________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥३४६॥
लोगतत्तीसु ॥ ६ ॥ भणति य इदाणिं सुहं अच्छ, एवं तुमंपि मम चैव उवरिएण जातो। किंच मम अनंपि णिज्जरादारं अस्थि, तेण मम वहुतरिया णिज्जरा, तं लाभं चुक्कीहामि, जधा सो वाणियतो, दो वाणियगा ववहरंति, एगो पढमपाउसे मा मोल्लं दायव्वं होहितित्ति सयमेव आसाढपुनिमाए घरं पत्थतितो, वीएण अमेर्सि अड्डुं वा पादं वा छावितं, सतं ववहरति, तेण तद्दिवसं बिगुणो तिगुणो लाभो लद्धो, इतरो फिडो, एवं चैव अज्जो ! जाद अप्पणा एतं वेयावच्चं करेमि तो सुत्तस्थादीणि गच्छे अदेतो चुक्कीहामि, तेहिं णट्ठेहिं मम गच्छसारक्खणाए बहुतरिया निज्जरा णत्थि एत्थ 'सुत्तत्थेसु अचिंतण ० ' गाहा वनेयव्वा (आवश्यकहारिभद्रीयवृत्तिः पत्र २६३ ) इच्छत्ति पदं गतं । इयाणि मिच्छा, मिच्छत्ति मिच्छादुक्कडपयोगो, मिच्छादुक्कडपतोगो नाम जं कहमवि पावकम्मे आसेविते अकरणीतमेयंति अभिप्पाएण अपुणकरणताए अन्भुट्टियं मिच्छादुक्कडंति पउंजंति, मिच्छत्ति वा वितति वा असच्चति वा असट्टियंति वा अकरणीयंति वा एगट्ठा. दुक्कडंति वा सावज्जमणुट्टितंति वा पावकम्ममासेविर्तति वा वितट्टमाइति वा एगट्ठा, एसो य जत्थ जेण जहा कायच्वो तं भन्नति-
संजमजोए अन्भुट्टिएण०।७-२० ।।६८२ ।। संजमजोगे जंकिंचि वितहमायरियंति, एत्थ संजमजोगो नाम सावज्जजोगपरिभावावारो, संजमोति वा सामाइयंति वा एंगडा, वितहमायरियं नाम पडिसिद्धकरणादि आसेवितं, तत्थ अभुट्टितेणति - अपुणकरणादि अन्ववतो अन्भुट्टितो, तेण 'मिच्छा एतंति वियाऊणं'ति मिच्छा अकरणिज्जं एवं जं किंचि संजमजोगे वितहमायरितं इति, एवं वियाणिऊण- वितहं जाणिऊण, परिश्नाय इत्यर्थः, एवं मिच्छत्ति कायव्वं, मिच्छत्ति मिच्छादुक्कडपतोगो, अहवा सामभेण जहा मिच्छादुकडप्पयोगो कायव्वो तं भन्नति एताए गाहाए, तं० संजमजोगे पुण्वभणिते अन्धुवेच्च ठितेणं जं वितहमाय
इच्छाकारादिसामाचारी
॥३४६॥