________________
श्री
गणधर इयाणि सव्वाउयं
'क्षेत्रादि आवश्यक वाणउती चउसत्तरि सत्तरि तत्तो भवे असीती य । एगं च सयं तत्तो तेसीती पंचणउती य॥६-७८॥६५५॥
कालद्वार चूर्णी
अत्तरिं च वासा तत्तो वायत्तरिं च वासाई । वावट्ठी चत्ता खलु सव्वगणहराउयं एवं ॥६-७९॥६५६॥ उपोद्यात नियुक्ती
इयाणि आगमेत्ति दारं, सो आगमो दुविहो-लोइतो लोउत्तरिओ य, लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो
वेदा, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥१॥ तत्रांगानि षट् तद्यथा-सिक्षा कल्पो व्याकरणं ॥३३९॥ 18 छंदो निरुक्तं ज्योतिषं चेति, लोउत्तरो दुवालस अंगा चोद्दस पुवाणि । ते य--
___सब्वे य माहणा जच्चा०।६-८०॥६५७॥ एस दुविहोऽवि आगमो तेसिं । इयाणिं परिनेवाण-सामिस्स जीवंते टू
णव कालगता, जो य कालं करेति सो सुधम्मसामिस्स गण देति, इंदभूती सुधम्मो य सामिमि परिनिव्वुए परिनिव्वुता । को 3 केण तवेण परिनिव्वुतो ?। मासं पातोवगता ।६-८२॥६५९॥ सव्वातो आमोसहिमादियाओ लद्धीओ, संघयण संठाणं च सव्वेसि च पढम चसद्दसूइतमिति । एवं सामिस्स भासगस्स गाहगाण गणहराणं निग्गमो भणितो । निग्गमेत्ति दारं गतं । इयाणिं तं कतरंमि खेत्ते ॥३३९॥ निग्गयंति खेत्तदारं पत्तं, तं ताव अच्छतु, कालदारं भणामि बहुवत्तव्यंतिकाउं, पच्छा खेत्तादीणि संबद्धवाणि । अन्ने भणतिजेण काले बद्धं सव्वं, अथवा अनोत्राणुगता दोऽवि भावा, अहवा कालो चेव पुव्वं, जेण कालाणुयोगो पुत्वं पच्छा दवाणुयोगो।
BREAKESERRIAGE