SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक दशधा सामाचारी चूणौँ उपोद्घात नियुक्ती **SHUGHUSHISHA ॥३४९॥ | पडिसुणणाएत्ति प्रतिपृच्छोत्तरकालं आयरिए कथयति सति पडिसुणणाए, केती पुण विभासंति-तहक्कारो णाम वायणादिसु जं जहा तस्स भणणं तस्स तहा करणति तहकारसामायारीति ॥ एसा य दसविहचकवालसामायारी सहाणप्पओगतो सुपरिजिता कातव्वा । जे य गुणा एते काकूए दरिसति जस्स य इच्छाकारो०१७-२८॥६९०॥ चसहा सेससामायारीगहणं, एत्थ सोग्गती गाणदंसणचरणाणं भन्नति, अहवा सोग्गती सुदेवत्वादिका, एत्थ सीसो आह-णणु उवरि भनिही 'साधू खवेंति कम्मं अणेगभवसंचित' मिती, तो किं तेण सोग्गती 8|ण भवति ?, उच्यते, जाव सव्वकम्मक्खयो ण भवति ताव मुदेवत्तादिगं सुगति गंमतित्ति दरिसिज्जति, स्याद् बुद्धिः-किं पुण दा एवं सुगती कम्मक्खयो वा इति ?, उच्यते-जेण इच्छत्तिसामायारीए अज्झावणापरिहरणादि मिच्छत्ति दुक्कडगरहणादि तहत्ति |सुकतानुमोदणादि इति विभासियव्वं । पुणो आह-एतं वरं उवरि भणितं होन्तं, सव्वं दसविहसामायारिं वन्निऊण इति, उच्यते, | एवं वा भन्नति, ‘एवं वा' इति अणियतो एस ववहारोत्ति ज्ञापित, अहवा सिद्धतसेलीए कहिंचि अन्नत्थवि भन्नति, तेण इहवि भणितं तत्थ दट्टव्वति । अन्ने पुण इमं गाथासुत्तं उवरि 'एयं सामायारि जुजता' एतीए गाथाए पुव्वं भणति, केती पुण चसदेण | सेससामायारीगहणं ण भणति, तिण्हं चेव पुव्विल्लीणं, महत्थतरियातोत्तिकाउं इति । इयाणि आवसिया निसीहिया च भवति, | एत्थ ताव सीसो आह आवसियं च०७-२९॥६९१॥ एवं च भणिए आयरियो एतस्स चेवामिप्पायमुवलक्खितुं अनूज्ज दसति, तव किलाय SSASRASHISHASHA ॥३४९॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy