________________
श्री आवश्यक
चूर्णौ
उपोद्घातः निर्युक्तौ
॥३४१ ॥
पवुच्चति' अथवा 'कालश्वेत्येके ( तचा०५-३८) एस दव्वकालो । अद्धाकाले अणेगविहे, से णं समयद्धयाए, आवलियद्धयाए जाव, ओसप्पिणिअद्धयाए, जुगं पंचसवच्छरं जाव परियट्टा भाणियन्वा ।। अहाउकालो नाम
नेरइय०॥ ६-८७ ।। ६६४ ।। नेरतिय जाव देवाणं आहाउयं जं जेण निव्वत्तियमन्नभवे से पालेमाणे सो भवति अहाउकाले । उवक्कमकालो दुविहो- सामायारी उवक्कमकालो आउउवक्कमकालो य, उवक्कमकालो नाम अपत्त । वत्थापावणपत्थावो, तत्थ जो सो सामायारीउवक्कमकालो सो तिविहो, तंजहा - ओहसा मायारी पदविभागसामायारी दसविहसामायारी । तत्थ ओहसामायारी ओहनिज्जत्ती पदविभागसामायारी कप्पववहारा, ओहसामायारी णवमस्स पुव्वस्स ततियाओ आयारवत्थूतो वीसतिमं पाहुडे, तत्थ ओहपयपाहुडं, ताओ निज्जूढा उबक्कामिता । कप्पव्ववहारा णवमाओ पुव्वाओ ततियाओ आयारवत्थुओ वीसइमं पाहुडं तओ, दसविहसामायारी उत्तरज्झयणेहिंतो नीणिता, तत्थ कप्पववहारा सट्टाणे भन्निर्हिति । ओहसामायारी पुण भन्नति, तं वनेउकामो णिज्जूहगो णिज्जूहितुं पवत्तो मंगलत्थ अरहंतादीणं णमोकारं करेति
अरहंते वंदित्ता० ॥ओघनिर्युक्तिः १ ॥ एत्यंतरे ओहनिज्जुत्तिचुन्नी भाणियव्या जाव सम्मत्ता । एतं ओहनिज्जुत्तीए ठाणं, एत्थंतरे वक्खाणिज्जतित्ति, एवं ओहसामायारी गता । इयाणि दसविहसामायारी, सा इमाए गाहाए अणुगंतव्वा, तंजाइच्छा मिच्छा तहकारो आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ||७|| १ ||६६६ || उवसंपया य काले सामायारी भवे दसविहाओ । एतेसिं तु पयाणं पत्तेय परूवणं वोच्छं ।। ७ ।। २ ।। ६६७ ।।
इच्छाकारादि सामाचार्यः
॥३४१॥