SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ॥६०४॥ सामायिक हतं गहभिण्णं च वज्जते सत्त नक्खत्ते ॥ १॥ दारं ॥ गुणसंपदा णाम पुन्वं विणयो, जदि विणीतो इमे य से गुणा भवंति आचार्यादि व्याख्यायो द तो उद्दिसति, तंजथा-पियधम्मो दढधम्मो संविग्गो वज्जभीरु असढो य । खतो दंतो दविमादि थिरव्वत जिति-14 करणं दिओ उज्जू ॥१॥ असढस्स तुलसमस्स य साधुसंगहरतस्स (अममस्स)। एसो गुणसंपण्णो तब्विवरीओ असं लाभहेतु। भदन्त3/ पण्णो ॥ ४ ॥ दारं ॥ अभिव्वाहरो नाम पसत्धेसु सउणेसु अभिनिव्वाहारन्तेसु, अहवा उद्दिसंतो अभिलवति कालियसुते-सुत्तेणं व्याख्या द अत्थेणं तदुभएणं उद्दिसामि, दिहिवादे दब्वेहिं गुणेहिं पज्जवेहिं । दारं ॥ इदाणिं करणं कतिविहंति दारं, आयरियस्स चउब्विहं, तंजथा- उद्देसणाकरणं समुद्देसणाकरणं वायणाकरण अणुण्णाकरणं, सीसेवि चउन्विहं, तंजथा- उद्दिसिज्जमाणकरण समुद्दिस्समाणिज्जकरणं वाइज्जमाणकरणं अणुण्णविज्जमाणकरणं । दारं ॥कहंति सामाइयस्स करणं कहं संभवति, सामाइयस्स आवरणे णाणावरणं दसणावरणं च, तेसिं दुविहाणि फडगाणि- देसघातीण य* सव्वघातीणि य, सव्वघातिफहएहिं उदिण्णेहिं सव्वेहिं उग्घातिएहिं देसघाइफडएहिं अर्णतेहिं उग्घाइएहिं अणतगुणपरिवद्धीए समए । समए विसुज्झमाणो २ पढमअक्खंरलाभं ककारलाभं भवति, ततो पच्छा अणंतगुणविसोहीए विसुज्झमाणो रेकारं लभति, एवं सेसक्खरेऽवि । एवं करणं सम्मत्तं ॥ ॥६०४॥ 'करेमि भंते ! सामाइक'मिति सीसो सामाइयं करेतुकामो गुरुं आमंतति, मंतेत्ति 'भदि कल्याण सौख्ये च' अहो कल्याण-1& वंत इत्यामंत्रणं करोति, पाइतसेलीए वा भयस्यांतो गतो इति भयांतो भवतित्ति, "भी भये तस्स छव्विहो निक्खेवो नामादि, SAASACARSASARSOR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy