________________
दशधा
13 दह इच्चेतस्स अत्थस्स संपच्चयत्थं सविसए तहत्ति सई पउंजति, सो य सविसयो इमोआवश्यक
कप्पाकप्पे०। ७-२६ ॥ ६८८ ॥ कप्पो-विहि अकप्पो-अविहि पडिसेहो वितहमायरणा इति, अहवा कप्पो जिणथेरादीयाणं सामाचारी चूर्णी उपोद्घात
अक्कप्पो विवरीतं, तमि जाणियव्वयं पडुच्च निद्वं गतो परिनिहितो, पंच ठाणा महब्बयाणि पंच, संजमेण तवेण य अडओ संजमनियुक्ती
तवडएत्ति वा आउत्तत्ति वा अविधिपरिहारित्ति वा एगट्ठा, तुसहा एसोवि जदि उवउत्तो अप्पणा य अवधारित तो तस्स |
६ अविकप्पेण तहकारो काययो, अबस्स पुण विभासाए । अह तस्स कत्थ कायब्बो ?, भन्नति--- ॥३४८॥
वायणपडिसुणणाए। ७.२७।६८९ ॥ वायणा सुत्तप्पयाणं तीए पडिसुणणाए, जहा आयरितो सुत्तं देंतो भणति एवं तं पढिज्जति, तो तमि पडिसुते तहत्ति काऊण तहा पडिच्छति, एवं उवदेसे पडिसुणणाएवि, उवदेसो जहा 'जयं चरे जयं चिडे'चादि, | तहा 'सुत्तअत्थकहणाए' सुत्तकहणा जहा अनहा सुत्तं कुठंतो भन्नति-एवं एत, ण एवं, इच्चादि, अत्थकहणाए अत्थि कहिज्जतेअत्थाहिगारस्समत्तीए पडिमुणिऊण तहकारो काययो, किमिति?, अवितहमेतं जहेवं तुब्भे वदहत्तिकटु तहक्कारो, तहा 'पडिसुणणाए'त्ति पडिसुणणाए जहा जं सो कारवेति, जहा असुयं करेहि, तं पडिसुणिऊण तहत्तिकाऊण तहेव कीरइत्ति । अत्रे पुण |किल एस इच्छत्ति सामायारीए विसओ इति, वायणपडिसुणणाएत्ति अभिन्नं पदं, उवरिल्लं पडिसुणणाए पदं उवदेसे सुत्तअत्थक-15॥३४८॥ हणाए एतेहिं सम संबंधेति, तहासई तु एतंसदेण सह, तेण तहमेतति भवति, ततः कोऽर्थः -वायणपडिसुणणाए उबदेसे पडिसुणणाए सुत्तकहणे पडिसुणणाए एवं अत्थे, एतेसु अवितहमेतं सव्वं तहमेतं तुम्मे वदहत्तिकदु तहकारो कायव्वोत्ति। अने भणति-15
ROCESSURES