________________
व्यादि
द्रव्याणि
श्री
कम्मकमणभासाए य तेय आहारए खेत्ते ॥ ४०॥ पश्चाधं ॥ खेत्तं पडुच्च पुव्वं कम्मकसरीरस्स तिविधा आवश्यक वग्गणा भणिता, तंजहा- अग्गहणवग्गणा गहणवग्गणा पुणो य अग्गहणवग्गणात्ति, एवं मणस्सवि तिण्णिवि पगारा भणिया,
विगेणाक्रमः चूर्णी 15 एक्कग्गहणेण तज्जातीताणं गहणंतिकाऊण आणपाणुस्सवि भासाएवि तिण्णि चेव पगारा भणिता, तेयस्सवि तिण्णि पगारा
गुरुलध्वश्रुतज्ञाने भणिता, आहारकस्सवि तिण्णि पगारा, एगग्गहणे तज्जातीयाणं गहणंतिकाऊण ओरालियवेउब्बियाणवि तिणि चेव पगारा
गुरुलघु॥५०॥
भणितत्ति । इयाणि एतेसिं चेव पयाणं जत्थ गरुयलहुयाणि दव्वाणि भवंति जत्थ वा अगुरुयलहुयदब्वाणि भवंति ताणि इमाए गाहाए भणंति, तंजहा
तेआहारगविकुब्वणोराल०॥४१॥ तेयकसरीरं तेयगसरीरस्स अग्गहणपाओग्गाओ दब्बवग्गणाओ आहारकसरीरं आहारकसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ वेउव्वियसरीरं वेउब्वियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ ओरालियसरीरं ओरालियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ, एताणि गरुयलहुएसु दब्बेसु निफजंति, भासा भासाए य अग्गहणपाउग्गाणि दव्वाणि आणपाणू आणपाणुस्स य अग्ग० मणो मणस्स य अग्गहणपाउग्गाणि दव्वाणि कम्मगं कम्मकस्स य अग्गहणपाउग्गाणि दवाणि, एताणि अगुरुयलहुएसु निष्फज्जति । जाणि पुण ताणि तेयकसरीरस्स अतिथरत्तणेण अग्गहणपाउग्गाणि दब्वाणि भासाए व अतिसुहुमत्तणेण अग्गहणपाउग्गाणि दष्याणि ताणि अंतराले वट्टमाणाणि दव्वाणि गुरुलहुयाण अगुरुलहुयाणि य भण्णातिति ।। मज्झिमओहिखेसपरिमाणाहिकारे चेव वट्टमाणे इमं गाहामुत्तमागतं, तंजहा
॥५०॥ संखेज्ज मणोदव्वे ॥ ४२ ॥ तत्थ मणदव्वाणि य भवंति मणो य भवति, मणदब्वाणि पाम जाणि मणपाउग्गाणि
SASSESESSAGARSASAKAL