________________
श्री
आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥३४२॥
एत्थ कारसहो पयोगाभिघाती दट्ठव्वो, सो य सव्वदारेसु संबज्झति, इच्छग्गहणे य इच्छकारगहणं, सट्टाणे इच्छकारपयोगो, दसविध सामायारीए पढमभेदात्त वृत्तं भवति, एवं मिच्छादुक्कडपयोगो, तहात्ते पयोगो जाव उवसंपदाकारपतोगो विभासियव्वो । तत्थ इच्छाकारपतोगो णाम जं इच्छया करणं, न पुण बलाभियोगादिणा, इच्चेयस्स अत्थस्स संपचयत्थं इच्छाकारस पति । एसो य कंमि विसए केण कायव्वोत्ति १, भन्नइ-जति अब्भत्थेज्ज परं कारणजाते, ता अन्भत्थंतरण इच्छक्कारपयोगो कायव्वो, अहवा अणन्भत्थिओऽवि कोई कारणजाते करेज्ज तत्थवि तेण करेंतेण इच्छक्कारपओगो कायव्वो, तस्स अणम्भत्थितकरेंतगा पविरलात्त कोइग्गहणं, आह- किमिति इच्छाकारपयोगो कीरति ?, उच्यते बलाभियोगकरणं मा भूदिति, जतो ण कप्पति बलाभितोगो तु, तुसद्दा कत्थति कप्पतिवि, एतीए गाहाए अवयवत्थो भन्नति-जदित्ति अन्भुवगमे, जं अब्भत्थणाए अन्भुवगमं करेति आयरितो तं दरिसेति, जथा साधूणं अन्भत्थेउं ण वट्टति परो उ, किमिति ?, अणिगूहितबलविरिएण ताव होयव्वंति, बलं सामत्थं विरियं तु उच्छाहो । आह- जदि साधणं परो अन्भत्थेउं ण वट्टति तो किं अन्वगमं करेति ?, भन्नति- जति अन्भत्थेज्ज परं कारणजाते, ण अन्नहा, कारणजातं दंसेति-जदि तस्स सो अणलो-- असमत्थो ण याणती वा, अनं वा करेति, गिलाणादीहि वा वावडो होज्जा, ताहे तत्थ रातिणियं वज्जेत्ता इच्छकारं करेति सेसाणं, ते य किह भांति ?, एतं ता मम कर्ज इच्छाकारेण करेहि, तुमं कारेतुंपि न वट्टति साधू, इच्छा भे जदि अस्थिति मणित होति, 'करेज्ज वा से कोति'त्ति तत्थ अहवा विधिणा से तं तं सतं करेंतं अनं वा अन्मत्थतं पासित्ता अन्नो निज्जरडी भणेज्ज- अहं तुब्भं एवं इच्छकारेण करेमि, तत्थवि | जस्स किज्जिहिति सो भणति करेहि इच्छाकारेण, णणु किमिति सोवि इच्छकारं करेति ?, भनति - मज्जादामूलियं, साधूर्ण
इच्छाकारादि सामाचायः
॥३४२॥