SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ चूर्णी जंदा ते सुमिणे तिसलाए हडे पासित्ताणं पडिबुद्धा, तिसलावि य गं तंसि तारिसगांस सयणिज्जंसि सुत्तजागरा ओहीरमाणी २] गर्भान्तरे आवश्यक इमे चोदस सुमिणे पासित्ताणं पडिबुद्धा, तंजहा । संक्रमः गय- (गाहा)।॥ जाव सिद्धत्थस्स साहति, सेविय णं हट्ट तुढे जाव चंचुमालइयरोमकूवे ते सुमिणे ओगिीहत्ता ईहं स्वमास्तउपोद्घात पविसित्ता अप्पणो साभावितेणं मतिपुब्वेण बुद्धिविनाणेणं तसिं अत्थोग्गहं करेत्ता तिसले इट्ठाहिं जाव वग्गृहिं संलवमाणे संल फलं च नियुक्ती वमाणे एवं वयासी-ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव अम्ह कुलकेतु एवं दीवं पव्वयं कप्पवडेंसयं तिलक ॥२४॥ | कित्तिकरं शंदिकर जसकर आधारं पादव कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । सेऽवियणं जाव जोव्वण| गमणुप्पत्ते सूरे वारे विकत विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सति, तं उराला णं जाव दोच्चंपि अणुवृहति, सावियणं | जाव सम्म पडिच्छिऊणं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजायरमाणी २. विहरति । तएणं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि जाव सुमिणपाढए आपुच्छति, तेहिवि तहेव सिटुं, णवरं चाउरंतचक्कवट्टी रज्जबई राया भविस्सति जिणे वा तेलोगणायए धम्मवरचकवट्टी, एवं सव्वं जाव सयं भवणं अणुप्पविट्ठा। इयाणि अभिग्गहोत्त-ताहे सा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता पयता सुइन्भृता तं गम्भ णातिKI उण्हेहिं णातिसीएहिं णातितित्तेहिं णातिकडएहिं णातिकसाएहिं णातिअंबिलेहि णातिमधुरेहिं उदुभयमाणसुभेहिं भोयणच्छायणग-18 धमल्लेहिं जं तस्स गन्भस्स हितं मितं पत्थं गम्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएसु सयणासणेसु ॥२४॥ दापतिरिक्कसुहाए मणोणुकूलाए विहारभूमिए पसत्थदोहला संपुनदोहला जाब विणीयदोहला ववगतरोगसोगमोहमयपरिचासा X
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy