________________
ग्रामः
श्री भणितं च-" देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिंद गोयरवडियं ण सो अडति ॥१॥ छउमत्थकाले 31
आस्थआवश्यक
| अडितं, गिहत्थी न बंदियब्वो न अन्मुडेयव्वोत्ति । तत्थ अद्धमास अच्छित्ता ततो पच्छा अट्ठियग्गामं वच्चति, तस्स पुण चूर्णी उपोद्घात हा
| अट्ठियगामस्स पढमं बद्धमाणयं णाम होत्था, तो किह जातो अद्वितगामो, नियुक्ती तत्थ धणदेवो नामवाणियओ पंचहिं पुरस्सरेहिं गणिमधरिममेज्जस्स भरितेहिं तेणतेण आगतो, तस्समीवे वेगवती णाम णदी, तं
सगडाणि उत्तरंति, तस्स य एगो बतिल्लो सो मूलधुरे जुप्पति, ताहच्चएणं (बलेणं) ताओ भंडीओ उत्तिनाओ, पच्छा सो छिनो पडितो, ॥२७२॥
| सो वाणियतोतं अवहाय तणं पाणितं च पुरतो छठेऊणं गतो, सो य तत्थ वालियाए जेट्ठामूले मासे अतीव उण्हेण तण्हाए य परिता| विज्जतिवद्धमाणओ य लोगो तेणतेणं तणं च पाणियं वहति, ण य तस्स कोइ देति, ताहे सो गोणो तस्स लोगस्स पदोसमावनो, सो
तत्थ अकामतण्हाए य अकामछुहाए य तत्थ चेव गाम अग्गुज्जाणे सूलपाणी वाणमंतरो उववण्णो, उवउत्तो पासइ तं बलद्दसरील रंग, ताहे आसुरुत्तो मारिं विउव्वति, सो गामो मरिउमारद्धो, एवं अद्दण्णो समाणो कोउगसयाणि करति, तहवि ण द्वाति, | ताहे भिन्नो गामो अनेसु संकतो, तत्थवि ण मुंचति, ताहे तेसिं चिंता जाता-अम्हहिं तत्थ ण णज्जति कोवि देवो वा दाणवो | वा विराहितो, तम्हा तहिं चेव वच्चामो, आगता समाणा णगरदेवताए विउलं बलिउवहारं करेत्ता समंततो उम्मुहा सरणति जं .
२७२॥ है अम्हेहिं सम्म ण चेद्वितं तस्स खमहा, ताहे अंतलिक्खपडिवो सो देवो ते भणति-तुम्भे दुरात्मा णिरणुकंपा तेणंतेण जाव एह है
य, ण य तस्स गोणस्स तणं वा पाणियं वा दिन्न, तस्स मे एतं फले, ते पहाता पुप्फवलिहत्थगता भणति-दिडो कोवो, पसाद
SARA
A5%
ॐॐॐ