________________
ॐA-
कृतो
C
करेचा माणुम्माणवड्वणं करेह २त्ता कुंडपुरं णगरं सम्भितरवाहिरियं आसितसमज्जितोवलित्तं सिंघाडगतियचउक्कचच्चरचउम्सुहम
सिद्धार्थआवश्यक हापहपहेसु सित्तसुयियसंमट्टरत्यंतरावणवीहियं मंचादिमंचकलियं णाणाविहरागभूसितज्झयपडागातिपडागमंडितं लाउल्लोइयमहिचूणौँ 1. गोसीससरसरत्तचंदणदद्दरदिनपंचंगुलितलं उवचितचंदणकलसं चंदणघडसुकततोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्ट
जन्ममहः नियुक्ती घातार वग्धारितमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फ गोवयारकलितं कालागरुपवरकुंदुरुक्कधूवमघमतगंधुद्धताभिरामं सुगंधवर
गंधगंधितं गंधवट्टिभूतं णडणट्टगजल्लमल्लमुट्ठियवेलबगकहगपवकलासकआईखकमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरितं ॥२४॥ करेह जाव कारवेह य, करेत्ता य कारवेत्ता य जूबसहस्सं चक्कसहस्सं च ऊसवेत्ता एतमाणत्तिय पञ्चप्पिणह, तए णं ते पुरिसा जाव
पञ्चप्पिणंति । तए ण से सिद्धत्थे राया ण्डाए कयबलिकम्मे कतकोउयमंगलपायच्छित्ते सबिड्डीए सव्वजुत्तीए सव्वबलेण सव्वसमुदएण सव्वायरेणं सव्वविभूसाए सव्वसंभमेण सव्वपगतीहिं सव्वणाडएहिं सव्वतालायरेहिं सब्योराहणं महया वरतुरियजमगसमगपवातितेणं संखप्पणवभेरिझल्लरिखरमुहिदुंदुभिणिग्घोसणातियरवेणं समुद्धयमुइंगं अमिलायमल्लदामं पमुदितपक्कीलित उस्सुकं उक्करं अदेज्ज
अमेजं अभडप्पवेसं अडंडकुडंडं अधरिमं गणितावरणाडइज्जकलियं अणेगतालायराणुचरियं सपुरजणुज्जाणजणवयं दस दिवसे |ठितिवडितं करेंति, सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य जाव लंभे पडिच्छे-12 ४माणे यावि विहरंति । तते ण तस्स दारगस्स अम्मापियरो पढमदिवसे ठितिपडितं करति, ततियदिवसे चंदमूरदंसणियं करेंति, छिट्टे दिवसे जागरियं करोति, एगारसमे दिवसे अतिकंते णिव्यचे असुइजातकम्मकरण संपत्ते वारसाहे विउलं असणं ४ उवक्खडावेना मित्तनाइनिययसयणसंबंधिपरिजणं नायए त खत्तिए आमंतेत्ता ण्हाया जाव पायच्छित्ता भोयणवेलाए भोयणमंडवंसि सुहासणव
HORE
CASE
।२४४॥