________________
श्री
आवश्यक
चूर्णौ उपो घात
नियुक्तौ
॥२७३॥
इच्छामो, ताहे भणति एताणि माणुस्सट्टियाणि पुंज काऊणं उवरिं देवकुलं करोह, बलिवदं च एगपासेत्ति, अन्ने भणति--तं बल्लरू करेह, तस्स य हेट्ठा ताणि बइल्लडियाणि निक्खणह, तेहिं अचिरेणं कथं, तत्थ इंदसम्मो णाम तस्स पडियरओ, ताहे लोगो पंथियादी पेच्छति - पंडराट्ठियं गामं देवकुलं च, ताहे पुच्छंति अने– कयराओ गामाओ आगता ?, भणेति जत्थ ताणि अट्ठियाणि, एवं सो अट्ठितगामो जातो । तत्थ पुण वाणमंतरघरे जो रतिं परिवसति तत्थ सो सूलपाणी संनिहितो तं रति वाहेत्ता पच्छा मारेति, ताहे तत्थ लोगो दिवस अच्छिऊणं पच्छा विगाले अनत्थ वच्चति, इंदसम्मोऽवि धूवं दीवगं दातुं दिवसतो चैव जाति । इतो य तत्थ सामी आगतो दुइज्जतगाण पासातो, तत्थ य सव्वलोगो तद्दिवसं पिंडितो अच्छति, सामिणा देवकुलितो अणुवितो, सो भणति -गामो जाणति, सामिणा गामो मिलितओ चेव अणुन्नवितो, सो गामो भणइ ण सक्का एत्थ वसिउं पुंज्जे, सामी भणति - णवरि तुभे अणुजाणह, ताहे भगति--ट्ठाह, तत्थेकेका वसहिं देति, सामी णेच्छति, भगवं जाणति-सो संबुज्झिहितित्ति, ताहे गंता एगकोणे पाडमं ठितो, ताहे सो इंदसम्मो सूरे धरेंते चैव धूवपुप्फं दाऊण कप्पडियकरोडिया सव्वे पलोएत्ता पि देवज्जगं भणति तुब्भेवि णीह, मा मारिज्जिहिह, भगवं तुसिणीओ अच्छति, ताहे सो वंत चिंतेति देवकुलिएण गामेण य भन्नतोऽवि न जाति पेच्छ से अज्जं जं करोमि, ताहे सञ्झाए अट्टट्टहासं मुयंतो बीहावेर, भीमं अट्टट्टहासं मुंचतो ताहे भेसेउं पवत्तो, ताहे सब्बो लोगो तं सद्दं सोऊण भीतो भणति -एस सो देव्वज्जतो मारिज्जति, तत्थ य उप्पलो नाम पच्छाकडो परिव्वाओ पासावचिज्जो नेमित्तिओ भोमउप्पातसिमिणतलिक्खअंगसरलक्खणवंजणअडुंगमहानिमित्तजाणओ जणस्स सोऊण चिंतति-मा तित्थकरो होज्जात्त अद्धितिं करोति, बीहेति य तत्थ रतिं गंतुं, ताहे सो वाणमंतरो जाहे सहेण ण बीहेति ताहे हत्थिरूवेण उवसग्गं
शूलपाणि चैत्यं
॥२७३॥