओ, वाणियओ गओ, रडंतओ हितो, एवमादिगाओ बहुगाओ अभयम्मि पारिणामियाओ बुद्धीओ। सेहित्ति कट्ठोपरिणामिव्याख्यायां ताणामं सेट्ठी एगत्थ णगरे वसति, तस्स णं वज्जा णाम भज्जा, तस्स धइल्लो देवसम्मो बंभणो, सेट्ठी दिसाजत्ताए गतो, भज्जा
बुद्धिः ॥५५८॥
से तेण सम संपलग्गा, तस्स य घरे तिण्णि य पक्खी-सूयओ मयणसालिया कुक्कुडओ, सो ताणि अप्पाहेत्ता गतो, सो धिज्जा| तिओ रत्तिं अतीति, मयणसालिया भणति-को ताया ण बीहेति, सूयओ वारेति-जो अत्तियाए दयितो अम्हंपि पियल्लओ होति, है।सा मयणसलाइया अणथितासिता धिज्जातित परिस्सवति, तीए मारिया, सूयओ ण मारिओ, तीसे पुत्तो लेहसालाए पढति,
अण्णदा तस्स (घर) साधुणो भिखस्स अतिगता, तं कुक्कुडगं पेच्छितूण एगो भणति-जो एयस्स सीसं खाइ सो राया
होतित्ति, तं तेण धिज्जातिएणं किहवि अंतरिएणं सुतं, अविरतियं भणति-मारेहि जाव खामि, सा भणति- अण्णं आणिज्जतु | हैमा पुत्तभंडं व संवड्डितं, णिब्बंधे मारिओ जाव ण्हाउं गतो, ताव सो दारओ लेहसालाओ आगतो, तं च मंसं सिज्झति, सो रोवति,
तस्स सीसं दिण्णं, इतरो आगतो, भाणए छूढं, सीसं मग्गति, भणति- चेडस्स दिण्णं, सो रुट्ठो भणति-मए एतस्स कज्जे माराद्रवितो, पच्छा भणति- जति पर एतस्स दारगस्स सोसं खातेज्जा तो कतं होज्ज, णिबंधे ववसिता, दासीए सुतं, सा तं दारगं
ततो चव घेत्तूण पलाया, अण्णं णगरं गताणि, तत्थ राया मरति, आसेण परिक्खितो, सो तत्थ राया जातो । इयरोवि सेट्ठी आगतो जाव सडितपडितं पासति, सा पुच्छिता- ण कहेति, सुएण पंजरमुक्केण कहितो बंभणाइसंबंधो, सो तहेव चिंतति, अहं
॥५५८॥ दाएतीसे कतेण, एसा पुण एवंति पव्यतितो, इतराणिवि तं चेव णगरं आगताणि सव्वं गहाय, अण्णदा विहरंतो सो साधू तत्थ
गतो, तीए पच्चभिण्णातो, भिक्खेण समं मासगा दिण्णा, पच्छा कूवितं, गहितो, रायाए सूलं नीतो, धातीए णातो, इतरााण
SECRECASSROSCREEN5445
R
ORECAUSA
Page #561
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५५९॥
णिव्विसताणि आणत्ताणि, पिया भोगोह निमंतितो, णेंच्छति, राया सड्डो कतो, वरिसारते पुण्णे वच्चतस्स अकिरियाणिमित्तं धिज्जातिएहिं उवक्खरियाए परिभडियारूवकतगुब्विणी य तथा अणुव्रजति, तीए गहितो, सो पवयणस्स उड्डाहो होहित्ति भणतिजदि मए तओ जोणीए णीतु, अह ण होति ममं तो पोट्टं भिंदित्ता जीउ, एवं भणितो पोट्टं भिन्नं, मया, वण्णो य जातो । कुमारो खुडगकुमारो जहा जोगसंग हेहिं । देवी, पुप्फभद्दे णगरे पुप्फसेणो राया, अग्गमहिसी य पुण्फवती देवी, तीसे दो चेडवाणपुप्फचूलो पुप्फचुला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पव्वइया, देवलोगे उबवण्णा, देवो जातो, सो देवो एवं चिंतेतिजदि एताण एवं मरंति तो नरगतिरिएसु उववज्जिहंति, सुविणए सो देवो णरए देवलोए य उवदंसेति, सा भीता जाता, पुच्छति पासंडिते, ण जाणति, अपिणयपुत्ता तत्थ आयरिया, ते सदाविता, तहेव सुत्तं कङ्क्षति, सा भणति-किं तुब्भेहिवि सिविणओ दिट्ठो ? | सो भणति अम्हें एरिसं सुत्ति दिट्ठे, पव्वइया । देवस्स पारिणामिता । पुरिमतालं नगरं, उदितोदितो राया, सिरिकंता देवी, दोण्णिवि सावगाणि, परिव्वाइगा जिता, दासीहि य मुहमक्कडिताहिं वेलंबिता, णिच्छूढा, पदोसमावण्णा, वाराणसीते धम्मरुई राया, तत्थ गया, फलयपट्टियाए रूवं सिरिकंताए लिहितूण दापति धम्मरुइस्स रण्णो, सो अज्झोववण्णो दूतं विसज्जेति, पडिहतो निच्छूढो, ताहे सव्वबलेण आगतो, णगरं गहेति, सो सावओ चिंतेति उदिओदिओ राया- किं एवड्डेणं जणक्खएणं, उववासं ठिओ, वेसमणेणं देवेणं सणगरं साधिओ, उदितोदयस्स पारिणाभिया । साधू मंदिसेणेत्ति, सेणियपुत्तो मंदिसेणो, सीसो य तस्स ओधाणुप्पेधी, तस्स चिंता भगवं जदि (रायगिहं) एज्जा तो देवीओ अण्णाणि य अतिसए पेच्छितूण जदि थिरो होज्जत्ति, भट्टारओ आगतो, सेणीओ सअंतेपुरो नीति, अण्णे य कुमारा संतेपुरा, गंदिसेणस्स अंतेपुरं सेतं वरवसणं, पउमिणिमज्झे हंसीओ
परिणामिकी
बुद्धिः
।।५५९।।
Page #562
--------------------------------------------------------------------------
________________
नमस्कार वा ओमुक्कआभरणाओ सव्वासि छायं हरंति, से ताओ दट्टणं चिंतेति-जदि भट्टारएणं ममायरिएण एरिसियाओ मुक्काओ 81
परिणामिव्याख्यायां
किमंग पुण मज्झ मंदभग्गस्स असंताणं परिच्चइयव्वयाणंति णिवेगमावण्णो, आलोइय पडिक्कतो थिरो' जातो। धणदत्तो ॥५६०11
सुसुमाए परिणामेति- जदि एतं ण खामो तो अंतरा मरामोत्ति ॥ सावओ सावयवयंसियाए मुच्छितो, तीसे परिणामो जातोमा अट्टवसट्टो मरिहिति, तो णरएसु वा उववज्जिहिति, संसारं हिंडिहिति, तीसे आभरणेहिं विणीतो, संवेगो, कहणं च ॥ | अमच्चोत्ति वरधणुगपिया जतुघरे कते चिंतति-एस कुमारो मारितो होहिति, कहिंपि रक्खिज्जतित्ति सुरंगाए णीणिओ, पलातो,
अण्णे भणंति- एगो राया देवी से अतिपिया कालगता, सो य मुद्धो, सो तीए वियोगदक्खितो न सरीरहितिं करेति, मंतीहिं भणितो-देव ! एरिसी संसारट्ठितित्ति, किं कीरतु , सो भणति- नाहं देवीए ठिति अकरतीए करेमि, मंतीहिं परिचिंतियं-ण अण्णो उवाओत्ति, पच्छा भणितं- देव ! सग्गं गता, तं तत्थ ठिताए चेव से सव्वं पेसिज्जतु, लद्धकयदेवी
हितिए पच्छा करेज्जसुत्ति, रण्णा पडिसुतं, मातिट्ठाणेण एगो पेसितो, रणो आगंतूण साहति-कता सरीरद्विती देवीए, दापच्छा राया करेति, एवं पतिदिणं करेंताण कालो वच्चति, देवीपेसणववदेसेण वत्थं कडिसुत्तगादि खज्जति, एगेण चिंतियं-अहंपि | खतिं करेमि, पच्छा राया दिट्ठो, तेण भणित- कुतो तुमंति ?, सो भणति- देव ! सग्गातो, रण्णा भणितं-देवी दिट्ठत्ति ?,
॥५६०॥ सो भणति तीए चेव पेसितो कडिसुत्तयादिनिमित्तंति, दावितं से जहिच्छितं, किंपि न संपडति, रण्णा भाणतं- कदा गमिस्सति ?, तेण भणित- कल्लं, रण्णा भणिय-कल्लं ते संपाडिस्सं, मंती आदिट्ठो- सिग्धं संपाडेह, तेहिं चिंतियं- विणहूँ | कज्ज, को एत्थ उवाओऽत्थि ?, विमण्णा, एगेण भणिय-धीरा होह, अहं भलिस्सामि, तेणं तं संपाडेतृण राया भणितो
LADOOLCANCERNARY
Page #563
--------------------------------------------------------------------------
________________
परिणामि
की. बुद्धिः
नमस्कार देव ! एस कह जाहिति ?, रण्णा भणित- अण्णे कह जंतगा?, तेण भणित- अम्हे जं पट्ठवेता तं जलणप्पवेसेणं, ण अण्णहा व्याख्यायांसग गम्मतित्ति, रण्णा भणियं-तहेव पवेसेह, तहेव आढतो, सो विसण्णो, अण्णो य धुत्तो वायालो, रणो समक्खं बहु।
उवहसति, जथा देवि ! भणिज्जासि सिणेहवंतो ते राया, पुणोविजं कज्जं तं संदिसेज्जासि, अण्णं च इमं च बहुविहं भणेज्जासि, ॥५६१।।
तेण भणित- देव ! णाहमेत्तिगमविगलं भणितु जाणामि, एसो चेव लट्ठो पेसिज्जतु, रण्णा पडिसुतं, सो तहेव णिज्जितुं आढतो, | इतरो मुक्को, इतरस्स माणुसाणि विसण्णाणि विलयति- हा देव ! अम्हे किं करेज्जामो?, तेण भाणतं -नियतुंडं रक्खेज्जह, पच्छा मंतीहिं खरंटिय मुक्को, मडग दड्डू, मंतिस्त परिणामिया ॥ खनए खमओ चेल्लएणं समं भिक्खं हिंडति, तेग मंडुक्कलिया मारिया, आलोयणवलाए णो आलोएति, खुहुएणं भणितो- आलोएहित्ति, सो रुट्ठो आहणामेति पधावितो, (थंभे अभिडिओ) | एगत्थ विराहितसामण्णाणं सप्पाणं कुलं, तत्थ उववण्णो, दिट्ठीविसो सप्पो जातो, अपरोपरेण जाणंति, रत्तिं चरति मा जीवे
मारेहामोत्ति, फासुगमाहारेन्ति । अण्णदा रणो पुत्तो अहिगा खाइतो, मतो य, राया सप्पाणं पयोसमावणो भगति-जो सप्पं PIमारेति तस्स दीणारं देमि, अण्णदा आहितुंडिएणं ताणं रेहाओ दिवाओ, तं बिलं ओसधीहिं धम्मति, सीसाणि जिग्गच्छताणं | छिंदति, सो अभिमुहो ण णीति-मा कंचि मारहामाोत जातिस्सरतणेण, तं णिग्गयं छिंदति, पच्छा तेण रणो उवणीताणि, से | राया णागदेवताए बोधिज्जति, मा मारेहि, णागदिण्णो ते कुमारो होहित्ति, सो खमगसप्पो मतो समागो तत्थ रायाणियाए पुत्तो M
जातो, उम्मुक्कबालभावो साधुं दटुं जाति संभरित्ता पच्छा पब्बइओ य, सो छुधालुओ अभिग्गहं गेहति- ण मए रुसितबंति, | दोसीणस्स पहिंडति, तत्थ आयरियस्स गच्छे चनारि खमगा- मासिओ २३४ त्ति, रत्तिं देवता आगता, ते अण्णे खमए अति
AMARHAR
॥५६॥
Page #564
--------------------------------------------------------------------------
________________
परिणामि
की बुद्धिः
नमस्कार
कमेत्ता तं वंदति, खमएण णिग्गच्छंती हत्थे गहिया, भणिया य- कडपूयणे! एयं तिकालभोई वंदसि. इमे महातवस्सी ण वंदसिी, व्याख्यायां
सा भणति- अहं भावखमयं वंदामि, ण दधखमएत्ति, गता, पभाते दोसीणस्स गतो, णिमंतेति, एगेण पायं गहाय खेलो छूढो, सो ॥५६२॥
भणति मिच्छामि दुक्कड, जं मए खेलमल्लयं तुम्भ णोवणीय, एवं सेसेहिवि, सो जिमेतुमारद्धो, तेहिं वारितो, णिवेगमावण्णो । पंचवि सिद्धा । विभासा ॥ अमच्चपुत्तो वरधणुओ, तस्स तेसु २ प्रयोजनेषु पारिणामिया, जथा माता मोताविता, सो पलाविओ, एयमादी सव्यं विभासियव्यं । अण्ण भणंति- एगो मंतिपुत्तो कप्पडियरायकुमारणं समं हिंडति, अण्णदाणेमित्तिओ घडितो, रचि देसकुडिठियाणं सिवा रडति, कुमारण णेमितिओ पुच्छितो-किं सा भणतित्ति ?, तेग भाणित- इमं भणति-इमंमि णदितित्थमि | पूराणीयं कलेवरं चिट्ठतित्ति, एयरस कडीए सयं पायंकाणं, कुमार ! तुम गेण्हाहि, तुज्झ पायंका मम य कलेवरंति, मुद्दियं पुण ण सक्कुणोमित्ति, कुमारस्स कोडं जातं, ते य वंचिय एगागी गतो, तहेव जातं, पायंके घेत्तूण पच्चागतो, पुगो रडति, पुणोवि पुच्छितो, सो भणति- चप्फिलगाइयं कहति, एस भणति- कुमार ! तुज्झवि पायंका संजाता मज्झवि कलेवरंति, कुमारो तुसिगीओ जाओ, अमच्चपुत्तण चिंतिय-पेच्छामु से सत्तं, किं किविणतणेग गतो आउ सोंडीरताए ?, जदि किविणतणेण कतं ण तस्स | रज्जति णियत्तामि, पच्चूसे भणति-बच्चह तुब्भे, मम पुग मूलं रुजति, ण सक्कुणोमि गंतु, कुमारेण भाणयं- ण जुत्तं तुम | मोत्तूण गंतु, किं तु मा एगत्थ कोइ जाणिहित्ति तेण वच्चामो, पच्छा कुलपुत्तघरं णीतो, समप्पिओ, तं च सव्वं पेज्जामुल्लं दिण्णं, मंतिपुत्तस्स अवगतं जथा सोंडीरताएत्ति, भणित चणेण- अस्थि मे विसेसो अतो गच्छामि, पच्छा गतो, कुमारेण रज्ज | पत्तं, भोगावि से दिण्णा । एतस्स पारिणामिगी।
AASARASHRSSASARAN
॥५६२॥
Page #565
--------------------------------------------------------------------------
________________
SANSAR
नमस्कार चाणके गोल्लविसए चणियग्गामो, तत्थ चणिओ माहणो, सो य सावओ, तस्स घरे साधू ठिता, पुत्तो से जातो सह दाढाहिं,
परिणामिव्याख्यायो तेण साधूण पाएसु पाडिओ. तेहिं भणित-राया होहितित्ति, तेण चिंतियं-मा दोग्गतिं जाइस्सइत्ति दंता घट्टा, पुणोवि आयरियाणा "
| कहितं, तेहिं भणितं-किं कज्जतु, एताहेवि बिंबंतरितो भविस्सतित्ति, उम्मुकबालभावेण चोद्दस विज्जाठाणाणि आगमियाणि, ॥५६३॥
बुद्धिः सोवि साबओ संतुहो, एगाओ भद्दमाहणाओ आणिया भज्जा से, अण्णदा कम्ही कोतुए भज्जा से मातिघरं गता, केति भगतिभातिविवाहे गता, तीसे य भइणी अण्णेसिं खद्धादाणियाणं दिल्लिपाओ, ता अलंकितभूसिताओ आगताओ, सब्बो परिजणो | ताहिं समं लपति, सा एगते अच्छति, तीसे अद्धिती जाता, घरं आगता, अद्धितिलद्धा अच्छति, णिबंधे सिहूं, तेण चिंतिय-गंदा पाडलिपुत्ते देति तत्थ वच्चामि, गतो, कत्तियपुण्णिमाए पुषण्णत्थे आसणे पढमे णिविट्ठो, तं च तस्स साल्लियातस्स राउलस्स सता ठविज्जति, सिद्धपुत्तो य देण सम तत्थ आगतो भणति-एस बंभणों णंदवंसस्स छायं अकमिऊग ठितो, दासीए भणितोभगवं ! बितिए आसणे णिवसाहित्ति, अस्त्विति बितिए आसणे कुंडियं ठोति, एवं ततिए दंडग, चउत्थे गणेत्तियं, पंचमे जण्योवइयं, धिट्टोत्ति निच्छूढो, पादो पढमो उक्खित्तो, भणति य-कोशन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाव्य नंदं परिवर्तयामि, हठाद् द्रुमं वायुरिवोगवेगः ॥१॥ णिग्गतो, पुरिसं मग्गति, सुतं च णेणं बिंबंतरितो राया होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गतो परिव्वायलिंगणं, तेसि महतरस्स धीताए चंदपीयने डोहलो जातो, सो समुदाणतो गतो, ताणि तं ॥५६३॥ पुच्छंति, जदि ममं दारगं देह तो णं पाएमि चंद, पडिसुणेति, पडमंडवो कतो, तद्दिवसं पुणिमा, मज्झे छिद्द, मज्झण्हं गते | चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता आसणे थालं भरितं कतं, सद्दाविता, पेक्खति पियति य, उपरि पुरिसो उच्छाडेति, अव
4595%25ARSHA
Page #566
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५६४॥
णीते पुत्तो जातो, संबद्भुति, इमोऽवि धातुविलागेि मग्गति, सो य दाररहिं समं रमति, रायगीती विभासा, चाणको य पडिएइ, पेच्छति, तेण विपरिगतो, अम्हवि दिज्ज, भगति--गावीओ लहेहि, मा मारेज्ज कोति, भगति - वीरभोज्जा पुहवी, नातं जथा विष्णाण से अस्थि, तो कस्सति दारएहिं कहि परित्रायगतो एस, अहं परिवाओ, जामु जा ते रायाणं करेमि, चलिया, लोगो मिलितो, पाडलितं रोहित, गंदेगे भग्गो परिव्वायगो से पुडित लग्गो, चंदउतो य पउमसरे णिबुड्डो, इमो उपस्पृशति, सण्णाए भगति - बोलियत्ति, उत्तिष्णा णासंति, अग्गे भगति - चंद्रउ उमिणीसंडे छुमिता रओ जातो, पच्छा एगेग जच्चकिसेोरगगते आसवारेग पुच्छितो भगति -एस पउमसरे पविडो, ततो तेण दिट्ठो, ततो घोडगो चाणकस्स अल्लिविओ, तत्थेव खरंग मुकं जले पवेसगट्टयाए कंचु मुत्रति तव खम्भोग दुहाकतो, चंद्रगुत्तो वाहिता चडावितो, पलाया, पुच्छितो तंत्रेलं किं तुमे चिंतितंति ?, भणति-ध्रुवं एवं चैव सोभणं, अज्जो चैव जागत्तित्ति, णात जोगो, ण एन विपरिगमतित्ति, पच्छा छुडाइओ चागको तं ठवेत्ता अतिगतो, बीमेति--मा एत्थं णज्जेज्जामोत्ति, माहगस्स वहि निग्गवस्तु पोट्टं फालिने, दधिकरंचं गहाय गतो, जिमितो, अण्णत्थ गामे रतिं समुदाणंति, थेरिय पुत्तमंडाणं विलेवितं देति उन्हें एकेग मज्झ हत्यो छूडो, दडो रोवति, ताए य भण्गतिचाणक मंगलोसि, पुच्छिवं, भगति पासाणि पढनं घेति गता हिमवंत कूर्ड, पव्वइओ राया, तेग समं मित्तया जाता, भगति समे समेग विभयामो रज्ज, ओतवेन्वागं एगत्थ नगरं ण पडति, पविशे तिदंडी, वत्थूणि जोएति, इंदकुमारियाओ, तासि तगरगण पडति, माताए णीणविताओ, पंडित नगरं पाडलिपुत्तं रोहितं णंदो धम्मदुवारं मग्गति, एगेण रहेग जं तरसि तं णीणेहि, दो भज्जातो एगा कण्णा दव्वं च णीणेति, कण्णा चंदउतं पलोएति, मणिता जाहित्ति, ताए विलगंतीए चंद्रगुप्तस्स रहे णव अरगा
परिणामिकी
बुद्धिः
॥५६४॥
Page #567
--------------------------------------------------------------------------
________________
नमस्कार भग्गा, तिदंडी भणति--मा वारेहि णव परिसजुगाणि तुझं वंसो होहितित्ति, अतिगता, दो भागा कता ।एगा कन्नगा विसभाविया, है|
परिणामिव्याख्यायां तत्थ पव्वतगस्स इच्छा, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगतो मरितुमारद्धो, भणति--वयंसग ! मरिज्जति, चंदगुत्तो 5-12
दाभामित्ति ववसितो, चाणकण भिगुडी कता, णियत्तो, दो रज्जाणि तस्स जाताणि। णंदमणूसा य चोरिगाए जीवंति, सो चोरग्गाह ॥५६५॥
'बुद्धिः मग्गति, तिदंडी बाहिरियाए णलदामं मुइंगमारगंदटुं आगतो, रण्णा सदावितो, दिण्णं आरक्खं, वीसत्था कता, भत्तदाणे सकुडुंबा 31 मारिया। आणाए-वंसिहि अम्बगा परिक्खित्ता, विपरीते कते रहो, पलीवितो सव्वगामो, तेहि य गामेल्लतेहिं तस्स कप्पडियत्तणे है मत्तं ण दिण्णति काउं ।
कोसनिमित्तं परिणामिता बुद्धी, जूतं रमति कूडपासएहिं, सोवणं थाले दीणारभरितं, जो जिणति तस्स, अहं जिणामि एको दायब्बो, अतिचिरंति अण्ण उवायं चिंतेति, नागराणं भत्तं देति, मज्जपाणं चं दिणं, मत्तेसु पणच्चितो भणति गायतो-दो मज्झ धातुरत्ताओ कंचणकुंडिया तिदंडं च, राया मे वसवत्ती, एत्थवि ता मे होलं वाएहि ॥१॥ अण्णो असहमाणो भणति-गयपोयगस्स | (भद्दस्स मन्थरगइए उ) जोयणसहस्सं। पदे पदे सतसहस्सा एत्थविता मे होलं वाएहि ॥१॥ अण्णा असहमाणो भणति-तिलआढगस्स | वुत्तस्स णिफण्णस्स बहुसइतस्स । तिले तिले सतसहस्सं एत्थवि ता मे होलं वाएहि ॥१॥ अण्णो भण्णति-णवपाउसंमि पुण्णाए
गिरिनइयाए य सिग्धवेगाए । एगाहमहितमेत्तेणं णवणीतेण पालिं बंधामि ॥१॥ जच्चाण वरकिसोराणं तदिवसं तु जायमेत्ताणं । ॥५६५॥ | केसेहिं णभं छाएमि एत्थवि ता मे होलं वाएहि ॥१॥दो मज्झ अत्थि रतणाणि सालिपसूई य गद्दभिया य । छिण्णा छिण्णावि | रूहति एत्थवि ता मे होलं वाएहि ॥१॥ सेतसुकिल्लो णिच्चसुगंधो, भज्ज अणुव्वय णत्थि पवासो। णिरिणो य दुपंचसतो य,
CARSAARCRACANCE
15455555
Page #568
--------------------------------------------------------------------------
________________
नमस्कार | एत्थवि ता मे होलं वाएहि ॥१॥ एवं णाऊणं रयणाई मग्गिऊणं गोट्ठागाराणि सालीणं भरियाणि रयणाई गद्दभियादीण पुच्छितो ४ परिणामिव्याख्यायां छिण्णाणि २ जायंति, आसा एगदिवसजाता मग्गिता, एगदिवसियं णवणीतं मग्गितं । एस परिणामिता चाणकस्स बुद्धी।
थूलभद्दस्स सामिस्स परिणामिता, पितुमि मरिते कुमारो भण्णति-अमच्चो होहिति, सो असोगवणियाए चिंतेति केरिसा है ॥५६६॥
बुद्धिः | भोगा वाउलाणंति?, ताहे पव्वइतो, राया भणति-पेच्छह, मा कवडेणं गणियाघरं जाएज्जा, णितस्स सुणगमडगो वावण्णो, णासं न विकूणेति, पडिलेहेत्ता रण्णा भणित-विरत्तभोगोत्ति, सिरिओ ठाविओ।
णासिक्कणगरं, णंदो वाणियओ, सुंदरी से भज्जा, सुंदरीणंदो से नामं जातं, तस्स भाता पुव्वपव्वइतो, सो सुणेति जथा है मातीए अज्झोववन्नो, पाहुणओ आगतो, पडिलाभितो, भाणं तेण गाहितं, एहि एत्थ विसज्जेहितित्ति उज्जाणे णीतो, सो भोगगिद्धो लणगरं जाहितित्ति अधिगतरेणं उपप्पलोभेमि, सो य वेउव्वियलद्धी, मक्कडिं दरिसेचा पुच्छति-का सुंदरित्ति?, सुंदरी, पच्छा विज्जाधरीए, तुल्ला, पच्छा देवीए, देवी अतिसुंदरत्ति, पुच्छितो भणति-कहं एसा लब्मतित्ति, धम्मेणत्ति पव्वइतो।साधुस्स पारिणामिका।
वइरसामिस्स परिणामिया, माता णाणुवतिया, मा संघो अवमाणिहितित्ति, पुणो देवेहिं उज्जेणीए वेउव्वियलद्धी दिना, पाडलिपुत्ते मा परिभविहित्ति वेउब्वियं कयं, पुरियाए पवयणओभावणा मा होहितित्ति सव्वं कहियव्वं ॥
॥५६६॥ चलणाहणणे, राया तरुणेहिं वुग्गाहिज्जति, जथा थेरा कुमारा य अवणिज्जतुत्ति, सो तेसिं मतिपरिक्खणणिमित्तं भणतिजो राय सीसे पाएण आहणति तस्स को दंडो ?, तरुणा भणीत-तिलतिल छिदियव्वओ, थेरा पुच्छिया, चिंतेमोत्ति ओसरिया,
RSHASSA
AREERSHRSHRSSIAS
S
REX
Page #569
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां ॥५६७॥
चिंतति-णूर्ण देवीए को अण्णयरो आहणतित्ति, आगता भणति सक्कारेयव्वओ, रण्णो तेसिं च पारिणामिया बुद्धी | आमलगं कित्तिमं, एगेण णातं, अकालो, बिंबो होहिति ॥ मणिम्मि सप्पो पक्खीणं अंडगाणि खाति रुक्खं विलग्गिता, तत्थ गिद्वेण आलयं विलग्गो, मारिओ, तत्थ मणी पडितो, हेडा कूवो, तं पाणितं रत्तीभूतं, कूवातो णीणितं साभावितं, दारएणं थेरस्स कहितं, तेण विलग्गिऊण गहितं ॥ सप्पो चंडकोसिओ चिंवेति- एरिसो महप्पा | खग्गो सावगपुत्तो जोव्वणवलुम्मत्तो धम्मं गच्छति, मतो खग्गीसु उववन्नो, पट्टस्स दोहिनि पासेहिं जथा पक्खरा तथा चम्माणि लंबंति, अंडवीते नउमुहप्पहे जणं मारेति, साहुणो य तेणेव पहेण अइक्कमंति, वेगेण आगतो, तेएण ण तरति अल्लवितुं चिंतेति, जाती संभरिया, पच्चक्खाणं देवलोगगमणं ॥ थूभे वेसालीए णगरीए णगरणाभीए मुणिसुव्वयसामिस्स धूभो, तस्स गुणेण कूणियस्स ण पडति, देवता आगता आगासे, कूणियं भणति समणे जइ कूलवारए, मागहिया गणियं रमेहिती। राया त असोगचंदए, वेसालि नगरि गहेस्सती ॥ १ ॥ सो मग्गिज्जति, का तस्स उप्पत्ती ?- एगस्स आयरियस्स चेल्लओ अविणओ, आयरिओ अंबाडेति, वेरं वहति, अण्णदा आयरिया सिद्ध सिलं तेण समं वंदगा विलग्गा, ओयरंताणं पवाए सिला मुक्का, दिट्ठा, आयरिएणं पादा ओसारिया, इहरा मारितो होतो, सावो दिष्णो दुरात्मा इत्थीहिंतो विणस्सिहिसित्ति, मिच्छावादी भवतुत्तिकातुं तापसासमे अच्छति, नदीए कूलए आतावेति, पंथब्भासे जो सत्थो एति ततो आहारो होति, णदीकूलए आयावेमाणस्स णदी अण्णतो पवृढा, तेण कूलवालओ जातो, तत्थ अच्छंतओ आगमितो, गणियाओ सदावियाओ, एगा भणति अहं आणेमि, कवडसाविगा जाया, सत्थेण गता, वंदति, उद्दाणे भोतिगंमि चेहयाई वंदामि, तुब्भे य सुता, आगया मि, पारणए मोदगा संजोइया, अतिसारो जातो, पयोगेण ठवियो, उव्वत्तणादीहिं संभिण्णं चित्तं, आणितो,
परिणामिकी बुद्धिः
॥५६७॥
Page #570
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५६८॥
भणितो- रण्णो वयणं करेहि, किं १, जथा वेसाली घेप्पतु, धूभो णीणावितो, गहिता । इंदमातुगाओ चाणकेण पुव्वभणियाओ । एसा पारिणामिया । अभिप्रायसिद्धाः परिसमाप्ताः ॥
इदाणिं तवसिद्धो, जो य तवेण ण किलम्मति सो तवसिद्धो, जहा एगो दढप्पहारी चोरसेणावती सेणाए समं गामं हंतुं गतो, तत्थ एगो दरिदो, तेण पुत्तभंडाणं पायसं मग्गंताणं दुद्धं जाएत्ता पायसो सिद्धो, सो य ण्हातुं गतो, चोरा य तत्थ पडिया, एगेण तत्थ सो पायसो दिट्ठो, छुधितत्ति तं गहाय पधावितो, ताणि चेडरूवाणि रोवंताणि णिग्गताणि, पायसो हितोत्ति चोरेण, मारेमित्ति पहाविओ, महिला अवतालेतुं अच्छति तथावि जाति, सो चोरसेणावई गाममज्झे अच्छति, तेण गंतूण महासंगामो कओ, सेणावइणा चिंतियं एतेण मम पुरतो चोरा परिभविज्जतित्ति सह महिलाए असिणा छिण्णो, गब्भोवि दो भागे कतो फुरुफुरेति, तस्स किवा जाता, मते अधम्मो कतोत्ति, ताहे पव्वइतो, तत्थेव विहरति, हीलिज्जति हम्मति घोराकारं च तवकि - लेसं केरति, सिद्धो ॥ कम्मक्खयसिद्धो जो अहं कम्मपगडीणं खएणं सिद्धो, तत्थ गाथा
दीहकालरयं जं तु० ॥ ९ । ६७ ।। ९५३ ॥ एत्थ दीहकालं अतीतकालितं, रजं वट्टमाणकालियं, कम्मं आत्मना आलिंगितं सब्वायपदेसेहिं पुति भणित, न केवलं सेसिंतं, तथा अहवा सितं 'सित वर्णबंधनयो:' अट्टहा बर्द्ध- अट्ठा परिणामितं मियदुक्खं तुशब्दान्निधत्तनिकाचितादिवि घेप्पंति, तं तथाभूतं कम्मं धंता, धंता णाम झाणाणलेण दहित्ता, अकम्मीकातूणेत्यर्थः, इंति एवं सिद्धस्स सतो योग्यता भंगीकृत्य सिद्धत्तमुवजायती, निष्पन्नार्थत्वं संपज्जते ॥ कहं पुण अट्ठविहं कंमं खवेति,
तपः सिद्धः कर्मक्षयसिद्धश्व
॥५६८॥
Page #571
--------------------------------------------------------------------------
________________
कर्मक्षय
नमस्कार & भण्णति- जदा केवलं गाणं उप्पाडेंति तदा चत्वारि घातिकमे खवेति, तं च जथा खवगसढीए तत एवं पोढाप्रकलप्तद्रव्यगणं व्याख्यायाम
यथास्वं द्वितयपर्यायकलापविभूतिवशीकृतं प्रतिस्वं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभूतिविशेषाः जघन्येनान्त॥५६९॥
| मुहूर्तमुत्कर्षेण देशोनां पूर्वकोटी केवलिपर्यायमनुभूय समवाप्नुवंति सिद्धिमजागरामिति । अथ सिध्यता को विधिरिति प्रश्ने सि| ध्यद्विधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्ने व्याख्यायते-औदारिवैक्रियाहारकतैज| सकार्मणानि शरीराणि स्कन्ध इत्याचक्ष्महे, पश्चिमशरीरं पश्चिमभव इति यावदुक्तं स्यात् तावदिदै पश्चिमस्कन्ध इति, कथम् ?, इह यस्मादयमनादौ संसारे परिभ्रमन् स्कंधान्तराणि भूयांसि गृह्णाति मुंचति च, तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानदशनचारित्रबलः भूयः स्कन्धान्तरमन्यदात्मा नोपादत्ते स पश्चिमस्कन्ध इति शब्द्यते, स्वोपात्तमनुष्यायुषोऽन्तः प्रक्षयवशाद् भुक्तस्यान्तर्मुहूर्तशेषे सिध्यत्पर्यायाभिमुखा अवश्यकरणं कुर्वतीति । कथमिदमवश्यकरणमिति प्रश्ने प्रदर्श्यते, अन्वर्थत्वावश्यकरणसंज्ञा
याः, भास्करवत् , अवश्यकरणीयत्वादवश्यकरणं, कथमियमन्यर्थेति दयते, अर्थमनुगता या संज्ञा साऽन्वर्था, अर्थमंगीकृत्य प्रवनर्तत इत्यर्थः, कथम् ?, इह यथा भास्करसंज्ञा अन्वर्था, कथमन्वर्था ?, भासं करोतीति भास्कर इति यो भासनार्थः तमंगीकृत्य
प्रवर्तत इत्यन्वर्था, तथाऽवश्यकरणमिति इयं संज्ञा अन्वर्था, कथमिति चेत् , महे, अवश्यं क्रियत इत्यवश्यकरणं इति योऽवश्य| करणार्थोऽवश्यकर्तव्यता तमंगीकृत्य प्रवर्तते यस्मात् तस्मात्सर्वकेवलिभिः सिध्यद्भिरवश्यं क्रियमाणत्वादवश्यकरणमित्यन्वर्थसंज्ञा-1 सिद्धिः, अथवा अवश्यंभाव आवश्यकं 'द्वंद्वमनोज्ञादिभ्यश्चेति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यकसिद्धिः, आवश्यकं करणं आवश्यककरणं, कुतः?, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् , यथा मल्लो युयुत्सु वद्ध्वा साटकं युध्यते, स
ECRUNCATEGREEN
॥५६९॥
Page #572
--------------------------------------------------------------------------
________________
नमस्कार .8 हि प्रथममेव साटकेन कक्षो बध्ध्वा अतः परं कृतावश्यककक्षाबन्धकरणः योद्धमारभते, तथाऽन्तर्मुहूर्तायुःशेषेण केवलिना सिध्यता 151
कमेक्षयव्याख्यायां प्रथममेवेदं करणं अवश्यं कर्तव्यमित्यावश्यककरणमिति । केचिदावर्जितकरणमिति वर्णयंति, तेषामप्यावर्जितशब्दस्याभिमुखपर्यायवाचित
सिद्धः ॥५७०॥
त्वात् आवर्जितकरणसिद्धिः, कथम्?, आवर्जितमनुष्यवत् , यथा लोके दृष्टमेतद् आवर्जितःमनुष्यः,अभिमुखः कृत इति, तथा च सिध्यतः सिध्यत्वपर्यायपरिणामाभिमुखीकरणं यत्तदावर्जितकरणं, येन कारणेन परिणत आत्मा नियमात् सिध्यत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः, सर्वे च भगवंतः सिध्यन्तः केवलिनस्तीर्थकराश्च नियमादावश्यककरणं कुर्वन्ति, समुद्घातं तु केचित्कुर्वन्ति केचिन्नेति ॥ तत आवश्यककरणे कृते ये केवलिनः समुद्घातं कुर्वन्ति तत्प्रक्रियाऽऽविष्करणार्थमिदं प्रयते- येऽन्तर्मुहूर्तमादिकृत्वोत्कर्षेण आ मासेभ्य: षड्भ्यः आयुषोऽवशिष्टेभ्यः अभ्यन्तर आविर्भूतकेवलज्ञानपर्यायाः ते नियमात्समुद्घातं कुर्वन्ति, ये तु षण्मासेभ्य उपरिष्टादावि|भूतकेवलज्ञानाः शेषास्त समुद्घातकाद् बाह्याः, ते समुद्घातं न कुर्वन्तीत्यर्थः, शेषाः समुद्घातं प्रति भाज्याः, कस्माद् ?, यस्मात् पाण्मासिकावशिष्टे आयुषि आविर्भतकेवलज्ञानपर्यायेभ्यः सकाशात् षड्भ्यो मासेभ्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि शेष आविर्भूतज्ञानाः केवलिनः ते शेषाः समुद्घातं प्रति भाज्याः, केचित्समुद्घातं कुर्वन्ति केचिन्नेति, अतः केचित्समुद्घातं कृत्वा केचिदकृत्वैव समवाप्नुवन्ति सिद्धि, अथवा येषां बहु संवेद्यमस्ति आयुश्चाल्पमवतिष्ठते ते नियमात्समुद्घातं कुर्वति, नेतर इति ।। * ॥५७०॥ अथ ये समुद्घातं कुर्वन्ति तेषां को विधिरिति प्रश्ने तदाविष्करणार्थमाचक्ष्महे-ते दंडकादिक्रमेण कुर्वन्ति, तत्र प्रथमसमये औदारिककाययोगस्थाः दंडकं कुर्वन्ति, अथ दंडक इति कोऽर्थः?, दंडक इव दंडकः, क उपमार्थः १, यथा मूलमध्याग्रे ऊध्बोधः समप्रदेशः परिवृत्तपर्यायः स दंडकः, तथा सम्रद्घातकरणवशानिर्गतानामात्मप्रदेशानां दंडकसंस्थानेनावस्थानाइंडकत्व
Page #573
--------------------------------------------------------------------------
________________
समुद्घाव:
नमस्कार सिद्धिः, अथ दंडककरणे को विधिरिति प्रश्ने ब्रूमहे-इह व्यावहारिकनयवशात् ये असंख्येया जीवप्रदेशाः ते सर्वेऽपि बुध्ध्या व्याख्यायां भी असंख्येया भागा निर्गच्छन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरेव असंख्ययैर्जीवप्रदेशभागैः स्वशरीरान्निर्गतैर्हि दंडकम
भिनिवेर्तयंतः अष्टौ जीवमध्यप्रदेशान् सांततिकपरस्परावियोगिनो रुचकसंस्थितान् चक्रीवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचक॥५७१॥
संस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वतीति । ततो द्वितीयसमये कपाटं कुर्वन्ति, तत्सम| य एव चौदारिकमिश्रकाययोगो भवति, कपाटकमिति कोऽर्थः ?, कपाटभिव कपाटकं, कउपमार्थः?, यथोभयोःप्राक्प्रत्यदिशोस्तियग्विस्तीर्य अपागुदग्दिशयोईस्वमूर्ध्वाधोदिशयोरुच्छ्रितं कपाटमिति शब्द्यते, तथा समुद्घातकरणवशानिर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानात्कपाटकत्वसिद्धिः, अर्थ कपाटकरणे को विधिरिति प्रश्ने महे, अतः प्रथम| समयनिर्गतात्मप्रदेशसकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं स बुद्ध्या पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्येया भागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, नैकैरसंख्येयैर्भागैर्निर्गतैरेतैः कपाटकं कुर्वन्ति,
तत्र ये निर्गतास्ते प्रथमसमयनिर्गतात्मप्रदेशसकाशात् असंख्येयगुणहीनाः, असंख्येयभाग इत्यर्थः, अथ तृतीयसमये प्रतरं कुर्वान्त | तत्सामयिकश्च कार्मणकाययोगो भवति, अथ प्रतरमिति कोऽर्थः ?, प्रतरमिव प्रतरं, क उपमानार्थः?, यथा घननिचितनिरन्तरप्रचितावयवसंस्थितापरिवृत्तं स्थालकं स्फलकं वालोके प्रतरमित्युच्यते तथाऽऽकारमपरमपि परस्परप्रदेशसंसर्गविच्छेदपरिवृत्तपर्यायणावस्थितं प्रतरमिति प्रसिद्धं, अथ तृतीयसमये प्रतरपूरकाणां को विधिरिति प्रश्ने प्रतिबमहे, ततो द्वितीयसमये निर्गतात्मप्रदेशसका|शात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणाम
k%ACEGAMACROCOCRORE
84333345646455433E%
।।५७१॥
Page #574
--------------------------------------------------------------------------
________________
नमस्कार 31 संख्येयभागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, तैरसंख्येय गैर्निगतरेतैः प्रतरं पूरयंति, तत्र ये निष्क्रान्तास्ते द्वितीयस- समुद्घातः व्याख्यायामयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, ततश्चतुर्थसमये कार्मणकाययोगस्थान एव आकाशप्रदेशान् निष्कुटसंस्थानसंस्थितान्
लोकव्यपदेशभाजोऽपूरितान् पूरयंतीति लोकपूरकाः, तथा तेषां को विधिरिति प्रश्नेऽभिदध्महे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् ॥५७२॥
योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, असावपि बुद्ध्या पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयभागा निष्क्रामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरसंख्येयभागैर्निष्क्रान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीयसम्यनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यश्चाधुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति।।
तस्येदानी मनुष्यावस्थायां या पल्योपमासंख्येयभागमात्रा कर्मत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्ध्या असंख्येयभागाः क्रियन्ते, ततः प्रथयसमये दंडककारकसत्कर्मस्थितेरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवःस बुद्धया अनन्तभागाः क्रियन्ते, ततोऽस्यासद्वेद्यन्यग्रोधसातिकुब्जवामनहुंडसंस्थानवज्रनाराचार्धनाराचकीलिकासंप्राप्तमृपाटिकासंहनना-2 प्रशस्तवर्णगंधरसस्पर्शापघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिरासुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचर्गोत्रसंज्ञिकानां(?) पंचविंशतेर-४
प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, तत्समीयकमव सद्वेद्यमनुष्यदेवगतिमापंचेन्द्रियजात्यौदारिकवैक्रियाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानोदारिकवक्रियकाहारकशरीरांगोपांगवज्रर्षभसंहननप्रशस्तवर्ण-3॥५७२॥ | गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपूर्व्यगुरुलघुपराघातातपाद्योतोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेययशःकोर्तिनिर्माणतीर्थकरोच्चात्रसंज्ञिकानामेकचत्वारिंशतः(?)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुभ
PRASABSORBASANSAR
Page #575
--------------------------------------------------------------------------
________________
नमस्कार वघातनानुप्रवेशेनैव घातनं ज्ञेयं । अथ द्वितीयसमये कपाटकारकस्य स्थित्यनुभावघातने को विधिरिति प्रश्नेऽभिदध्महे-प्रथमसमयघातित- समुद्घात व्याख्यायांना सत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारकोऽप्य
संख्येयान् भागान् हन्ति, असंख्ययभागोऽवतिष्ठते, ततोऽनुभवस्यापि प्रथमसमयघातनानुभवसकाशात् योऽवशिष्टोऽनंतोऽनुभयो॥५७३॥
| ऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियन्ते, तस्य कपाटककारोऽनंतान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते,
अयमपि चाप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, अथ नृतीयसमये प्रतरपूरकस्य स्थित्यनु| भवघातने को विधिरिति प्रश्नभिसंवादीयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरसंख्ययभागाः क्रियते, तस्य प्रतरपूरकोऽसंख्येयान् भागान् हन्ति, असंख्येयभागोऽदतिष्ठते, ततोऽनुभवस्यापि तृतीयसमयघातितानुभवसकाशात् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियते, तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, अयमपि च अप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, एवं पूर्णलोकस्य कर्मत्रयसत्कर्म आयुषः सकाशात् संख्येयगुणं जातं, अनुभवोऽनन्तः॥ एवं चत्वारः समया भवन्ति, अतः परं प्रतिनिवृत्तः पंचमे समये प्रतरे तिष्ठति कार्मणकाययोगस्थः, अथास्यामवस्थायां स्थित्यनुभवघातने को विधिरिति प्रश्ने निगद्यते- अतश्चतुर्थसमयघातितस्थितिसत्कर्मणः सकाशात् या असंख्येयभागप्रमाणावशिष्टा स्थितिरवतिष्ठत ॥५७३॥ | इत्युक्तं सा बुद्धथा संख्येया भागाः क्रियन्त, पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संख्येयभागोऽवतिष्ठते, यश्चतुर्थ-18 समयघातितानुभवसकाशात् अनन्तोऽवशिष्टोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये
PRECICRORECAUSESAR
ॐॐॐॐॐ
Page #576
--------------------------------------------------------------------------
________________
समुद्घातः
नमस्कार प्रतरस्थोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, एषु दंडकादिषु पंचसु समयेषु सामयिक कण्डकमुत्तीर्णमितिकृत्वा समये व्याख्यायां लासमये स्थित्यनुभवकंडकघातको ज्ञेयः । अथ किमिद कण्डकमिति प्रश्ने ब्रूमहे-कण्डकमिव कण्डकं, क उपमार्थः, यथा लोके तरोः
खण्डभागः अंशः कंडकमित्याभिधीयते तथा कर्मतरोरपि खण्डं कण्डकमिति सिद्ध, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभा॥५७४॥
| वकण्डकं वा आन्तर्मुहूर्तिकमुत्किरति, कण्डकं यतः किरति खिपति विनाशयतीत्यर्थः, एवं षष्ठे कपाटसमये औदारिकमिश्रकाययोगस्थः सप्तमे औदारिकमिश्रकाययोगस्थः अष्टमे च स्वशरीरप्रवेशसमये स्थितिकण्डकमनुभावकण्डकं च नाशार्थ स्पृष्टं सत् | अनन्तरसमय एव नंष्टुमारब्धं न तावत्कात्स्र्येन नश्यति, किंतु षष्ठादिषु समयेषु कर्मतरुकण्डकस्य स्पृष्टस्य सकलसमयेष्विति, एवं तावत्समये दलमुपैति यावदन्तमुहूर्तः पूर्ण इति । तदनेन विधिनाऽन्तर्मुहुर्तेपूरणचरमसमयानन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यव-1 | सेय, उत्कीर्ण नष्टमित्यर्थः । एवं प्रतिसमयमन्तर्मुहूर्तिकः स्थित्यनुभवकण्डकघातको ज्ञेयः तावद्यावत्सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संख्येयानि स्थित्यनुभवकण्डकानि ज्ञेयानि, ततः स्वशरीरं प्रविष्टोऽन्तमुहूर्तमास्ते, तत उपर्यनन्तरसमय एव | बादरवाग्योगान् रो मारब्धः, ततोऽन्तमुहूर्तपूरणसमय एव बादरकाययोगबलाधानाद्वादरवाग्योगो निरुध्यमानो निरुद्धः, ततो बादरवाग्योगं निरुध्यान्तर्मुहूर्तमास्ते, न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोग निरोद्धमारब्धः, ततोऽन्तर्मुहूर्तस्यान्त्ये समय बादरकाययोगापष्टभाव बादरमनोयोगो निरुध्यमानो निरुद्धः, ततोऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एवं | उच्छ्वासनिश्वासो निरोद्धमारब्धः, ततोऽन्तर्मुहूतेस्यान्त्य समये बादरकाययोगोपष्टंभात् उच्छ्वासनिश्वासौ निरुध्यमानौ निरुध्धौ,ततो-& ऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव बादरकाययोगं निरोद्धमारब्धः ततोऽन्तर्मुहूतेस्यान्त्ये समय बादरकाययोगी निरुध्यमानो निरुद्धः
%ERSASSIRSASREKASISATE
॥५७४॥
Page #577
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५७५॥
तत्स्थः तमेव क्षपयतीति अयुक्तमिति चेत् न, दृष्टत्वात्, तद्यथा- कारपत्रिकः क्रकचेन स्तंभे छिदिक्रियां प्रारभमाणः तत्स्थस्तमेव छिनति, तथा काययोगोपष्टंभात्का ये गतिरोधोऽप्यवसेयः । अत्र काययोगं निरंधन पूर्वस्पर्धकानामधस्तादपूर्वस्पर्द्धकानि करोति, अथ किमिदं स्पर्द्धकमिति प्रश्ने व्याचक्ष्महे- स्पर्धकमिव स्पर्द्धक, क उपमार्थः १, यथा लोके शालिफलककाणशानां समुदायात् मुष्टिर्भवति या स्पर्द्धकमिति शब्द्यते, कथमिति तद्विवृण्महे 'स्पर्द्ध- संहर्षे' इति शब्दाद् भवति स्पर्द्धकं, संहर्षः समुदायः पिण्ड इत्यनर्थान्तरं, अथ केषां संघर्षः इति प्रश्ने व्याचक्ष्महे, इह यथा बहूनां समुदायः क्षणे (कंडकं ) संभवति, बहूनां च काण्डकस्थककाणशानां समुदायात् मुष्टिरिति भवति, तथा शालिफलकणतुल्याणामसंख्येयानां लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावप|रमाणुसज्जितानां समुदायात् काणसतुल्या वर्गणा भवति, एवमसंख्येया वर्गणा श्रेण्या असंख्येयभागप्रमाणा एकजीवे भवंति, तासां च बहुकाण्डस्थकणकाणश समुदायोत्पन्नमुष्टितुल्यानां असंख्येयानां वर्गणानां श्रेण्याः असंख्येयभागमात्राणां समुदायादेकं स्पर्द्धकं भवति, एवमसंख्येयानि स्पर्द्धकानि श्रेण्या असंख्येय भागमात्राण्येकजीवे सन्ति अथ किमिदं पूर्वपूर्वकं स्पर्द्धकानि अपूर्वस्पर्द्धकानीति च प्रश्ने व्याचक्ष्महे यानि पर्याप्तिपर्यायेण परिणमितात्मना पूर्वमेव योग निर्वर्तनार्थमुपात्तानि यानि चानादौ संसारे पुनः पुनर्योगनिर्वृत्त्यर्थं पूर्वमुपात्तान्यात्मना तानि पूर्वस्पर्द्धकानि इत्यभिधीयंत, तानि च स्थूलानि यान्यधुना क्रियन्ते तानि सूक्ष्माणि न च तथालक्षणानि अनादौ संसारे परिभ्रमता आत्मना कदाचिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते, अथापूर्वस्पर्द्धककरणे को विधिरिति प्रश्नेऽभिदध्महे - अधस्तात्पूर्वस्पर्द्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामपि च असंख्येयभागमाकर्षयति, असंख्येयान् भागान् स्थापयति, एवं प्रथमसमये, द्विती
समुद्घात
॥५७५।।
Page #578
--------------------------------------------------------------------------
________________
CAT
नमस्कार यसमये प्रथमसमयाकृष्टाविभागपरिच्छेदानां असंख्येयेभ्यो भागेभ्यः सकाशादसंख्येयगुणहीन भागमाकर्षयति, असंख्येयभागमाकर्षय-8 समुद्घात व्याख्यायांत तीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवदेशासंख्येयभागसकाशादसंख्येयगुणभागमाकर्षयति, असंख्येयभागानाकर्षयती॥५७६॥
त्यर्थः, एतेन विधिनाऽऽकृष्य योगजधानुग्रहादपूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति
पुनः स्पर्धकानि करोतीति प्रश्ने महे-श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्याप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येय-8 है भागमात्राणि, एवमपूर्वस्पर्धककरणे समाप्ते अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहूर्तेन सर्वाः करोति । अथ किमिदं कृष्टि-है रिति प्रश्नेऽभिधीयते-कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः, अथ कृष्टेः करणे को विधिरिति प्रश्ने व्याचक्ष्महे, पूर्वस्पर्धकानामपूर्वस्पधकानां चाधस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहात् असंख्ययान् भागान् कर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येयं भागं स्थापयति, एवमादिकृष्ट्या प्रथमसमये कृष्टीः करोति, अथ द्वितीयसमये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयेभ्यो भागेभ्यः सकाशात्संख्येयगुणहीन भागमाकर्षयति, असंख्येयभागमाकर्षयतीत्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणं भागमाकर्षयति, असंख्येयान् भागानाकर्षयतीत्यर्थः, एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति, एवं समये २ कृष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयकृष्टिरिति, तत्र प्रथमसमयाः कृष्टयः कृता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः,
५७६॥ एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तमुहूर्त इति , तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः | कृताः द्वितीयसमयकृताभ्यः सकाशाद् , अथ याः द्वितीयसमयकृतास्ताःप्रथमसमयकृतकृष्टिप्रमाणाः कथं भवंतीति प्रश्नेऽभिधीयते
ॐॐॐॐॐॐ
Page #579
--------------------------------------------------------------------------
________________
नमस्कार पल्योपमस्य संख्येयभागेन गुणिताः, प्रथमसमयकृताः कृष्टयः श्रेण्या असंख्येयभागप्रमाणाः, एवं द्वितीयादिष्वपि समयेषु श्रेण्या : अयोगिव्याख्यायांना असंख्येयभागप्रमाणाः तावद्यावत्कृष्टिकरणस्यांतश्चाशेषो युगपन्नष्टः॥ अधुनाऽऽयुषा समाणि कर्माणि जातानि, अधुना सूक्ष्मक्रिया- गुणस्थानं
प्रतिपातिध्यानादिसप्तप्रकारार्थोच्छित्यनन्तरसमय एव योगिनः अयोगिनः, अयोगिगुणस्थानपयोयमास्कन्दन्तः अयोगिपयोयेण ॥५७७॥
| विनाशस्तेनैव चोत्पादः केवलिपर्यायेणावस्थानं, अयोगिपर्यायेत्यनन्तरमेव सैलेस्यपर्यायमवामोति व्युपरतक्रियानिवृत्तिं च ध्यानं ध्यायति, चिन्ताव्यापाराभावात् ध्यानाभाव इति चेत् न, कर्मक्षपणसामान्याद् ध्यानमिव ध्यानमिति तत्सिद्धेः, कथम् ?, इह यथा | पृथक्त्वैकत्ववितर्कपूर्व शुक्लध्यानद्वयपरिणत आत्माऽर्थान् चिन्तयन् सांपरायिकं दहति यथा वा धर्मस्य ध्याने परिणतः कर्मपर्वतं ४ क्षपयति तथा सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तिध्यानद्वयपरिणतोऽप्यांत्मा असत्यामपि चिन्तायां कर्म क्षपयतीत्यतः कर्मक्षपणसामान्यात् ध्यानमिव ध्यानमिति सिद्धं, अथवा दृष्टत्वादुपयोगवत् ध्यानमिव ध्यानं, इहासर्वज्ञस्य उपलिप्सोराभोगकरणमु|पयोगः न च ज्ञानावरणातीतत्वाद्भगवानुपलिप्सुः,कथं?,सर्वार्थप्रत्यक्षत्वाद्, अथ च पदार्थावगमसामान्यमनुभवति,उपयोग इवोपयोगः | क उपमार्थः ?, इह यथा क्षायोपशमिकोपयोगपरिणत आत्मार्थानेकदेशन संगच्छमान उपयुक्त इति शब्द्यते तथा केवलज्ञानपरि-12 |णतोऽप्यात्मार्थान् साकल्येन संगच्छमानोऽसत्यामप्युपलिप्सायां अर्थावगमसामान्यादुपयुक्त इति शब्द्यते, न चोपलिप्सापूर्वक 131 उपयोगो भगवति नास्तीत्यत उपयोगाभावः प्रतिज्ञायते, साकाराष्टतयोपयोगप्रतिज्ञानात , न चोपयोगं कृत्वा क्षायोपशमिकोप
॥५७७॥ योगतुल्यताऽस्य प्रतिज्ञायते, न वा क्षायोपशमिकातुल्यतया अस्योपयोगाप्रच्युतियथा भवति तथा चिन्ताव्यापारनिरुत्सुकस्यापि ४ भगवतो ध्यानमिति युक्तं, कर्मदहनसामान्यात्, कथम् , इह यथा पूर्वशुक्लध्यानद्वयपर्यायपरिणत आत्मा कर्म दहति
45
Page #580
--------------------------------------------------------------------------
________________
3
1-
नमस्कार व्याख्यायां
॥५७८॥
SSAGARMACROREACREAL
तथोत्तराभ्यां कर्म दहतीत्यतः कर्मदहनसामान्याद् ध्यानमिव ध्यानं, न च कर्मदहनसामान्याद् ध्यान एते इतिकृत्वा 31
अयोगिपूर्वध्यानवींच्चताकृतो व्यापारोऽप्यनयोरावश्यक: प्रतिज्ञायते, न च चिन्ताव्यापाररहिते एते इति कृत्वा पूर्वयोरपि चिन्ता
गुणस्थानं व्यापाररहितताभ्यनुज्ञायते, न च पूर्वयोश्चिन्ताकृतो व्यापार इतिकृत्वा तयोरपि चिन्तातो व्यापारो भवितुमर्हतीत्यतोवशीयते, तदेवमेतेन न्यायेन चिन्ताव्यापाराभावेऽपि कर्मदहनसामान्यमिव युक्तं ध्यान, अथवा पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं, कथं १, कुलालचक्रभ्रान्तिवत् , यथा बाह्याभ्यन्तरभ्रमणकारणपरिणामसान्निध्ये स्वयमपि तथापरिणामात् बाह्यपौरुषप्रयत्नद्रव्यदंडादिभ्रमणकारणसंबंधापादितभ्रान्तिपोयं कुलालचक्रं विनिवृत्तेऽपि द्वितये भ्रमणकारणे भ्राम्यते च, तथैवात्र चिन्तानिरोधो यो ध्यानविशेषापादकस्तदभावेऽपि पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं । एवमयं असापरायिकसद्भवस्थकेवली अलेश्यं पर्यायमवामोति, अथ किमिदमलेश्यपर्याय इति, नास्मिन् लेश्याऽस्ति भवस्थकेवल्ययोगिपर्याय इति सोऽलेश्यः, तमवाप्यान्तर्मुहूर्तमवतिष्ठते, तस्य सद्वेद्येन सिध्यतश्चरमसमये सद्वेद्यं नश्यति, द्विचरमसमये असद्वेद्यं, तथा यद्यसद्वेद्येन सिध्यति ततोऽस्यासद्वधं चरमसमये द्विचरमसमये सद्वेद्यं,असद्वेद्यस्य वेदयितत्वाद् दुःखजमिति चेत् न तत्कृतं दुःखं,तेनास्य सम्बन्धेऽपि दुःखाभावात् , कथं १, क्षीरपूर्णे घटे यवमात्रनिम्बदलंप्रक्षेपेऽपि सति कटुकत्वाभावात् , तथा च सर्वप्राणिभ्योऽप्यनन्तगुणं सूक्ष्मसंपरा| यप्रविष्टक्षपकचरमसमयार्पितसद्वेद्यं वेदयतोऽस्य योऽसद्वद्योदयः असद्वेद्यसत्कर्मसान्निध्यादापतति ततोऽन्यस्य दुःखं प्रपद्यत इति सिद्धं, तदेवमस्यायोगिन: असद्वेद्यदेवगत्यौदारिकवैक्रियकाहारकतैजसकामेणशरीरसमचतुरस्रन्यग्रोधसातिकुब्जवामनहुंडसंस्थानोदारिकवैक्रियाहारकशरीरांगोपांगनिर्माणदेवगतिप्रायोग्यानुपूज्यौं वज्रर्षभनाराचअर्द्धनाराचकीलिकासंप्राप्तसृपाटिकासंहननवर्णगन्धर
CARRORESARSAA5
॥५७८॥
Page #581
--------------------------------------------------------------------------
________________
नमस्कार सस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगत्यपर्याप्तप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरानादेयायश-कीर्तिनीचैर्गोत्री योगव्याख्यायां | संज्ञाः चत्वारिंशत् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिध्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सद्वेद्यमनुष्यायुर्मनुष्यग-1 निरोधः ॥५७९॥
तिपश्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकरोच्चैर्गोत्रसंज्ञास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहूर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमुहूर्तस्योसंख्येयभेदप्रतिज्ञानात् , अतः केवलिन्यन्त| मुहूर्तायुष्यपि यथोक्तभूयसामन्तर्मुहूर्तानां प्रसिद्धिरिति । ततो भावलेश्यापर्यायाद्धायां संक्षीणायां सर्वकर्मविप्रमुक्तः जलधरघनपटलनिरोधविनिर्मुक्त इव चंद्रमा नीरुजो निरुपम एकसमयेन भवसमुद्रमुत्तीर्य सिध्यतीति । एत्थ गाथा
णातूण वेदणिज्जं ॥९-६८ ।। ९५४॥ दंडकवाडे ॥९-६९॥ ९५५ ॥ जह उल्ला०॥९-७० ॥९५६ ॥ ४ लाउय० ॥९-७१ ॥९५७ ॥ अण्णे पुण एत्थ पत्थावे एतं सामण्णेणं भणति-जहाणेव्वाणं गंतुकामो जीवो कोपि समुद्घातं क
रेति कोति णवि, समुद्घातेति को अत्थो, समो आयुषो कर्मणां उद्घातः समुद्घातः, सव्वे जीवपदेसे विसारेति, एवं सिग्छ कम्मं खविज्जति तो समुग्धाओ, तं च कम्हि काले करेति?, मुहुत्तावसेसाउओ, अण्णे भणति- जहण्णणं अन्तोमुहुत्तं उक्कोसेण | छम्मासावसेसाउओ, एयं सुत्ते ण होति दिवेल्लयं ॥ आउज्जति-उवयोगं गच्छति पढममेव अंतोमुहुत्तियमुदीरणावलिकायां क|म्मपक्खेवाइरूवं परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो। तत्थ गाथा
॥५७९॥ ___णातूण वेदाणज्जं विसमं च समं करेति बंधणठितीहि य विसमं वेदणीज्ज अब्भाहियं समं करोति आउगेणं, केण', | बंधणेहिं ठितीहि य, ठितीयाउयबंधट्ठितिकम्मस्स जावतियं आउत सेसं जं,तमि समये तत्तीयाओ आवलियाओ करोति जावतियं २
ASTROR
SASSASSASSASSASSASAKASSARAY
Page #582
--------------------------------------------------------------------------
________________
नमस्कार समएणं कम्म खवेति,सेसं समुग्धाते छुभति, एतनिमित्तं समुग्धायकरणं ॥कोति समुग्धातं कातूण सिज्झति, कोऽपि ण चेव समुग्या
योगयादित करेति, जम्हा अगंतूण ॥ समुग्घातो अट्ठसमयितो, तत्थ दारगाथा-दंड कवाडे मंथंतरे य०॥ पढमसमये सरीरपमाणं हेट्ठा
निरोधः । हुत्तं उवरिहत्तं च जाव लोगंतो ताव दंडं करेति, बितिए कवाडं एगओ वा, एगओ वा दिसं, पुव्वावरं वा उत्तरदाहिणं च, ततिए 8| मथं, चउत्थे य ओवासंतराणि पूरेति, एवं तं वेदणिज्ज वेदिज्जति, जं आउगनामगोत्तेहिंतो अब्भतितं तं सडति, जथ-उल्ला साडी-131
या०॥ एत्थ सव्वो समुग्धातो विभासितव्यो, तत्थ समुग्घातस्स मणवइजोगे णत्थि, ततियचउत्थपंचमेसु अणाहारो भवति, | तत्थ समुग्घातगतेणं जं अतिरित्तं कंमं तं सव्वं खवितं, सेसगपिहऽसारं कतं, जथा अग्गिस्स परिपेरंतेहिं जे तणा, एवं तेणं तं च कम्म | सेसं जत्तिया आउस्स समया एत्तियाओ सेसकम्माणं आवलियाओ करेति, ततो समये समये एक्केकं वेदेति, ततो पडियागतो तिद विहंपि जोगं जुजति, वइजोगस्स सच्चाइ जोगं जुजति, चउत्थं आमंतणमादी, मणेवि एते चेव जोगे दोण्णि, ते पुण किह होज्ज?,
|मणसा पुच्छेज्ज कोइ,तेसिं मणसा वागरेति,अणुत्तरो अण्णो वा देवमणुयो, कायजोगं गच्छेज्ज वा चिट्ठणट्ठाणणिसीयणतुयदृणाणि, द्र गच्छणे उक्खेवणसंखेवणउल्लंघणपल्लंघणतिरियणिक्खेवणादीणि, पाडिहारियं वा पीठकादि पच्चप्पिणेज्जा,सो य सजोगी ण सिज्झति ४
ततो भगवं अचिन्त्येण ऐश्वर्येण योगनिरोधं करोति,सो पुब्धि संणिस्स पढमसमयपज्जत्तगस्स हेट्ठा जाणि मणपायोग्गाणि दव्वाणी का यं वा मण्णेति तेसिं ता संखेज्जाणि ठाणाणि पुचि अविसुद्धाणि थूलाणि य पच्छा विसुज्झमाणस्स सण्हतरगाणि विसुद्धतरगाणि
||५८०॥ य, ततो सेढी आवलिगाओ ओसरंति, जहा विसपरिगयस्स पदेसपदेसेण विसं ओसरइ एवं सोवि रुंभमाणाणि २ ताव ओसरति में जाव एगाए आवलियाए ठितो,जथा तलाए पढमं बिंदु ठितं, वड्डमाणे भरियं,एवं सो ओसरणाओ ताव आणेति जाव जो से पढम
OSAS
Page #583
--------------------------------------------------------------------------
________________
म
नमस्कार व्याख्याय
योग
निरोधः
॥५८१॥
-तस्स पढमसमयम्योववण्णगस्स जावतिया सजनगस्स वइजोगट्ठाणेसु णिमिना
RDCROREORI57-%
| समए पज्जत्तगस्स मणो आसी, ततोवि ओसरति पच्छा अमणो भवति, एवं बेदियस्सवि पज्जत्तगस्स वइजोगहाणेसु णिरुभित्ता जा वइ-| यजोगी भवति, पच्छा सुहुमस्स पणगजीवस्स पढमसमयोववण्णगस्स जावतिया सरीरोगाहणा तावतियाए अप्पणगं कायजोगं हासेंते २ निरंभंति, अण्णे पुण भणंति-तस्स पढमसमये चेव पगगस्स हेट्ठा असंखेज्जगुणं कायजोगं णिरंभंतो णितंभए, तस्स किल वीरियावरणोदएणं भंदोजोगपरिप्फंदो तेण अप्पो कायजोगो भवइ, केवलिस्म पुग अंतराइयपरिक्खएणं अणुत्तरं निरावरणं जोगवीरियं, तेण अचिंतेण जोगसामत्थेणं जा सा केवलिस्स वीरियसदन्वयाए अणुवरतं पदेसपरिफुरणा तं एगिदियजोगपप्पंदा ओसरेऊण जिरं| तरंणिरंभति, जाई च से सरीरे कम्मणिव्वत्तियाई मुहसवणसिरोदरादिछिद्दाइं ताणि वियोएमाणो २ तिभागूणं पदेसोगाहणं करोति, ताहे आणपाणुणिरोहं काउं अजोगी भवति । एवं सो योगत्रयनिरोहा सुक्कझाणस्स ततियभेयं सुहुमकिरियं अणियट्टि अणुपविट्ठो करेति, पच्छा समुच्छिन्नकिरियं झाणं अणुप्पविट्ठो जावतिएणं कालेणं अतुरियं अविलंबितं ईसी पंचरहस्सक्खरा क ख ग घ ङ एते उच्चारिजंति एवतिकालं सेलेसि पडिवज्जति, शैलेशी नाम 'शील समाधौ' 'ईस ऐश्वर्ये' शीले ईशस्तद्भावः शैलेशी, तस्सि | काले परं शीलं भवति, अथवा शैलेश इव तस्मिन् काले निष्प्रकम्पः, नान्यत्र, परप्रयोगात्, सेब अलेसी सेलेसी, लेश्या णाम परि. णामो २ परि समंता नामो, परिणाम लेस्सा, सा दुविहा-दव्यतो भावतो य, तत्थ वण्णादिगुणपरिणामो लेस्सा, ते वण्णादिणो द्रव्ये संश्लेषं परिणता तेणं सा दव्यलेसा, ते चेव द्रव्या जीवेनात्मसंश्लेषभावपरिणामतः शुभाशुभेण शुभाशुभा य लेश्या भवति, द्रव्यात्मगुणसंश्लेषपरिणामो भावलेश्या, ण तु दब्बपरिणामविरहिया भावलेस्सा भवति, सो य जहा पुव्वनिव्वत्तिएणं हत्थेण पदी गहाय अंधारए णयणविसयं फुडीकरेति, एवं सजोगी जीवो पुव्वणिवत्तिएण दव्वसंगेण अण्णेसिं दव्वाणं गहणं कातुं भावलेस्सा
Page #584
--------------------------------------------------------------------------
________________
नमस्कार परिणामो, एत्थ पुण जं एजति उट्ठति णहति एस जोगस्स विसओ भाणितव्यो, लेसासंजुत्तस्स पुण यो परिणामो एस अणादीओ 31 योगव्याख्यायां वा अपज्जवसितो लेसापरिणामो, भणितं च-जोगेण पदेसग्गं कम्मस्स कसायओ य परिणाम । जाणाहि बज्झमाणं
निरोधः ॥५८२॥
लेसं च ठितीविसेसं वा ॥ १॥ केवलिस्स पुण बाहिरदधग्रहणं भयणाए परपच्चयणिमित्रं वा होज्जा, सो णिच्च सुद्धसुक्कलेसो अविदितअहक्खायचरणो होति, अजोगि पुण जोगनिरोहाणंतरं जो सो पंचक्खरुच्चारणकालो तं कालं बाहिरदव्वगहण-४ विरहितं पुव्वोपचितं दबिधणसावसेसजीवप्पदेसपरिणामगतं परमसलेस्सपरिणतो अजोगी सलेस्से भवति, ततो पच्छा करणवीरि-* यणिरोहलद्धीवीरियसहितो अल्लेसी अंतोमुहुत्तं दबसंश्लेषविरहितजीवप्पदेसणिरुद्धं समुच्छिण्णकिरियं परमसुकं सुक्स्स चउत्थं अंतिमं झाणभेदं झाति, तवज्झाणकम्मवक्खरणपुव्वप्पयोगेण कुलालचक्रवेगवद्भवति नाप्रेरणवत्, तंमि काले पुवरयितं आवलियगुणसेढियं च णे कम तीसे सैलेसिमद्धाए असंखज्जकंमंस खवयंते वेदणिज्जाउयणामगोत्ताई चत्तारि कम्मंसे एगसमएणं जुगवं खवेति, अंसो पच्छिमो भाओ एगेगस्स कम्मणो, ओरालितेयगकम्मगाणि सव्याहिं विप्पजहणाहिं विप्पजहति, जो च्चेव कम्मज
हणासमयो स एव सरीराण, सव्वविप्पजहणा णाम अंगोवंगबंधणसंघातसंठाणवण्णगंधरसफासा गहिया, पुव्वं मोत्तृण पुणोवि *गेण्हति, संपइ अपुणागमा पमुक्काणि, णवणीतोदाहरणबद्, द्रव्यं सुवण्णधातू वा, जथा उज्जुसेढिपत्तो जत्तिए जीवो अवगाहे तावतियाए अवगाहणाए उड्ढं उज्जुगं गच्छति, ण वंक, अफुसमाणगती वितिय समयं ण फुसति, अहवा जेसु अवगाढो जे य
| ॥५८२॥ फुसति उडमवि गच्छमाणो ततिए चेव आगासपदेसे फुसेमाणो गच्छति, शरीरेऽपि ण ततोऽधिके परिपेरतेण बहि, एगसमVएणं अशरीरणं अकुडिलेण वा उड़ गंता, न तियंगू अधो वा, भ्रमति वा. सागारोवउत्ते सिज्झति । तत्थ सिद्धे भवति सादीए, सवेर
Page #585
--------------------------------------------------------------------------
________________
नमस्कार आलावगा भाणितव्वा । वितियदिट्ठतो य । आह- कहं अकमस्स गती पण्णायति', तत्थ गाथा
लासिद्धानामव्याख्यायां
लाउयएरंडफले०।९-७१ ॥ ९५७ ॥ जहा पण्णत्तीए तहा विभासितव्वं, पूर्वप्रयोगा कुलालबद् ब्रुवते, असंगत्वा-1 वगाहा 18दलाबुकवत् , बन्धच्छेदात् बीजवत्, तथागतिपरिणामात्, नाघः गुरुत्वाभावात् , न ऊर्च, यावद्धमास्तिकायःगतिसद्भावात् , न पर-19 ॥५८३॥
'सुखं च | तस्तदभावात् । आह
कहिं पडिहता सिद्धा १०॥ ९-७२ ॥ ९५८ ॥ उच्यते-अलोए पडिहया० ॥९-७३ ॥ ९५९ ॥ ईसी पब्भारा विभासितव्या जथा पण्णवणाए। ईसीपभाराए० ॥९-७४ ॥ ९६० ॥ णिम्मलदलरय० ।९-७५॥९६१ ।। &ाएगा जोयण।९-७६ ॥ ९६२ ॥ बहुमज्झदेस०॥९-७७॥९६३ ॥ गंतूण। ९-७६ ॥९६४ ॥ ईसीपभा
राए॥९-७९ ॥९६५॥ उत्ताणओ व०।९-८१ ॥ ९६७॥ दीहं वा हस्सं वा०1९-८४ ।। ९७० ॥ जे किर णिण्णा
अभितरपविट्ठायपदेसा पदेसा पविशति, तेणं अंगस्स वा उबंगस्स वा जे संठाणविसेसा आसी ते सव्वे विभागरहिता होंति, है समणिचयपदेसओ णिगुणेणं ।
तिण्णि सता तेत्तीसा० ॥ ९-८५ ॥ ९७१ ।। मरुदेविमादीण | चत्तारि य रयणीओ०॥ ९-८६ ॥ ९७२ ॥ सत्तरत- ॥५८३॥ णियाण । एगा य होति रयणी ए.॥९-८७ ॥ ९७३ ।। वामणकुम्मगसुयमादीयाण । ओगाहणाए सिद्धा भवत्तिभागेण. ॥९.८६॥ ९७४ ।। जत्थ य एगो सिद्धो तत्थ य णंता उ०॥९.८९ ॥९७५ ॥ अवरोप्परं जह- धम्माधम्मागासा ॥
c
Page #586
--------------------------------------------------------------------------
________________
नमस्कार18 फुसति अणन्त०॥ ९.९० ॥ ९७६ ॥ सरिसाए ओगाहणाए सरिसोगाहणओ अणंते,जे तेण देसपदेसेण पुट्ठा ते असंखेज्जगुणा,18/सिद्धानामव्याख्यायां एगस्स सिद्धस्स एगेणं जविपदसेणं अणंता पुट्ठा, सो य सिद्धो असंखेज्जपदेसो तेण तावइया असंखज्जा रासी तेणं आदिल्लएणं
वगाहा सव्वपदेसपुढे एतेण मिज्जमाणा ।।
सुखं च ॥५८४॥
__ असरीरा० ॥ ९-९१ ॥ ९७७ ॥ केवलंमि लक्खणं भणित- सागारा अणगारं । इदाणि सुहं भण्णति
णवि अस्थि माणु० ॥ ९-९२ ।। ९८०॥ सुरगण. ॥ ९-९५ ॥ ९८१ ॥ तीयवट्टमाणाणायगाणं देवाणं विसयसुहं असम्भावपट्टवणाए घेत्तृण रासी कतो, सो अणंतगुणिते सिद्धस्स य एगस्स असरीरं सुहं गहियं, तं अणंताणंतभागीकय, तस्स ४ एगभागे णवि तुल्लं चैव सुहरासीसुहमिति, बितियं वा माणं- सुरगणसुहं समस्तं सम्बद्धापिंडितं एगम्मि आगासपदेसे छुळे
तेणप्पमाणेणं सिद्धस्स सुहं मिज्जमाणं लोगालोगागासेवि ण माति एगस्स, णणु यदि णाम तं केवली विंदति तो किण्ण ओव|म्मेणं दरिसंति ?, भण्णति, णत्थि तस्स उवमाण, किह णत्थि ?, जहा एगो महारण्णवासी मेच्छो रणे चिट्ठति, इओ य एगो य दराया आसण अवहरितो तं अडविं पवेसितो, तेण दिट्ठो, सक्कारऊणं वंदिओ, रण्णावेसो णगरं(णीओ),पच्छा उवगारित्ति गाढमुव
॥५८४॥ चरितो, जहा राया तह चिट्ठति धवलघरादिभोगेणं, विभासा, कालेणं रणं सरितुमारद्धो, रण्णा विसज्जितो, ततो रण्णिगा |पुच्छन्ति- केरिसं णगरंति ?, सो वियाणतोवि तत्थोवमाभावात् ण सक्तकति णगरगुणे परिकहेतुं, एस दिट्ठतो, अयमेथोवणओ, एवं सिद्धाणवि सोक्खस्स विसयसुहे ण उवमा, नत्थि सरीरावयवरुदाहरणं, सो य मेच्छो जहा किंचिमत्तेण डुंगरादीणि दावेत्ता पत्तियावेति, एवं इहइंपि किंचिमत्तण उदाहरणं क्रियते
AURA
MSR45555
Page #587
--------------------------------------------------------------------------
________________
नमस्कार व्याख्यायां
॥५८५॥
ACCAकन
जह सव्वकामगुणियं० ॥ ९-९९ ॥ ९८५॥ सबकामगुणितं णाम सव्वाभिलासणिवत्तगं, भोयण णाम भुज्जत इति आचार्यभोयण- विसयं संसारोत्ति, तण्हाछुहाविमुक्को णाम गिरभिलासो णिरुओ य, जहा सो परमाणंदितो अमयतित्तोच ।
नमस्कार __ इय सव्वकालतित्ता ॥ ९-१०० ॥ ९८६॥ सिद्धत्ति० ॥९-१०१ ॥ ९८७ ॥ फलमिदाणिं, जहा अरहंतेसु पुव्वं । आयरियाणं संखेवेण भाणतं,जहा ते णमोक्कारारिहा,इदाणिं वित्थरेण भण्णति,आङ् मर्यादाभिविध्योः 'चरिर्गत्यर्थः मर्यादया चर न्तीति आचार्याः, आचारेण वा चरंतीति आचार्याः, ते चतुम्विहा, णामट्ठवणाओ गताओ, द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव 3 | वा दव्वं, आयारवंतं भन्नति अनायारवंतं च, नामनं प्रति तिणिसलया य एरंडो य, धावणं प्रति हारिदारागो किमिरागो य, वासणं प्रति कवेल्लुगा वइरं च, सिक्खावणं प्रति मदणसलागा वायसादी य; करणं प्रति सुवर्ण घंटालाई च, अविरोधं प्रति खीरं सक्करा य, विरोधं प्रवि तेल्लं दधि य, एवमादि, एत्थ गाथा- णामणधावणवासणसिक्खावणसुकरणाविरोधीणि । दव्वाणि जाणि: लोए दवायारं वियाणेहि ॥१॥ अहवा दव्वायरिओ तिविहो- एगभविओ बद्धाउओ अभिमुहणामगोचो, एगभविओ जो एगेणं है भवेणं उववज्जिहि, णिबद्धाउओ उ जेण आउयं बद्धं, अभिमुहणामगोत्तो जेण पदेसा उच्छूढा, अहवा मूलगुणणिव्यत्तितो उत्तर-12 गुणनिव्वत्तिओ य, सरीरं मूलगुणो चित्तकम्मादि उत्तरगुणो, अहवा जाणओ भविओ वतिरित्तो, मंगुवायगाणं समुद्दवायगाणं नागहत्थिवायगाणं जथासंखं आदेसो, भावायरिओ दुविहो- आगमतो णोआगमतो य, आगमतो तहेव, णोआगमतो दुविहोलोइओ लोउत्तरो य, लोइतो सिप्पाणि चित्तकम्मादिसत्थाणि वइसेसियादि जो उपदिशति, उत्तरिओ जो पंचविधं णाणादियं आयारं आयरति पभासति य अण्णेसिं, आयरियाण आचरितव्यानि दर्शयति-एवं गंतव्वं एवमादि, तेण ते भावायरिया, तेसिं फलं तहेव ॥
FASSASSASSA
Page #588
--------------------------------------------------------------------------
________________
ALLAHA
नमस्कार इदाणि उवज्झाओ जथा अरिहो तहा, वित्थरेणं भण्णति-तमुपेत्य शिष्टा अधीयन्त इत्युपाध्यायः, सो चउव्विहो, नामट्ठ-181 उपाध्याय व्याख्याया वणाओ गताओ, दव्वउवज्झाओ दव्वभूतो जहा लोइया अण्णतित्थिया य उवज्झाया, णिण्हगादी वा, भावे वा वारसंगो
स्कार: ॥५८६॥
॥ ९-११५ ॥ ॥१००१॥ बारसंगो- आयारादि जिणक्खातो-तित्थकरभासितो सज्झातो- सुतं कहितो बुधैः, बुधा-गणधरादी, तं उवदिशति समीवत्थं, ते उवज्झायत्ति जम्हा तेण उवज्झाया वुच्चति । उत्ति उवओगकरणे० ॥९-११६ ॥१००२॥ उवत्ति उवयोगकरणे झायत्ति झाणस्स णिसे, उवउत्तो झायतित्ति, एतेण कारणेण उवज्झातो उ एसो अण्णोऽवि पज्जाओ। अहवा एतं निरुत्तं उत्ति उवयोगकरणे वत्तिय पावपरिवज्जणे होति । झत्ति य झाणस्स कते ओत्ति य ओसक्कणा कम्मा ॥१॥ १००३ ॥ उवओगपुव्वगं पावपरिवज्जणतो झाणाराहणेणं कंमं ओसरेतित्ति उवज्झाओ, एवमादिपर्यायाः उपाध्यायस्य, सेस तहेव ।।
इदाणिं वित्थरेण साहुणमोकारो भण्णति- 'राध साध संसिद्धौ' साधयतीति साधुः, सो चतुविहो,णामढवणाओ गताओ, दव्वसाहू घटद्रव्यं साधयतीति, एवं पटरहमादीणि, अहवा जो दव्वभूतो बोडिगणिण्हगादी वा दव्वसाहू, भावो- मोक्खो तं | साधयतीति भावसाहू। तत्थ निरुत्तीगाहा-णिव्वाणसाहए.॥९-१२४ ॥१०१० ॥ आह-अरहंता सिद्धा आयरिया उवज्झाया | य गुणाधिया ततो णमोक्कारकरणे अरिहा, समाणे गुणतवे संजमे अधिगयरे वा, किं साधूण पणमसि', उच्यते-तहावि
॥५८६॥ है। ते वंदनारिहा, जतो अतिशयगुणजुत्ता, तथा च-विसय० ॥९-१२६ ॥ १०१२ ॥ असहाये० ॥९-१२१ ॥ १०१३ ॥ का फलं तहेव णमोक्कार ॥ साहुणिरुत्तगाहाओ- सामायारिविहिण्णू संतिमाचारिया वरायारा। आयारमायरता आयरिया तेण वुच्चंति
CKASSIS55923645
R
ACHAR
Page #589
--------------------------------------------------------------------------
________________
नमस्कार व्याख्याय
नमस्कारे आक्षेपादि
॥५८७॥
॥शाणायोववण्णवक्खाण पहाणगुण सीससंगहकराणं । आयारदेसगाणं आयरियाणं णमो तेसिं ॥ २॥णायोवदेसगाणं दुविहमवज्झायविप्पमुक्काणं । सततमुवज्झायाणं णमामि अज्झेण(ज्झप्प)सुद्धाणं ॥३॥ कायं वायं च मणं इंदियाई च पंच दमयंति धारंति पंचभारं संजमपत्ती कसाए य॥४॥ एवमादि । _ एवं एयेण णमोक्कारस्स वत्थुतो भणिया । इदानी आक्षेपः, 'क्षिप प्रेरणे. मर्यादोपदिष्टमर्थ आक्षिपति न सम्यगेतदिति, | किमाक्षिपति ?, आह- द्विविधमेव सूत्र- यद्वा संक्षेपकं यद्वा विस्तारकं, संक्षेपकं सामाइकं, विस्तारकं चतुर्दश पूर्वाणि, एवमेष नमस्कारः नापि संक्षेपेनोपदिष्टः नापि विस्तरतः, एतावतोवरि कल्पना तृतीया नास्ति, नमो सिद्धाणंति णिव्वुया गहिया, णमो साहूणंति संसारत्था गहिया, एवं संखेवो, एत्थेगतरेणं कायव्यो, जेण ण कीरति तेण दु?त्ति आक्खेवो ।।दारं। इदाणिं पसिद्धी, संखेवेण मए णमोक्कारो कतो, गुणावलोयणेण, ण तुमं जाणसि, कहं ?, अरहंता ताव णियमा साहू, साहू पुण सियरहंता सिय णो अरहंता, णमो साधूणति णमोक्कारं करतेण जे साहूहिंतो अभहियगुणा अरहंता ण तेण ते पूइया होंति, विरुत्तकरेंतेणं अरहंता पूइया भवंति, साहूविय सट्ठाणे, एवं आयरिए विभासा, उवज्झाए विभासा, एवमादि, एतेणं कारणेण पंचविहो णमोकारो कीरइ जुत्तो, किं च- पुव्वं जे हेतू भणिया मग्गे अविप्पणासो आयार विणयता सहायत्तन्ति, अरहंतेहिंतो मग्गो सिद्धेहितो अविप्पणासो आयरिएहितो आयारो उवज्झाएहिंतो विणयो साहहिंतो सहायत्तं, एतणवि कारणेण पंचविहो णमोक्कारो जुत्तो, किं च. जं भणसि-न संखेवो न वित्थरोत्ति, तं ण सोभणति, उक्तंच- संक्षेपोक्तं मतिं हंति, विस्तरोक्तं न गृह्यते । संक्षेपविस्तरौ हित्वा, | वक्तव्यं यद्विवक्षितम् ॥१॥
***SA%A9%84%AR
॥५८७॥
Page #590
--------------------------------------------------------------------------
________________
नमस्कार
इदाणिं कमो, आह- एस णमोक्कारो णेच पुव्वाणुपुब्बी, णेव पच्छाणुपुब्बी, दुविहं च विहाण, जंवा पुव्वाणुपुव्वी जंवा पच्छा-18/ नमस्कारे व्याख्यायां है णुपुव्वी, जहा- 'उसभमजिय' एवमादि पुव्वाणुपुव्वी, पच्छाणुपुव्वी वीरो पासो एवमादि । एवं णमोक्कारो पुव्वाणुपुवीए- णमो
प्रयोजनादि ॥५८८॥
सिद्धाणं णमो अरहंताण आयरिय उवज्झायसाहूणति,जेणेव तित्थंकरो चरित्तं पडिवज्जतो सिद्धाण पणमति, एवं पुव्वाणुपुवीए भवति, पच्छाणुपुव्वीए नमो सव्वसाहूर्ण उवज्झायाणं आयरियाणं अरहंताणं सिद्धाणंति, एवं करेंताण पसत्थो भवति, इयरहा विपरीतः ?, उच्यते, अणुपुव्वी एसा, ण य तुम जाणसि, कहं ?, जेण अरहंताणं उवदेसेण सिद्धा णज्जंति तेण उवदेसगत्ति पुचि
कता, ततो सिद्धा गुरू, कमेण च सेसगावि , अविय- णवि लोए परिसं पुव्वं पणमिऊणं परिसणायओ पणमिज्जति, पुव्वं णायओ रुपच्छा परिसा, एवं जहा लोए तहा सत्थेवि । एवं पसाधियं पसिद्धिदारं ॥
आह-किं पयोयणं णमोक्कारं कीरति ?, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजन, अनन्तरकार्यमित्यर्थः, उच्यते-णाणावरणादिकम्मक्खयनिमित्तं, एकेकाक्षरोच्चारणे अनंतपुद्गलरसफडकघातसद्भावात, मंगलं च होहिति महारिसीणं पणामेणंति, एस एव अम्हं सव्वसत्थाणं पुचि उच्चारिज्जति,जहा मरुयाण उंकारो जहा लोगे तहा लोउत्तरेवित्ति। दारं॥इदाणिं फलेत्ति दारं, 'फल | निष्पत्तो', किं निष्पादयति एषा नमस्कारस्मृतिः ?, उच्यते, इहलोइयं परलोइयं च फलं, इहलोइयं ताव अत्थावहो कामावहो ॥५८८॥
आरोग्गावहो होति , अथ कामारोग्याः किं निष्पादयंति ?, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा, सोभणे वा कुले आयाति, पुण बोहिलाभो वा एवमादि, इहलोगमि तिडंडी०॥९-१३८ ॥ १०२४ ।। णमोक्कारो अत्थावहो कहति ?, उदाहरणं, जथा
ARSLASOSLASHES
RESAKALAKAR
25-
14
Page #591
--------------------------------------------------------------------------
________________
नमस्कार व्याख्याया
॥५८९॥
एगस्त सावगस्स पुत्तो धम्मं न लएति, सो य सावओ कालगओ, सो विवाहितो, एवं चैव विहरति, अण्णदा तेसिं दारसमीपे परिव्वाओ आवासितो, सो तेण दारएण समं मित्तिगं करेति, अण्णदा सो परिव्वाओ तं दारगं भणति - जा णिरुवहतं अणाधमतगं आणेह जा ते इस्सरं करेमि, तेण गविहूं, लद्धं, उवबद्धओ मणुस्सो, आणितो, मसाणं णीओ, जं च तत्थ पाउग्गं, सोवि दारओ पिताए सिक्खावितो णमोक्कारं, जाहे बीभेसि ताहे णमोक्कार करेज्जासित्ति, सो तस्स मतगस्स पुरतो ठवितो, मतगस्स य इत्थे असी दिण्णो, परिव्वाओ विज्जं परिवत्चेति, वेतालो उट्ठेतुमारद्धो, सो दारओ भीओ णमोक्कार परियट्टेति, सो बेतालो पडिओ, पुणेा जवेति, पुणोवि उडिओ, सुट्टतरागं परियद्वृति, तिदंडी पुच्छति - किंचि जाणसि ?, सो भणति - ण जाणामि, एवं सुचिरं वति, वाणमंतरेण रुट्टेण सो तिदंडी दोखंडो कतो, सुवण्णा खोडी जाता, अंगोवंगाणि से जुत्तगाणि सव्वरतिं वूढं, इसरो जाओ णमोक्कारफलेणं, जदि णमोक्कारो ण होतो तो बेतालण मारिज्जतो, सोवण्णं जातं । एत्तो कामणिष्फत्तीए सादेष्वं, कहं १, एगा साविया, तीसे भत्थारो मिच्छादिट्टिओ अण्णं भज्ज आणतु मग्गति, तीसेच्चएणं ण लभति ससवत्तगं, चिंतेतिकिह मारिज्जामित्ति, अण्णदा तेण कण्हसप्पो घडए छुभित्ता आणितो, संगोवितो, जिमिवो भणति आणेह पुप्फाणि अनुगघडए ठवियाणि, सा पविट्ठा, अंधकारंति णमोक्कारं करेति, जदि किंचिवि खाएज्जा तोवि मरंतीए णमोक्कारो ण णस्सिहिति हत्थो छूढो, सप्पो देवताए अवहितो, पुप्फमाला साहिया, ताए गहिया, दिण्णा य, सो संभंतो चिंतेति- अण्णाणि, कहियं, गतो पेच्छति घडगं पुप्फगंध, गवि एत्थ कोइ सप्पो, ताहे आउट्टो पादपडितो सव्वं कद्देति खामेति य, पच्छा सा चैव घरसामिणी जाता, एवं कामावहो ।
नमस्कारफले त्रिदंड्यादि
॥५८९॥
Page #592
--------------------------------------------------------------------------
________________
नमस्कार
आरोग्गाभिरतीए एग णगरं णदितडे, खरकंमितेणं सरीरचिंतानिग्गतेण नदीए वुझंत मातुलिग दिट्ठ, रायाए उवणीतं, कानमस्कार व्याख्यायालयस्स हत्थे दिण्णं, पमाणेण य अतिरित्त, वण्णेण य गंधण य अतिरित, तस्स मणुस्सस्स तुट्ठो, भोगा दिण्णा, राया भणति
फले आरोअण्णं णदीए मग्गह जाव न लद्धं, पत्थयणे गहाय पुरिसा गया, दिडो वणसंडो, जो गिण्हति फलाणि सो मरति, आगता, रण्णो
ग्यादि ॥५९०॥
कहिये भणति- अवस्सं मम आणेतव्वं, अक्खपडिया वच्चउ, एवं गता आणति, एगो पविट्ठो बाहिं उच्छुभति, अण्णे आणेति, &सो मरति, एवं कालो वच्चति, सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेति-मा विराहितसामण्णो कोई होज्जत्ति णिसी
| हियं णमोक्कारं करेंतो दुक्कति, वाणमंतरस्स चिंता, संबुद्धो, वंदति, भणति- अहं तव तत्थेव साहरामि, गतो, रण्णो कहितो ४ सम्भावो, तस्स ऊसीसए दिणे दिणे, एवं तेण जीतं अभिरती भोगा य लद्धा, जीविता णाम किं अण्णं आरोग्गं', रायावि तुट्ठो॥ &ापरलोए णमोक्कारस्स केण फलं पत्तं? - .
वसंतपुरे राया, गणिया साविया, चंडपिंगलेण चोरेण समं वसति, एवं कालो वच्चति, अण्णदा तेण रण्णो घरं हतं, हारो णीणितो, भीतेहिं संगोविज्जति, अण्णदा ऊजाणीयाए गमणं, सब्वाओ गणियाओ विभूसियाओ वच्चंति, तीए सव्वाओ अतिसतामित्ति हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए णाओ, रण्णो कहिओ य, केण समं वसती', कहेति, चंडपिंगलो गहितो, सूले भिण्णो, तीए चिंतियं- मम दोसेण मारिओत्ति सा से णमोक्कारं देति, भणति य-णिदाणं करेहि जथा एत- ॥५९०॥ स्सेव रण्णो पुत्तो पच्चायामि, कतं, अग्गमहिसीत उदरे पच्चायातो, दारओ जातो, सा से साविया कीलावणधाती जाता। अण्णदा चिंतेति-कालो समो गम्भस्स य मरणस्स य, होज्ज कदाइत्ति रमावेति भणति-मा रोव चंडपिंगल! चंडपिंगलत्ति, संबुद्धो,
52545ERIE
ॐॐ4555555
Page #593
--------------------------------------------------------------------------
________________
नमस्कार
है राया मतो, सो राया जातो, सुचिरेण दोवि पव्वतियाणि । एवं सुकुलपच्चायाती तंमूलागं च सिद्धिगमणं ॥ अहवा वितिय नमस्कार व्याख्यायां
उदाहरणं- महुरा णगरी, तत्थ सावओ सव्वजीवस्सरण्णो, तत्थ हूंडि चोरो णगरं मुसति, अण्णदा गहितो, मूले भिण्णो, पडियरहफिलेआरो॥५९१॥ चितिगावि से णज्जिहिंति, पच्छण्णा माणुसा पडितरंति, सो सावओ तस्स अदूरवत्ती वयति, सो भणति- सावगा! तुमंसि अ
ग्यादि |णुकंपओ, अहं तिसाइओमि, देहि मम पाणितं जा मरामी, सावओ भणति-इमं णमोक्कारं पढ जतो पाणितं आणेमि, जदि विस्सारेसि आणितंपि न देमि, सो ताए लोभयाए भणति, सावओ पाणितं गहाय आगतो, तं वेलं पाहामित्ति णमोक्कारं पढंतस्स विणिग्गतो जीवो, जक्खभवणे जक्खो जाओ, सो य सावओ तेहिं मणुस्सेहिं गहितो चोरभत्तदायगोत्ति, रणो णिवेदियं, मणति- एयपि सूले भिंदथ, आघातणं णिज्जति, जक्खो ओधि पउंजति, जाव सावगो य अप्पणो य सरीरं पेच्छति, ताहे पव्वयं उप्पाडेऊण णगरस्स ओप्पि ठितो, ता तुम्भे मम एवं भट्टारकं ण जाणंह , खमावेह, मा से सव्वे चूरेहामी, ताहे खाति। देवणिसीयस्स पुग्वेण य से आयतणं कतं । एवं फलं भवति णमोकारेण परलोएवि ।
॥इति नमोकारनिज्जुत्ती सम्मत्ता ॥ इदाणिं सुत्त भणति
॥५९१॥ सानंदिमणुयोगदारं विहिवदयघातियं च णातूण । कातूण पंचमंगलमारंभो होति सुत्तस्स ॥१०॥१॥१०२५॥ लोकतपंचनमोकारो करेति सामाइयंति सोऽभिहितो। सामाइयंगमेव य ज सो सेसं तओ वुच्छं ॥१०॥२॥१२०६।।
Page #594
--------------------------------------------------------------------------
________________
सामायिक
प्रागुपदिष्टं च--एत्थ य सुत्ताणुगमो सुत्तालावगनिप्फण्णो निक्खेवो सुत्तफासियनिज्जुत्ती समकं गमिष्यतीति, तथात्र 18 संहिताव्याख्यायां है सामायिकसूत्रमुच्चारयितव्यं अक्खलितयं अमिलितं एते आलावगा जथा पेढियाए दवावस्सगे तहा विभासितव्वा जाव सामा
पदादि ॥५९२॥
इयपयं णोसामाइयपयं वा, तं च इम-'करेमि भंते ! सामाइय' मिच्चादि, ततो तंमि उच्चारिते केसिंचि भगवंताणं केई अत्थाधिगारा अधिगता भवंति, केई पुण अणधिगता, ततो तेसिं अधिगमत्थं अणुयोगो, एवं च 'जिणपवयणउप्पत्ती एसावि गाथा 81 एत्थ गता भविस्सतित्ति, सो य अणुयोगो एवं-संहिता य पयं चेव, पयत्यो पविग्गहो । चालना य पसिद्धी य, छब्विहं
विद्धि लक्खणं ॥१॥ तत्थ पुर्व संहिता, संहितेति कोऽर्थः ?, पूर्वोत्तरपदयोः वर्णयोः परः सनिकर्षः संहिता, अक्खलियपयोदूच्चारणमित्यर्थः, तत्थ संहिता-'करेमि भंते ! सामाइवं, सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणसा
वयसा कायसा न करेमि न कारवेमि करेंतमवि अण्णं ण समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि-1 रामि' त्ति, एसा संहिता॥
इदाणिं पदच्छेदो, करेमित्ति पदं भदंत इति पदं सामाइयति पदं सव्वंति पदं सावज्जंति पदं जोगमिति पदं पच्चक्खामित्ति | पदं जावज्जीवापत्ति पदं तिविहंति पदं तिविहेणति पदं मणसत्ति पदं वयसत्ति पदं कायसत्ति पदं ण करेमित्ति पदं न कारवेमित्ति पदं करेंतमण्णं ण समणुजाणामित्ति पदं तस्सत्ति पदं भदंत इति पदं पडिकमामित्ति पदं निंदामिति पदं गरिहामित्ति पदं
॥५९२॥ अप्पाणंति पदं वोसिरामित्ति पदं । इदाणि पयत्थो, पद्यतेऽनेनार्थ इति पदं, गम्यते परिच्छिज्जते इतियावत् , एत्थ य आय| रिया पदत्यमेवं वण्णयंति-यथा किर सव्वा अत्थसिद्धी सविसए जहासत्तीए पवित्तिनिवित्तीहिं दिट्ठा, अतो एत्थीप मोक्खत्थम-18
SARKARRORISASRECIPES
Page #595
--------------------------------------------------------------------------
________________
पदार्थश्च
सामायिक
ज्जुतो एवमब्भुवगमं दरिसेति, जथा-करेमि भंते ! सामाइयमित्यादि, तत्थ 'डुकृञ् करणे' तस्य गुणादौ कृते करोमीति , पदच्छेदः व्याख्यायां
| भवति, करोमि अभ्युपगच्छामीत्यर्थः, भंतत्ति भदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति ॥५९३॥ णाणदसणचरणाणि भावसम तस्स आयः समाय इत्येतस्य इकणप्रत्ययांतस्य नेरुक्तविधानेन सामायिकमिति भवति, तत्किमुक्त :
हे पूज्य ! ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्त्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषवाची, सावज्जमिति अवयं-गर्हित मिच्छत्तं अण्णाणं अविरती सह अवद्येन सावधस्तं, कोऽसौ ?-योगाव्यापार इत्यर्थस्तं, किमिति -पच्चक्खामित्ति पच्चक्खाण करेमि, प्रतीपमाख्यानं प्रत्याख्यान, ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यानपरिज्ञया परिहरणमित्यर्थः, तत्किमुक्तं ?-अपरिशेष मिथ्यात्वाज्ञानअविरतिसहचरितं व्यापार ज्ञात्वा निवर्तयामीति, अनेन तु | संसारकारणमिथ्यात्वाज्ञानाविरतिसहगतव्यापारविषयं निवृत्त्यभ्युपगमं दर्शयात, नणु सावज्जजोगो तिकालविसओ संखातीतभेदो यतो कहं तस्स निरवसेसस्स पच्चक्खाणं?, अशक्यमित्यभिप्रायः, किं च-तथाविधेण करणेण कत्ता कज्जं साहेति, न तं विणा, तदपि संख्यातीतभेदं, कस्यचित्कार्यस्य किंचित्साधकतमं, तदत्र नियतभेदं किं तथाविधं करणमित्याह-जावज्जीवाए इत्यादि,
अत्र जावज्जीवाएत्ति न करेमि न कारवेमि करेंतपि अन्नं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणेषु, जीव & प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं-जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं?, संख्यातीतभेदमपि जाइभेयवि-16 ॥५९३॥
वक्षया त्रिविधं-त्रिप्रकारं करणकारणानुमतिलक्षणं सावधं योग, करणस्याप्यनेकविधत्वेऽपि तथैव त्रिविधेन त्रिप्रकारेण, करणेनेत्यर्थः, तेनाप्यस्य कार्यस्य प्रसाधकतमेनैव मणसा वयसा कायेण एते विभासितव्या, एतेषामेकैकेनैव, अत एव मणसा वयसा
कनकर
Page #596
--------------------------------------------------------------------------
________________
सामायिक 18| कायेणेत्यत्र भिन्नविभक्तिको निर्देशः, न करोमि आत्मना न कारवमि परैः करेंतंपि अण्णं न समणुजाणामि, अपिशब्दा- 18 पदा व्याख्यायां
कारतमवि समणुजाणतमवि अण्णं ण समणुजाणामि, अन्यग्रहणात एव अन्यपरंपरयापीति, तत्किमुक्तं ?-वर्तमानसमयादारभ्य ॥५९४॥
यावन्मरणकाल एतावंतं कालं यावत्सावा योगं करणकारणअनुमातिभेदात् त्रिप्रकारं त्रिविधेन करणेनानेनैवास्य प्रसाधकेन मनोवचनकायरूपेण एकैकेन न करेमि न कारयामि करेंतंपि अण्णं ण समणुजाणामीति, यश्चातीतकालविषयः तस्स पडिकमामि निंदामि गरिहामि, पडिकमामित्ति प्रतीपं क्रमामि प्रतिनिवृत्ते वोसरामीतियावत् 'निंदा आत्मसंतापे' 'गर्दा प्रकाशने' आत्मसाक्षिकी निंदा, परसाक्षिकी गहीं, तत्कोऽर्थः १-योऽतीतकालविषयः त्रिविधः सावद्ययोगस्तस्मात् त्रिविधेन करणेन पडिनियतामि, तमेव चात्मसाक्षिकं निंदामि परसाक्षिकं गर्हामीति, अपराधपदविशुद्धयर्थं चात्मानं वोसिरामित्ति, अयमभिप्रायः-एवमपि यदा आत्मानं अपराधपदेहिं अविसुद्धं संभावयामि तदा अधारिहं पायच्छित्तं पडिवज्जामि, न तुण आतपडिबंधेण तं न पडिव|ज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवत्तीए आलावो सिद्धो चेव भवतित्ति अप्पाणं वोसिरामीत्याह, अनेन च यथा
शक्तिर्दर्शिता भवतीति पदार्थः । अण्णे पुण एत्थ केयी अवयवा अण्णधा संपवयंति वणयंति य, जथा किर करेमि भंते ! सामाइयं तिविह- नाणदंसणचरणभेदेण, सव्वं सावजं जोगं पच्चक्खामि तिविहं, मिच्छत्तअन्नाणअविरतिसहगतत्वात्साऽपि त्रिविधः, मण
॥५९४॥ वयकायवावारभेदेण वा तिविधो, तिविधेण मणसा करणकारणाणुमतिपवत्तेण, एवं वयसा कायेणवि, सामाइयं करेमि सावज्ज जोगं पच्चक्खामि । सेस पूर्ववत् । अण्णे पुण-करेमि भंते ! सामाइयं जावज्जीवाए, सव्वं सावज जोगं पच्चक्खामि जावज्जीवाए, कह ?, तिविहं तिविहेणं, मणेण वायाए कायेणं, वट्टमाणसमयादारभ्य जावज्जीवाए न करेमि जाव न समणुजाणामि, पुवकतस्स
+SASRHARS
Page #597
--------------------------------------------------------------------------
________________
सामायिक व्याख्याया
॥५९५॥
पुण पडिक्कमामि जाव गरिहामि एवं संबंधयंति, शेषं पूर्ववत् । एवमाद्यन्यथाऽपि दृश्यते । एष पदार्थः, पदविग्रहो यत्र संभवति तत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुत्तं अणुफुसतित्ति भणित्ता ततो पच्छा चालणा भण्णिहिति, एत्थ इमा सुत्तफासिए गाथा -
करणे भए य अंत सामाइय सव्वए य वज्जे य । जोए पच्चक्खाणे जावज्जीवाए तिविहेणं ||१०||४|| १०२८ ॥
एसा गाथा विभासितव्वा, तत्थ करणं छव्विहं, नामकरणं ठवणा० दव्व० खेत० काल० भावकरणं, तत्थ नामडवणाओ |गताओ, जाणगसरीरभवियसरीरवतिरित्तं दव्वकरणं दुविहं- सण्णाकरणं च णोसण्णाकरणं च सण्णाकरणं अणेगविहं- जमि जंीम दव्वे करणसंज्ञा भवति तं सण्णाकरणं, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, णोसण्णाकरणं दुविहं-चीससाकरणं पयोगकरणं च, विगत ससना विससा, विगतप्रयोगकरणमित्यर्थः, तं दुविहं- अणादीयं सादीयं च, अणादीयं जथा धम्माधम्मागासादीणं, तेसु का करणविही १, उच्यते- परप्रत्ययादुपचारतः करणं, अहवा धम्माधम्मागासाण य अण्णमण्णगमणं तं अणादीयं वीससाकरणं, अहवा धमादीण य भवणं, एयं अणादीयं वीससाकरणं, सादीयं दुविहं चक्खुफासियं अचक्खुफासियं च चक्खुफासियं अन्भा अन्भरुक्खा एवमादि, चक्षुषा यन्न स्पृश्यते तदचक्षुः स्पर्शिकं, जथा परमाणुपोग्गलाणं दुपदेशियाणं तिपदेशियाणं एवमादीणं, एतेसिं जं संघातेणं भेदेण संघातभेदेण वा करणं उप्पज्जति तन्न दीसति छउमत्थेणं तेण अचक्खुफासियं, बादरपरिणतस्स पुण अणतपदेसियस्स चक्खुफासियं भवति । पयोगकरणं दुविहं- जीवपयोगकरणं अजीवपयोगकरणं च जीवपयोगकरण दुविहं- मूलपयोगकरणं च उत्तरपयोगकरणं च मूलं नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो
करण
निरूपणं
॥५९५॥
Page #598
--------------------------------------------------------------------------
________________
सामायिक | गकरणं नाम जं निप्फण्णातो उत्तर निष्पज्जति, तं एतेसिं चेव ओरालियवेउब्वियआहारगाणं तिण्हाण उत्तरकरणं, सेसाणं णात्थ, | करणव्याख्यायां ते एतं अट्ठविहं करणं । अहवा मूलकरणं अटुंगाणि, अंगोवंगाणि उवंगाणि य उत्तरकरणं, ताणि जथा- सीस १ मुरो २ दर ३४
निरूपणं ॥५९६॥
पट्टी ४ बाहाओ दोणि ६ऊरुया दोणि ८ । एते अटुंगा खलु अंगोवंगाणि सेसाणि ॥१॥ १६० भा. । होति उवंगा
अंगुलि कण्णा नासा य पजणणं चेव । णहदंतकेसमंसू अंगोवंगेवमादीण ॥२॥ अहवा इमं उत्तरकरण- दंतरागो कण्णवडणं ही नहकेसरागो, एतं ओरालियवेउव्वियाणं, आहारए णत्थि एताणि, आहारगस्स पुण गमणादीणि, एस पुण विसेसो- ओरालियस्स
चेव उत्तरकरणं विसेणं ओसहेण वा पंचण्हं इंदियाणं विणट्ठाण वा पुणो करणं निरुवहताण वा विणासणं, एवमादि । तत्थ पुण ओरालियवेउव्वियआहारगाणं तिण्हं तिविहं करणं- संघातकरणं परिसाडणकरणं संघातपरिसाडकरणं, उवरिल्लाणं दोण्हं सरीराणं संघातणा णत्थि, उवरिल्लाणि दो अत्थि, एताणि तिण्णिवि करणाणि कालतो मग्गिजंति--ओरालियसंघातकरणं एगसमयं, जं 5 पढमसमयोववण्णस्स, जथा तेल्ले ओगाहिमओ छूढो तप्पढमताए आययति, एवं जीवोपवि उववज्जंतो पढमे समये गेण्हति ओरा
लियपाओग्गाणि दव्वाणि, न पुण मुंचति किंचिवि, पडिसाडणा जहण्णेणं समयो उक्कोसेणवि समयो, मरणकालसमए एगंतसो मुयति, न गेण्हति, मज्झिमे काले किंचि गण्हति किंचि मुयति, जहण्णेणं खुड्डग भवग्गहणं तिसमयूणं, तिसमयूर्ण कहं ?, दो
॥५९६॥ विग्गहमि समया समयो संघातणाए तेहणं । खड्डागभवग्गहणं सव्वजहण्णो ठितीकालो॥४॥ उक्कोसेणं तिणि पलितोवमाई समयूणाणि, कहं ?, उक्कोसो समयणो जो सो संघातणासमयहीणो । किह न दुसमयविहीणो साडणसमएऽवणीतंमि? ॥ ५॥ भणति- भवचरिमंमि बिसमये संघातणपरिसाडणं चेव । परभवसमते साडणमतो तदृणो न कालोत्ति ॥६॥ जदि परपढमे साडो
SICALCASSAGAR
Page #599
--------------------------------------------------------------------------
________________
सामायिक व्याख्यायां
॥५९७||
निविगहतो य तमि संघातो । णणु सव्वसाडसंघातणा उ समये विरुद्धाओ ॥७॥ आ० जम्हा विगच्छमाणं विगतं उप्पज्जमाण
IRI करणमुप्पण्णं । तो परभवादिसमये मोक्खादाणाणमविरोहो ।। ८॥ चुतिसमये णेहभवो इहदेहविमोक्खतो जथातीते । जदि परह-14 वोवि न तहिं तो सो को होतु संसारी ॥९॥णणु जह विग्गहकाले देहाभावेवि परभवग्गहणं । तह देहाभावमी होज्जेहभवोवि
| निरूपणं को दोसो १ ॥१०॥ आ-जंपिय विग्गहकाले देहाभावेवि तो परभवो सो । चुतिसमएवि ण देहो ण विग्गहो जदि स को होतु ? ॥ ११ ॥ अंतरं- ओरालियसंघातकरणस्स जहण्णेणं खुड्डागभवग्गहणं तिसमयूण, उक्कोसेणं तेत्तीस सागरोवमाणि पुव्वकोडिसमयाधियाणि, सव्वसाडस्स जहण्णेणं खुल्लागं भवग्गहणं, उक्कोसेणं तेत्तीसं सागरोवमाई पुवकोडिअहिताई। कहं ?, संघाततरकालो जहण्णतो खुड्डयं तिसमयणं । दो विग्गहमि समया ततिओ संघातणासमयो ॥ १२ ॥ तेहणं खुड्डभवं धरित्तु परमवमविग्गहेणेव । गंतूण पढमसमये संघातयतो स विण्णेयो ॥ १३ ॥ उक्कोसेणं तेत्तीस समयाधिय पुवकोडि अधियाई । दो सागरो. वमाई अविग्गहणेह संघातं ॥१४॥ कातूण पुब्बकोडिं धरिउं सुरजेट्ठमातुयं तत्तो । भोत्तूण इहं ततिए समए संघातयंतस्स ॥१५॥ सव्वसाडस्स कहं- खुड्डागभवग्गहणं जहण्णमुक्कोसयं च तेत्तीसं । तं सागरोवमाइ संपुण्णा पुन्चकोडी य ॥ १६॥ इहाणंतरातीतभवचरिमसमये ओरालियसरीरसव्वसाडं कातूण खुड्डागभवग्गहणिएसु उववण्णो, तस्स पज्जते सव्वसाडं करेति, ततो खुल्लागभवग्गहणमेव भवति, उक्कोसेणं पुण कोइ ओरालियसव्वसाडं कातूण तेत्तीससागरोवमट्टितीएसु वेउविएसु उववण्णो, पच्छा तओ ||५९७॥ | पुव्वकोडाउएसु ओरालियसरीरिसु उववण्णो, पुवकोडिअंते औरालियसव्वसाडं करेतित्ति । इदाणिं उभयस्स अंतरं-जहण्णेण एक्कं समयं उक्कोसेण तेत्तीसं सागरोवमाणि समयाधियाणि, कहं ?- उभयंतरं जहणं समयो निम्विग्गहेण संघाते । परमं सति
Page #600
--------------------------------------------------------------------------
________________
%
करण
सामायिक | समयाई तेत्तीस उदधिनामाई ॥ १७॥ अणुभवितुं देवादिसु तेत्तीसमिहागतस्स ततियंमि । समए संघातयतो णेयाई समयकुसव्याख्यायात | लेहि ॥१८॥ न्ति । वेउव्वियसंघातो जहण्णेण समओ उक्कोसेण दोण्णि समया, विउव्वमाणस्स अणगारस्स पढमे समए मरणं
निरूपण ॥५९८॥
जातं देवेसु उववण्णो, तत्थवि पढमे समए संघातेति एस बितितोत्ति, परिसाडणा जहेव ओरालिए, संघातपरिसाडणा जहण्णेणं | दस वाससहस्साई तिसमयऊणाई, एवं- ताव देवनारगेसु तिरियमणुएसु पत्थडं पडुच्च एगं समयं, उक्कोसेणं तेत्तीस सागरोबमाई
समउणाई, कहं ?, उभयं जहण्ण समओ सो पुण दुसमय विउव्वियमयस्स । परमयराई संघातसमयहीणाई तेत्तीस ॥१९॥ अंतरं | सव्वबंधंतरं जहण्णेणं एक्कं समयं उक्कोसेणं अणंतं कालं अणंताओ जाव आवलियाए असंखेज्जतिभागे, कई ? संघातंतरसमओ
समयविउब्वियमयस्स ततियंमि । सो दिवि संघातयतो ततिए व मयस्स ततियंमि ॥ २०॥ अविग्गहेण संघातयतो वितिओ | संघातपरिसाडसमओ चेव अंतर, उक्कोसं पुण वणस्सइकालो। एवं देसबंधतरंपि, साडस्स पुण जहण्णेणं अंतोमुहुत्तं उक्कोसेणं एवं चेव, कहं ?- उभयस्स चिरविउव्वियमयस्स देवे सविग्गहवतस्स । साडस्संतमुहुत्तं तिण्हवि तरुकालमुक्कोसति ॥ २१॥ आहारगतस्स संघातो समओ, परिसाडणा जथा ओरालिए, संघातपरिसाडणा जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पढ़ अंतरं सव्वबंधंतर जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ,खेत्तओ अवर्ल्ड पोग्गल
॥५९८॥ परियट्टू देसूर्ण, एवं देसबंधन्तरंपि साडबंधन्तरंपीति । तेयगकम्मगाणं परिसाडणाय संघातपरिसाडणाए-तेयगसरीरं, जे कम्मत्ताए। पोग्गले गेण्हति तेयगसरीरेण उण्हवेति ततो संघातं गच्छति, अयस्पिण्डवत् , एयं तेयगसरीरगं, अहवा जा सरीरुम्हा तेयगलद्धी वा, कम्मगसरीरं णाम अट्ठविहं कम्म, कालो अणातीओ वा अपज्जवसितो अभवियाण, अणातीओ वा सपज्जवसितो भवियाणं,
RECAUSALAMARCAS45455
Page #601
--------------------------------------------------------------------------
________________
सामायिक व्याख्यायां
॥५९९॥
परिसाडणा तहेव समयो भवति, दोण्हवि अंतरं नत्थि, एतेसिं दोण्हवि अंगोवंगा णत्थि, अहवा तदंतर्गता एव तेजसकार्मका जीवप्पयोगकरणं, जतो जीवेण पयोगसा आत्मसात् नीयंते, आए वेइति । अहवा इमं जीवप्पयोगेणं निव्वत्तिय चउव्विहं करणंसंघातणाकरणं परिस।डणाकरण संघातपरिसाडणाकरणं णेव संघातो व परिसाडो णोसंघातपरिसाडणाकरणं, जथा पडो संखो सगडं धूणत्ति यथासंख्यं, पडो संघातितो, संखो परिसाडेत्तूण घट्टितो, सगडं संघात परिसाडणेण निव्वत्तियं, थूणा उभयनिसेहेण उद्धीकता, एवं वितिरिच्छीकता, एवमादि विभासा । अजीवपयोगकरणं अजीवे पयोगेण किरति जथा वण्णकरणाति जं वण्णं कुसुंभचित्तकारकादीण, एवं गंधरसफासावि विभासितव्या । एतं दव्वकरणं ।
खेत्तकरणं खेत्तं आगासं तस्स किर करणं णत्थि, तहवि वंजणपरियावण्णं, जम्हा ण विणा खेत्तेण करणं कीरति, अहवा खेत्तस्सेव करणं खेत्तकरणं, वंजणपरियावण्णं नाम जं खेत्तंति अभिलप्पति, तंजहा उच्छुखेत्तकरणमादी य, सालिखेत्तकरणं तिल| खेत्तकरणं एवमादि, अहवा जंमि खेत्ते करणं करेति वंणिज्जति वा । कालकरणं कालोऽवि अकित्तिमो, तथावि तस्स वंजणपरियावण्णं जं जावतिएण कालेण कीरति जंमि वा वंणिज्जति एवं ओहेण, णामओ पुण इमे एक्कारस करणा, तत्थ य गाथाओ - कालो जो जाबतितो जं कीरति जंमि जंमि कालंमि । ओहेण णामओ पुण इमे उ एक्कारसकरणा ॥ १ ॥ बवं च बालवं चैव, कोलवं थीविलोयणं । गरादि वणियं चेव, विट्ठी हवति सत्तमा ॥ २ ॥ सउणि चउप्पयनागं, किच्छुग्धं करणं तथा । चत्तारि धुवा एते, सेसा करणा चरा सच ॥ २ ॥ किण्हचउदसिरति सउणिं पडिवज्जती सया करणं । एत्तो अहकमं खलु चउप्पयं नाग किञ्छुग्धं ॥ ३ ॥ सुचराष्ट्रदिवैकरपूर्णदिवा, कृतृरासदिवादरभूतदिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥ ४ ॥ पक्खतिहओ
करणनिरूपणं
॥५९९॥
Page #602
--------------------------------------------------------------------------
________________
सामायिक
॥६००॥
दुगुणिया दुरूवरहिता य सुक्कपक्खंमि । सत्तहिते देवसियं तं चिय रूवाहितं रातिं ॥ ५॥ किण्हे दुरूवहीणा न कातव्वा, जे गता करण& पक्षतिहयो वट्टमाणतिहिणा सह सत्तण्डं चलाण करणाण दत्तव्वता स सत्तहिं भागे हिते जं सेसं तं करणं, णो जं लद्धं
| निरूपणं तं कालकरणं । । भावकरणं दुविहं-जीवभावकरणं च अजीवभावकरणं च, अजीवभावकरणं वण्णादी तव्वं, जीवभावकरणं दुविहं| सुतकरणं च नोसुतकरणं च , सुतकरणं दुविहं-लोइयं च लोउत्तरियं च , एकेक्कं दुविहं-बद्धं अबद्धं च , बद्धं णाम जत्थ सत्थेसु उवणिबंधो अत्थि । अबद्धं जं एयं चेव विपरीतमिति, नत्थि उवणिबंधो। तत्थ बद्धसुतस्स करणं दुविह-सद्दकरणं निसीहकरणं च, सद्दकरणं नाम जं सद्देहिं पगडत्थं कीरति, न पुण गोवितं, संकेतितं, जथा उप्पाएति वा भूतेति वा विगतेति वा परिणतेति वा उदात्ता अनुदात्ताः प्लुताश्च, निसीहं जं पच्छण्णं गोवितं संकेतितं, तत्थ सुत्ते अत्थे तदुभए य, जथा निसीहणामं अज्झयणं । भवति, अहवा जथा अग्गेणीते विरिते अत्थिणत्थिप्पवायपुव्वे य पाढा-जत्थ एगो दीवायणो भुजति तत्थ दीवायणसयं भुजति जत्थ | सयं दीवायणा भुंजंति तत्थ एगो दीवायणो भुंजति, एवं हमइत्ति जाव तत्थ एगो दीवायणो हम्मति । सेत्तं बद्धकरणं, लोतियअबद्धकरणं
बीसं अड्डिताओ बत्तीस पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाए वा एत्थ छट्ठाणाणि, तंजहा-विसाह समपदं मंडलं आलीढं पच्चा| लीढं, दाहिणं पादं अग्गतोहत्तं कातुं वामपादं पच्छओ हुत्ता ओसारेति, अंतरं दोण्हवि पादाणं पंच पदा, एय आलीढं, एतं चेव विपरीत
॥६००॥ | पचालीढं, वइसाहं पण्हीओ अभिन्तराहुन्तीओ समसेढीओ करेति, अग्गिमतला बाहिरहुत्ता, मंडलं दोवि पादे दाहिणवामहुत्ते ओसारेत्ता ऊरुणावि आउण्टावेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं णिरंतरं ठवेति, एताणि पंच
AEIR555
Page #603
--------------------------------------------------------------------------
________________
H
A
सामायिक
ठाणाणि, लोगप्पवादे सयणकरणं छ8 ठाणं । अरिहप्पवयणे पंच आदेससताणि, तत्थ एग मरुदेवा, णवि अंगे णवि उवंगे पाठो कताकृताव्याख्यायां
अस्थि एवं-मरुदेवा अणादिवणस्सइकाइया अणतरं उन्वट्टित्ता सिद्धत्ति, तहा सयंभूरमणमच्छाण पउमपत्ताण य सव्वसंठाणाणि दानरूपण ॥६०१॥ णलयसंठाणं वलयसंठाणं मोत्तुं, करडकुरडा य कुणालाए, एते जथा भणामि-करडुक्करडाण निद्धमणमूली वसही, देवयाणुकंपणं,
रुद्वेसु पनरसदिवसवरिसणं, कुणालाणगरिविणासो, ततो ततियवरिसे साएए नगरे दोण्हवि कालकरणं, अहे सत्तमपुढविकालनरगगमणं, कुणालानगरिविणासकालाओ तेरसमे वरिसे महावीरस्स केवलनाणुप्पत्ती, एतं अबद्धं, एतं सुतकरणं ॥ जोसुतकरणं दुविह-गुणकरणं च जुंजणाकरणं च, गुणकरणं दुविहं-तवकरणं च संजमकरणं च, दोषि विभासितव्वा जहा ओहनिज्जुत्ताए। झुंजणाकरण तिविह-मणझुंजणाकरणं वय जणाकरणं काय जणाकरणं, .मणो सच्चादी ४, एवं वयीवि ४, कायो सत्तविधो | ओरालियादि ।
एत्थ कतरेणं करणेण अहिगारो ?, भावकरणेणं, तत्थवि सुतकरणेणं, तत्थवि सद्दकरणेणं, नोसुतेवि गुणकरणेणं, झुंजणाएपि जहासंभवं विभासेज्जा । तं इमाए पाहुडियाए अणुगंतव्वं । जथा-कताकतं १ केण कतं २ केसु व दवेसु कीरती३ वावि ।। | काहे व कारओ ४ णयतो ५ करणं कतिविहं ६ व कहं ७॥१०३९॥ ति, ग्रा इति सत्तपदा, तत्थ सामाइयं कतं कज्जति, | एत्थ नएहिं मग्गणा, जथा नमोकारे उप्पण्णाणुप्पण्णो, जदि उप्पण्णो कतस्स करणं नत्थि, अणुप्पण्णेवि ससविसाणादीणं जह
#॥६०१॥ मनमोक्कारे, दारं । केण कतं सामाइयं ?, अर्थ समाश्रित्य जिनवरैः, सुत्तं गुणहरेहिं । केसु दब्बेसु कीरति सामाइयं ?, तत्थणेगमस्स | | उट्ठाणण बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं मणुण्णेसु य दव्वेसु, जथा-मण्णुण्णं भोयणं भोच्चा, मणुष्णं सयणासणं । मणु
5453
SOKARISHRSS
Page #604
--------------------------------------------------------------------------
________________
सामायिकाणंसि अगारंसि, मणुण्णं झायते मुणी ॥१।। एवं णेगमो इच्छति, संगहादीया सेसा सव्वदब्वेसु, नो सब्वपज्जवेस. जेण दव्याण
सव्वपज्जवसु, जण दब्बाणाकताकृता| केइ पज्जवा सुमा केसि असुभा, सामाइयं च सुभपज्जवेसु कीरति, णो असुभपज्जवसु, दब्वाणि पुण परिणामवसेणं सुभा असभावि
दिनिरूपण | भवंति, सव्वदवाणिवि असुभपरिणामिहोतूण सुभपरिणामानि भवंति, दुगंधावि पुग्गला सुगंधत्ता परिणमंतीत्यादिवचनात् । दारं ॥६०२॥
काहे व कारओ भवति ?, एत्थ णयमग्गणा णेगमस्स उद्दिढे सामाइए पढउ वा मा वा पढतु करेतु मा वा करेतु कारओ चेव, संगहववहाराणं बंदणगं दातूणं निविट्ठो गुरुपादमूले पढतु वा मा वा पढतु करेतु वा मा वा करेउ , कारतु चेव, उज्जुसुतस्स अपुव्वे सामाइयपज्जवे समए समए अक्कममाणस्स उवउत्तस्स वा सामाइयं भवति, अण्णे भणंति-तदा णो सामाइयं भवति, सम्मत्ते सामाइयं, तिण्हं सद्दणयाणं अपुब्वे सामाइयं, पज्जवे समए समए अकममाणस्स नियमा संमद्दिहिस्स उवउत्तस्स नो | सामाइयं, संमत्ते कारओ सामाइयस्स । एते चेव नया, अहवा इमं अट्ठविहं नेयाइयं लक्खणं , तंजथाआलोयणा य विणए खेत्त दिसाभिग्गहे य काले य। रिक्खगुणसंपदावि य अभिवाहारे ये अट्ठमए॥ १०॥४३॥
न्यायेन चरतीति नैयायिकः,एवंगुणसंपन्नाय एभिः प्रकारैः,एवं आलोइयपडिक्कंतस्स जो सामाइयं देति सो नायकारी नायवादी | भवति, सा आलोयणा दुविहा- गिहत्थालोयणा संजतालोयणा य, गिहत्थे का आलोयणा', परिखिज्जति अरिहो सामाइय- ॥६०२॥ स्स अणरिहोत्ति, तत्थ गाथा- अट्ठारस पुरिसेसुं वीस इत्थीसु दस नपुंसेसु । पव्वावणाइ अणरिहा०, कातुं अरिहातुवा ?, विवरीतं, संजतस्स का ?, उपसंपदा, सामाइयस्स अत्थनिमित्तं उवसंपज्जति सो आलोयाविज्जति , अहवा अणागतकालमत्थं सूएति,
Page #605
--------------------------------------------------------------------------
________________
सामायिक
IMIजथा होहिंति ते मणूसा जेसिं सामाइयस्स सुत्तनिमित्तं उपसंपदा होहिति, से य अद्धपढितेवि संजता चेव, जुगमासज्ज तेसि XI कताकताव्याख्याया | सोधीकए भविस्सति, जो जत्तियं जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुव्वं सामाइयं चोद्दसहि पुवे-15 दिनिरूपण ॥६०३॥
हिं विभासिज्जति, संपति थोवणं, तथावि उवसंपज्जिज्जति,एवं एस्सेवि काले होहिति, सा य सामाइयस्स तिण्हं निमित्तं उवसंपज्जिज्जति-सुत्तस्स अत्थस्स उभयस्स इति, सो चउन्विहं सोधिं करेति- दव्वातियारस्स खत्त० काल. भावतियारस्सत्ति, पायच्छित्तं दिज्जति, दव्वं चेतणमचेतणं वा, खेत्ततो जणवतं वा अद्धाणं वा, कालो सुभिक्खं दुब्भिक्खं वा, भावतो हटेण वा गिलाणेण वा, एवं आलोइए विणीतस्स दिज्जती, णो अविणीतस्स, सो जथा-अणुरत्तो भत्तिगतो अमुई अणुयत्तओ विसेसंणू। उज्जुत्तमपरितंतो इच्छितमत्थं लभति साधू ॥ १॥ एतविवरीतस्स.न दातव्वं, दारं ॥ केरिसके खत्ते तप्पढमताए सामाइयं कातव्वं, तं दुविहं पण्णत्त-पसत्थं अपसत्थं च, तत्थ अपसत्थं-भग्गघरं तणरासी० एवमादि अमणुण्णा । पसत्थं चेतितघरं
चेतियरुक्खं वा, गाथा-उच्छुवणे सालिवणे पउमसरे पुष्ककलितवणसंडे । गंभीरसाणुणादे पदाहिणावत्तउदगादी D॥१॥ दारं । दिसाभिग्गहो- तिण्णि दिसाउ आभिगिज्झ उद्दिसितव्वं-पुव्वं वा उत्तरं वा चरिन्तियं वा, चरेतिया जाए दिसाएर |तित्थगरो मण. ओहि० चोद्दस दस० णव० जाव एगपुब्बी, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडि
कुटेल्लयदिवसे वज्जेज्जा, अट्ठमि च नवमि च छढि च चउत्थि बारसिपि दोण्हंपि पक्खाणं, पसत्थेसु मुहुत्वादिसु, तविवरीते ण ॥६०३॥ | वट्टति, रिक्खेसु केसु ?-मिगसिर अद्दा पूसो तिणि य पुब्वाई मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई नाणस्स ॥१॥ जस्स वा जत्थ अणुकूलं, विवरीतमप्पसत्थं, अहवा-संझागतं रविगतं विड्डेरं सग्गहं विलंर्वि च । राहु
S RASHASIRSS
Page #606
--------------------------------------------------------------------------
________________
॥६०४॥
सामायिक हतं गहभिण्णं च वज्जते सत्त नक्खत्ते ॥ १॥ दारं ॥ गुणसंपदा णाम पुन्वं विणयो, जदि विणीतो इमे य से गुणा भवंति आचार्यादि व्याख्यायो द तो उद्दिसति, तंजथा-पियधम्मो दढधम्मो संविग्गो वज्जभीरु असढो य । खतो दंतो दविमादि थिरव्वत जिति-14 करणं दिओ उज्जू ॥१॥ असढस्स तुलसमस्स य साधुसंगहरतस्स (अममस्स)। एसो गुणसंपण्णो तब्विवरीओ असं
लाभहेतु।
भदन्त3/ पण्णो ॥ ४ ॥ दारं ॥ अभिव्वाहरो नाम पसत्धेसु सउणेसु अभिनिव्वाहारन्तेसु, अहवा उद्दिसंतो अभिलवति कालियसुते-सुत्तेणं
व्याख्या द अत्थेणं तदुभएणं उद्दिसामि, दिहिवादे दब्वेहिं गुणेहिं पज्जवेहिं । दारं ॥
इदाणिं करणं कतिविहंति दारं, आयरियस्स चउब्विहं, तंजथा- उद्देसणाकरणं समुद्देसणाकरणं वायणाकरण अणुण्णाकरणं, सीसेवि चउन्विहं, तंजथा- उद्दिसिज्जमाणकरण समुद्दिस्समाणिज्जकरणं वाइज्जमाणकरणं अणुण्णविज्जमाणकरणं । दारं ॥कहंति सामाइयस्स करणं कहं संभवति, सामाइयस्स आवरणे णाणावरणं दसणावरणं च, तेसिं दुविहाणि फडगाणि- देसघातीण य* सव्वघातीणि य, सव्वघातिफहएहिं उदिण्णेहिं सव्वेहिं उग्घातिएहिं देसघाइफडएहिं अर्णतेहिं उग्घाइएहिं अणतगुणपरिवद्धीए समए । समए विसुज्झमाणो २ पढमअक्खंरलाभं ककारलाभं भवति, ततो पच्छा अणंतगुणविसोहीए विसुज्झमाणो रेकारं लभति, एवं सेसक्खरेऽवि । एवं करणं सम्मत्तं ॥
॥६०४॥ 'करेमि भंते ! सामाइक'मिति सीसो सामाइयं करेतुकामो गुरुं आमंतति, मंतेत्ति 'भदि कल्याण सौख्ये च' अहो कल्याण-1& वंत इत्यामंत्रणं करोति, पाइतसेलीए वा भयस्यांतो गतो इति भयांतो भवतित्ति, "भी भये तस्स छव्विहो निक्खेवो नामादि,
SAASACARSASARSOR
Page #607
--------------------------------------------------------------------------
________________
इओ तथा लत बीभतिक संसारो,
जागताओ,
सामायिक दव्वमयं भयमोहणीयं कम्म बद्धं न ताव उद्दिज्जति, अण्णे भणंति- जो जस्स दव्वस्स बीभेति सचित्तादिस्स, खेत्तभयं जंमि खेत्ते, व्याख्यायां जो वा जस्स खत्तस्स बीभति, जीम वा खत्ते भयं वणिज्जते, एवं कालेवि भाणितव्वं, जच्चिर वा कालं बीभेति, भावभयं-भय-12
मदन्त8 मोहणिज्जेणं कम्मेण उद्दिण्णेण सत्तविहं, तंजहा- इहलोगादी, इहलोगभयं जं पुरिसो पुरिसस्स बीहेति १ परलोगभयं- सीहवग्यदे
व्याख्या ॥६०५॥
वादीणं जंबीभेति २ आदाणभयं जो आदेयस्स चोरादीणं बीभेति ३ एवं चेव अगुत्तिभयं, नगरपाकारो.आदाणभएण कीरात ४ अकस्मा
भयं जथा विज्जुमाइओ तथा मरणमिति महन्भयं 'नराणां०' वृत्तं, दोवि एक्कं ५ वेदणभयं सीतादीण बीभेति ६असिलोगभय-जदि एवं ६ काहामि ता मे अयसो होहितित्ति बीभेति ७ एतस्स सत्तविहस्स अंत गतो भदंतो। अहवा भवान्तो, सो य भवो चउब्विहो-नामादि,
दव्वभवो एगभवियादी, भावभवो- चउब्विहो संसारो, जो चउगइस्स भवस्स अंतं गतो सो भवंतो, भवानामंते वर्त्तते, कथम
सावंते वर्तते ?, अंत इव अंतो। सो अंतो छविहो, नामवणाओ गताओ, दव्वस्स अंतो घडस्स पड़स्स एवमादि, खित्तंतो जथाद तिरियलोगंतो उड्ड०, खत्तं वा विणद्वं चिराणगं तथावि सो अंतो, कालंतो वासंतो जाव मुहुत्तस्स अन्तों एवमादि, भावंतो जो
जस्स उदतियादिस्स भावस्स सव्वंतिमे कंडए वति । अहवा भंतो सक्कएण भ्रान्तो, सो छब्बिहो, दव्वभंतो जो जातो दवाओ द्र भ्रांतः, न याणइ किं तं अण्णंति ?, अहवा जो जातो दवाओ भ्रष्टः, खेत्ताओ गामाओ नगराओ एवमादि दिसामोहेण वा, है कालाओ हेमंताओ साहरिओ वा अण्णमिकाले, मूढो वा कालं न याणाति, भावभ्रान्तो दुविहो- ठाणभंतो गुणभंतो य, ठाणभंतो का ईसरतलवरादिट्ठाणाओ, गुणभंतो दुविहो- अप्पसत्थो गुणभंतो णाणादिभंतो, पसत्थो अण्णाणादिभंतो ॥ सत्तभयविप्पमुक्केण ॥६०५।।
अधिगारो, भयंतेणवि भवतेणवि, अप्पसत्थगुणभंतेणं भदंतेण य । एरिसयं को भणति करोम भंते सामाइयंी, गोतमसासी भट्टारगं
तो जाव
बहो, दर
कमरमर
Page #608
--------------------------------------------------------------------------
________________
1555
सामायिक भणति, सेसगा अप्पणो आयरिए, आह शिष्यः--यदा परोक्षो गुरुस्तदा कमामंत्रयांति, उच्यते-दुविहा सेवा-पच्चक्खा य परोक्खा सामादिन्याख्यायांत
याट्रिाय, पच्चक्खा रायादीणं, परोक्खा अण्णत्थ गतस्सवि तस्स आणं अणुपालेति, अहवा जथा विज्जा परिजविज्जइ, एवं लोगुत्तरेवि शानिकारका ॥६०६॥ पच्चक्खे परोक्षिवि तंमि भावं निवेशयति, यथा विद्या साधयन् पूर्वाचार्यान् मनसीकरोति, एवं अम्हं, अण्णेसिं पुण अण्णहाविय,
ते आहुः-अप्पाणं चेव भणति-करेमि भंते सामाइयंति, जस्सवि जातिस्सरणं सोधि पुवायरियं आमंतेति ।। भदंतो गतो। | इदाणिं सामाइयं, तस्य प्रकृतिप्रत्ययविभाग दर्शयति-तत्थ पगती सामं समं च संमं, पच्चओ इकमिति, तत्थ प्रकृति
प्रत्ययद्वितयं सामातियस्स एगहुँ, नामप्रकृतिप्रत्ययाभ्यां एकोऽर्थः साध्यते, अहवा सामं समं च संमं एते शब्दा इकमित्यनेन सह । 18 गता सामाइयस्स एगट्ठा भवति, सामाइकार्थ प्रतिपादयंतीत्यर्थः, तत्थ मूलवत्थू चत्तारि विभासितव्वा । सामं चउव्विहं, णामट्ठ-13
वणाओ गताओ, दव्वसामं जाणि मधुरपरिणामीनि दव्याणि, भावसामं आओवम्मेण सव्वसत्ताणं दुक्खस्स अकरणं, अकरणं नाम परिहरणं, सामेण ताव गिण्हाहि, मधुरेणेत्यर्थः, अतः सव्वसत्तेसु महुरभावत्तणं भावसामं । संमंपि चउव्विहं, दो गताणि,
दव्वसंमं तुला कोकासचक्रं वा, भावसंमं जो भावो इतो ततो न पलोदृति, रागाइहिवि आयभावाओ ण चालिज्जइ, एवं रागदो-18 & समाध्यस्थ्यं भावसामाइयं तं । इकं चउव्विहूं, दो गताणि, दब्वइकं जथा दोरे हारस्स पोयणं मणियाण वा,भावइकं भावसामादीण र काजो आयो तस्स पवेसण, तत्परिणमनमित्यर्थः।
॥६०६॥ इदाणि सामाइयस्स एकार्थाभिधायकाः शब्दा उच्यते, जथा- चंदो ससी सोमो उडुपती एवमादी, अभिहाणकतो अत्थवि-| सेसोवि भवति, तंजथा-समता समत्त पसत्थ संतिसिव हित सुहं अनिइंच। अदुगुंछितमगरहित अणवज्जं चेव एकट्ठा
%85%
Page #609
--------------------------------------------------------------------------
________________
सामायिक व्याख्यायां
॥६०७॥
||१० ।। ५६ ।। १०४३ ॥ एत्थ अक्खेवाभिपायेण पुच्छति को कारओ ?, उच्यते, करेंतो, कार्य कुर्वन्नित्यर्थः, किं कज्जं !, भण्णति, जं तु कीरति तेणं, यत् कर्त्रा निवर्त्यते, तुशब्दात्किं करणं येन कर्ता कार्य निर्वर्तयति, यद्येवं ततः किं कारयो य करणं च होति १, तंजथा- अण्णमण्णणं ते, चशब्दात्कर्म च अयमभिप्रायः- जदि कारओ य कंमं च करणं च अणण्णं तो करणं ण भवति, जेण aroj ते एते विभागा कह भविस्संति ९, अतः सामाइयं जीवस्स किं एगते वट्टति ?, अण्णत्ते बढइ १, जइ एगत्ते तो करणं नत्थि, न हु लोणं लोणिज्जति न हु तुप्पिज्जइ घतं व तेलं वा । जदि अण्णं ते तेण आया सामाइयं न भवति, जथा घडकारओ घडो न भवति । अत्रोच्यत -
आया हु कारओ० ॥ १०-५९ ।। १०४७ ॥ एत्थ सामाइयकरणप्रस्तावे आत्मैव कारकः, सामाइयं कंमं करणं च आत्मैव, गणु कहं एगो आया कारओ करणं कर्म च भविस्सति १, उच्यते, परिणामे सति आत्मा सामाइकमेघ, तुशब्दात्करणमेव, अयमभिप्रायः एको ऽप्यात्मा कर्तृपरिणामे सामाइकपरिणामे करणपरिणामे च सति कर्तृकर्मकरणव्यपदेसावह इति, नणु किं एकस्यापि परिणामे सति एते व्यपदेशा दृष्टाः १, उच्यते, एगत्ते दृष्टाः, जह मुट्ठि करेति, यथा देवदत्तः हस्तेन मुष्टिं करोति न च देवदतहस्तमुष्टयो भिन्नाः, किं तु परिणामस्तथा, एवं भिगुडिं करेति रोसं करोति अप्पाणं पत्तं करेति, जथा अप्पाणमेव दमए, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ १ ॥ एवं ता अण्णत्तेवि करणं दिङ्कं । पर आह-तो किं कारक कारणकंमाणं अणण्णत्तमिच्छामो १, उच्यते, कत्थवि अण्णत्तंपि, जथा अत्यंतरे घडकरणं, घडादिकरणं अत्यंतरेपि दिट्ठे यथा कुलालचक्रन्चीवरादिना बदं करोति, एतेषां भिण्णता । गणु जदि एवं तो सामाइककरणे किमिति पिहत्सता नेष्यते ?, उच्यते दव्व
कारकाद्यन्यान्यत्वे
॥ ६०७॥
Page #610
--------------------------------------------------------------------------
________________
सामायिक / थंतराभावे गुणस्स किं केण संबद्धं ?, अयमभिप्रायः-एतद्धि करणं गुणो, अपि च यदि द्रव्याद्भिण्णा गुणो नेष्यते ततः कस्य केन / सर्वपदव्याख्यायां | संबंधः स्यादिति, सामाइयंति गतं ।
व्याख्या ॥६०८||
. इदाणिं सव्वं, सत्तविहं तं०-नामसव्वगं ठवणस० दव्वस० देसस निरवसेस०सव्वधत्तास भावसव्वगमिति नामस्थापने 8. पूर्ववत् , दव्वसव्वे चत्तारि विकप्पा, तंजथा-सकलं दव्वं देससव्वं १ असकलं दव्वं दव्बसव्वं तु २ , सकलदव्वदेसो दव्वदेस-18
सव्वं ३ असकलदव्वदेसो दव्वदेससव्वं ४ ॥ अत्र दृष्टान्त:-प्रकारकात्य॑विवक्षायां समस्तप्रकारं सकलं पृथिव्यादिद्रव्यं द्रव्यसर्व द्रव्याकात्स्न्य विवक्षायां तु असमस्तप्रकारमपि पृथिवीत्वाद्यन्यतरप्रकारापन्नप्रकारापेक्षया असकलमपि पृथिव्यद्यन्यतरत् द्रव्यं द्रव्यापेक्षया द्रव्यसर्व, एवं सकलदव्वदेसो असकलदव्वदेसो-य विभासितव्यो । अण्णे पुण भणंति-दविते चतुरो भंगा 'सब्बमसब्वे य दव्वदेसे य' त्ति, एत्थ इमा भावणा- इह जं विवक्खितं दव्वं अंगुल्यादि तं परिपुण्णमणूणं सरहिं अवयवेहिं सर्वमुच्यते, सकलमित्यर्थः, एवं तस्स चेव दव्बस्स कोइ देसो स्वावयवपूर्णतया यदा सकलो विवक्ष्यते तदा देसोवि सर्व एव, उभयस्मिन् द्रव्ये तद्देसे च सर्वत्वं, तयोरेव यथास्वमंपरिपूर्णतायामभिसंबन्धः, ततो चतुर्भगी-दव्वं सव्वं, दव्वमसव्वं, देसो सव्वो, देसो असव्वो, एत्थ यथाक्रममुदाहरणं-संपुणं अंगुलीदव्वं सर्व तदेव देशोन दव्वमसव्वं, तथा देसो सव्वं तं संपुण्णं देससव्वं, असंपुण्णं अदेससव्वं । |आदेससव्वंग जथा सव्वो गामो आगतो, सब्बो कूरो जिमितो, सव्वभवासद्धिया सिज्झिहिंति, आदेसो नाम उवयारो ववहारो,
1४॥६०८॥ सो य बहुतरेसु पहाणेसु वा आदिस्सति देसेवि । निरवसेससव्वगं दुविहं-सव्वापरिसेससव्वगं च तद्देसापरिसेससव्वगं च,सव्वापरिसे-18 |ससव्वगं जथा सव्वदेवाणिमिसणयणा,तदेसापरिसेसव्वगं सव्वे असुरकुमारा काला बिंबोडा,तेषामेव देवानां देसो विभागस्तद्देशः।
KASARॐॐॐॐ
Page #611
--------------------------------------------------------------------------
________________
सामायिक सव्वधत्तासव्वगं नो सव्वधत्तासति पडोयारो आहितत्ति वदेज्जा,ता सव्वधत्ता दुपडोयारो आहितत्ति वदेज्जा, तंजथा-जीवा य अजीवा अवद्ययोगव्याख्यायां
य, जम्हा जं किंचि धरति तं सव्वं जीवा अजीवा य सव्वं धरेतीति सव्वधत्ता। दन्वसव्वगस्स सव्वधत्तासव्वगस्स य को 21 पद ॥६०९॥
विसेसो ?, सव्वधत्तेहिं सव्वं संगहितं, दव्वसव्वगेण घडपडादीया सव्वदव्या चेव, भावसव्वगसव्वो उदइभावो सुभो असुभो या व्याख्या उदयलक्षणो, उवसमिओ सव्यो सुभो, उवसमलक्खणो उवसमिओ, सव्वो सुभो उवसमलक्षणो, खाइओ सव्वो सुभो अणुप्ष- त्तिलक्षणो, खाइओवसमिओ सम्बो सुभो असुभो य देसविसुद्धिलक्खणो, पारिणामिओ सव्वो सुभो असुभो य परिणामलक्खणो॥ | एत्थ निरवसेससव्वगेण अहिगारो, अण्णेहिवि जहसंभवं विभासितव्यो । इदाणिं अवज्जति, तत्थ गाधा
कम्ममवज्जं जं गरहितं च लोहादिणो व चत्तारि॥ इति, एत्थं कम्मबंधो सव्वं वा पगीतहितिअणुभागपदेसकंमं तं अवज्जं, उक्तं च-"पावे वजे वयरे पंके पणय खुहे दुहमसाते। संगे धुण्णे य रए कंमे कलुसे य एगट्ठा ॥१॥" अहवा जे गरलहितं वत्थु, गरहितंति वा अकथ्यंति वा अविविनंति वा परिहरणीयंति वा एगट्ठा, अहवा कोहादिणो चत्तारि कसाया, एतेहिं सह |
यो योगः वच्छमाणलक्खणः 'पच्चक्खाणं हवति तस्स' त्ति अयमभिप्रायो-यो हि कम्मसहगतो योमो तस्सवि निरवसेसस्स पच्चक्खाणं भवति अयोगिं पडुच्च, यतो योऽविय कसायसहगतो तस्सवि पच्चक्खाणं भवति, अहक्खायचरित्तं पडुच्च यो पुण गरहितसहगतो योगो तस्स निरवसेसस्स पच्चक्खाणं भवति, सामाइयसंजताओ जाव अहक्खायचरित्ता इति ॥
| ॥६०९॥ । इदाणिं जोगेत्ति , युज्यत इति योगः, दब्बजोगो तिण्हं चउण्हं वा जोगाणं जोगो । अहवा मणवइकायपायोग्गाणि दव्वाणि लाभावयोगो-“योगो विरियं थामो उच्छाह परकमो तहा चेट्टा । सत्ती सामत्थंति य योगस्स हवंति पज्जाया ॥१॥"
सऊकन
Page #612
--------------------------------------------------------------------------
________________
सामायिक सो य संमत्तादिअणुगतो पसत्थो , मिच्छत्तअण्णाणअविरति० अपसत्थो ।
प्रत्याख्याव्याख्यायां ।
इदाणिं पच्चक्खाणं , तं छव्विहं, दो गताणि, दव्वपच्चक्खाणं रयहरणेणं अणुवउत्तो वा, जो वा सचित्तादिदव्वं पच्च-14 क्खाति निण्हगादीणं वा, एवमादि दव्वपच्चक्खाण । खत्तपच्चक्खाणं खेत्ते पच्चक्खाणं निव्विसयादिगमणं एवमादि । अदि-1*
पद. ॥६१०॥
व्याख्या च्छपच्चक्खाणं अतित्थ० बंभणाण पडिसेहो न देमित्ति । भावपच्चक्खाण दुविह-सुतपच्चक्खाणं च णोसुत्तपच्चक्खाणं च, सुतपच्चक्खाणं दुविहं-पुव्वसुतपच्चक्खाणं णोपुब्बसुतपच्चक्खाणं च, पुव्वसुतपच्चक्खाणं पुव्वं, णोपुव्वसुतपच्चक्खाणं अणेगविहं|
आतुरपच्चक्खाणादीयं, नोसुतपच्चक्खाणं दुविहं-मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं, मूलगुणा साधूण सावगाण य भाणितव्वा, ६| उत्तरगुणा विभासितव्वा । दबभावपच्चक्खाण उदाहरणं रायधूता, वरिसं मंस न खाइया, पारणगे अणेगाणं जीवाणं घातो कतो, | साहूहिं बोहिता पव्वइया, पुव्वं दव्वपच्चक्खाणं पच्छा तीसे भावपच्चक्खाणं, भावपच्चक्खाणस्स अत्थो पडिनियत्तामि-अकरणताए अ-16
भुट्टैमित्ति एवमादि,अतो उवसंतो पच्चक्खाणं भवतित्ति । पच्चक्खाणंति गतं । इदाणिं जावज्जीवाएत्ति, जावदवधारणंमी जीवणमवि पाणधारणे भणितं । अप्पाण धारणाओ पावनिव्वत्ती इहं अत्थो ॥१०५४ ॥ | तं जीवित दसविहं, तंजथा-नामजीवितं एवं ठवणा० दव्व० ओह. भव० तब्भव० भोग० संजम० असंजमजीवितं जस-1* |कित्तीजीवितं, दो गताणि, दव्बजीवितं तिविहं- जेण जस्स सचित्तादिणा जीतमायत्तं, सचित्तं जथा-मम पुत्तेण जीतमायत्तं, अचित्तेण हिरण्णादिणा जीतमातत्तं, मीसेण सचामरआसादिणा । अहवा इमं तिविह-दुपदस्स चतुष्पदस्स वा अपदस्स वा जं जीवितं, अहवा जीवपायोग्गा दब्बा दब्बजीवित । ओघजीवितं नाम सब्वे संसारत्था जीवा आउसद्दबजीवियाए जीवंति । भवजीवितं चतु
Page #613
--------------------------------------------------------------------------
________________
FASHA
सामायिक व्याख्यायां
प्रत्याख्यान भंगा:
॥६११॥
84AAMACARSA
विहं नेरइयादीणं । तब्भवजीवियं जो तत्थेव मतो आयाति तत्थ जं जीवितं तब्भवजीवितं, तिरियणराणं जस्स जति भवग्गहणाणि । भोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीवियं असंजताणं अधंमेण । जसो कीत्ति, जहा अज्जवि महावीरवद्धमाणसामिस्स भगवतो तेल्लोकेऽवि जसो जरति, तथा अण्णोसिंपि-भदं सरस्सतीए सत्तस्सरवासवयणवसहीए । जीए गुणेहिं कइवरा मतावि माणेहिं जीवंति ॥ १॥ संजमजीविएणं मणूसभवजीवितेण य अधिगारो।
इदाणिं तिविहेणंति वणिज्जति, एतेण तिविहं तिविधेण इच्चादिसुत्तं फुसितं, एत्थ य सीयालं मंगसतं भवति जोगतियकरणतियकालतिएहिं, तंजथा-तिविहं जोगं तिविहेणं करणेण मणेणं वायाए काएणं ण करेमि कारवेमि करेंतीप अण्ण ण समणुजाणामि इत्यादि । अतीतकाले वट्टमाणे एस्से य काले जथासंभवमायोज्ज-सीयालं भंगसतं पच्चक्खाणंमि जस्स उवलद्धं सोकिल एत्थ उकुसलो सेसा सव्वे अकुसला उ॥१॥सीयालं भंगसतं पच्चक्रवाणस्स भेदपरिमाणं । तं च विधिणा इमेणं भावेतव्वं पयत्तेणं ॥२॥ तिणि तिया तिणि दुया तिपिणकका य होंति जोएसु। तिदुएगं तिदुएगं तिदु| एकं चेव करणाई।।३॥ एते खलु जोगा ३३३ २२२१११ करणा ३२१ ३२१३२१ फलं १३३ ३९९३९९ एत्थ भावणा-न करेति न कार| वेति करेंतंपि अण्णं ण समणुजाणाति मणेणं वायाए काएणं, एस पढमो भंगो साधूणं, अहवा कमि विसए केसिपि सावगाणवि, चो.
न करेइच्चादितिगं गहिणो कह होति देसविरतस्स ?| आ०-भण्णति विसयस्स बर्हि पडिसेहो अणुमतीएवि |॥१॥ कई भणंति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं ण जतो निद्दिष्टुं पण्णत्तीए विसेसेउं ॥ २॥ | तो किह निज्जुत्तीएऽणुमतिनिसेहो ? विसेसविसयंमी । सामण्णेणं नाथि हु तिविहं तिविहेण को दोसो? ॥३॥
Page #614
--------------------------------------------------------------------------
________________
प्रत्याख्यान भगाः
सामायिक पुत्ताइसंतइणिमित्तमेत्तमेगादसिं पवण्णस्स । जंपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहेणं ॥४॥ आह कह व्याख्यायां है पुण मणसा करणं कारावर्ण अणुमती य । जह वतितणुजोगेहिं करणादी तह भवे मणसा ॥५॥ तयहीणत्ता
चइतणुकरणाइणं तु अहव मणकरणं । सावज्जजोगमणणं पण्णत्तं वीतरागेहिं ।। ६॥ कारवणं पुण मणसा चिंतेति ॥६१२॥
करेतु एस सावज्जं। चिंतेती य कते पुण सुटु कतं अणुमती एसा ॥७॥ इदाणि वितियभेदो-न करेति न कारवेति करेंतंपि अण्णं ण समणुजाणति मणेण वायाए, एस एको १, तथा मणेणं कारण एस बितिओ २ तथा वायाए कारण एस ततिओ३, वितिओ | मूलभेदो गतो । इदाणिं ततिओ-न करेदि न कारवेति करेंतपि अण्णं ण समणुजाणति मणेणं १ वायाए बितिओ २ कारण साततिओ ३ तितएवि मूलभेदो गतो। इदाणिं चउत्थोन करेति न कारवेति मणेणं वायाए कारण एको, न करेति करेंतं ण |समणुजाणति वितिओ २ न कारवेति करेंतं नाणुजाणति ततिओ ३, एस चउत्थो मूलभेदो। इदाणिं पंचमो-न करेति न कारवेति मणेण वायाए एस एको, न करेति करेंतं नाणुजाणति एस बितिओ, न कारवेति करेंतं णाणुजाणए एस ततिओ, एवं एते तिण्णि भंगा मणेणं वायाए लद्धा, अण्णेवि तिण्णि मणेणं काएण एमेव लब्भति, तथाऽबरेवि वायाए कारण य लब्भंति तिण्णि , एवमेव गते सव्वे णव, एवं पंचमोप्युक्तो मूलभेद इति । इदाणिं छट्ठो, न करेति न कारवेति मणेण एस एक्को, तहय न करेति करें णाणुजाणति मणेणं एस बितिओ, न कारवेति करेंत णाणुजाणति मनसैव तृतीयः, एवं वायाए, काएणवि तिण्णिवि भंगा लन्भंति, उक्तः पष्ठो मूलभेदः । अधुना सप्तमोऽभिधीयत इति, न करेति मणेणं वायाए काएण य एक्को, एवं न कारवति | मणादीहिं एस बितिओ, करतं णाणुजाणतित्ति ततिओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमान करेति मणेण वायाए
1180
Page #615
--------------------------------------------------------------------------
________________
एव गुणणाआहोति गुणणाओ । तीत साताणागतसंपातयामतमोऽप्युक्तः ॥ इदाणमा कारवति ।।
सामायिक
&य एक्को, तथा मणेण काएण य एस बितिओ, तथा वायाए कारण य एस ततिओ, एवं न कारवतिवि एत्थवि तिण्णि मंगा है। प्रत्याव्याख्यायामा एवमेव लभंति, करेंत णाणुजाणति तत्थवि तिण्णि , एष उक्तोऽष्टमः इदाणिं नवमः-न करेति मणेण एक्को, न कारवति |
ख्यान
भंगा ॥६१३॥ | बितिओ, करेंतं णाणुजाणति एस ततिओ, एवं वायाएवि तियं, काएणवि होति ततियमेव, नवमोऽप्युक्तः ॥ इदाणिमागतगुणना
क्रियते- लद्धफलमाणमेतं भंगा उ भवंति अउणपण्णासं। तीताणागतसंपतिगुणितं कालेण होति इमं ॥१॥ | सीतालं भंगसतं, कहं ? कालतिएण होति गुणणाओ । तीतस्स पडिक्कमणं पच्चुप्पण्णस्स संवरणं ॥२॥ पञ्चक्खाणं |च तहा होइ य एस्सस्स एव गुणणाओ। कालतिएणं भाणतं जिणगणहरवायएहिंति॥३॥एत्थ मणो नाम दव्वमणो भावमणो य, दव्वमणो मणपाउग्गाणि दव्वाणि, भावमणो मण्णिज्जमाणाणि, वईवि दुविहा, दव्वे वइपाउग्गाणि दव्वाणि मिच्छद्दिहिस्स वा, भाववई ताए निसिरिज्जमाणाणि, दव्वकायो कायग्गहणपायोग्गाणि, निकाइज्जमाणाणि भावकायो, एवमादि विभासिज्जा ।
एत्थ य 'करेमि भंते ! सामाइय'ति पंच समितीओ गहिताओ, सव्वं सावजं इच्चादिणा तिनि गुत्तीओ गहिताओ। समितीओ पवत्तणे निग्गहे गुत्तीओ, समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो। कुसलवइमुदीरतो जे वइगुत्तोवि समितोवि॥१॥ एताओ अट्ठ पवयणमाताओ, जहिं सामाइयं चोइस य पुव्वाणि माताणि, माउगाओ वत्ति मूलंति भणितं होति ॥४
सुत्तफासियनिज्जुत्तिगाथा गता एवं ।। एत्थ चोदगो सुत्तपदं अक्खिपति
तिविधेणंति न जुत्तं ॥ १०-७६ ॥१०५८॥ आह-तिविधणंति पदं न युज्यत इतिकातुं, जतो मणेणं वायाए कारणं एवं | 2 प्रतिपदविधिना त्रैविध्यं गतमेव भवति, गतार्थत्वात् त्रिविधेनेति ग्रहणं न कर्तव्यं, उच्यते-अत्थविकप्पणताए गुणभावणयत्ति को
G/॥६१३॥
Page #616
--------------------------------------------------------------------------
________________
सामायिक दोसो?, अयमर्थः अत्थस्स मणवयणकायलक्खणस्स विकप्पणत्थं-भेदकहणत्थं, जथा किर तिविधेण मणेण तिविधेण वयसा तिवि-18 व्याख्यायां लाण काएण करणकारणअणुमतिपवत्तेण, अण्णहा अण्णथा संभावणा स्याद् , यथा मणेणं वायाए काएणं यथासंख्यं न करेमि न
C समाधाने कारयामि करेंतंपि अण्णं न समणुजाणामित्ति, अहवा मणेणं वायाए कारणंति एतेसिं अत्थविकप्पणसंगहत्थं, संगहभेदेहिं सुत्तभ॥६१४॥
णणंतिकातुं, किं च- गुणभावना पुनः पुनरभिधानाद्भवतीति न दोष इत्यादि भाव्यं । अपर आह-जावज्जीवाएत्ति पदं न करेमीत्यस्य पूर्वसंबद्धमेव किमिति न कृतं येन व्यवहितसंबंधमिति, अन्यपदैरपि संबन्धेऽस्येष्यत इति, किं च- ववहितमपि अर्थसंबंधेन संबंधयित्वा व्याख्येयमिति ज्ञापनार्थ, यतो अनन्तगमपज्जयं सुत्तं गमनिका अपि व्याख्यानांगमिति च संदर्शितं भवतीत्यादि भाव्य ।
तस्स पडिकमामि तस्स अतीतस्स सावज्जजोगस्स अण्णाणताए असवणताए एवमादिणा कतस्स प्रतीपं क्रमणं निवर्तनमित्यर्थः, *तं चतुर्विधं, दब्वपडिकमणं यो यस्य दब्बस्स पडिकमति अपत्थस्स य नियत्तति दब्बभूतो वा यं वा निण्हगादी पडिकमेतूण वा* का पुणो पुणो तं चेव करेति, एयं तं दब्बपडिकमणं , उक्तं च-"जं दुक्कडंति मिच्छा तं चेव निसेवते पुणो पावं । पचक्खमुसांवातो
मायानियडीपसंगो य ।। ७॥ २३ (६८५॥)" एत्थ दव्वपडिकमणे कुंभकारमिच्छादुकडं उदाहरण एगस्स कुंभकारस्स कुडीए | साधुणो ठिता, तत्थेगो चेल्लगो तस्स कुंभकारस्से कोलालाणि अंगुलधणुभएण पाहाणएहिं विंधति, कुंभकारेण पडियग्गितुं दिट्ठो,
भणितो य-कीस मे कोलालाणि काणेसि ?, खुडओ भणति-मिच्छादुक्कडंति, सो पुणो पुणो विधेतूण मिच्छादुकर्ड देति, पच्छा ॥६१४॥ लाकुंभकारेण तस्स खुडगस्स कण्णाउडओ दिण्णो, सो भणति-दुक्खावितोऽह, कुंभकारो भणति-मिच्छादकडं. एवं सो पुणो |
पुणो कण्णामोडयं दातूण मिच्छादुकडं करेति,पच्छा चेल्लओ भणति-केरिसं ते मिच्छादुक्कडं?, कुंभकारो भणति-तुज्झवि एरिस चेव मिच्छा
55555445
Page #617
--------------------------------------------------------------------------
________________
सामायिक व्याख्यायां ॥६१५॥
दुक्कडंति, पच्छाठितो विंधितव्वस्स । भावपडिकमणं समद्दिट्ठी तच्चित्तो तम्मणो समाहितप्पा जो पडिकमति, उक्तं च- 'जतिय पडिकमितिव्वं अवस्स कातूण पावयं कंमं । तं चैव न कातव्वं तो होइ पए पडिक्कतो ॥ १ ॥" तत्थ मिगावती उदाहरणं, तं च इमं भगवं वद्धमाणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा उत्तिण्णा, तत्थ मिगावती अज्जा उदयणमाता दिवसोत्तिकातुं चिरं ठिता, सेसाओ साधुणीओ तित्थगरं वंदितूण सनिलयं गताओ, चंदसुरावि तित्थगरं वंदितूण पडिगता, सिग्धमेव वियालीभूतं, संभंता गता अज्जचंदणासकासं, ताओ य ताव पडिकंताओ, मिगावती आलोइउं पवत्ता, अज्जचंदणाए भण्णतिकीस अज्ज चिरं ठितासि १, न जुत्तं नाम उत्तमकुलप्पसूताए एगागिणीए चिरं अच्छितुति, सा सन्भावेण मिच्छादुक्कडंति भणमाणी अज्जचंदणाए पाएस पडिता, अज्जचंदणा य ताए वेलाए संथारं गता, ताए निद्दा आगता, पसुत्ता, मिगावतीएवि तिव्वसंवेगमावण्णाए पादे पडिताए चैव केवलनाणं समुप्पण्णं । सप्पो य तेणतेणमुवागतो, अज्जचंदणाए य संथारगाओ हत्थो लंबति, मिगावतीए मा खज्जिहितित्ति सो हत्थो संथारगं चडावितो, सा विबुद्धा भणति -किमेतति ?, अज्जवि तुमं अच्छसित्ति मिच्छादुक्कडं, निद्दापमाएणं न उट्ठवितासि, मिगावती भणति एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणति कहिं सो ?, सा दाएति, अज्जचंदणा अपेच्छमाणी भणति- अज्जे ! किं ते अतिसतो ?, सा भणति- आमंति, किं छउमत्थिओ केवलितोत्ति ?, भणति केवलितो, पच्छा चंदना पाएसु पडिता भणति मिच्छादुक्कडं केवली आसाइतोत्ति, तीए केवलनाणं, एतं भावपडिक्कमणं ॥ इदाणिं णिंदा आत्मसंतापे, निंदा चतुव्विहा, नामनिंदा ४, दव्वनिंदा जो दब्वनिमित्तं निंदति, न पुण धम्मनिमित्तं, निंदित्ता वा भुज्जो भुज्जो आसेवति, दव्वनिंदाए चित्तगरदारिया उदाहरणं, जथा-पडिकमणे 'पडिकमणा पडियरण' (१२४५) एतीए
द्रव्यभावनिन्दादि
।।६१५।।
Page #618
--------------------------------------------------------------------------
________________
द्रव्यभावव्युत्सर्गों नयाश्च
सामायिक
गाथाए नियत्तिदारे, भावनिंदा 'हा दुटु कतं हा दुटु कारितं दुटु अणुमतं वत्ति । अंतो अंतो डझति पच्छाताव्याख्यायां
वेण निदंतो ॥१॥ गरहा प्रकाश्ये, परपागडीकरणं, सा चउबिहा, दव्वभूता परपच्चया वा आलोएति गरहति, जथा-आणंदपुरे ॥६१६॥
मरुओ ण्हुसाए सम संवासं कातूण उवज्झायस्स कहेति, जथा-सुविणए ण्हुसाए समं संवासं गतोमित्ति, भावगरिहा-गंतूण गुरुसमीवं कातूण य अंजलिं विणयमूलं । जह अप्पणा तह परे जाणवणा एस गरहा उ॥१॥ भावगरहाए साधू उदाहारणं ।
'अत सातत्यगमने' अततीति आत्मा, तं वोसिरामित्ति, दव्वविउस्सग्गो गणउवधिसरीरभत्तपाणाण विउस्सग्गो, जो वा धम्माशहाणपवत्तो काउस्सग्गादिट्टितो अट्टवसट्टो तस्सवि दयविउस्सग्गो, अणुवउत्तो वा, तत्थेव उदाहरणं पसण्णचंदो, भावविउस्सग्गो मिच्छत्तअन्नाणअविरणिं, अहवा कसायसंसारकमाण वा विउस्सग्गो, तत्थ पडियागतो पसण्णचंदो उदाहरणं भवति-जथा अणुभूतो वकलचीरिकहाणगे ॥
आह-किमिति सामाइककरणाभ्युपगमं पूर्व दर्शयति पच्छा सावज्जजोगवेरमणं, भण्णति-यतः सामायिकात्मैव सन् || सावज्जजोगविरतो तिविहं तिविहेण षोसिरिय निपावो भवति, न पुण सामाइयरहितो । एवं एसो अणुगमो परिसमत्तो। नया
इच्छितव्वा, तत्थ नेगमादीया नया सत्त, तेसि विभासा कातव्वा जहा हेट्ठा, इमं सामण्णलक्खणं-सामाण्यं प्रविभागः प्रत्युत्पन्न यथा वचः शब्दः । शब्दार्थ च वचः (खलु) प्रत्येक संग्रहादीनाम् ॥१॥ एवं सव्वे नया परूवेऊण तो सामाइयस्स एगमेक| पदं नएहिं सत्तहिं मग्गितव्वं, न केवलं सामाइयस्स, सव्वज्झयणाण सुतक्खंधाणं च । एत्थ दारे णयमग्गणा कातव्वा । अहवा ते सब्वेवि दोसु समोयरंति, विज्जानये चरणणए य, तत्थ णाणणयो--:
SANGALOKSANSAMS
HALDCAKAASUSHMAN
॥१६॥
543
Page #619
--------------------------------------------------------------------------
________________
सामायिक
व्याख्याया
॥६१७॥
णायम्मि गिण्डितब्वे अगेण्हियव्वंमि चैव अत्यंमि । जतियन्त्रमेव इति जो उवएसो सो नयो नामं ।। १०-८० ।। १०६५।। करणनयो- सब्वेसिंपि नयाणं बहुविहवत्तत्र्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणद्वितो साधू ॥ १०॥८३॥। १०६६॥ एवं जथा सामाइयं विभागेण य ओघेण मग्गितं एवं सव्वज्झयणा सट्टाणे पत्तेयं पत्तेयं । ॥ इति सामाइयनिज्जुत्ती सम्मत्ता ॥
इति श्रीजिनदासगणिमहत्तरकृतायामावश्यकचूर्णो सामायिकचूर्णिः समाप्ता ॥ समाप्तश्च पूर्वभागः ॥
द्रव्यभावव्युत्सर्गी
नयाव
॥६१७॥
Page #620
--------------------------------------------------------------------------
________________ दे०ला० फंड के ग्रंथ मृल्य | साचारप्रदीपः 1-8-0 नंदीसूत्रं सटीक 2-4-0 समिति के ग्रंथ मूल्य श्राद्धप्रतिक्रमणसूत्रवृत्तिः 2-0-0 | नवपदप्रकरणबृहवृत्तिः 4-0-0 दशपयन्ना छायायुक्त 2-0-0 | ऋषिभाषितसूत्रं 0-3-0 आवश्यकटीप्पनं 1-12-0 सेनप्रश्नः(प्रोत्तररत्नाकरः)१-०-० आवश्यकं मलयगिरिवृत्तियुतं ज्योतिष्करंडकटीका 3-8-0 श्रीपालचरित्रं संस्कृते 0-14-0 कल्पसूत्रबोधिका 2-0-0 पूर्वार्धम् 4-0-0 | प्रत्याख्यानस्वरूपं कातंत्रविभ्रमः, सूक्तमुक्तावली 2-0-0 विचाररत्नाकरः . 3-0-0 नन्द्यादिसातना अकारादि व दानछत्रीसी विशेषणवती वीशवीशी तंदुलवेयालीयपयनो सटीक१-८-० (क्षेत्र)लोकप्रकाश भाग दूसरा२-८-० विषयानुक्रम, 2-0-0 1-4-0 विशतिस्थानकचरित्रं 1-0.. -*- हमारे तर्फ से. युक्तिप्रबोधः (दिगंबरखंडनं ) सुबोधा समाचारी 80 | पंचाशकादि अष्टशास्त्रीमूल 4-0-0 1-12-0 श्रीपालचरित्रं प्राकृते 1.4-0 समिति के ग्रंथ - मूल्य अनुयोगद्वार चूर्णि व हारि० प्रकरणसमुच्चयः प्रवचनसारोद्धारः पूर्वाधं 3-0-0 विशेषागाथावविषयानुक्रम०-५-० वृत्ति 2-0-0 उपदेशमालामूलं उत्तरार्धम् 4-0-0 विचारसारप्रकरणं 0-8-0 अमुद्रित विशेषावश्यक गाथा पता-श्रीऋषभदेवजी केशरीमलजी लोकप्रकाशः भाग पहिला 2-0-0 प्रवज्याविधानकुलकादि 0-6-0 | नंदीचूर्णि व हारि०वृत्ति. 1-80ii विधानकुलकादि 0-6-0 नदाचूण पहारित्तिए पेढी बजाजखाना, रतलाम. पंचवस्तुकप्रथः सटीक: 3-0.0 | अनुयोगद्वारसूत्र सटीकं 2-8-0 ऐन्द्रस्तुत्यादि. 0-8-0