SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्री वीरस्य | जन्म इयाणि जम्मणति-तण कालेणं तेणं समएणं भगवं चिनसुद्धतेरसीदिवसेणं णवण्हं मासाणं अट्ठमाण य राईदियाणं | वितिकताणं उच्चट्टाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु विदिमिरासु विसुद्धासु जइएसु सब्बसउणेसु पयाहिणाणुकू लसि भूमिसपिसि मारुयसि पवायंसि णिफण्णसस्साए मेदिणीए पमुदितपक्कीलितेसु जणवएसु अद्धरत्तकालसमयसि हत्थुत्तराहिं उपोद्घात ॥ नियुक्ती णक्खत्तणं अरोगारोगं पयाया, तं रयणिं च णं बहुहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहिं एगालोए देवुज्जोए देवुक्क लिया देवसंनिवाए देवकुहुकुहुते देवदुहुदुहुते कए यावि होत्था, बहवे य वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभव॥२४३॥ णसि हिरनवास वासिंसु सुवण्णवासं वासिंसु एवं रयणवइरवत्थआभरणपत्तपुष्फीयमल्लगंधवनचुन्नवसुहारवासं वासिंसु, तं रयणिं च गाणं बहवे भवणवइवाणमंतरजोतिसवमाणिया देवा भगवतो अंतियं आगम्म खत्तियकुंडग्गामे णगरे जोयणपरिमंडलं जं तत्थ तणं वा पत्तं वा कटुं वा सक्करं वा असुई पुति दुन्भिगंधं अचोक्खं तं सव्वं आहुणिय २ एगते एडेंति एडेता णच्चोदगणातिमहितं है पविरलपप्फुसियं दिव्वं सुराभिं रयरेणुविणासगं गंधोदगवासं वासंति वासेत्ता णिह्यरयं णहरयं पणद्वरयं उवसंतरयं पसं तरयं करेंति करेत्ता भारग्गसो य कुंभग्गसो य पुष्फवासं च मल्लवासं च गंधवासं च चुन्नवासं च भुज्जो भुज्जो वासंति, तस्स य सिद्धत्थभवणवरपोंडरयिस्स परिपेरंतेण आभरणरयणमादी जाव उवाकरित्था , एवं सव्वं जायकम्मादि ॥ आभिसेगो य जहा उसभसामिस्स। ___तए णं से सिद्धत्थे राया भवणवतिवाणमंतरजोतसवेमाणिएहिं देवेहिं तित्थगरजायकम्मविहाणे णिव्वत्तिए समाणे पडिबुज्झति | पडिबुज्झित्ता जगरगुत्तिए सद्दावेति, सद्दावेत्ता एवं वयासी--खिप्पामेव भो देवाणुप्पिया! कुंडपुरे णगरे चारगसोहणं करेह CARSACRESEARSAUR CANC4405 ॥२४३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy