________________
गर्भान्तरे मोचने श्रेयस्ता
भणति जाव साहरिता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि, तए णं से पादत्ताणीयाधिवति देवे एवं वुत्ते समाणे हढे जाव | आवश्यक
| कटु एवं देवत्ति आणाए वयणं पडिसुणेति२ उत्तरपुरच्छिमं दिसिभागं अवक्कमति२ वेउब्वियसमुग्धारण समोहन्नतिर संखेज्जाई चूर्णी
| (जोयणाई) डंडं णिसरति, तंजहा-रयणाणं वइराणं वेरुलियाण लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोतिउपोद्घातात
रसाणं अंजणाणं पुलयाणं रयणाणं जातरूवाणं सुभगाणं अंकाणं फलिहाणं, अधाबादरे पोग्गले परिसाडेति परिसाडेता अहासुहुमे नियुक्तो
| पोग्गले परियादियति२ दोच्चंपि वेउब्बियसमुग्घाएणं समोहन्नतिरउत्तरखेउब्बियं रूवं विउब्बतिर ताए उक्किट्ठाए तुरियाए चवलाए ॥२४०॥ जान जेणेव देवाणंदा तेणेव उवागच्छतिर आलोए समणस्स भगवतो महावीरस्स पणामं करेतिर देवाणंदाए सपरिजणाए ओसोवणिं
दलयति२ असुभे पोग्गले अवहरति सुभे पोग्गले पक्खिवतिर अणुजाणतु मे भगवंतिकटु दिव्वेणं पभावेणं करतलपुडेहिं अव्वाबाह | अव्वाबाहेणं गेण्हतिर ताए उक्किट्ठाए जाव जेणेव खत्तियकुंडे गामे णाताणं जाव तिसला खत्तियाणी तेणेव उवागच्छति, तीए सपरिजणाए ओसोवणिं दलयतिर असुभे पोग्गले अवहरतिर सुभे पोग्गले पक्खिवतिर भगवं अव्वाबाहं अव्वाबाहेण ताए कुच्छिसि गब्मत्ताए साहरति, जेवियणं से गम्भे तंपि देवाणंदाए, जामेव दिसि पाउब्भूते तामेव पडिगते जाव सक्कस्स एयमाणत्तियं पच्चप्पिणति । तेणं कालेणं तेण समएणं भगवं तिण्णाणोवगते यावि होत्था-साहरिज्जिस्सामाति जाणति साहरिज्जमाणे जाणति साहरि| एमित्ति जाणइ, तेणं कालेण तेण समएणं भगवं जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयबहुले तेरसीय यासीतीराइदिएहिं | वितिकंतेहिं तेसीतिमस्स रातिदियस्स अंतरा वट्टमाणे हिताणुकंपकेणं देवेणं माहणकुंडग्गामाओ जाव अड्डरत्तकालसमयंसि हत्थुत्तराहिं णक्खत्तेणं जाव साहरिते, जं रयणिं च णं भगवं देवाणंदाए कुच्छीओ तिसलाए कुञ्छि साहिते तं रयाणि च णं सा देवा
॥२४०॥