________________
श्री आवश्यक
दशधा सामाचारी
चूणौँ
उपोद्घात नियुक्ती
**SHUGHUSHISHA
॥३४९॥
| पडिसुणणाएत्ति प्रतिपृच्छोत्तरकालं आयरिए कथयति सति पडिसुणणाए, केती पुण विभासंति-तहक्कारो णाम वायणादिसु जं जहा तस्स भणणं तस्स तहा करणति तहकारसामायारीति ॥ एसा य दसविहचकवालसामायारी सहाणप्पओगतो सुपरिजिता कातव्वा । जे य गुणा एते काकूए दरिसति
जस्स य इच्छाकारो०१७-२८॥६९०॥ चसहा सेससामायारीगहणं, एत्थ सोग्गती गाणदंसणचरणाणं भन्नति, अहवा सोग्गती सुदेवत्वादिका, एत्थ सीसो आह-णणु उवरि भनिही 'साधू खवेंति कम्मं अणेगभवसंचित' मिती, तो किं तेण सोग्गती 8|ण भवति ?, उच्यते, जाव सव्वकम्मक्खयो ण भवति ताव मुदेवत्तादिगं सुगति गंमतित्ति दरिसिज्जति, स्याद् बुद्धिः-किं पुण दा एवं सुगती कम्मक्खयो वा इति ?, उच्यते-जेण इच्छत्तिसामायारीए अज्झावणापरिहरणादि मिच्छत्ति दुक्कडगरहणादि तहत्ति |सुकतानुमोदणादि इति विभासियव्वं । पुणो आह-एतं वरं उवरि भणितं होन्तं, सव्वं दसविहसामायारिं वन्निऊण इति, उच्यते, | एवं वा भन्नति, ‘एवं वा' इति अणियतो एस ववहारोत्ति ज्ञापित, अहवा सिद्धतसेलीए कहिंचि अन्नत्थवि भन्नति, तेण इहवि
भणितं तत्थ दट्टव्वति । अन्ने पुण इमं गाथासुत्तं उवरि 'एयं सामायारि जुजता' एतीए गाथाए पुव्वं भणति, केती पुण चसदेण | सेससामायारीगहणं ण भणति, तिण्हं चेव पुव्विल्लीणं, महत्थतरियातोत्तिकाउं इति । इयाणि आवसिया निसीहिया च भवति, | एत्थ ताव सीसो आह
आवसियं च०७-२९॥६९१॥ एवं च भणिए आयरियो एतस्स चेवामिप्पायमुवलक्खितुं अनूज्ज दसति, तव किलाय
SSASRASHISHASHA
॥३४९॥