SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आवश्यक a. चारी चूणों उपोद्घात ॥३४७॥ AAS RECRACAX रियं मिच्छा एतं वियाणिऊण इति-एवं मिच्छात्ति कायव्या इति । एत्थ सीसो आह-भगवं! जदि संजमजोगे जं वितहमाति I*इच्छाकातत्थ मिच्छत्ति सामायारी पउंजति तो अम्हे पुणो पुणो वितहमायरिऊण मिच्छत्ति करेमो तो पडिकंतं भविस्सति, मिच्छकारो रादिसामा| परिजितो, एवं च सोग्गती अदुलभा इति, आयरितो भणति-वच्छ! . यदि य०।७-२१॥ ६८३ ॥ जदि णाम पावकम्ममासेविऊण अवस्स मिच्छादुकडपयोगेण पडिकम्मियव्वं तो बरं तं चेव ण कायव्वं । स्यान्मतिः-एवं पुण मिच्छादुक्कडवत्तिया गुणा ण भवंतित्ति, भन्नति-जदि तं चेव ण करेति तो होति पए | पडिकतो, पएत्ति पढम सुतरामित्यर्थः । यस्तु मिच्छाकारो परिजितो सो पत्तकालो इच्छिज्जइत्ति, जो य ते अभिप्पातो जहा किर वितहं आयरिऊण मिच्छत्ति सामायरिं करेमो तो मुच्चिहामो, एत्थ भन्नति-- जं दुकडंति०। ७-२२॥ ६८४ ॥ जं कारणं पड्डुच्च दुक्कडंति मिच्छत्ति मिच्छदुक्कडं पउंजइ तं कारणं भुज्जो अपरेंतो| असेवंतो तिविहेण पडिक्कतो, पुवासेवितं पडुच्च जो एवं मिच्छत्ति करेति तस्स खलु दुकडं मिच्छत्ति, सो मिच्छादुक्कडसामायारीए वतित्ति भणितं होति । पुणो आह सीसा-सुठु एतं तं चेव ण कायव्यं, ता होइ पए पडिक्कंतो इच्चादि, किंतु अम्हे एवं न चएमो तो दोऽवि करेमो को दोसो ?, भन्नतिजं दुकडंति०। ७२३ । ६८५ ॥ जं पडुच्च मिच्छदुक्कडं उप्पन तं चेव निसेवती पुणो पावं तत्थ पच्चक्खमुसावादो ॥३४७॥ मायानियडीपसंगो य पुणो पुणो करंतस्स । इयाणिं तहत्तिपओगो-तहत्ति पओगो नाम जं एवमेतं अवितहमेतं जहेतं तुम्भे व
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy