________________
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥२७६॥
करेति, सो लोगेण अविरहितो अच्छति, ताहे सो लोगो भणइ एत्थ अच्छंदओ णाम जाणतओ, सिद्धत्थो भणति से ण किंचि जाणति, ताहे लोगो गंतुं भणति तुमं ण किंचि जाणसि, देवज्जतो जाणति, सो लोगमज्झे अप्पाणं ठाविउकामो भणति - एह जामो, जदि मज्झ जाणति तो जाणति, ताहे लोगेण परिवारितो एति, भगवतो पुरतो द्वितो, तणं गहाय भणति-किं एवं छिजिहिति?, जइ भणिहिर छिज्जिहिह तो ण च्छिदिस्सं, अह भणिहिति णवि तो छिंदिस्सामि, सिद्धत्थेण भणितं ण छिज्जिहिति, आढत्तो छिंदितुं, सक्केण य उवओगो दिनों, ताहे अच्छंदगस्स कुवितो ।
तणछेयंगुलि कम्मार वीरघोस माहसेंदु दसपलिए । बिइइंदसम्म ऊरण बदरीए दाहिणुक्कुरुडे ॥। ४-८।४६९ ।। ततियमवच्चं भज्जा कहए णाहं ततो पिउक्यंसो । दक्खिणवाचाल सुवन्नवालुया कंटए वत्थं । ४-९।४७० ॥
ता तेण वज्जं पक्खितं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिताओ, लोगेण खिंसिता गतो, ताहे सिद्धत्थो तस्स पदोसमावनो तं लोगं भणति-एस चोरो, कस्सेतेण चोरितं?, सिद्धत्थो भणति अत्थि एत्थ वीरघोसो नाम कम्मकारो १, सो पाएहिं पडितो, अहंति, तुझं सुए काले दलपलियं वट्टये णट्ठपुव्वं १, आमं अत्थि, तं एतेण हरितं तं पुण कहिं ? तं तस्स पुरोहडे महिसेंदुरुक्खस्स पुरत्थिमेणं इत्थमेत्तं गंतूणं तत्थ णिक्खतं, वच्चह, ते गता, दिट्ठे, ताहे आगता कलकलं करेमाणा, अनीप सुणेह, किं अस्थि इहं इंदसम्मो णाम गाहावती १, तेहिं भणितं अस्थि, ताहे सो सयमेव उवडिओ भणति अहं, आणावेह, अस्थि तुज्झ ऊरणओ असुयं कालं णट्ठा, अत्थि, सो एतेण मारेचा खइतो, अट्ठियाणि से बदरीए दाहिणे पासे उक्कुरुडियाए, गता जाव
अच्छेदकवृत्तं
॥२७६॥