SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्री गणधर इयाणि सव्वाउयं 'क्षेत्रादि आवश्यक वाणउती चउसत्तरि सत्तरि तत्तो भवे असीती य । एगं च सयं तत्तो तेसीती पंचणउती य॥६-७८॥६५५॥ कालद्वार चूर्णी अत्तरिं च वासा तत्तो वायत्तरिं च वासाई । वावट्ठी चत्ता खलु सव्वगणहराउयं एवं ॥६-७९॥६५६॥ उपोद्यात नियुक्ती इयाणि आगमेत्ति दारं, सो आगमो दुविहो-लोइतो लोउत्तरिओ य, लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो वेदा, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥१॥ तत्रांगानि षट् तद्यथा-सिक्षा कल्पो व्याकरणं ॥३३९॥ 18 छंदो निरुक्तं ज्योतिषं चेति, लोउत्तरो दुवालस अंगा चोद्दस पुवाणि । ते य-- ___सब्वे य माहणा जच्चा०।६-८०॥६५७॥ एस दुविहोऽवि आगमो तेसिं । इयाणिं परिनेवाण-सामिस्स जीवंते टू णव कालगता, जो य कालं करेति सो सुधम्मसामिस्स गण देति, इंदभूती सुधम्मो य सामिमि परिनिव्वुए परिनिव्वुता । को 3 केण तवेण परिनिव्वुतो ?। मासं पातोवगता ।६-८२॥६५९॥ सव्वातो आमोसहिमादियाओ लद्धीओ, संघयण संठाणं च सव्वेसि च पढम चसद्दसूइतमिति । एवं सामिस्स भासगस्स गाहगाण गणहराणं निग्गमो भणितो । निग्गमेत्ति दारं गतं । इयाणिं तं कतरंमि खेत्ते ॥३३९॥ निग्गयंति खेत्तदारं पत्तं, तं ताव अच्छतु, कालदारं भणामि बहुवत्तव्यंतिकाउं, पच्छा खेत्तादीणि संबद्धवाणि । अन्ने भणतिजेण काले बद्धं सव्वं, अथवा अनोत्राणुगता दोऽवि भावा, अहवा कालो चेव पुव्वं, जेण कालाणुयोगो पुत्वं पच्छा दवाणुयोगो। BREAKESERRIAGE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy