________________
श्री
है तुमपि अन्मत्थणं मग्गंतो चुक्तिहिसि, एतेसिं पुण बालगिलाणाणं अन्ने अस्थि करेंतगा, तुज्झवि एसा लद्धी एवं चेव विराहिति । इच्छाकाआवश्यक
जहा तस्स मरुयस्स । एवं भणितो पडिभणति-एवं सुंदरं जाणता अप्पणा कीस ण करेह , आयरिया भणति-अज्जो सरिसोरादिसामाचूर्णी तुमं तस्स वाणरगस्स, जहा एगो वाणरगो रुक्खे अच्छति सीतवातेण झडिज्जतो, ताहे सुहरीए सउणियाए भणितो-वाणरगा!"
लाचारी उपोद्घात नियुक्ती
है वाणरगा! णिरत्थयं वहसि बाहुदंडाई । जो पायवस्स सिहरे ण करेसि कुडिं पडालिं वा ॥१॥ केती अनंपि भणति-चासेण अडिज्जतं ।
रुक्खग्गे वाणरं थरथरंतं । सुघराणाम सउणिया, भणति तयाणिं वएसंती ॥१॥ छत्तूण मे तणाई आणेऊणं च रुक्खसिहरम्मि । ॥३४५॥ | वसही कया नियाता तत्थ वसामि निरुबिग्गा ॥२॥ एत्थ हसामि रमामि य वासारत्ते य णविय ओल्लामि । अंदोलमाणि वाणर।।
| वसंतमासं विलंबेमि ॥ ३॥ हत्था तव माणुसगस्स जारिसा हिदयए य विनाणं । हत्था विनाणं जीवितं च मोहप्फलं तुझं ॥४॥ विसहसि धारप्पहरे ण य इच्छसि वसहिमप्पणो काउं । वाणर ! तुमे असुहिते अम्हेवि घिति ण विंदामो ॥ ५॥ सो तीए एवं वुत्ते तुहिको अच्छति, ताहे दोच्चपि भणति, सो रुडो रुक्खं दुरुहितुमाढत्तो, सा णट्ठा, तेण तीसे य त घरं सुंबं २ विक्खि । अने भणंति-जह पढमं तह वितिय तह ततिय तह चउत्थयं भणितं । पंचमियं रोसवितो संदट्ठो वाणरो पावो ॥१॥ कुद्धो| | संदट्ठोट्ठो लंकाडाहे व जहय हणुमंतो । रोसेण धमधमेंतो उप्फिडितो तं गतो सालं ॥२॥ आकंपितीम तो पादमि फिरिडित्ति है णिग्गता सुघरा । अश्रमि दुमंमि ठिता भडिज्जते सीतवातेणं ॥ ३ ॥ इतरोवि य त नेई घेत्तृणं पादवस्स सिहराओ। कूल एकेक्कं ॥३४५॥
अंछिऊण तो उज्झती कुवितो ॥ ४ ॥ भूमिगतमि तो निड्डयमि अह भणति वाणरो पावो । सुघरे अणुहितहिदए ! सुण ताव | जहा अविरियासि ॥५॥ णिवसि ममं मयिहरिया, णेवसि मम सेट्ठिया व णिद्धा वा । सुघरे ! अच्छसु विघरा, जा बसि
KESEKAS5