________________
श्री
आवश्यक
चूर्णी उपोद्घात नियुक्तौ
॥२४२॥
सुसुणं जासदति सयति चिट्ठति णिमीयति तुयवृति सुहंसुहेणं तं गन्भं परिवहति । जं रयाणं च णं भगवं तिसलाए गन्भे वक्कते तं रयाणं च णं वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं विविहाई महाणिहाणाई सिद्धत्थरायभवणंसि भुज्जो २ उवसाहरंति, तं च णातकुलं हिरण्णेणं वड्ढित्था, एवं सुवण्णणं घणेणं धनेणं रज्जेणं रद्वेणं बलेणं वाहणेणं कोट्ठागारे पुरेणं अंतपुरेणं जणवदेणं पुत्तेहिं पहिं विपुलरयणमणिमोत्तियंस खसिलप्पवालरत्तरयणमादिएणं संतसारसावतेएणं पीतिसकारेणं अतीव अतीव अभिवङ्कित्था, सिद्धत्थरायस्सवि य सामंतरायाणोवि वसमागता । तए णं भगवतो अम्मापिऊणं अयमेतारूवे अज्झत्थिते पत्थिते संकप्पे समुपज्जित्था - अप्पभिति चणं अम्हं एस दारए कुच्छिसि वक्त तप्पभिति च णं अम्हे हिरण्णेणं वडामो जाब सक्कारेणं, तं जदा णं अम्हं एस दारते जाते भविस्सति तदा णं अम्हे एयस्स एताणुरूवं गोणं णामघेज्जं करिस्सामो वद्धमाणो इति मणोरहसहस्साई पकरेंति । तए णं भगवं सण्णिगन्भे माऊअणुकंपणट्ठाए णिच्चले णिकं णिष्कंदे णीरेए अल्लीणपलीणगुत्ते यावि होत्था, तए णं सा तिसला एवं वयासी-हडे मे गन्भे, एवं चुए गलिए, एस मे गन्भे पुर्विध एयह इयाणि णो एयइतिकट्टु ओहयमणसंकप्पा चिंतासोगसागरमणुष्पविट्ठा करतलपल्लत्थमुही अट्टज्झाणोवगया भूमिगयदिडीया झियाइ, तंपिय सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइज्जं दीपविमणदुम्मणं चावि विहरह, तए णं भगवं एतं वियाणित्ता एगदेसेणं एजति, तएणं सा हट्ठतुट्ठा जाव रोमकूवा एवं वयासी- णो खलु मे हडे गम्भ जाव णो गलिते, पुचि णो एजति इयाणि एजतित्तिकदट्टु हट्टतुट्ठा पहाया जाव गमं परिवहति, तंपिय णं सिद्धत्थरायभवणं अणुवरयमुइं गतंतीतलतालगाडइज्जआइनजण मणुस्से सपमुझ्यपकीलितं विहरति । तए णं भगवं मातुपितुअणुकंपणडाए गन्भत्थो चेव अभिग्गहे गेण्हति'णाहं समणे होक्खामि जाव एताणि एत्थ जीवंतित्ति ।
निश्चलता अभिग्रहः
॥२४२॥