________________
1555
सामायिक भणति, सेसगा अप्पणो आयरिए, आह शिष्यः--यदा परोक्षो गुरुस्तदा कमामंत्रयांति, उच्यते-दुविहा सेवा-पच्चक्खा य परोक्खा सामादिन्याख्यायांत
याट्रिाय, पच्चक्खा रायादीणं, परोक्खा अण्णत्थ गतस्सवि तस्स आणं अणुपालेति, अहवा जथा विज्जा परिजविज्जइ, एवं लोगुत्तरेवि शानिकारका ॥६०६॥ पच्चक्खे परोक्षिवि तंमि भावं निवेशयति, यथा विद्या साधयन् पूर्वाचार्यान् मनसीकरोति, एवं अम्हं, अण्णेसिं पुण अण्णहाविय,
ते आहुः-अप्पाणं चेव भणति-करेमि भंते सामाइयंति, जस्सवि जातिस्सरणं सोधि पुवायरियं आमंतेति ।। भदंतो गतो। | इदाणिं सामाइयं, तस्य प्रकृतिप्रत्ययविभाग दर्शयति-तत्थ पगती सामं समं च संमं, पच्चओ इकमिति, तत्थ प्रकृति
प्रत्ययद्वितयं सामातियस्स एगहुँ, नामप्रकृतिप्रत्ययाभ्यां एकोऽर्थः साध्यते, अहवा सामं समं च संमं एते शब्दा इकमित्यनेन सह । 18 गता सामाइयस्स एगट्ठा भवति, सामाइकार्थ प्रतिपादयंतीत्यर्थः, तत्थ मूलवत्थू चत्तारि विभासितव्वा । सामं चउव्विहं, णामट्ठ-13
वणाओ गताओ, दव्वसामं जाणि मधुरपरिणामीनि दव्याणि, भावसामं आओवम्मेण सव्वसत्ताणं दुक्खस्स अकरणं, अकरणं नाम परिहरणं, सामेण ताव गिण्हाहि, मधुरेणेत्यर्थः, अतः सव्वसत्तेसु महुरभावत्तणं भावसामं । संमंपि चउव्विहं, दो गताणि,
दव्वसंमं तुला कोकासचक्रं वा, भावसंमं जो भावो इतो ततो न पलोदृति, रागाइहिवि आयभावाओ ण चालिज्जइ, एवं रागदो-18 & समाध्यस्थ्यं भावसामाइयं तं । इकं चउव्विहूं, दो गताणि, दब्वइकं जथा दोरे हारस्स पोयणं मणियाण वा,भावइकं भावसामादीण र काजो आयो तस्स पवेसण, तत्परिणमनमित्यर्थः।
॥६०६॥ इदाणि सामाइयस्स एकार्थाभिधायकाः शब्दा उच्यते, जथा- चंदो ससी सोमो उडुपती एवमादी, अभिहाणकतो अत्थवि-| सेसोवि भवति, तंजथा-समता समत्त पसत्थ संतिसिव हित सुहं अनिइंच। अदुगुंछितमगरहित अणवज्जं चेव एकट्ठा
%85%