________________
चूणों
पुण मगहादिजणवदजातो आसो, सोवि तहेवाभिवासितो किर मातं पुच्छति-किं एतं कज्जति !, सा भणति-तुझ पुत्त ! अम
इच्छाआवश्यक गलपडिघातो कीरति, कल्लं वाहिज्जिहिसि, तो तुज्झ कल्लं जवा य खलिणं य पणामिज्जिहिति, ता खलिणं लएज्जाहि, विलग्गे कारादि | य तस्स मणीसितं वहेज्जासि, पदे पदे पदसतं करेज्जासि, एवं होउत्ति पडिस्सुतं, बितियदिवसे कयकोउओ सतमेव खलिणं
सामाचारी उपधात गेहति, राया सहरिसो सयमेव विलग्गो, जहा भणितं तहा बूढं, पच्छा राया सयमेव वीसामेतुमारद्धो, तो अणेगा पुरिसा णिव-18 नियुक्ती
तिता, तेहिं उव्वलितो ण्हवितो य, सव्वप्पहाणो य से आहारो दिनो, पच्छा जाणालंकारविभूसितो मायाए मूलं गतो, तुहो* ॥३४॥ पुणरवि वितियदिवसे णिसि मातं पुच्छति, सा भणति-अज्ज वामं वामेण वसुत्ति, एवं करेमि, कल्लं तहेव कतो, ता सो णेच्छति
| खलिण वा किंचि कातुं, ताहे णिसट्ठापहते बला कवितं दाऊण वाहितो, पुणो जवसं णिरुद्धं, ताहे सो छुहातितो मातं भणति-18 | अज्ज ते मारावितो, सा भणति--दोऽवि ते मग्गा दिहा, जेण रुव्वति तेण वच्चसु, ततियदिवसे मणीसितं बूढो, पुणो है
सक्कारितो । एवमिहावि-- | पुरिसज्जाए० ॥ ७-१४६६१९ ॥ विपत्ती अविणीयस्स, संपत्ती विणयस्स उ । किं च-एगस्स साधुस्स लद्धी अस्थि, ण * करोति बालवुड्डाण, आयरिएहिं पडिचोदितो-कीस अज्जो ! ण करेसि ?, भणति–ण कोति ममं अब्भत्थेति, ताहे आयरितो
भणति-तुम अब्भत्थणं मग्गंतो चुक्किहिसि लामग, जहा सो मरुतो णाणमएण मत्तो, कत्तियपुण्णिमाए लोगो दाणं देति, रामाय, ॥३४॥ अने घेज्जाइया गंतु गंतु आणेति, एगो नेच्छति, भज्जाते भणितो- जाहि, सो भणति-एग ताव शूद्राणां प्रतिग्रहं गृहामि, द्वितीय तेषां गृहं गच्छामि ?, यस्यासप्तमस्य कुलस्य कार्य सो मम आनयित्वा प्रयच्छतु, एवं सो जावज्जीवाए दरिदो जातो, एवं
SCUSSICHICKS
FAठन