SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्री चूणौँ RSS उपोद्घात भविस्सति ६ जं च सागरं तिनो तं संसारमुत्तरिहसि ७ जो य सूरो तमचिरा केवलनाणं ते उप्पज्जिहिति ८ जं च अंतेहिं माणुआवश्यका सुत्चरो वेढितो तं ते निम्मलजसकितिपयावा सयले तिहुयणे भविस्सति ९ च मंदरमारुढोसि तं सीहासणत्थो सदेवमणुयासुराए स्वमफला नि अच्छपरिसाए धम्मं पनवेहिसित्ति १० दामदुगं पुण ण जाणामि, सामी भणति-हे उप्पला! नं तुम न याणसि तं नं अहं दुविहमगारा न्दकवृत्तं नियुक्ती णगारियं धम्म पनवेहामित्ति ४ ततो उप्पलो वंदित्ता गतो । तत्थ सामी चत्तारि मासे अद्धमास खममाणो एतं पढमं समोसरणं बुच्छो । एत्थ इमाओ मूलभासागाहाओ॥२७५॥ भीमट्टहास हत्थी पिसाय णागा य वियण सत्तेमा। सिर कन्न णास दंते णहच्छि पट्टी य सत्तमिया ४-४।४६५॥ ताल पिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरते मंदर सुविणुप्पले चेव ॥ ४-५।४।६६॥ PM मोहे य झाण पवयण धम्मे संघे य देवलोगे य । संसारत्ताण जसे धम्म परिसाए मझमि ॥४-६४६७॥ पच्छा सरदे निग्गओ मोरायं नाम सन्निवसं गओ, तत्थ सामी बहिं उज्जाणे ठिओ, तत्थ य मोरागए सन्निवेसे अच्छंदगा-3 ट्रिनाम पासंडत्था, तत्थ एगो अच्छंदओ तत्थ गामे अच्छइ, सो पुण तत्थ गामे कॉटलवेंटलेण जीवति, सिद्धत्थगो एकलओ | अच्छंतओ अद्धितिं करेति बहुसंमोइतो य, भगवतो य पूर्य अपेच्छंतो, ताहे सो बोलेंतं गोहं सद्दावेत्ता वागरेति, जहिं पधावितो ॥२७५॥ जं जिमितो जं पंथे दिढे जे य सुविणगा दिट्ठा, ताहे सो आउट्टो गाम गंतुं मित्तपरिजिताण परिकहेति, सव्वहिं गामे फुसितं एस लादेवज्जतो उज्जाणे अतीतवट्टमाणाणागतं जाणति, ताहे अन्नोऽवि लोओ आगतो,सव्वस्स वागरेति, लोगो तहेव आउदो महिम %AA%
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy