________________
आवश्यक चूर्णी
। भोगाणं राइनाणं खत्तियाणं चउहिं सहस्सेहिं सद्धिं एगं देवसमादाय जाव पव्वइते, उसमे णं अरहा कोसलिए संवच्छर साहियं । श्रीऋषभचीवरधारी होत्था, तेसिं पंचमुट्टिओ लोओ सयमेव, भगवतो पुण सक्कवयणेण कणगावदाते सरीरे जडाओ अंजणे रेहाओ इव रहतीओ
चरित्रं एउवलभतिऊणट्ठिताओ तेण चउमुडिओ लोओ, सव्वतित्थगरावि यणं सामाइयं करेमाणा भणंति-करोमि सामाइयं,सव्वं सावज्जं जोगं उपोद्घात ।
* पच्चक्खामि जाव वासिरामि, भदंतित्ति ण भणंति, जीतमिति । एवं भगवं सामाइयादि अभिग्गहं घेत्तु वोसट्टचत्तदेहो विहरति, नियुक्ती
वोसट्ठोत्ति निप्पीडक्कम्मसरीरतया, चत्तो उवसग्गादिसहिष्णुतया तथा च अच्छिपि णोपमज्जिज्जा णोवि य कडूइयए मुणी गातं । एवं ॥१६१॥ जाव विहरति, ताव दुवे नमिविणमिणो कच्छमहाकच्छाणं पुत्ता उवहिता, भगवं विन्नवेन्ति-भगवं! अम्हं तुब्भेहि संविभागो ण
केणवि वत्थुणा कतो, स पढे बद्धकवया ओलग्गति विन्नति य, तातो! तुब्भेहिं सव्वेसि भोगा दिन्ना अम्हेऽवि देह, एवं तिसञ्झं ओलग्गंति, एवं कालो वच्चति, अन्नया धरणो णागकुमारिंदो भगवं वंदओ आगओ, इमेहि य विनवितं, सो ते तह जातमाणे भणति-भो सुणह भगवं चत्तसंगो गतरोसतासी ससरीरेऽवि णिम्ममत्तो अकिंचणो परमजोगी णिरुद्धासवो कमलपलासणिरुवलेवचित्ती, मा एयं जायह, अहं तु भगवतो भत्तीए मा तुभं सामिस्स संवा अफला भवतुत्तिकाउं पढितसिद्धाई गंधव्वपन्नगाणं अडयालीसं विज्जासहस्साई देमि, ताण इमाओ चत्तारि महाविज्जाओ, तंजहा-गोरी गंधारी रोहिणी पन्नत्ती, तं गच्छह तुब्भे विज्जाहररिद्धीए सजणजणवयं उवलोभेऊण दाहिणिल्लाए य गगणवल्लभपामोक्खे रहणेउरचक्कवालया ( पमुहे य) पन्नासं सर्टि च विज्जाहरणगरे णिवेसिऊणं विहरह, तेऽवि तं सव्वमाणत्तियं पडिच्छिऊणं वेयड्ड उत्तरसेढीए विणमी सढि णगराणि गगणवल्लभप्पमुहाणि णिवेसेति, णमी दाहिणसेढीए रहनेउरचकवालादीणि पन्नासं णिवेसेति, जे य जतो जणवयातो णीता मणुया तेसिंह
*५१XAKSe
SIOSANSAR