________________
BREHRSS
श्री_ करेति पिसायरूवेण य, एतेहिवि जाहे ण तरति खोभेउं ताहे पभायसमए सचविहं वेयणं करेति, तंजहा-सीसवेयणं १ कम्मवेयण २3 शिरआदिअच्छिवेयर्ण ३ दंतवेयणं ४ णहवेयणं ५ नक्कवेयणं ६ पिट्टिवेयणं ७ एकेका वेयणा समत्था पागतस्स जीतं संकामेतुं, किं पुण
वेदना:७ चूर्णी | सच तायो उज्जलाओ, भगवं अहियासेति, ताहे सो देवो जाहे न तरह चालेउ वा खोभेउ वा ताहे तंतो संतो परितंतो
स्वमाश्र१० पायपडिओ खामेइ-खमेह भट्टारगत्ति, ताहे सिद्धत्थो उद्धातितो-हं भो मूलपाणी! अपत्थियपत्थया न जाणसि सिद्धत्थरायसुर्य नियुक्ती
भगवंतं तित्थगरं, जति सक्को देवराया जाणतो तो ते ण पावेतो,ताहे सो भीतो दुगुणं खामेति, ताहे सिद्धत्थो धम्म कहेति, ॥२७४॥ तत्थ उवसंतो सामिस्स महिमं करेति, तत्थ लोगो चिंतेति सो तं देवज्जतं मारेता इयाणिं कीलेति । सामी य देसूणचचारि जामे
| अतीव परितावितो समाणो पभायकाले मुहुत्तमेत्तं निद्दापमादं गतो, तत्थिमे दस महासुमिणे पासित्ताणं पडिबुद्धो, तंजहा| तालपिसाओ हतो १ सेयसउणो चित्तकोइलो य दोधेवे पज्जुवासंता दिट्ठा २-३ दामदुर्गच सुरभिकुसुममयं ४ गोवग्गो य पज्जुवासंतो 1५ पउमसरो विउद्धपंकओ ६ सागरो य मि णित्थिन्नोत्ति ७ सूरो य पइनरस्सिमंडलो उग्गमतो ७ अंतहि य मे माणुसुत्तरो वेढ़ि
ओत्ति ९ मंदरं चारुढो मित्ति१०, लोगो पभाते आगतो, उप्पलो य इंदसम्मो य, ते अच्चणिय दिव्वं गंधचुन्नपुप्फवासं च पासति भट्टारगं च अक्खयसव्वंग, ताहे सो लोगो सम्बो सामिस्स उक्विडिसीहणादं करेंतो पादेसु पडितो भणति, जहा देवज्जतेण देवो
उवसामितो, महिमं पगतो, उप्पलोवि सामि दटुं पहट्ठो वंदति, ताहे भणति-सामी! तुम्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, लातेसि इम फलंति-जो तालपिसायो हतो तमचिरेण मोहणिज्जं उम्मलेहिसि १ जो य सेयसउणो तं सुकमाणं झाहिसि २ जो
॥२७४॥ प्राविचित्तो कोइलो तं दुवालसंगं पनवेहिसि ३ गोवग्गफलं च ते चउबिहो समणसंधो भविस्सति, ५ पउमसरो चउविहदेवसंघातो
SHARA