SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीपासंति उक्कोसिया०, चत्तारि सया वादाणं सदेवमणुयामुराए परिसाए वादे अपराजिताणं उक्कोसिया०, अट्ठ सया अणुत्तरो- श्रीऋषभआवश्यक ववाइयाणं गतिकल्लाणाणं ठितीकल्लाणाणं आगमोसभहाणं उक्कासिया अणुत्तरोववातियाणं संपया होत्था ॥ चरित्रं चूर्णी तित्थं गणो० ॥ २ ॥ १६५ ॥ तित्थं चाउबन्नो संघो, गणा जस्स जत्तिया गणहरा य, धम्मोवातो पवयणं, उपायात परियाओ गिहत्थच्छउमत्थकेवलिपरियाओ जस्स जत्तिओ, अंतकिरिया केण कहिं काए बेलाए कस्स व केण तवोकम्मेण अंत-181 नियुक्ती कडा केवति परिवाराए, एतं सव्वं गाहाहिं जहा पढमाणुयोगे तहेब इहपि वन्निज्जात वित्थरतो । एत्थ पढमतित्थगरस्स निक्ख॥१६॥ मणं बग्नेयव्वं, तं गाहाहि भणितं. तहवि विभासाइ इच्छावेति से य उसमे कोसलिए पढमराया पढमभिक्खायरे पढमजिणे पढमतित्थयरे, दक्खे दक्खपइन्ने पडिरूये अल्लीणे भद्दए विणीते वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसति, तबढि पुन्बसयसहस्साई रज्जवासमझे वसइ ते०वसमाणो लेहादीयाओ गणितप्पहाणाओ, सउणरुयपज्जवसाणाओ यावतरं कलाओ तेवढि च महिलागुणे सिप्पसयं च कम्माणं तिनिधि पयाहियट्टाए उचदिसति, उवदिसित्ता पुत्तसयं रज्जसते अभिसिंचति, पुणरवि लोयंतिएहि जीयकप्पितेहिं देवेहि संबोहित संव्यच्छरिय दाणं दाऊणं भरहं विणीताए, बाहुपलि बहलीए, अन्ने य कच्छमहाकच्छादयो ठवेत्ता, अभे भणंति-एते साहस्सिपरिवारा अणुपव्वतिया तदा, सामी चउहिं सहस्सेहिं सद्धिं पब्बतितो, चेत्तबहुलट्ठमीए दिवसस्स पच्छिमे भाए सुंदसणाए सीयाए सदेवमणुयासुराए परिसाए समणु ॥१६०॥ गम्ममाणमग्ग जाव विणीतं रायहाणि मज्झमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगबरपायवे तेणेव उवागच्छति, उवागच्छित्ता असोगस्स हेट्टा जाव मतमेव चउमुडिओ, छटुंगं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेहिं उग्गाणं RWRX
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy