SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्री श्रीऋषभ चरित्रं A% 18 तन्नामा जणवदा वेयड्डेवि विज्जाणं वसतिकाया जाता, तंजहा-गोरीणं गोरिगा, मणूणं मणुपुव्वगा, गंधारीणं विज्जाणं गंधारा, आवश्यक उपोद्घात माणवणिं माणवा, केसिकाणं केसिकपुब्बिका, भूमीतुंडगविज्जाहिवतयो भूमीतुंडका, मूलवीरियाणं मूलवीरिया, संतुकाणं संतुका, नियुक्ती |पटूकीणं पटूका, कालीणं कालिकेया, समकीणं समका, मातंगीण मातंगा, पव्वतीणं पव्वतेया, वंसालयाणं बंसालया, पंसुमू लियाणं पसुमूलिया, रुक्खमूलियाणं रुक्खमूलिया । एवं तेहिं विणमिणमीहि विभत्ता अट्ठट्ठ णिकाया, ततो देवा इव विज्जावलणं ॥१६२॥ सयणपरियणसहिता मणुयदेवभोगे मुंजंति, पुरेसु य भगवं उसममामी देवयसभासु थावितो विज्जाधिट्ठायी य देवता ता सके सके णिकाए दोहिवि जणेहिं पविभत्ताणि पुराणि सुताणं खत्तियाण य संबंधीणं च । णमि विणमि०॥३॥९८॥ भगवंपि पितामहो मंगलालयो निराहारो परमधितिसतसारो सयंभूसागरो इव थिमितो अणाइलो विहरति, चतुहिं सहस्सेहिं परिवुडो, जदि भिक्खस्स अतीति तो सामितो णे आगतोत्ति वत्थेहिं आसहि य हत्थीहिं आभरणेहिं कनाहि य निमतेन्ति। . णवि ताव जणोशा९७॥ जेण जणो भिक्खं ण जाणति दाउं तो जे ते चत्तारि सहस्सा ते भिक्खं अलभंता तेण माणेण | घरंपि ण वच्चंति भरहस्स य भएणं, पच्छा वणमतिगता तावसा जाता, कंदमूलाणि खातिउमारद्धा, भगवं च वरिसं आणसितो जत्थ जत्थ समुदाणस्स अतीति तत्थ तत्थ एस परमसामी अम्हंति, ण जाणंति दायब्वं किंति, भगवंऽपदीण ॥३॥ ९९ ॥ गयपुरसेज्जंसो खोयरसदाण०॥३॥१०३ ॥ छउमत्थो य वरिसं चहलीअंडबइल्लेहिं विहरिऊणं गजपुरं गतो, तत्थ भरहस्स पुत्तो सेज्जंसो. अन्ने भणंति---बाहुबलिस्स सुतो सोमप्पभो सेयंसो य, ते य दोऽपि जणा AGRAA% ॥१६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy