________________
इओ तथा लत बीभतिक संसारो,
जागताओ,
सामायिक दव्वमयं भयमोहणीयं कम्म बद्धं न ताव उद्दिज्जति, अण्णे भणंति- जो जस्स दव्वस्स बीभेति सचित्तादिस्स, खेत्तभयं जंमि खेत्ते, व्याख्यायां जो वा जस्स खत्तस्स बीभति, जीम वा खत्ते भयं वणिज्जते, एवं कालेवि भाणितव्वं, जच्चिर वा कालं बीभेति, भावभयं-भय-12
मदन्त8 मोहणिज्जेणं कम्मेण उद्दिण्णेण सत्तविहं, तंजहा- इहलोगादी, इहलोगभयं जं पुरिसो पुरिसस्स बीहेति १ परलोगभयं- सीहवग्यदे
व्याख्या ॥६०५॥
वादीणं जंबीभेति २ आदाणभयं जो आदेयस्स चोरादीणं बीभेति ३ एवं चेव अगुत्तिभयं, नगरपाकारो.आदाणभएण कीरात ४ अकस्मा
भयं जथा विज्जुमाइओ तथा मरणमिति महन्भयं 'नराणां०' वृत्तं, दोवि एक्कं ५ वेदणभयं सीतादीण बीभेति ६असिलोगभय-जदि एवं ६ काहामि ता मे अयसो होहितित्ति बीभेति ७ एतस्स सत्तविहस्स अंत गतो भदंतो। अहवा भवान्तो, सो य भवो चउब्विहो-नामादि,
दव्वभवो एगभवियादी, भावभवो- चउब्विहो संसारो, जो चउगइस्स भवस्स अंतं गतो सो भवंतो, भवानामंते वर्त्तते, कथम
सावंते वर्तते ?, अंत इव अंतो। सो अंतो छविहो, नामवणाओ गताओ, दव्वस्स अंतो घडस्स पड़स्स एवमादि, खित्तंतो जथाद तिरियलोगंतो उड्ड०, खत्तं वा विणद्वं चिराणगं तथावि सो अंतो, कालंतो वासंतो जाव मुहुत्तस्स अन्तों एवमादि, भावंतो जो
जस्स उदतियादिस्स भावस्स सव्वंतिमे कंडए वति । अहवा भंतो सक्कएण भ्रान्तो, सो छब्बिहो, दव्वभंतो जो जातो दवाओ द्र भ्रांतः, न याणइ किं तं अण्णंति ?, अहवा जो जातो दवाओ भ्रष्टः, खेत्ताओ गामाओ नगराओ एवमादि दिसामोहेण वा, है कालाओ हेमंताओ साहरिओ वा अण्णमिकाले, मूढो वा कालं न याणाति, भावभ्रान्तो दुविहो- ठाणभंतो गुणभंतो य, ठाणभंतो का ईसरतलवरादिट्ठाणाओ, गुणभंतो दुविहो- अप्पसत्थो गुणभंतो णाणादिभंतो, पसत्थो अण्णाणादिभंतो ॥ सत्तभयविप्पमुक्केण ॥६०५।।
अधिगारो, भयंतेणवि भवतेणवि, अप्पसत्थगुणभंतेणं भदंतेण य । एरिसयं को भणति करोम भंते सामाइयंी, गोतमसासी भट्टारगं
तो जाव
बहो, दर
कमरमर