________________
श्री
चूणौँ
RSS
उपोद्घात
भविस्सति ६ जं च सागरं तिनो तं संसारमुत्तरिहसि ७ जो य सूरो तमचिरा केवलनाणं ते उप्पज्जिहिति ८ जं च अंतेहिं माणुआवश्यका सुत्चरो वेढितो तं ते निम्मलजसकितिपयावा सयले तिहुयणे भविस्सति ९ च मंदरमारुढोसि तं सीहासणत्थो सदेवमणुयासुराए
स्वमफला
नि अच्छपरिसाए धम्मं पनवेहिसित्ति १० दामदुगं पुण ण जाणामि, सामी भणति-हे उप्पला! नं तुम न याणसि तं नं अहं दुविहमगारा
न्दकवृत्तं नियुक्ती णगारियं धम्म पनवेहामित्ति ४ ततो उप्पलो वंदित्ता गतो । तत्थ सामी चत्तारि मासे अद्धमास खममाणो एतं पढमं समोसरणं
बुच्छो । एत्थ इमाओ मूलभासागाहाओ॥२७५॥
भीमट्टहास हत्थी पिसाय णागा य वियण सत्तेमा। सिर कन्न णास दंते णहच्छि पट्टी य सत्तमिया ४-४।४६५॥
ताल पिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरते मंदर सुविणुप्पले चेव ॥ ४-५।४।६६॥ PM मोहे य झाण पवयण धम्मे संघे य देवलोगे य । संसारत्ताण जसे धम्म परिसाए मझमि ॥४-६४६७॥
पच्छा सरदे निग्गओ मोरायं नाम सन्निवसं गओ, तत्थ सामी बहिं उज्जाणे ठिओ, तत्थ य मोरागए सन्निवेसे अच्छंदगा-3 ट्रिनाम पासंडत्था, तत्थ एगो अच्छंदओ तत्थ गामे अच्छइ, सो पुण तत्थ गामे कॉटलवेंटलेण जीवति, सिद्धत्थगो एकलओ
| अच्छंतओ अद्धितिं करेति बहुसंमोइतो य, भगवतो य पूर्य अपेच्छंतो, ताहे सो बोलेंतं गोहं सद्दावेत्ता वागरेति, जहिं पधावितो ॥२७५॥
जं जिमितो जं पंथे दिढे जे य सुविणगा दिट्ठा, ताहे सो आउट्टो गाम गंतुं मित्तपरिजिताण परिकहेति, सव्वहिं गामे फुसितं एस लादेवज्जतो उज्जाणे अतीतवट्टमाणाणागतं जाणति, ताहे अन्नोऽवि लोओ आगतो,सव्वस्स वागरेति, लोगो तहेव आउदो महिम
%AA%