SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सामायिक व्याख्यायां ॥६०७॥ ||१० ।। ५६ ।। १०४३ ॥ एत्थ अक्खेवाभिपायेण पुच्छति को कारओ ?, उच्यते, करेंतो, कार्य कुर्वन्नित्यर्थः, किं कज्जं !, भण्णति, जं तु कीरति तेणं, यत् कर्त्रा निवर्त्यते, तुशब्दात्किं करणं येन कर्ता कार्य निर्वर्तयति, यद्येवं ततः किं कारयो य करणं च होति १, तंजथा- अण्णमण्णणं ते, चशब्दात्कर्म च अयमभिप्रायः- जदि कारओ य कंमं च करणं च अणण्णं तो करणं ण भवति, जेण aroj ते एते विभागा कह भविस्संति ९, अतः सामाइयं जीवस्स किं एगते वट्टति ?, अण्णत्ते बढइ १, जइ एगत्ते तो करणं नत्थि, न हु लोणं लोणिज्जति न हु तुप्पिज्जइ घतं व तेलं वा । जदि अण्णं ते तेण आया सामाइयं न भवति, जथा घडकारओ घडो न भवति । अत्रोच्यत - आया हु कारओ० ॥ १०-५९ ।। १०४७ ॥ एत्थ सामाइयकरणप्रस्तावे आत्मैव कारकः, सामाइयं कंमं करणं च आत्मैव, गणु कहं एगो आया कारओ करणं कर्म च भविस्सति १, उच्यते, परिणामे सति आत्मा सामाइकमेघ, तुशब्दात्करणमेव, अयमभिप्रायः एको ऽप्यात्मा कर्तृपरिणामे सामाइकपरिणामे करणपरिणामे च सति कर्तृकर्मकरणव्यपदेसावह इति, नणु किं एकस्यापि परिणामे सति एते व्यपदेशा दृष्टाः १, उच्यते, एगत्ते दृष्टाः, जह मुट्ठि करेति, यथा देवदत्तः हस्तेन मुष्टिं करोति न च देवदतहस्तमुष्टयो भिन्नाः, किं तु परिणामस्तथा, एवं भिगुडिं करेति रोसं करोति अप्पाणं पत्तं करेति, जथा अप्पाणमेव दमए, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ १ ॥ एवं ता अण्णत्तेवि करणं दिङ्कं । पर आह-तो किं कारक कारणकंमाणं अणण्णत्तमिच्छामो १, उच्यते, कत्थवि अण्णत्तंपि, जथा अत्यंतरे घडकरणं, घडादिकरणं अत्यंतरेपि दिट्ठे यथा कुलालचक्रन्चीवरादिना बदं करोति, एतेषां भिण्णता । गणु जदि एवं तो सामाइककरणे किमिति पिहत्सता नेष्यते ?, उच्यते दव्व कारकाद्यन्यान्यत्वे ॥ ६०७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy