SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ श्रुतज्ञाने ॥ ४९ ॥ चैव दच्चेसु गिट्ठाइ, गिट्ठाइ याम ताणि चैव दव्याणि पासिऊण परिवडतिसिवृत्तं भवति । इदाणिं जमेतं गाहासुतं महत्थं हेडा वणितं एयस्स दब्वग्गणाणं खेत्तवम्गणाण य. दोन्हवि जाओ ग्रहणपाओग्गाओ अग्गहणपाओस्याओ य वणाओ तासिं कमपरिवार्डि भणिहामि, तत्थ दब्ववग्गणाणं अणुक्कमपरिवाडी इमेण गाहापुव्वद्वेणं गहिता, तंजहा ( ओरालविउव्वाहारतेअभासाणपाणमणकम्मे । अह दव्बवग्गणाणं, कमो विवज्जासओ वित्ते ॥ ३९ ॥ कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणताओ । चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ ओरालियवेउब्वियआहारगतेअ गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अगुरुयलहुआई ॥ ४१ ॥ ( इतिवृत्तौ) आहारतेयभासामणकम्मकदव्बवग्गणासु कमो ॥ ४० ॥ पूर्वार्धं ॥ तत्थ आहारकग्गहणेण एगग्गाहणे गहणं तज्जा|इयाणं सव्वेसिं भवतित्तिकाऊण वेउब्विय ओरालियावि गहिया चेव, तेणं पुव्वं तिविहाओ ओरालियस्स सरीरस्स वग्गणाओ भणिआओ, तंजहा- अग्गहणवग्गथा गहणवग्गणा पुणोऽवि अग्गहणवग्गणा चेव, एवं वेउव्वियस्सवि तिष्णि चेव पगारा भाणियव्वा, आहारकस्सवि तिष्णि चैव पगारा भणिता, तेयकस्स भासाए य दोण्हवि तिष्णि पगारा भणिया, एगरगहणेण महणं तज्जातीयाणं सव्वेसिं भवतिचिकाऊण भासामहणेण आणापाणुस्सवि ग्रहणं कतं चैव भवति, तस्सवि आणापाणुस तिष्णि पगारा भणिता, मणकम्मकाणवि दोण्हवि तिष्णि चैव पगारा भणिता । दब्ववग्गणासु कमो भणितो ॥ इयाणि खेत्तवग्गणासु कमो इमेण गाहापच्छद्वेण भण्णइ, जहा— अवधि अस्थापननिष्ठास्थाने ॥ ४९ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy