________________
च्छारादि
उपोवा
सामाचायः
श्री एस मज्जादामूलं, अहवा एतेहिं कारणेहिं परं अन्भत्थेज्ज- सयं करेति कोति किंचि लेवणादि, अन्नस्स वा करेंतं दट्टण तत्थति आवश्यक कामणेज्ज-इच्छकारण ममवि एतं पकियओ करेहि लेवादि संसहकप्पण, तत्थवि तेण भाणियव्व- करेमि इच्छाकारेण, अहं संणाडो चूर्णी ला
| गिलाणादीण व कज्जे वावडो तो तं कारणं दीवेति, एतेण ण करेमि, इतरहा नियमा कायव्वं साधूण अण्णनेण, अणुग्गहोत,
एवं ता अचं आणवति । जति अम्भत्थज्ज परोतं साधु तहेव नेयव्वं । अप्पणा परेण वा । अहवा एतेण जदि अन्भत्थेज्ज परं किंचि नियुक्ती ठाकरेमि वेयावच्चं कज्जतं वा जाणादणिं निज्जराहेउं वा, तत्थयि से कोइ अणुग्गहं करेज्जा, काति णवि समत्थो जाए स विभ-15 ॥३४३॥
वणा, तत्थवि तेसिं दोण्हवि भवे इच्छकारपयोगे, जत्थवि राइणियं वा ओम वा सुत्तत्थाणि पुच्छति तत्थवि इच्छा कायव्वा, उवहिमादीण वा निमंतणे इति । सीसो आह- भगवं ! किमिति सव्वत्थ इच्छक्कारपयोगी रातिणियादीणंपि, आयरितो भणतिवच्छ ! जेण आणावलाभियोगो निग्गंथाणं सेहेऽवि ण वद्दति, किमंग पुण राइणिए , तम्हा-इच्छा पउंजियव्वा सेहे राइणिए तहा । किं सव्वत्थ आणावलाभियोगे ण बद्दति ?, उच्यते-जो पुण खग्गूडो ताम आणावि बलाभिओगोवि कीरति, तमिवि पढम इच्छा पउञ्जति जदि करेति सुंदर, अहण करेति ताहे बलामोडीए कारिज्जति, तारिसा ण संवासेयव्वा, अह ते भाया भागणेज्जादी वा ण तरंति परिच्चतितुं ताहे आणावलिभितोगावि कीरति ॥
जह जच्चवाहलाणं० । ७१३|६१८॥ जहा जदा किर जच्चबाहलो आसकिसोरो दमिज्जातत्ति ताहे वेयालियं अभिवा| सिऊण पहाए अग्घेत्तुण वाहियालिं नीतो, खलिणं से ढोइत, सयमेव तेण गहित, विणियत्ति राया सयमेवारूढो, सो हितइच्छित | वूडो, रमा आहारलयणादीहिं सम्म पडियरितो, पतिदिहं च विणीयत्तणओ एवं वहति, ण तस्स बलाभियोगो पवत्तति । अवरो
SASA
॥३४॥