________________
सामायिक
IMIजथा होहिंति ते मणूसा जेसिं सामाइयस्स सुत्तनिमित्तं उपसंपदा होहिति, से य अद्धपढितेवि संजता चेव, जुगमासज्ज तेसि XI कताकताव्याख्याया | सोधीकए भविस्सति, जो जत्तियं जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुव्वं सामाइयं चोद्दसहि पुवे-15 दिनिरूपण ॥६०३॥
हिं विभासिज्जति, संपति थोवणं, तथावि उवसंपज्जिज्जति,एवं एस्सेवि काले होहिति, सा य सामाइयस्स तिण्हं निमित्तं उवसंपज्जिज्जति-सुत्तस्स अत्थस्स उभयस्स इति, सो चउन्विहं सोधिं करेति- दव्वातियारस्स खत्त० काल. भावतियारस्सत्ति, पायच्छित्तं दिज्जति, दव्वं चेतणमचेतणं वा, खेत्ततो जणवतं वा अद्धाणं वा, कालो सुभिक्खं दुब्भिक्खं वा, भावतो हटेण वा गिलाणेण वा, एवं आलोइए विणीतस्स दिज्जती, णो अविणीतस्स, सो जथा-अणुरत्तो भत्तिगतो अमुई अणुयत्तओ विसेसंणू। उज्जुत्तमपरितंतो इच्छितमत्थं लभति साधू ॥ १॥ एतविवरीतस्स.न दातव्वं, दारं ॥ केरिसके खत्ते तप्पढमताए सामाइयं कातव्वं, तं दुविहं पण्णत्त-पसत्थं अपसत्थं च, तत्थ अपसत्थं-भग्गघरं तणरासी० एवमादि अमणुण्णा । पसत्थं चेतितघरं
चेतियरुक्खं वा, गाथा-उच्छुवणे सालिवणे पउमसरे पुष्ककलितवणसंडे । गंभीरसाणुणादे पदाहिणावत्तउदगादी D॥१॥ दारं । दिसाभिग्गहो- तिण्णि दिसाउ आभिगिज्झ उद्दिसितव्वं-पुव्वं वा उत्तरं वा चरिन्तियं वा, चरेतिया जाए दिसाएर |तित्थगरो मण. ओहि० चोद्दस दस० णव० जाव एगपुब्बी, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडि
कुटेल्लयदिवसे वज्जेज्जा, अट्ठमि च नवमि च छढि च चउत्थि बारसिपि दोण्हंपि पक्खाणं, पसत्थेसु मुहुत्वादिसु, तविवरीते ण ॥६०३॥ | वट्टति, रिक्खेसु केसु ?-मिगसिर अद्दा पूसो तिणि य पुब्वाई मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई नाणस्स ॥१॥ जस्स वा जत्थ अणुकूलं, विवरीतमप्पसत्थं, अहवा-संझागतं रविगतं विड्डेरं सग्गहं विलंर्वि च । राहु
S RASHASIRSS