________________
कुटुम्ब
हो रगता तेहिं सद्धि विउलं असणं ४ अस्सादेमाणा विस्सादेमामा परि जमाणा परिभोएमाणा एवं वावि विहरंति, जिमितभुत्तुत्तराआवश्यक | गताविय णं आयंता चोक्खा सतिभूया विउलेण पुप्फवत्थगंधमल्लालंकारेणं सकारैति संमाणेति २ तेसिं पुरतो एवं बयासी
चूणी पुबंपिय णं देवाणुप्पिया! अम्हं एतारूवे अज्झथिए जप्पभितिं जाव नामं करेस्सामो बद्धमाण इति, तं होतु णं अज्ज अम्ह उपापातामणोरहसंपत्ती कुमारो वद्धमाणे णामेणति णामधेज्ज करति । नियुक्ती
समणे भगवं महावीरे कासवगोत्तणं, तस्स णं ततो णामधेज्जा एवमाहिज्जति, तंजहा-अम्मापिउसंतिए वद्धमाणे १ सहसं॥२४५॥
मुदिते समण २ अयले भयभरवाणं खता पडिमासतपारए अरतिरतिसहे दविए घितिविरियसंपन्ने परीसहोवसग्गसहोत्ति देवेहिं से कतं णामं समणे भगवं महावीरे ३ । भगवतो माया चेडगस्स भगिणी, भोयी चडगस्स धुया, णाता णाम जे उसमसामिस्स सयाणज्जगा ते णातवंसा, पित्तिज्जए सुपासे, जेढे भाता दिवद्वणे, भगिणी सुदंसणा, भारिया जसोया कोडिन्नागोत्तेणं, धूया 8 कासवीगोत्तेणं, तसे दो नामधेज्जा, तं. अणोज्जगित्ति वा पियदंसणावितिवा, णत्तुई कोसीगोत्तेणं, तीसे दो नामधज्जा (जसवतीतिवा) सेसवतीति वा, एवं (य) नामाहिगारे दरिसितं। एवं भगवतो अम्मापियरो अणेगाई कोउयसयाई अणेगाई पचंकमराणादीणि उस्सवसयाणि अणगाई पकीलणसयाई पकरेंताणि विहरति ।
, इयाणिं ववित्ति, तए ण-अह ववति सो भयवं दियलोयचुओ अणोवमसिरीओ। दासीदासपरिबुडो परिकिन्नो पीढमहहिं ।। (६९ भा.) ।। पीढमद्दा णाम सरिव्वया पीतिबहुला, महारायिसुया पीढं मदिऊणं पच्चासचीए आसना द उवविसतित्ति । असितसिरजो मुनयणो विबोहो धवलदंतपंतीओ । वरपउमगन्भगोरो फुल्लुप्पलगंधनासासो
CHECERNSTARSASRECTE
॥२४५॥