________________
श्री वीरस्य
|
जन्म
इयाणि जम्मणति-तण कालेणं तेणं समएणं भगवं चिनसुद्धतेरसीदिवसेणं णवण्हं मासाणं अट्ठमाण य राईदियाणं | वितिकताणं उच्चट्टाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु विदिमिरासु विसुद्धासु जइएसु सब्बसउणेसु पयाहिणाणुकू
लसि भूमिसपिसि मारुयसि पवायंसि णिफण्णसस्साए मेदिणीए पमुदितपक्कीलितेसु जणवएसु अद्धरत्तकालसमयसि हत्थुत्तराहिं उपोद्घात ॥ नियुक्ती
णक्खत्तणं अरोगारोगं पयाया, तं रयणिं च णं बहुहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहिं एगालोए देवुज्जोए देवुक्क
लिया देवसंनिवाए देवकुहुकुहुते देवदुहुदुहुते कए यावि होत्था, बहवे य वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभव॥२४३॥ णसि हिरनवास वासिंसु सुवण्णवासं वासिंसु एवं रयणवइरवत्थआभरणपत्तपुष्फीयमल्लगंधवनचुन्नवसुहारवासं वासिंसु, तं रयणिं च
गाणं बहवे भवणवइवाणमंतरजोतिसवमाणिया देवा भगवतो अंतियं आगम्म खत्तियकुंडग्गामे णगरे जोयणपरिमंडलं जं तत्थ तणं
वा पत्तं वा कटुं वा सक्करं वा असुई पुति दुन्भिगंधं अचोक्खं तं सव्वं आहुणिय २ एगते एडेंति एडेता णच्चोदगणातिमहितं है पविरलपप्फुसियं दिव्वं सुराभिं रयरेणुविणासगं गंधोदगवासं वासंति वासेत्ता णिह्यरयं णहरयं पणद्वरयं उवसंतरयं पसं
तरयं करेंति करेत्ता भारग्गसो य कुंभग्गसो य पुष्फवासं च मल्लवासं च गंधवासं च चुन्नवासं च भुज्जो भुज्जो वासंति, तस्स य सिद्धत्थभवणवरपोंडरयिस्स परिपेरंतेण आभरणरयणमादी जाव उवाकरित्था , एवं सव्वं जायकम्मादि ॥ आभिसेगो य जहा उसभसामिस्स। ___तए णं से सिद्धत्थे राया भवणवतिवाणमंतरजोतसवेमाणिएहिं देवेहिं तित्थगरजायकम्मविहाणे णिव्वत्तिए समाणे पडिबुज्झति | पडिबुज्झित्ता जगरगुत्तिए सद्दावेति, सद्दावेत्ता एवं वयासी--खिप्पामेव भो देवाणुप्पिया! कुंडपुरे णगरे चारगसोहणं करेह
CARSACRESEARSAUR
CANC4405
॥२४३॥