________________
द्रव्य कालादि
चूणों
श्री अन्ने भणंति-आगासत्थिकातो दव्यं, कालो गुणः, योगश्च पूर्व, तेण काल एव भवे य पूर्व, अहवा-कत्थइ देसग्गहणं कत्थति आवश्यकता भन्नति निरवसेसाई । उक्कमकमजुत्ताई कारणवसतो निरुत्ताई ॥ १॥ अन्ने भणति-खेत्ता कालो अंतरंग इति दरिसणत्थं कालउपोद्घात
* हारं ताव वन्निजति, कालंतरंगदरिसणहेतुं विवज्जओत्ति ओवाणाओ अंतरंगतं, पुण कालो दव्वस्स चेव पज्जाओ, खत्तं पुण नियुक्ती 13. आहारमेत्तमिति । सो य कालो एक्कारसविहो, णामकालो ठवणकालो दोऽपि गता, सेसो--
दव्वे अद्ध०६-८३॥६६०॥ दव्वकालो अद्धाकालो आहाउयकालो उवक्कमकालो देसकालकालो कालकालो पमाणकालो ॥३४०॥
तवनकालो भावकालो, तत्थ दव्वकालो नाम जो जस्स जीबदव्यस्स अजीवदव्वस्स चा संचिट्ठणाकालो सो दव्वकाला, जहा
'नेरतिए णं भंते ! नेरइए'त्ति, संचिट्ठणा, अजीवाणं धम्मत्थिकायादीणं सव्वद्धा, परमाणुमादीणं च जा जस्स संचिट्ठणा, एस ४ादवकालो, जमि वा काले दव्वं वर्ण्यते, अह नेरइए य ४, गतिरागतिं पडच्च सादिया सपज्जवसिया, सिद्धा संसारविगम (पडुच्च)
सादिया अपज्जवसिता, भविया संसारं पडुच्च अणादीया सपज्जवसिया, अभवसिद्धिया संसारं पडुच्च अणादीया अपज्जवसिया, अचेयणस्स अत्थस्स चउबिहा ठिती इमा-पोग्गलपरमाणुत्तमादि पडुच्च सादीया सपज्जवसिया १ अणागतद्धा सादीया अपज्जवसिया २ अणागतद्धा णाम वट्टमाणसमयं पडुच्च जे एस्सा समया, तीतद्धा अणाइया सपज्जवसिआ ३, अतीतद्धा नाम वट्टमाणसमयं पडुच्च जे अतीता समया, तिनि काया दबट्टपदेसट्टयं पडुच्च अणादीया अपज्जवसिया ४, तिन्नि काया नाम धम्मत्थिकायो अधम्मत्थिकायो आगासत्थिकायो. अहवा दवितं तु तं चेव, उक्तंच- 'समयाति वा आवलियाति वा जीवाति या अजीवाति य
ला॥३४॥